________________
शेषनाममालायां सामान्यकाण्डः
स्याद्वालुकाप्रभा शैला, भवेत् पङ्कप्रभाऽञ्जना ।
५
1
धूमप्रभा पुनारिष्टा, माधव्या तु तमः प्रभा ।। १९८ ।।
1
महातमःप्रभा माधव्येवं नरकभूमयः ।
४
इति शेषनाममालायां नारककाण्डः पञ्चमः ।
अथ षष्ठः काण्डः शेषः प्रारभ्यते ।
२ .
आनुकूल्यार्थकं प्राध्वमसाकल्ये तु चिच्चन ॥ १९९ ॥ तुहि च म ह वै पादपूरणे पूजने स्वती ।
3 ४
५
१
२
3
४ ५
वद् वा यथा तथैवैवं, साम्येऽहो ही च विस्मये ॥ २०० ॥
[अभि० मूलश्लोकाः १३२१-१५४२]
2
1
स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः ।
1
2
ॐ पृच्छायामतीते प्राक, निवेयेऽद्धाऽजसा द्वयम् ॥ २०१ ॥
अतो हेतौ महः प्रत्यारम्भेऽथं स्वयमात्मनि
1
9
२
प्रशंसने तु सुष्ठु स्यात्, परश्वः श्वः परेऽहनि || २०२ ||
,
अद्याऽत्रायथ पूर्वेऽह्नीत्यादौ पूर्वेद्युरादयः ।
१
समानेऽहनि सद्यः स्यात्, परे त्वह्नि परेद्यवि ॥२०३॥
उभयस्तूभयेद्युः, समे युगपदेकदा ।
"
3
२
१
२ 1
स्यात् तदानीं तदा तर्हि, यदा या न्यदैकदा ॥ २०४ ॥
प्रत्यारम्भे तु ॥ २०२ ॥
४५९