________________
१४-१५ १६ १७
१
.
अभिधानचिन्तामणौ देवकाण्डः २ नभ्राट् तडित्वान्मुदिरो धनाधनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः । जीमूतपर्जन्यबलाहका घनो,
धाराधरो वाह-द-मुग्र-धरा जलात् ॥१६॥ कादम्बिनी मेघमाला, दुर्दिनं मेघनं तमः। आसारो वेगवान् वर्षों, वातास्तं वारि शीकरः ॥१६५॥ नमः, अवटी 'इन्' ॥ २७ ॥, छायापथः स ४ शे० २८ । अन्तरीक्षमशि० १२] मे २०-मा०. ॥ १६॥ नभ्राटू जू' (पु.) तडित्वान् 'वत्' (पृ.), मुदिरः, घनाघनः, अभ्रम् , धूमयोनिः (पु.), स्तनयित्नुः (पृ.), मेघः, जीभूतः, पर्जन्यः, बलाहकः, घनः, धाराधरः, जलवाहः, जलदः, जलमुक् 'च' (पु.) जलधरः, (वारिवाहः, वारिदः, वारिमुक, वारिधरः वगैरे.) [ व्योमधूमः, नभोध्वजः, 'गडयित्नुः, गदयित्नुः, वार्मसिः, वारिवाहनः ॥२८॥, खतमालः मे ७-शे० २८ ] मे १७-भेध, वाह. ॥१६४॥ कादम्बिनी, मेघमाला, [कालिका-शि० १3] . २-भेधनी श्रेष्ली. दुर्दिनम् , [वादलम्-शि० १3] हुहिन, वhitण द्विवस. आसारः, (महावृष्टिः), [धारासम्पातः-शे० २८] से वेगवाणी १२सा. शीकर:-पाए। ७il, पाछीट.॥१६५॥ वृष्टिः (स्त्री.), वर्षणम् , वर्षम् (५. न.) से 3-वरसाद. अवग्राहः-वग्राहः, अवग्रहःवग्रहः, से २-वरसाइनो मतराय. करकः (त्रि.), घनोपलः, [अम्बुघनः, मेघकफः, मेघास्थिमिञ्जिका ॥२८॥, बीजोदकम् , तोडिम्भः, वर्षाबीजम् , इरावरम् , ये ७-शे० ३०] मे २
१ गर्जयित्नु:- । २ मेघास्थिपुञ्जिका । ३ इराम्बरम् भानु० । अभि. ४