________________
४
__ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १६१ निभालनं निशमनं, निध्यानमवलोकनम् । दर्शनं द्योतनं निवर्णनं चाथार्धवीक्षणम् ॥ ५७७ ॥ अपाङ्गदर्शनं काशः, कटाक्षोऽक्षिविकूणितम् । स्यादुन्मीलनमुन्मेषो', निमेषस्तु निमीलनम् ॥ ५७८ ॥ अक्ष्णोर्बाह्यान्तावपाङ्गौ, भूरूधै रोमपद्धतिः। सकोपभ्रूविकारे स्यात्, भ्र-भ्र-भू-भृ-परा कुटिः ।। ५७९ ॥ कूर्च कूर्प भ्रूवोर्मध्ये, पक्ष्म स्यान्नेत्ररोमणि । गन्धज्ञा नासिका नासा, घ्राणं घोणा विकूणिका ॥ ५८ ॥ कनम्, दर्शनम्, द्योतनम्, निर्वर्णनम् मे -ने, अर्धवीक्षणम् ॥५७७॥, अपाङ्गदर्शनम्, काक्षः, कटाक्षः, अविकूणितम् से ५-४ाक्ष, qी नसते. उन्मीलनम् , उन्मेषः स २ मांग मोलवी. निमेषः, निमोलनम् मे २-५ ५५ ३२वी. ॥५७८॥ अपाङ्गौ (५. द्विव.)-मin पासेना ॥२ मने मना भए, मामना छे1. भ्रूः स्त्री.) Hin 3५२ना रुवाउi, मभ२, मां भ्रटिः , भ्रकुटिः, भ्रकुटिः, भृकुटिः ये ४ (स्त्री.) छोध वगेरेयी वisी प्रयर थाय छे ते. ॥५७८॥ कूचम् (पु. न.), कूर्पम् थे २-थे. भवान। क्यो मा. पक्ष्म 'न्' (पु. न)-मनी i५९. गन्धज्ञा, नासिका, नासा, घ्राणम्, घोणा, विकूणिका ॥५८०॥, नक्रम् (५. न.).नकटकम्, शिचिनी [गन्धहृत्, नसा, गन्धवहा, नस्या, नासिक्यम् ।
अभि. ११