________________
२२०
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ मागधो मगधः संशप्तका युद्धाऽनिवर्तिनः। नग्नः स्तुतिव्रतस्तस्य, ग्रन्थो भोगावली भवेत् ॥७९५॥ प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौयौंजसी, शुष्म शुष्म च शक्तिरू सहसी' युद्धं तु सङ्ग्य कलिः । सङ्ग्रामाहवसम्प्रहारसमरा जन्यं युदायोधनं, संस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥७९६॥ प्रभातमा रात वगेरेने २४०॥उना२, महीन. घाण्टिकाः, चाक्रिकः એ ૨ (પુ. બ.)-દેવ વગેરેની આગળ ઘંટ વગાડી કહેનાર-શ્રાવક, छ वाडी रात वगेरेने ना२. सूतः, बन्दी 'इन्' (पृ.), मङ्गलपाठकः ये 3-स्तुति-भर पा गोदाना२. मा, या२४. ॥७८४॥ मागधः, मगधः [मङ्खः शि० ६८] मे २-भागध, २८ वगैरेन। पूनां ५२।भानी स्तुति ४२ना२ माट. संशप्तकाः, युद्धा ऽनिवर्तिनः ‘इन्' २ २ (५. ५.) युद्धथी पार न २२. नग्नः, स्तुतिव्रतः से २-स्तुति५४४. भोगावली-स्तुतियाने। अन्य. ॥७-५॥ प्राणः, स्थाम 'अन्' (न.), तरः ‘स्' (न.), पराक्रमः, बलम् (५. न.), द्युम्नम्, शौर्यम्, ओजः 'स्' (न.), शुष्मम् , शुष्म 'न्' (न.), शक्तिः (स्त्री.) ऊर्जः (Y. स्त्री.), सहः 'स्' (न.) [द्रविणम्, ऊर्ग 'ज' (स्त्री.) शि० ७०] मे १३-५२।४म. युद्धम्, सङ्ख्यम (Y. न.), कलिः (पु.), सङ्ग्रामः, आहवः, सम्प्रहारः, समरः (Y.न.) जन्यम् (५. न.) युत् 'धू' (स्त्री.), आयोधनम्, संस्फोटः, कलह, मृघम्, प्रहरणम्, संयत् (स्त्री. न.) रणः (Y. न.), विग्रहः ॥८६॥