Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RY ॥ .
rancoatiantabeaumentamani
manach...Don
-
अनुयोगबारसूत्रे छाया--अथ किं तदावस्यकम् आवश्यकं चतुर्विधं प्रज्ञप्तम, तद्यथा-नामावश्यक स्थापनावश्यक, द्रव्यावश्यक, भावावश्यकम् ॥सू० ९॥
टीका-से किं तं' इत्यादि
'से' इति 'अथ' शब्दार्थे । स चेह वाक्योपन्यासे । उक्तं च-'मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ' इति । किं शब्दःप्रश्ने । तदिति पूर्वप्रक्रान्तपरामर्श ततोऽयं निष्कर्षों-अथ तत्=पूर्वप्रक्रान्तम् आवश्यकं किम्-किं स्वरूपम् ? इति शिष्यप्रश्नः । उत्तरयति-'आवस्सयं' इत्यादिना । आवश्यकम्-अवश्यं कर्त्तव्यम्-आवश्यकम्-श्रमणादिमिश्चतुर्विधसंधैरवश्यमुभयकालं क्रियते इति भावः ।
से किं तं आवश्सयं इत्यादि । ॥सूत्र ९॥
शब्दार्थ--(से किं तं आवस्सयं) शिष्य पूछता है कि हे भदंत ! पूर्व प्रक्रान्त आवश्यकका क्या स्वरूप हैं ?
उत्तर--(आवस्सयं चउव्विहं पण्णत्त) आवश्यक चार प्रकार का कहा गया है। (तंजहा) उसके वे चार प्रकार ये हैं-(नामावरसय, ठावणावरसयं, दव्वारस्सय भावावस्सय) नाम आवश्यक स्थापना आवश्यक द्रव्य आवश्यक, और भात्र आवश्यक । अथ शब्द का प्रयोग मङ्गल अनन्तर, आरंभ, प्रश्न और काय॑ इन अर्थों में होता है। यहां इसका प्रयोग वाक्य के उपन्यास में हुआ हैं। "किं शब्द प्रश्न में आया है। अश्श्य कर्तव्य जो होता है उसका नाम आवश्यक है। साधुसाध्वी और श्रावक श्राविकारूप चतुर्विध संघ के लिये प्रातःकाल और सायंकाल यह कर्म आवश्यक कर्तव्य कहा गया है ।-अथवा
"से किं तं आवस्सयं" त्याह
शहाथ-(से किं तं आवस्सयं ?) शिष्य गुरुने मेवे प्रश्न छ छ " लगवन् ! पति मावश्यानु २१३५ ३ छ ? ___उत्तर--(आवस्सयं चउविहं पण्णत्तं) मावश्य: यार प्रान! ४ा छ, (तं जहा) मे या२ ४।२। नीय प्रमाणे छ--(नामावस्सयं, ठवणावस्सयं, दबावरसय, भावावस्सय) (१) नाम मावश्य४, (२) स्थापना -मावश्य, (3) ०५ मावश्य भने (४) मा मावश्य. "अथ"शानी प्रयोग मण, मनन्त२, આરંભ, પ્રશ્ન, અને કાર્યું, આટલા અર્થમાં થાય છે. અહીં તેને પ્રાગ વાક્યના उपन्यासमा थयो छ. ("किं") 24॥ ५४ प्रश्न पूछा निमित्त १५२॥युडापाथी प्रश्नाર્થનું વાચક છે. જે અવૃશ્ય કરવા ગ્ય હોય છે તેને આવશ્યક કહે છે. સાધુ, સાધ્વી, શ્રાવક અને શ્રાવિકા રૂપ ચતુર્વિધ સંઘને સવારે અને સાંજે (સાયંકાળે) અવશ્ય કર્તવ્ય (કરવા ગ્ય) અમુક જે કાર્યો છે તેને આવશ્યક કહે છે. અથવા અવશ્ય શબ્દને આ પ્રમાણે પણ અર્થ થાય છે–અચલ, અરુજ, અક્ષય, અવ્યાબાધ
For Private and Personal Use Only