________________
४५
१६० अभिधानचिन्तामणौ मर्त्यकाण्डः ३ भाले गोध्यलिकालीकललाटानि श्रुतौ श्रवः । शब्दाधिष्टानपैञ्जूषमहानादध्वनिग्रहाः ॥ ५७३ ।। कर्णः श्रोत्रं श्रवणं च, वेष्टनं कर्णशष्कुली । पालिस्तु कर्णलतिका, शङ्खो भालश्रवोऽन्तरे ॥ ५८४ ॥ चक्षुरक्षीक्षणं नेत्रं, नयनं दृष्टिरम्बकम् । लोचनं दर्शनं दृक् च, तत्तारा तु कनीनिका ॥ ५७५ ॥ वामं तु नयनं सौम्यं, भानवीयं तु दक्षिणम् । असौम्येऽक्षण्यनक्षि स्यादीक्षणं तु निशामनम् ॥ ५७६ ॥ अलिकम्, अलीकम्, ललाटम्, थे ५ ४५, Aaue. श्रुतिः (स्त्री.) श्रवः 'स्' (न.), शब्दाधिष्ठानम्, पैञ्जूषः (५. न.), महानादः, ध्वनिग्रहः ॥५७॥, कर्णः, श्रोत्रम् (पु. न.), श्रवणम् [शब्दग्रहः (२००४५] से -पान. वेष्टनम्, कर्णशष्कुली से २-४ ५।५31, आनमा रहेर पनि , आननी ५हो. पालिः (स्त्री.), कर्णलतिका मे २-जननी वेस, अनन। अग्रभास. [कर्णप्रान्तः, धारा-आनन। प्रान्तमा. कर्णमूलम्, शीलकम्-आनन। भूदा मा. शे० १२०] शङ्खः (Y. न.)-१४ाण मने अननी पथ्येन मास, समां, ये २ ससाटन ॥५७४॥ चक्षुः 'ए' (न.) अक्षि (न.), ईक्षणम्, नेत्रम् (५. न), नयनम्, दृष्टिः (स्त्री.), अम्बकम् , लोचनम्, दर्शनम् , दृक् 'शू (स्त्री.), [रूपग्रहः, देवदीपः शे० १२१; विलोचनम् ०० ४६] मे १०-मांस. तारा (५. स्त्री.)-तारका, कनीनिका मे २-मांनी 18. ॥५७५॥ सौम्यमू-मी मांग. भानवीयम्-भली भांम. अनक्षि (न)-वि४२वाजी म. ईक्षणम्, निशामनम् ॥५७६॥ निभालनम्, निशमनम्, निध्यानम् , अवलो.