Book Title: Devi Puranam
Author(s): Pushpendra Sharma
Publisher: Lalbahadur Shastri Kendriya Sanskrit Vidyapitham
Catalog link: https://jainqq.org/explore/002465/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ देवीपुराणम् DEVI PURANAM Dr. PUSHPENDRA KUMAR SHARMA SHRI LAL BAHADUR SHASTRI KENDRIYA SANSKRIT VIDYAPEETH NEW DELHI-110021 Page #2 -------------------------------------------------------------------------- ________________ देवीपुराणम् (संशोधितं प्रथमं देवनागरीसंस्करणम्) DEVI PURANAM (First Critical Devanagari. Edition ) लालबहान S शास्सी.कदा केन्टीय संस्थ भूमिकालेखकः - प्रो० देवनन्दनप्रसाद यादवः उपशिक्षामन्त्री-भारत सरकार, नई दिल्ली प्रधानसम्पादक: प्राचार्यः डा० मण्डनमिश्रः संशोधकः सम्पादकश्च डॉ. पुष्पेन्द्रकुमारशर्मा शास्त्री, एम० ए०, (स्वर्णपदकविजेता), पी-एच० डी०, एफ० आर० ए० एस० (लन्दन) श्रीलालबहादुरशास्त्रीकेन्द्रीयसंस्कृतविद्यापीठम् १/६-शान्तिनिकेतनम्, नईदिल्ली-२१ १९७६ ई० Page #3 -------------------------------------------------------------------------- ________________ प्रकाशकः - डा० मण्डनमिश्रः, प्राचार्यः श्रीलालबहादुरशास्त्रीकेन्द्रीयसंस्कृतविद्यापीठम्, नईदिल्ली १/६. शान्तिनिकेतनम्, दूरभाष:-६७१४३० प्रथम संस्करणम्-६०० १९७६ ई० © श्रीलालबहादुरशास्त्रीकेन्द्रीयसंस्कृतविद्यापीठस्य मूल्यम् चत्वारिंशत् रुप्यकारिण (चालीस रुपये मात्र) मुद्रक : अनिल प्रिंटिंग कार्पोरेशन, १२, चमेलियन रोड, दिल्ली-११०००६ : दूरभाष : ५११८७६. Page #4 -------------------------------------------------------------------------- ________________ भूमिका पुराण भारतीय संस्कृति की अमूल्य सम्पत्ति हैं। पुराणों ने हमारे राष्ट्रीय जीवन को बहुत प्रभावित किया है और समस्त भारतीय वाङ्मय उनकी देन से अनुप्राणित है । शिक्षा मंत्रालय पुराणों के क्षेत्र में किए जाने वाले कार्यों को प्रोत्साहन प्रदान करता आ रहा है और काशीराज न्यास को भी पुराणों के उत्तम संस्करणों के प्रकाशन के लिए सहायता देता है । मुझे यह जानकर प्रसन्नता हुई की श्री लालबहादुर शास्त्री केन्द्रीय संस्कृत विद्यापीठ ने "देवीपुराण" का प्रकाशन किया है । यह नागरी लिपि में प्रथम संस्करण है और मैं इसके लिए विद्यापीठ के भूतपूर्व प्राचार्य डा० पुष्पेन्द्र कुमार शर्मा को साधुवाद देता हूँ । दि० ५-२-७६ डी० पी० यादव उपमंत्री शिक्षा तथा समाज कल्याण मन्त्रालय भारत सरकार Page #5 --------------------------------------------------------------------------  Page #6 -------------------------------------------------------------------------- ________________ प्रधान-सम्पादकीयम् इदमतीव प्रमोदास्पदं यदीकस्य पूर्व देवनागरीलिप्यां सर्वथा दुर्लभस्य 'देवीपुराण'-ग्रन्थस्येदम्प्रथमतया प्रकाशन-गौरवं श्रीलालबहादुरशास्त्री केन्द्रीय-संस्कृत-विद्यापीठ'मिदं लभते । अस्य विद्यापीठस्य पूर्व-प्रकाशितेषु ग्रन्थेषु-'इतिहास-काव्य-मीमांसा-वेद-न्याय-नित्यकर्म-शब्दालङ्कार-रस-ऋतुकाव्य-समीक्षाप्रवचन-व्याकरण-स्मृति'-ग्रन्थानां प्रकाशनानि सम्पन्नानि सन्ति । तत्रैव पुराण-विषयकोऽयं ग्रन्थस्तु प्रथम एवेति दृष्ट्याऽप्यस्य प्रकाशनस्य स्वातन्त्र्येण महत्त्वं विद्योतते । विद्यापीठस्यानवद्यान्यू श्यानि भारतीय-संस्कृतेः सस्कृतभाषायाश्च सार्वदिकी सार्वत्रिकी समुन्नति मनसि निधायव निर्धारितानि तानि च यथायथं. सफलयित् कटिबद्धतां श्रिताः सर्वेऽप्यस्य सम्पोषका: सञ्चालकाश्चानवरतं तादृशेषु कर्मसु दायेन प्रवृत्ता एव वर्तन्ते । अस्य माध्यमेन विधीयमानासु संस्कृतसेवासु प्रारम्भादेवाध्ययनाध्यापनाभ्यां सह ग्रन्थप्रकाशनमपि मुख्य लक्ष्यमस्ति । लक्ष्यस्यास्य सम्पूर्तयेऽद्य यावत् प्रायः पञ्चविंशति ग्रन्धाः प्रकाशनं प्राप्ताः । पुराणशास्त्राणि संस्कृत- वाङमयस्यातीव महत्त्वपूर्णानि निधानानि विद्यन्ते । भारतस्य प्राक्कालिकस्य धार्मिक-सामाजिक-राजनीतिक-सांस्कृतिकादीतिहासस्य परिशीलनाय पुराणान्येव मुख्यतयाऽधारभूतानि सन्ति । एतेषां महत्त्वं विश्वस्य विद्याविदो वदन्ति स्वीकुर्वन्ति च । पुराणेषु वणिताः सदाचार-विचारप्रस्थापका विषया प्राणिमात्रस्य कल्याणकराः पथो निर्देशकाश्च विद्यन्ते । राष्ट्रियतत्त्वदृष्ट्यापि पुराणेषु नदीनां नदानां पर्वतानां ग्रामाणां नगराणां तीर्थानां महर्षीणां महापुरुषाणां राज्ञां च वर्णनानि लोकशिक्षणाय सुबहुपयोगीनि वर्तन्ते । उक्त च यत्र धर्मार्थकामानां मोक्षस्य च मुनीश्वराः । माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः ।। सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।" वंशानुचरितं दिव्याः पुण्याः प्रासङ्गिकी: कथाः ।। - (कूर्ममहापुराणे-१-१-२४-२५) एतदनुसारं वैविध्यसंवलितेषु तेषु तेषु पुराणेषु मन्ये नकोऽपीदृशो विषयोऽवशिष्टो भवेद् यस्य चर्चा तत्र नामता स्यात् । पुराण-शब्दोऽयं बहुत्र पुराण-ग्रन्थेषु महापुराणग्रन्थस्य परिचयाय प्रयुक्तः । 'अष्टादश पुराणानि' वाक्यमिदं सर्वत्र सुप्रसिद्धम् । परमेषा गणना न सार्वत्रिकी। यतो हि महापुराणनाम्ना प्रसिद्धि प्राप्तेभ्यः पुराणेभ्योऽप्यतिरिक्तानि सुबहूनि पुराणानि वर्तन्ते यान्युपपुराणरूपेण स्वीक्रियन्ते परं तेषु 'उपपुराण'-नाम्नो निर्देशो न भवति । तानि च ‘भार्गव-पुराणम्, साम्बपुराणम्, कालिकापुराणम्, कल्किपुराणम् प्रभृतीनि सन्ति । 'देवीपुराण'मिदमपि महापुराण-सङ ख्यायां तु न समाविशति तथाऽप्यस्य वर्णन-विषयाः पद्धतिश्च तादृशा एव सन्ति । वैष्णव-पुराणानामिव शाक्त-पुराणेष्वेतस्य माहात्म्यं प्रमुखतमं वर्तते । Page #7 -------------------------------------------------------------------------- ________________ भगवत्या: सिंहवाहिन्या लोककल्याणकराणां लीलावताराणां वर्णनमत्र प्रधानतया प्रथितम् । एक ईदृश: कालोऽत्रासीद् यदा समग्रेऽपि भारते शाक्तोपासकानां बाहुल्यमवर्तत । यथाऽधुना बङ्ग-विहारादि प्रदेशेषु शक्त युपासना विशिष्य प्रवर्तते तथैव प्रतिजनं मातृशक्त महिमा पुरा व्यावृतोऽभूत् । भगवत्याश्चतुःषष्टि- पीठानां भारतस्य प्रतिभागं स्थितय एवात्र प्रमाणम् । 'न मातुः परदेवत' - मित्यभियुक्तोक्त्या सकलमपि जगद् मातृभक्तिमात्मनि धारयित्वा तस्याः स्तुत्या, जपेन, होमेन, तपसा वा जीवनं सार्थकीकतु चेष्टते । श्राद्यशङ्कराचार्यस्य भगवत: 'कुपुत्रो जायेत क्वचिदपि कुमाता न भवतीति' भणिति: सर्वदा मातुरुपासनायै प्राणिनमुत्प्रेरयति । अब पुराणे देव्युपासनाया अनेकेषां तान्त्रिक तत्त्वानां समावेशो निःसन्देहं साधकानामानन्दाय सम्पत्स्यते । कामिका - पदमालिनी-अपराजिता मोहिनी-ग्रह-गरुडविद्यानामत्रोपदेशास्तासामुपासना पद्धतयश्च वर्णिता विद्यन्ते । आदित्ययाग-प्रयाग मातृयागादीनां विवेचनानि सिद्धिकराण्यत्रोपदिष्टानि । शिल्पशास्त्रदृष्ट्याऽप्यत्र नानाविधानां शिल्पप्रकाराणां प्रामाणिकानि निर्देशनानि सन्ति । ज्यौतिषशास्त्रीया विषया पि न पराकृताः । ये ये विषया मानव-जीवनोपयोगिनो भवन्ति तेषां सर्वेषां यथोचितं समावेशेन देवीपुराणमिदं विश्वकोश इव विराजत इति कथने नास्त्यतिशयोक्तिः । एतादृशस्य महामहिमशालिनोऽस्य पुराणरत्नस्य बहोः कालादासीद् विद्वत्सु प्रकाशन प्रतीक्षा | बङ्गेषु बङ्गाक्षरैरेवास्य मुद्रणं पुराभवत् परमुत्तरभारतीया अन्य प्रान्तस्थाश्च विद्वांसोऽस्य पठन-पाठ प्रतिसमुत्सुकाः सन्तोऽपि तं लाभ प्राप्तुमक्षमा एवासन् । तामिमां महतीं न्यूनतां पूरयितुं मंदीयसुहृदः श्रीपुष्पेन्द्र कुमार शर्मा (अस्य विद्यापीठस्य भूतपूर्व प्राचार्याः साम्प्रतं च दिल्ली विश्वविद्यालये संस्कृतव्याख्यातार: ) महताऽऽयासेन सुसम्पाद्यास्य विद्यापीठद्वारा प्रकाशनाय प्रयतितवन्त इति सत्यमेव ते धन्यवादार्हाः । सहैवास्य प्राथमिक प्रकाशन- संयोजन - सम्पादन- विधौ विद्यापीठस्यास्य अनुसन्धान विभागेनापि प्रयतितमिति कर्मण्यस्मिन् तस्य योगदानमप्यविस्मरणीयमेव । अस्य विद्यापीठस्य सर्वास्वपि लोकमाङ्गल्यकरीषु प्रवृत्तिषु बलप्रदातारः श्रीदेवनन्दनप्रसादयादवमहाभागा अस्य ग्रन्थस्य भूमिकारूपाशीर्वचनप्रदानेनास्मानुपकृतवन्तस्तथा राष्ट्रिय संस्कृतसंस्थानस्य' निर्देशक : श्रीप्रभातचन्द्रशर्मारणोऽन्ये च सहयोगिनो ये येऽत्र साहाय्यं वितरितवन्तस्तेभ्यः सर्वेभ्योऽपि हार्दिकान् साधुवादान् समर्प्य 'महिला वर्ष' परिसमाप्ति - मङ्गलरूपमिदं विद्यापीठस्य श्रद्धा पाथेयं भगवत्या जगज्जनन्याश्चरणयोः सश्रद्धं समुपस्थापयामि । दि० ५-२-७६ या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ विदुषां वशंवदः डॉ० मण्डन मिश्र: प्राचार्य : प्रधानसम्पादकश्च Page #8 -------------------------------------------------------------------------- ________________ * 11 877: 11 Dr. Srijiva Nyayatirtha, M. A. D. LITT. Mahamahimopadhyaya, Mahakavi, Recipient of the certificate of Honour from Rastrapati of Indian union. Retired lecturer, Calcutta University, Retired lecturer, Jadavpur University, Principal Bhatpara Sanskrit College. 15. 7. 1975 Address : Thakurpara Bhatpara Distt 24 Parganas West Bengal विद्वरेण्याय श्री पुष्पेन्द्रकुमारशास्त्रिमहोदयाय दीयमानम् साभिनन्दन शुभाशीर्वचनम् । देवी – सूक्तमृचः प्रपञ्चितमृषिद्व पायनेनाञ्चितम् धीरैस्तै: स्मृतिसन्निबन्धू - निकरैर्देवीपुराणं पुरा । समुद्ध तमितः पूजाविधानक्रमे, नानावाक्यपदं तत्प्रामाणिक - पुस्तकस्य जयताद् भद्राय सम्पादनम् ॥ श्री पुष्पेन्द्रकुमारशास्त्रिकृतिना सम्पादितो योजितो ग्रन्थोऽयं नवभूमिकारचनया पाठान्तर श्रीयुतः । मूलं संस्कृतमाहतं निधिसमं तेनाद्य विद्वद्वरम्, तं स्वाशीर्वचनैरभीक्ष्ण्यमभिनन्दामो वयं सादरम् ॥ श्री लालबहादुर पूतनामविख्यात विद्याभवनानुकूल्यात् । लब्धप्रकाशव्यय सम्पदेष सम्पादनागौरवतोऽद्य जीयात् ॥ ( बंगप्रसिद्ध - भट्टपल्ली - वास्तव्य श्रीश्रीजीवदेवशर्मपरिकल्पितम् ) Page #9 -------------------------------------------------------------------------- ________________ प्राक्कथन देवीपुराण प्राचीन एवं प्रमुखतम शाक्त उपपुराणों में से एक है। प्रमुख रूप से सिंहबाहिनी देवी के अवतार एवं लीलाओं का वर्णन करता है । इस उपपुराण के अध्ययन से हमें देवी के स्वरूप, योगविधान व साधना देवी की प्रतिमा लक्षण एवं शाक्त पूजा विधान के अनेकानेक विषयों पर बहुत ही मूल्यवान सामग्री उपलब्ध होती है । यह पुराण नगर निर्माण एवं दुर्गस्थापत्य कला, औषध विज्ञान, तीर्थो, नगरों एवं देशों के बारे में बहुमूल्य ऐतिहासिक सामग्री उपलब्ध कराता है। शाक्त पूजा के सम्बन्ध में इस पुराण को प्रमुखतम स्थान दिया गया है। बंगाल और आसाम के प्राचीन और मध्ययुगीन शक्तिपूजा के सम्बन्ध में ग्रह एक प्रामाणिक शास्त्र माना जाता है। प्रायः धर्मशास्त्र के सभी निबन्धकारों ने इस पुराण से प्रचुर सामग्री का उपयोग किया है। इस पुराण में देवी को एक तरफ तो योगनिद्रा एवं आद्या परा शक्ति कहा गया है और साथही साथ उसे उमा के रूप में शिव की पत्नी एवं महाशक्तियों, मातृकाओं एवं अन्य स्त्री देवतानों, दाक्षायणी, काली, चण्डी आदि के रूप में वर्णन किया गया है। इन सभी का वर्णन देवी के ही विभिन्न स्वरूप मानकर किया गया है। इस पुराण में देवी के विभिन्न अवतारों, उसके मूलस्वरूप, शिव एवं शिव परिवार के साथ सम्बन्ध अन्य देवताओं के साथ सम्बन्ध, वैष्णव, शेव, ब्राह्म, गाणपत्य आदि अन्य धार्मिक सम्प्रदायों के विषय में भी मूल्यवान सामग्री संगृहीत है। युद्ध विद्या, दुर्गरक्षा के उपाय, लेखनकला, लेखन सामग्री, लेखक के गुण एवं उसका पारिश्रमिक, विभिन्न वस्तुओं का दान, अनेक तत्कालीन लोकाचार एवं प्रयोग तथा भारत के तीर्थस्थल इन सभी विषयों पर सामग्री उपलब्ध होती है । ― देवीपुराण एक बहुत ही प्राचीन ( लगभग पंचम शताब्दी ई०) उपपुराण है; उसकी विषयवस्तु एवं निबन्धकारों द्वारा प्रमाणिकता के कारण इसका महत्त्व और भी अधिक बढ़ गया है परन्तु फिर भी अभी तक इसका कोई प्रामाणिक संस्करण उपलब्ध नहीं होता है। देवनागरी में तो अभी तक इसका प्रकाशन हुआ ही नहीं है । केवल मात्र श्रीयुत पंचानन तर्करत्न द्वारा बंगला अनुवाद सहित इसका प्रकाशन गतशताब्दी 5 Page #10 -------------------------------------------------------------------------- ________________ के अन्त में किया गया था उसके कुछ वर्षों बाद इसका दूसरा संस्करण भी बंगवासी प्रेस ने निकाला | इस संस्करण में बहुत से दोष और गलतियाँ रहने पर भी इसके महत्त्व को किसी भी प्रकार से कम नहीं sोका जा सकता है। मैं श्रीयुत पंचानन जी के वयोवृद्ध (८६ वर्ष) विद्वान सुपुत्र पं० श्रीजीव न्यायतीचं जी का अतीव कृतज्ञ हूँ, उन्होंने समय-समय पर मेरा पथप्रदर्शन किया और बंगला में प्रकाशित देवीपुराण की एक प्रति प्रदान की जिससे यह कार्य सम्पन्न हो सका। उनका आशीर्वाद हर समय मेरे साथ बना रहा । - इस पुराण की पांडुलिपियों भी बहुत ही कम मिलती है और देवनागरी में तो दो-चार ही प्राप्त होती हैं जिनका विवरण इस प्रकार है। १ कलकत्ता संस्कृत पुस्तकालय (२०८) देवीपुराण, देवनागरी लिपि, तिथि अंकित नहीं है १३० अध्याय ( अन्त में लिखा है ) बीकानेर कापी से मिलता है । (क) २ बनारस संस्कृत विश्वविद्यालय पुस्तकालय (१५३०७) देवीपुराण तिथि - १६०१ - सम्वत् देवनागरी लिपि पूर्ण (ग) ३. नेपाल – देवनागरी, देवीपुराण (१६५ ४४२) राष्ट्रीय अभिलेखालय काठमांडू- नेपाल । ४ बीकानेर - महाराजा लायब्रेरी में देवीपुराण नं० (६१११. ४३३) देवनागरी लिपि । - । - ५. अन्तिम दो पांडुलिपियों की विषयवस्तु — इंडिया आफिस पुस्तकालय की बगला पांडुलिपि से - मिलती है और पन्त के श्लोक भी वही हैं। इन सभी पांडुलिपियों की सहायता से यह संस्करण तैयार किया गया है। देवी पुराण के अध्ययन की आवश्यकता मुझे अपने शोधप्रबन्ध Shakti cult in the Puranas. लिखने के समय हुई थी। केवल बंगला में उपलब्ध होने से प्रारम्भ में काफी कठिनाई आई परन्तु समय के साथ-साथ कठिनाईयां दूर हुई । अनेक पांडुलिपियां तत्तद् पुस्तकालयों में जाकर देखों और तभी से इसका देवनागरी में संस्करण निकालने का विचार बना। तदनंतर पांडुलिपियों की सामग्री का उपयोग किया और एक शुद्ध एवं प्रामाणिक सस्करण प्रकाशित करने की योजना बनी १९६०-६१ में शिक्षा मंत्रालय को प्रका शन व्यय देने के लिए प्रार्थनापत्र दिया, परन्तु यह योजना खटाई में पड़ी क्योंकि उन्होंने एक तो पांडुलिपि देखनी चाही और मैं प्रशंकावश ऐसा न कर सको। तभी सन् ६६-७० में पहले तो मुझे नेपाल जाने का सुअवसर मिला और वहाँ की पांडुलिपियों के बारे में जानकारी हुई। यद्यपि उस समय राष्ट्रीय अभिलेखालय में कुछ निर्माण कार्य होने के कारण प्रतियों का भली प्रकार उपयोग मैं नहीं कर पाया। दूसरे भारत सरकार ने उच्च अध्ययन हेतु दो वर्ष के लिये कामनवेल्थ छात्रवृत्ति प्रदान करदी और मुझे लन्दन विश्वविद्यालय में भेज दिया। वहाँ जाने पर इंडिया आफिस पुस्तकालय, लन्दन में जो देवीपुराण की प्रति सुरक्षित है उसको देखने का सुअवसर प्राप्त हुआ—तदर्थ में भारत सरकार का हृदय से आभारी हूँ । भारत में लौटने पर भारत सरकार के तत्वावधान में संचालित राष्ट्रीय संस्कृत संस्थान के अन्तर्गत दिल्ली विद्यापीठ के प्राचार्य पद पर नियुक्ति हुई और वहाँ पर प्रकाशन सम्बन्धी योजना का संचालन भी करने लगा। संस्थान की प्रकाशन समिति ने देवीपुराण का शुद्ध एवं संशोधित पाठ प्रकाशित करने की अनुमति दी और इस प्रकार यह पुराण का संशोधित संस्करण विद्यापीठ की प्रकाशन योजना के अन्तर्गत प्रकाशित हो रहा है। Page #11 -------------------------------------------------------------------------- ________________ सर्वप्रथम प्रोफेसर श्री देवनन्दन प्रसाद यादव, उपशिक्षामन्त्री भारत सरकार का हृदय से अत्यन्त ही प्रभारी हूँ, जिनका आर्शीवाद मुझ पर सदा ही रहा है। उन्होंने भावमय भूमिका लिखकर पुस्तक का महत्व बढ़ाया है। विद्यापीठ के प्रबन्धक समिति के विद्वान् सभापति श्री राजाराम शास्त्री - लोकसभा सदस्य का प्रतीव कृतज्ञ हैं जिन्होंने सदा ही स्नेह प्रदान किया है। विद्यापीठ के अनुसन्धान विभाग के डा० रुद्रदेव त्रिपाठी एवं उनके सहयोगी डा० चक्रधर का आभार कैसे प्रकट करू' वे मेरे अपने ही हैं, उनके सहयोग के बिना ग्रन्थ का प्रकाशन इस रूप में सम्भवतः नहीं हो पाता। प्रियमित्र डा० योगेश्वर दत्त शर्मा ने समय २ पर जो मूल्यवान सुझाव दिये हैं उसके लिये मैं उनके प्रति कृतज्ञता ज्ञापन करता हूँ। १० sro सत्यव्रत शास्त्री प्रो० व अध्यक्ष, संस्कृत विभाग; एवं अध्यक्ष-कला संकाय दिल्ली विश्वविद्यालय का हृदय से आभारी है जिन्होंने मुझे इस कार्य में दीक्षित किया है एवं उन सभी पुस्तकालय अध्यक्षों का ग्राभार प्रकट करता हूँ जिन्होंने पांडुलिपियों को देखने की सुविधा प्रदान की या पांडुलिपि मुझे प्राप्त करा कर इस पुण्य कार्य में सहयोग दिया। राष्ट्रीय संस्कृत संस्थान के निदेशक व प्रकाशन समिति का कृतज्ञता ज्ञापन करता हूँ जिसने प्रकाशन की अनुमति दी और श्री लाल बहादुर शास्त्री केन्द्रीय संस्कृत विद्यापीठ, नई दिल्ली का हृदय से धन्यवाद देता है जिसने इसके प्रकाशन का व्ययभार वहन करने का दायित्व स्वीकार कर मुझे असीम तोष प्रदान किया। सुहृद्वर प्राचार्य डा० मण्डन मिश्र का कृतज्ञ हैं कि उन्होंने इसके प्रकाशन में रुचि दिखलाई और समय-समय पर उत्साह बढ़ाते रहे। उनके इस स्नेह के बिना इसका प्रकाशन कठिन हो जाता । . श्लोकानुक्रमणिका तैयार कराने में अपने विभाग के अनुसंधानकर्ता श्री विशनस्वरूप रस्तोगी, सुश्री आशा व सुश्री पवन ने मूल्यवान सहयोग दिया है- मैं इन सभी का हृदय से आभारी हूँ। अन्त में मैं अनिल प्रिन्टिंग कारपोरेशन के श्री सुरेन्द्र शर्मा तथा सभी कर्मचारियों का आभारी हूं जिन्होंने बड़ी ही निष्ठा एवं लगन से इस कठिन कार्य को सम्पन्न किया है । अंत में उन सभी विद्वानों, मित्रों, सहयोगियों का धन्यवाद ज्ञापन करता हूं जिन्होंने समय-समय पर प्रेरणा दी एवं उत्साह बढ़ाया और सहयोग देकर इसको इस रूप में पहुँचाया है । कुछ अशुद्धियाँ पाठ में अवश्य रह गई हैं, उनमें से कुछ तो प्रेस के कारण हैं और कुछ पाठभेद के कारण रह गई हैं, पर इसका सभी उत्तरदायित्व मुझपर है । आशा है विद्वान लोग इस विषय में मेरा यथेच्छ दिशानिर्देश करेंगे एवं उत्साह बढ़ायेंगे । जगज्जननी प्राद्याशक्ति की कृपा होने पर दूसरे संस्करण में दोषों का निराकरण पूर्ण रूप से हो सकेगा, मेरा ऐसा विश्वास है। त्वदीयमेव देवेशि तुभ्यमेव समर्पये तिथि दीपावली - सं० २०३२ ३-११-७५ ( १९ / २२ शक्तिनगर ) दिल्ली- ७ विद्वस्कृपाकांक्षी पुष्पेन्द्र कुमार शर्मा संस्कृत-विभाग दिल्ली विश्वविद्यालय दिल्ली-७ Page #12 -------------------------------------------------------------------------- ________________ विषय-सूची १-२ १. समर्पण २. भूमिका ३-४ ३. प्रधान सम्पादकीय ४. आशीर्वचन ५. प्राक्कथन ६. विषय सूची ११-२२ .७. देवीपुराण परिचय २३-४२ ८. देवीपुराण मूलपाठ ।। १-४६१ अध्याय १श्लोक ६६; पृष्ठ १-५ वशिष्ठ द्वारा देवी वर्णन; देवीपूराण परिचय; देवी के साठ अवतार; पुराण के विभिन्न विषय ; प्रथम पाद त्रैलोक्यविजय ; द्वितीय पाद त्रलोक्याभ्युदय ; तृतीय पाद शुम्भ-निशुम्भ मथन; एव चतुर्थ पाद देवासुर युद्ध । अध्याय २श्लोक १०३; पृ. ६-१२ कामिका विद्या को प्रशंसा व उपदेश ; घोर द्वारा विष्णु की तपस्या एवं वरप्राप्ति, दिग्विजय प्रस्थान । अध्याय ३श्लोक ३४; पृ० १३-१५ घोरासुर द्वारा पृथिवी-विजय; वज्रदण्ड द्वारा पाताल एवं नागलोक आदि पर विजय एवं शुक्राचार्य की शिष्यता ग्रहण। अध्याय ४. श्लोक ९३; . पृ० १६-२२ शुक्राचार्य की असहमति पर भी काल एवं वज्रदण्ड द्वारा स्वर्ग पर आक्रमण ; इन्द्र का विष्णु की शरण में जाना। प्रध्याय ५श्लोक १६; प० २३-२४ वहस्पति द्वारा धर्म नीति का उपदेश; नारद का वज्रदण्ड के पास गमन; विष्ण एवं वृहस्पति का ब्रह्मलोक में जाना। Page #13 -------------------------------------------------------------------------- ________________ अध्याय ६श्लोक १२+४५, पृ० २५-२८ ब्रह्मा द्वारा विष्ण का स्तवन; दस अवतारों का वर्णन; विष्णु द्वारा चामुण्डा की स्तुति एवं चामुण्डा द्वारा सहायता का वचन । अध्याय ७श्लोक ६७ पृ० २६-३४ ब्रह्मा और विष्णु का शिव की शरण में जाना एवं स्तुति; शिव द्वारा देवी का विन्ध्याचल में अवतार वर्णन एवं देवी महिमा वर्सन। .. अध्याय ८श्लोक ५७; पृ० ३५-३८ . नारद का कुशद्वीप गमन एवं राजा वज्रदण्ड और उसकी रानियों को धर्मपथ से विमुख कराना; विन्ध्याचल में सन्दर कन्या के विषय में वर्णन । अध्याय 8श्लोक ७३; पृ० ३६-४८ ... पदमालिनी मन्त्रविद्या का वर्णन; घोर का धर्म विमुख होना और उसकी रानी द्वारा . अच्छी सलाह देना। अध्याय १० श्लोक १२४; - पृ० ४६-५७ - - सनत्कुमारों द्वारा नारद को पदमाला विद्या का उपदेश ; शव योग का विशद वर्णन । अध्याय ११श्लोक ५७; पृ० ५८-६१ शिव द्वारा ब्रह्मा को उपदेश; अपराजिता विद्या का माहात्म्य एवं प्रसार ; विष्णु द्वारा । इन्द्र को ध्वजप्रसन। अध्याय १२श्लोक ६१ पृ० ६२-६५ इन्द्रध्वज बनाने की विधि, उसकी सामग्री का वर्णन; राजाओं द्वारा इन्द्र ध्वज महोत्सव का मनाया जाना। अध्याय १३ श्लोक ८; पृ०६६-७१ नारद द्वारा घोर और उसकी रानी को धर्म-विमुख बनाया जाना; रानी द्वारा दिगम्बर.. मत के प्रति अनुरक्ति; पर्वत कन्या का उपभोग करने के लिये घोर द्वारा सेना सहित प्रस्थान ; विन्ध्य वर्णन ; घोर द्वारा देवी का दर्शन एवं दुःस्वान । । अध्याय १४ श्लोक २६; असुरों का जया देवी और विजया देवी से युद्ध ; काल एवं भैरव आदि दैत्यों का वध । अध्याय १५श्लोक २३; पृ० ७५-७६ "' इन्द्र द्वारा जया स्तुति, जया का वज्रदण्ड के साथ युद्ध एवं उसका वध । अध्याय १६ श्लोक ४२; .. पृ० ७८-८० घोर द्वारा देवी के साथ युद्ध ; नारद द्वारा देवी स्तुति ; देवी के ४० विभिन्न नाम; देवी द्वारा अवतार लेने का वचन एवं घोरवध की प्रतिज्ञा। पृ० ७२-७४ ५० ७ Page #14 -------------------------------------------------------------------------- ________________ अध्याय १७ श्लोक ५०; शिव द्वारा देवी की स्तुति सप्त मातृकाओं का वर्णन देवी का पर्वतों पर निवास । श्रध्याय १८ श्लोक ११; देवीद्वारा राक्षसों के साथ युद्ध एवं सुषेण का वध । अध्याय १६ श्लोक १२: जया, अजिता मोर अपराजिता देवियों द्वारा राक्षसों का वध । अध्याय २० श्लोक ३५; पृ० ८६ - ६१ भाग्य की महिमा ; घोर का महिषरूप धारण; तथा देवी द्वारा महिषासुर और उसके साथियों का वध | श्लोक १४: अध्याय २२ महानवमी के दिन देवी पूजा विधान होम; शिव पूजा, देवी रथ यात्रा महोत्सव । ; • पृ० ८१-८६ अध्याय २१ श्लोक १५: पृ० ६२ ; महिष वध के अनन्तर देवताओं द्वारा देवी स्तवन देवी पूजा माहात्म्य, महाष्टमी एवं महानवमी का विस्तृत वर्णन । अध्याय २५ वसुधारा दान फल और देवी हवन । पृ० ८७ अध्याय २३- श्लोक २१ ; आश्विन नवरात्रों में देवी पूजा फल वन देवी के ध्वज पर पशु-पक्षियों का चित्रण । लोक २१: ; अध्याय २४ पृ० ६७-६८ अनेक संक्रान्तियों का वर्णन तथा पूजा करने का फल द्विजाति चाण्डाल, और चोरों आदि द्वारा पूजन विधान । श्लोक २०; पृ० ८८ पृ० ६३-६४ १०१५-१६ पू० ११-१००. इलोक ४७ अध्याय २६ पृ० १०१-१०४ देवी होम विधान:, कुण्ड - निर्माण; नक्षत्र हवन; लोकपाल-हवन, मुद्रा मन्त्र, हृदय मन्त्र प्रादि का वर्णन अग्निप्रशंसा; ब्राह्मण भोजन और कन्यापूजन आदि । श्लोक १७: अध्याय २८ मन्दिरों पर्वत शिखरों आदि पर देवीपूजा का फल देवी माहात्म्य के पाठ का फल । श्लोक ३८ अध्याय २७ पु० १०५-१०७ अग्नि की लपटों द्वारा साधक का हिताहित विचार विभिन्न अवसरों पर वसु धारा दान विधि और फल । पृ० १०८-२०१ १३ Page #15 -------------------------------------------------------------------------- ________________ १४ अध्याय २६ श्लोक २०१ ० ११०-१११ दृश्य जगत् की उत्पत्ति; देवताओं, मन्त्रों, तन्त्रों, मुद्रा आदि का पराशक्ति से प्रादुर्भाव । श्लोक १८ श्रध्याय ३० देवी प्रतिमा निर्माण एवं उसकी विभिन्न प्रकार की सामग्री का वर्णन । अध्याय ३१ रथयात्रा महोत्सव का विधान बन्दियों को क्षमा-दान । श्लोक ४६ अध्याय ३२ विभिन्न स्थानों एवं तिथियों में देवी पूजा का फल, देवी पीठों का वर्णन लक्षण एवं निर्माण विधि; ब्राह्मणों द्वारा प्राण-प्रतिष्ठा; मातृमण्डल, भूत तन्त्र; एवं गरुड विद्या का वर्णन । श्लोक ४१ ; १० ११४-११६ महिलाओं द्वारा मंगल गान; महोत्सव के अवसर पर अध्याय ३६- पृ० ११२-११३ श्लोक ११० श्रध्याय ३३ पू० १२१-१३३ शुक्र द्वारा शिव की स्तुति शिव की पूजा का माहात्म्य दुर्गाव्रत का वर्णन देवी के विभिन्न नामों का स्मरण । शिव द्वारा देवी का स्तवन । श्रध्याय ३४ इलोक १६: पृ० १३४- १३५ देवी मन्दिर को सजाने की विधि एवं फल; देवीशास्त्र में पारंगत व्यक्तियों का समादर । पृ० ११७-१२० देवी प्रतिमा 'विद्या श्लोक ३२ अध्याय ३५ ध्वज निर्माण विधि एवं देवीमन्दिर की सजावट, ध्वज दान महोत्सव का विधान श्लोक ३४६ अध्याय ४० ग्रह देवी द्वारा उग्रसेन राक्षस का वधं । पृ० १३० १३८ अध्याय ३७ इलोक १०३: १० १४३-१४९ पृ० १५० देवी के विभिन्न नामों का निर्वचन; प्राय ५० नामों का उल्लेख; देवी का एकत्व । श्रध्याय ३८श्लोक १०; देवी के विभिन्न स्वरूपों एवं देवीपीठों का वर्णन | अध्याय ३६इलोक १८५ १० १५१-१६३ देवी के विभिन्न पीठों का विशद वर्णन मन्त्रविद्या का माहात्म्य सुबल एवं दुन्दुभि का वध देवी क्षेमंकरी का प्रादुर्भाव; मत्स्य, मांस, मदिरा आदि का क्षेमंकरी देवी के पूजन में उपयोग; सम्पत्ति, पत्नी एवं आत्मा का दान; ६४ विद्याओं की प्रशंसा । श्लोक २१; पृ० १३-१४२ पु० १६४-१६५ Page #16 -------------------------------------------------------------------------- ________________ श्लोक म महाधर्मासुर का देवताओं के साथ युद्ध एवं देवी द्वारा उसका वध | श्रध्याय ४१ - श्रध्याय ४२ देवताओं द्वारा देवी की प्रशंसा कामरूप, नरेन्द्र, कान्यकुब्ज आदि श्लोक १६; जालन्धर, मलय, सह्य, विन्ध्य, हिमालय, उड्रदेश, स्थानों का वर्णन । १० १६६ श्रध्याय ४३- इलोक ६७ पु० १६९-१७३ पुष्पक विद्या की प्रशंसा; श्रमयासुर की कहानी, गजानन द्वारा श्रमयासुर का वध; युद्ध विद्या एवं विभिन्न म्यूहों का विशद वर्णन | अध्याय ४४ श्लोक १३ पृ० १७४ गजानन द्वारा मालव्य पर्वत पर प्रस्थान; परशुराम द्वारा अयोध्या में कालिका की स्थापना महोदय क्षेत्र में नवदुर्गा पूजा का माहात्म्य देवी के अनेक नामों का वर्णन । अध्याय ४५श्लोक १० पृ० १७५ १७६ नक्षत्र पूजा के लिये शुभ दिन एवं स्कन्द, सूर्य, विष्णु, विनायक और उमा आदि देवीदेवताओं की पूजा के लिए शुभ दिन का चयन; पूजा विधान । पृ० १६७-१६६ श्रध्याय ४६ श्लोक १३; पृ० १७७-१८३ देवी से संसार की उत्पत्ति देवताओं का प्रादुर्भाव नक्षत्रों का भारत के विभिन्न प्रदेशों पर प्रभाव । श्लोक २०: श्रध्याय ४८ -- पूर्णिमा और अमावस्या का विचार अमावस्या के दिन चन्द्रमा का वर्णन । श्लोक ३१: श्रध्याय ४६ अध्याय ४७ श्लोक ३८ पृ० १०४ १०६ काल विभाजन; नक्षत्रों के नाम एवं उनकी स्थिति; सात लोकों के नाम और उनके अधिष्ठातृ देवता । सूर्य ग्रहण एवं चन्द्रग्रहण का वर्णन । पृ० १०७-१८० ० १८६-१९१ श्लोक ३५० अध्याय ५० एवं तामसिक रूपों का विभाजन और वर्णन; देवी के सात्त्विक रूपों, राजसिक रूपों देवी प्रतिमाओं का वर्णन एवं मान; निर्माणविधि और पूजा देवी के ६० स्वरूपों का वर्णन. एवं अन्य देवताओं का वर्णन | ५० ११२-२१३ अध्याय ५१ श्लोक ३१; ० २१४-२१५ देवी शास्त्र निष्णात व्यक्ति देवी पूजा कराने में समर्थ; देवी पूजक को शिव, सूर्य, ब्रह्मा, १५ Page #17 -------------------------------------------------------------------------- ________________ और विष्ण आदि दवताओं की पूजा करना आवश्यक; पूजापात्रों का चयन । श्लोक १०; अध्याय ५२ आदित्य याग का विधान । पृ० २१६ श्लोक १०; अध्याय ५३ ग्रह याग का विधान एवं फल । पृ० २१७ अध्याय ५४ श्लोक २१; पृ० २१८-२१६ मातृ याग एवं ग्रहयाग का माहात्म्य और विधान । अध्याय ५५ श्लोक १८; पृ० २२०-२.२३ विभिन्न प्रकार के उत्पातों का वर्णन, मातृका पूजा; ग्रहपूजा; सूर्यपूजा, लक्षहोम, कोटि होम एवं दान आदि द्वारा उत्पातों के दुष्प्रभाव का शमन । अध्याय ५६- श्लोक ५२; पृ० २२४-२२८ हवन करने के विविध प्रकारों का वर्णन । । अध्याय ५७श्लोक ३२; पृ० २२६-२३१ देवी के स्वरूप का वर्णन; अनेक देवताओं के साथ पूजा, शिव और देवी की एकात्म्य . की स्थापना। अध्याय ५८ श्लोक २५; पृ० २३२-२३३ भाग्य नामक राजा द्वारा द्वादशी के दिन विष्णपूजन और उमा-महेश्वर पूजन और इसके फलस्वरूप वैभव प्राप्ति। अध्याय ५६ श्लोक ३२; पृ० २३४-२३५ विभिन्न मासों में देवी पूजा का फल; आश्विन नवरात्रों में देवी रथयात्रा महोत्सव; दीप-दान आदि का वर्णन . अध्याय ६० श्लोक ३२; पृ० २३६-२३८ वृषोत्सर्ग एव गो-विवाह का विधान और फल; जीर्ण मन्दिरों का उद्धार करने का फल; उमा-शंकर, हरि-हर, अर्धनारीश्वर आदि का पूजन । अध्याय ६१ श्लोक २५; पृ० २३६-२४० ब्रह्मा, शिव, देवी, अग्नि आदि के पूजन के लिये उपयुक्त तिथि-निर्वाचन; उमा महेश्वर का दोला पूजन । अध्याय ६२श्लोक १०; . पृ० २४१ नाना प्रकार के पुष्पों से शिवपूजन का फल । Page #18 -------------------------------------------------------------------------- ________________ अध्याय ६६-, अध्याय ६३--- श्लोक १८; पृ० २४२.२४३ शिव के मान्य तीर्थों का वर्णन; और शिव के ६८ नामों का वर्णन । अध्याय ६४-- श्लोक ६; १० २४४ गोरत्न व्रत का विधान; गाय एवं बैल को अलंकृत करके शिव भक्त को दान । अध्याय ६५. श्लोक १०१; । पृ० २४५-२५० शिव एवं उमा की शुक्ल तृतीया की पूजा; शिव-उमा का चित्र निर्माण, गुग्गुलव्रत, राजा का पुष्य स्नान; स्वप्नों के शुभ एवं अशुभ फल; कमल में मण्डल निर्माण; मण्डल में मूर्ति प्रतिष्ठा; मद्य एवं मांस का पूजा में प्रयोग ।। श्लोक ४१; पृ० २५१-२५३ पुष्य स्नान का माहात्म्य; कलश उत्पत्ति का वर्णन; सात समुद्रों, द्वीपों, नक्षत्रों एव ग्रहों का वर्णन; पवित्र तीर्थों का वर्णन । अध्याय ६७ श्लोक ७६; पृ० २५४-२५८ कलश में शुभ पदार्थों को रखना; सिंहासन सजाना, राजा का ब्राह्मणों द्वारा अभिषेक; देवी देवताओं की पूजा; ब्राह्मणों दीनो एवं कन्याओं को दान और बन्दियों को क्षमादान । अध्याय ६८ श्लोक १८%; पृ० २५६-२६० विशिष्ट स्थानों पर स्नान का माहात्म्य, मन्त्रसिद्धि के उपयुक्त स्थान; मण्डल बनाने के लिये उपयुक्त स्थान। अध्याय ६६-- श्लोक २४; पृ० २६१-२६२ विनायक याग का विधान; गणयाग; सूर्य पूजा और अम्बिका पूजा का विधान । अध्याय ७० श्लोक ११; पृ० २६३ रक्षा मन्त्र या विनायक कवच का वर्णन और उसको धारण करने का फल । अध्याय ७१श्लोक १०, पृ० २६४ रक्षा मन्त्र की शक्ति; विभिन्न देवताओं के रक्षा बीज, एवं उनकी पूजा, मधुसूदन के नाम में चतु! ह का वर्णन । अभ्याय ७२ श्लोक १५३; प० २६५-२७३ दुर्ग निर्माण विधि; भूमि निर्वाचन तथा अनेक पारिभाषिक शब्द; दुर्ग में देवी पूजन; नगर निर्माण विधि; सिंह मार्ग, राजपथ, रथ्या आदि मार्गों की निर्माण विधि। अध्याय ७३ श्लोक १५८; पृ०२७४-२७७ अधोदुर्ग, कृत्रिमदुर्ग को निर्माण विधि; दुर्गों में विभिन्न प्रकार के लोगों का निवास स्थान; निर्माण के लिये शुभ मुहूर्त एवं शिव, दुर्गा, मातृकाओं और विनायक की पूजा। Page #19 -------------------------------------------------------------------------- ________________ अध्याय ७४-- श्लोक ३१ पृ० २७८-२७६ उन नदियों, स्थानों और जंगलों के नाम जो ग्रहण के समय एवं पुण्य समयों पर पवित्र माने जाते हैं। अध्याय ७५ श्लोक १६; पृ० २७० वसुधारा होम, दान एवं पवित्र स्थानों, पर्वतों और नदियों के नामों का वर्णन । अध्याय ७६ श्लोक ६०; प०२८१.२८४ कुछ पवित्र स्थानों के नाम; कापोत तीर्थ का माहात्म्य; शिवलिंग, देवी, सूर्य आदि देवताओं को कुण्डस्नान कराने से फल प्राप्ति; कबूतर की कथा जो युद्ध में गिर कर मर गया था। अध्याय ७७-- श्लोक २८; पृ०.२८५-२८८ कापोत कुण्ड की प्रशंसा; तान्त्रिक मन्त्रों एवं मुद्राओं द्वारा देवी पूजा; देवी सम्बन्धी सोलह मुद्राओं का वर्णन । अध्याय ७८श्लोक २४; पृ० २८६-२६० कृष्णाष्टमी व्रत का विधान; रात्रिव्रत और शिव की पूजा। अध्याय ७६-- श्लोक ३६; पृ० २६१-२ ४ देवी के बारह स्वरूपों की पूजा का विधान एवं फल; उमा-महेश्वर व्रत; विष्णु शंकर व्रत; लक्ष्मी पर्णा व्रत, ब्रह्म सावित्रि व्रत एवं चन्द्र रोहिणी व्रत का विधान वर्णन; देवी मन्दिर की सफाई करने का फल; रानी कुकुमा की कथा, एवं उसका पुनर्जन्म। अध्याय ८०श्लोक ३१ पृ० २६५-२९७ देवी को हर वस्तु में व्यापकता; देवी पूजा के लिये संन्यास की आवश्यकता नही, एवं महामाया का प्रभाव । अध्याय ८१ श्लोक २५; पृ० २६८-२६६ कालाग्नि रुद्र का वर्णन; कालो से एकात्मकता और उसके भुवन का वर्णन, युद्धों द्वारा सृष्टि संहार। अध्याय ८२-- श्लोक ७६; पृ० ३००-३०४ विशिष्ट नरकों का वर्णन; एवं पापों के कारण नरक की प्राप्ति, सात्त पातालों का वर्णन; ब्राह्मण पुत्र की कथा। । कथा। अध्याय ८३ श्लोक ११८; पृ० ३०५-३१२ रूरू की उत्पत्ति कार्तिकेय के मयूर से; उसका देवताओं के साथ युद्ध एवं देवताओं द्वारा देवी का स्तवन । Page #20 -------------------------------------------------------------------------- ________________ श्लोक २६ रुरु का वध करने की विधि का कथन ब्रह्माणी की उत्पत्ति । श्लोक ८२ ग्रहों की उत्पत्ति; शिव की स्तुति विभिन्न मातृकाओं की उत्पत्ति । श्रध्याय ८४- अध्याय ८५ श्लोक ३५ शिव की प्रशंसा, विष्णु द्वारा गीता का उपदेश । श्रध्याय ८६- श्लोक ३४६ देवताओं द्वारा देवी एवं मातृकाओं की स्तुति । अध्याय ८७ www पृ० ३१३-३१४ पू० ३१५-३१६ श्रध्याय ८८ श्लोक १३: देवी द्वारा रुरु का वध; अन्त्यजों पापियों, पाषण्डियों द्वारा देवी की प्रशंसा शैवागम, गरूड तन्त्र, भूत तन्त्र और काल का वर्णन । देवी संसार की प्रेरणा श्लोक २५; अध्याय ८ पृ० ३२७-३२८ सर्वमंगला देवी का पूजन विधान; कृष्णाष्टमी से शुक्ल नवमी तक देवी पूजा; पशु बलि रथयात्रा, कन्या पूजन और ब्राह्मण भोजन का विधान । 1 पृ० ३२०-३२२ पृ० ३२३-३२५ श्लोक २७१ अध्याय ६०पृ० ३२-३३० देवी पूजा के विभिन्न स्थान; प्रतिमा एवं मन्दिर निर्माण मन्दिरों में सामग्री दान; प्रतिमा पूजन; वैदिक मन्त्रों द्वारा देवी पूजन । अध्याय ६५ पृ० ३२६ शाक्तागम, स्रोत । श्लोक ८३ अध्याय ६१ शूद्रों एवं स्त्रियों द्वारा देवी की पूजा; पुस्तक छत्र धादि का देवी भक्तों को दान । श्लोक १५; अध्याय ९२ १० ३३६-३३७ देवी का विन्ध्याचल में निवास; नन्दा अवतार देवी पूजा का माहात्म्य, मन्त्र, द्रव्य, क्रिया और ध्यान की महिमा | १० ३३१-३३५ श्रध्याय ९३ श्लोक २९५ पृ० ३३८-३५५ शिव द्वारा नन्दा तीर्थं की प्रशंसा; नन्दा माहात्म्य; नन्दा पुरी का वर्णन; पूजा के विभिन्न माध्यम साधकों द्वारा अपनाये जाने वाले नियम नन्दा के प्रिय स्थान मन्त्रोद्वार का वर्णन एवं मुद्रा वर्णन । इलोक ६० अध्याय ६४ पू० ३५६-३५६ सुनन्दा देवी के स्थान का वर्णन कल्हणेश्वर, शूलभेद और वैश्रवणपुर आदि का वर्णन । श्लोक ५० पृ० ३६०-३६३ कन्यकापुर का वर्णन एवं माहात्म्य; नन्दा एवं शिव की एकरूपता । १९ Page #21 -------------------------------------------------------------------------- ________________ पृ० ३६४-३६५ अध्याय ६६ श्लोक २६; वेदों का अध्ययन एवं उसके प्रकार और नियम आदि । पृ० ३६६-३६७ अध्याय ६७ श्लोक २०; यज्ञों में पशुबलि विधान, लोगों द्वारा नियमों एवं अपवादों का पालन । अध्याय ६८ श्लोक ३०; । पृ० ३६८-३६६ देवी की एकात्मकता; नारायणी, तारा आदि नामों का वर्णन; पवित्रारोपण की विधि . आनन्द उत्सव । अध्याय ६६श्लोक ४७; पृ० ३७०-३७३ नन्दा व्रत का विधान एवं फल; देवी के बारह नामों का उल्लेख; सभी व्रतों में ब्राह्मण भोजन, दान, और कन्यापूजन आवश्यक । अध्याय १०० श्लोक ३०; पृ० ३७४-३७६ विजया व्रत का विधान एवं देवी प्रशंसा । अध्याय १०१श्लोक ३०; पृ० ३७७-३७६ नक्षत्र व्रत की विधि एवं फल प्राप्ति ; देवी द्वारा वरदान प्राप्ति । अध्याय १०२-- श्लोक १७; - पृ० ३८०-३८१. भूमि, स्वर्ण, गाय एवं अन्न दान का फल; देवी तीर्थों का वर्णन, पद-व्रत का विधान । अध्याय १०३ श्लोक ६२; पृ० ३८२ गोदान की विधि, स्वर्णमयी गौ का दान; गौ में देवी की पूजा। अध्याय १०४ श्लोक २४; पृ० ३८३-३८४ पृथक्-पृथक् मासों में अलग-अलग द्रव्यों का दान एवं फल, तिल-धेनु दान का माहात्म्य । .. अध्याय १०५ श्लोक १५; पृ० ३८५-३८६ घृतमयो धेनु की दान विधि एवं फल ।। श्लोक ७; अध्याय १०६ जलधेनु की दान विधि एवं फल । पृ० ३८७ अध्याय १०७श्लोक ६१; पृ० ३८८.३६२ देवी का वेद-माता के रूप में वर्णन; वेदों का विभाजन, ऋग्वेद एवं यजुर्वेद की शाखाओं का वर्णन; उपवेदों का वर्णन । अध्याय १०८श्लोक ३७; पृ० ३६३-३६५ पायुर्वेद की प्रशंसा; रोग के कारण बताना। Page #22 -------------------------------------------------------------------------- ________________ २५ अध्याय १०६श्लोक ८; . पृ० ३६६ विभिन्न प्रकार के भोजनों का विवरण और उनका मानव शरीर पर प्रभाव । अध्याय ११०श्लोक ११; पृ० ३६८-४०५ विभिन्न प्रकार के भोजनों के नाम निर्देश, कन्द, मूल फल, और मानव शरीर के लिए लाभप्रद और हानिप्रद ओषधियों के नाम । आयुर्वेद प्रशंसा । - अध्याय १११श्लोक १६; . १० ४०२-४०३ खट्वासुर की उत्पत्ति; उसकी तपस्या एवं देवताओं के साथ युद्ध । अध्याय ११२श्लोक २०; १० ४०४-४०५ विष्णु के द्वारा गजानन की उत्पत्ति; गजानन के शरीर में विभिन्न देवताओं का निवास । अध्याय ११३ श्लोक १२; ..पृ० ४०६-४०७ विष्णु द्वारा गजानन की स्तुति; महेश द्वारा गजानन को देवताओं के कष्ट निवारण हेतु भेजना। अध्याय ११४श्लोक १०; पृ० ४०८ ब्रह्मा एवं विष्णु द्वारा गणेश की पूजा; विभिन्न प्रकार के द्रव्यों का निवेदन; महेश द्वारा विनायक नामकरण तथा देवताओं का सेनापति बनाना।। अध्याय ११५श्लोक ११: पृ० ४०६ विनायक का उदयाचल आना एवं विघ्नासुर का वध । अध्याय ११६श्लोक ६६; पृ० ४१०-४१७ ब्रह्मा से विध्नासुर की उत्पत्ति; विष्णु द्वारा देवी स्तुति, मातृपूजा द्वारा हरिश्चन्द्र की रक्षा। अध्याय ११७ श्लोक १२; __ पृ० ४१८ ___मातृपूजा का महत्त्व; सूर्य के कन्याराशि में स्थित होने पर विशेष महत्त्व । अध्याय ११८श्लोक २३; पृ० ४१६-४२० देवी के नये मन्दिरों का निर्माण व पुराने मन्दिरों का जीर्णोद्धार; प्रतिमा संस्कार एवं मन्दिर संस्कार के मन्त्र; मदिरा, मांस आदि का समर्पण; जीर्णोद्धार का विशिष्ट फल । अध्याय ११६श्लोक ७५; पृ० ४२१-४२६ खट्वासुर वध के उपरान्त शिव द्वारा भयंकर भैरवरूप ग्रहण; बांये हाथ में खट्वांग एवं दाये हाथ में कपाल तथा गले में मुण्डों की माला । अध्याय १२०श्लोक २०; पृ० ४२७-४२८ पद माला के उच्चारण से शरीर शुद्धि; यम-नियम आदि का पालन; ओर विभिन्न प्रायश्चित व्रतों का विधान । Page #23 -------------------------------------------------------------------------- ________________ अध्याय १२१श्लोक ३६; पृ० ४२६-४३१ पवित्र अग्नि की स्थापना; वामाचारी, दक्षिणाचारी और वेदान्तियों आदि का वर्णन; - हवन विधान, और तीन प्रकार की अग्नियों का वर्णन । अध्याय १२२श्लोक २६ पृ० ४३२-४३३ पाहवनीय अग्नि; गार्हपत्य अग्नि एवं दक्षिणाग्नि का वर्णन एवं इन सभी का उपयोग । अध्याय १२३श्लोक २८; पृ० ४३४.४३५. देवी पूजा में प्रयुक्त होने वाले विभिन्न पुष्पों; सुगन्धियों एवं नैवेद्यों का वर्णन । अध्याय १२४-- श्लोक १५; पृ०४३६-४३७ देवी पूजा एवं गुरुपूजा की विधि और महत्त्व; पूजा के लिये उपयुक्त स्थान; षडङ्ग न्यास, एवं हवन आदि का विधान । अध्याय १२५ श्लोक १०; गुरु की शिव के साथ एकात्मकता; एवं गुरु की पूजा का विधान । अध्याय १२६श्लोक ३५; पृ० ४३६-४४१ अग्नि संस्कार की विधि; हवन प्रक्रिया, विभिन्न मुद्राओं एवं मन्त्रों का वर्णन । अध्याय १२७श्लोक २३८; पृ० ४४२-४५६ राजाओं द्वारा देवी पूजा; राजाओं के आचरण का जनता पर प्रभाव; राजकुमारों को अच्छी शिक्षा; श्राद्धों का विधान; देवी स्तवराज का वर्णन: अनेक स्थानों एवं नामों का वर्णन । अध्याय १२८श्लोक ६०; पृ० ४५७-४६१ देवी पुराण की पूजन विधि; देवी पुराण का वाचन; कथा वाचक का मादर; इन सभी की फल श्रुति । पुराण समाप्त । पृ० ४३८ . श्लोकानुक्रमणिका-- पृ० ४६२-५४४ Page #24 -------------------------------------------------------------------------- ________________ देवीपुराण परिचय शाक्त मत की प्राचीनता: - भारत में देवीपूजा का इतिहास काफी पुराना है । सिंधु सभ्यता के अवशेषों एवं वैदिक संहिताओं में भी इसके प्रमाण उपलब्ध होते हैं । परन्तु एक ब्रह्मस्वरूपा देवी का विकास, जिससे सभी देवियां प्रादुर्भूत होती हैं परवर्ती काल की देन है । देवी सम्बन्धी पुराण और उपपुराण भी काफी अर्वाचीन माने जाते हैं। प्राचीन महापुराणों में यद्यपि देवी के माहात्म्य, व्रत एवं उत्सव आदि के सम्बन्ध में सामग्री तो प्राप्त होती है परन्तु स्वतन्त्ररूप से ये कृतियां शाक्त मत का प्रतिपादन नहीं करती हैं। परवर्ती काल में ही देवी पुराण कालिका पुराण, महाभागवत एवं देवीभागवत आदि उपपुराण लिखे गये जिनमें मुख्य रूप से देवी स्वरूपों का वर्णन, महोत्सव, पीठ, प्रत आदि का विस्तार से वर्णन हआ है। इन ग्रन्थों में किसी एक देवी को मुख्य मान कर शेष रूपों का अवतार रूप में वर्णन किया जाता है। ये पुराण शाक्तमत एवं उसके प्रचार प्रसार का विस्तार से वर्णन करते हैं। .. इनके अतिरिक्त भी कुछ पुराण हैं—बृहद्धर्म पुराण एवं भविष्योत्तर पुराण आदि जिनमें कुछ अध्याय देवी पूजा पर विस्तृत विवेचन प्रस्तुत करते हैं । इसके अलावा कुछ ऐसी भी कृतियां हैं जिनके शक्तिसम्बन्धी श्लोक निबन्धकारों द्वारा अपने अपने ग्रन्थों में उद्धृत किये गये हैं परन्तु उनका बहुत-सा भाग अभी तक प्रकाशित पुराण ग्रन्थों में उपलब्ध नहीं होता है। इन कृतियों का अध्ययन करने पर ज्ञात होता है कि देवी के जिस स्वरूप का विकास हो रहा था उस पर वैदिक देवताओं की झलक बहुत अधिक पड़ी हुई है। भू-देवी पृथ्वी, देवमाता अदिति, सूर्यवधू उषा, सरस्वती, वाग्देवी, इला, श्री आदि वैदिक देवियों के मूलरूप को ही आधार मानकर परवर्ती काल में महाकाली, महालक्ष्मी एवं महासरस्वती आदि देवीस्वरूपों में विकसित किया गया है। फिर भी जो रूप आज प्राप्त १. मार्कण्डेय पु० वामन; वराह, आदि-आदि । २३ Page #25 -------------------------------------------------------------------------- ________________ होता है, उस रूप में देवी को प्रार्येतर या अवैदिक भी कहा जाता है। वर्तमान अनुसन्धान जो किये जा रहे हैं उनसे भी यही ज्ञात होता है कि मातृ-पूजा का क्रम आदिम जातियों में भी अवश्य था। यह मातृपूजा केवल भारत में ही प्रचलित नहीं थी, अपितु उन सभी प्रदेशों में इसके प्रमाण उपलब्ध होते हैं जहां-जहां पर प्राचीन कालीन संस्कृति के अवशेष मिलते हैं । यूनान में सबसे प्राचीन देवता पर्वत देवी हैं । ४०० ई०पू० के अवशेषों पर देवी सिंहासन पर बैठी हुई चित्रित की गई हैं और साथ ही दोनों तरफ सिंह भी दर्शाये गये हैं। यूरोपीय विद्वान सर जोन मार्शल के अनुसार सिन्धु सभ्यता में पायी जाने वाली देवी की मूर्तियों के समान ही विभिन्न देशों में भी देवी मूर्तियां पाई जाती हैं। इन देशों के नाम इस प्रकार हैं मेसोपोटामिया, एशिया माइनर, सीरिया एवं बल्खान आदि । महाभारत' हरिवंश' एवं महा पुराण सभी यह बतलाते हैं कि प्राचीन काल में भारत के विभिन्न भागों में अनेक स्त्री देवताओं की पूजा होती थी। आर्यों के साथ-साथ बर्बर और पुलिन्द आदि आदिमजातियाँ भी देवी की पूजा करती थीं। ये सभी स्त्री देवता प्रायः दिव्य माताओं के रूप में प्रकट होती हैं। वे पुरुष देवताओं की पत्नियों के रूप में भी पूजी जाती रही हैं किन्तु कन्या रूप में सर्वाधिक महत्वपूर्ण रही हैं । ये देवियाँ प्रायः पर्वतशिखरों को अपनी क्रीडास्थली बनाती रहीं और सभी मातृकानों की उत्पत्ति हेतु हैं । दुर्गी या दुर्गा रूप में पर्वत देवी का वर्णन तैत्तिरीय मारण्यक एवं महाभारत में मिलता है। इस देवी का सम्बन्ध अधिकतर हिमालय से रहा है। विन्ध्यवासिनी देवी भी सभी स्थानों पर कुमारी के रूप से पूजी जाती रही है। मार्कण्डेय एवं देवी पुराण आदि में देवी उमारूप में या विन्ध्यवासिनी रूप में कन्या है एवं असुरों का संहार करती है। ऐसा माना जाता है कि आदिम जातिया मातृप्रधान होती थी और इसी कारणसे मातृपूजा उन जातियों में प्रचलित होती चली गयी। ये जातियां अधिकतर पर्वतों; अरण्यों एवं निर्जन प्रदेशों में निवास करती थीं और अपनी मातृ देवता की पूजा वहीं पर करती थीं। जातिगत प्राचार के आधार पर ये लोग पूजा में मदिरा, मांस एवं अन्य निषिद्ध पदार्थों का प्रयोग करते थे। इस प्रकार के भी प्रमाण उपलब्ध होते हैं कि पशुबलि, मानवबलि, और भैरवी चक्र आदि का भी विधान था। इस प्रकार से देवीपूजा को इन जातियों ने सामाजिक उत्सव के रूप में प्रचलित किया एवं अपनी सामाजिक स्वतन्त्रता को(Permissive Society) जीवित रखा। साथ ही साथ इन जनजातियों के अतिरिक्त भी सभी मानव कठिनाई के समय ही इष्टदेव का स्मरण करते हैं। जैसे ही मानव निर्जनप्रान्तो में प्रकृति की 8. Sir John Marshall Mahenjodaro and the Indus Civilization, V-II-P. 50. २. महाभारत विराट पर्व-अध्याय-६ . भीष्म पर्व-अध्याय-२३. ३. हरिवंश पु० II विष्णु पर्व अध्याय-२-४ एवं २२ । ४. विष्णु पु. v/1; मार्कण्डेय पु० अध्याय ८१-६३; भविष्य पुo iv/138. वराह पु० अध्याय-२१-२८; ६०-६६ । ५. Hazra-up-purana Studies II. P.17. Page #26 -------------------------------------------------------------------------- ________________ गोद में पहुँचता है उसे प्रकृति की विशालता एवं अपनी लघुता की प्रतीति होने लगती है। उस समय वह अपनी रक्षा हेतु मां को याद करता है सर्वशक्तिमयी, वात्सल्यमयी, अभयदात्री, कष्टनिवारिणी मां को। यह भी एक सम्भाव्य कारण हो सकता है जिसके कारण शक्ति या देवी को अधिकतर पर्वत निवासिनी बतलाया गया है। . देवी पुराण को भारतीय शाक्त धर्म का आगम अर्थात् प्रामाणिक ग्रन्थ माना गया है । यह पुराण तन्त्रों को प्रामाणिक मानते हुये भी वेदों का अत्यधिक समादर करता है । गायत्री मन्त्र के साथ ही बहुत से अन्य वैदिक मन्त्रों को भी शक्ति पूजा में स्थान दिया गया है। तीन प्रकार की अग्नि की स्थापना, यज्ञों का विधान, गायत्री जप आदि का वर्णन भी वैदिक प्रभाव का ममर्थन करते हैं। दक्षिणाचार मत का प्रतिपादन भी बहुत अधिक हुआ है। . कई बार ऐसा उल्लेख प्राप्त होता है कि बौद्ध लोग भी देवी की पूजा करते थे । परन्तु उनका अपना पूजा विधान होता है और ये बौद्ध लोग बंगाल के राठ एवं वरेन्द्र प्रदेश में पाये जाते हैं । कामरूप, आसाम एवं भोट देश में भी देवी की पूजा होती रही है । हरिवंश पुराण के समान देवी पुराण भी इस मत से सहमत हैं कि देवी पूजा प्राय: आदिम जातियों में भी हुआ करती थी। शबर, बर्बर, पुलिन्द, पुक्वास आदि जातियाँ पूजा में मद्य और मांस की बलि भी देती थीं। ___ इस पुराण का महत्त्व इस कारण से और भी बढ़ जाता है कि इसमें देवी के विभिन्न स्वरूपों और अवतारों के बारे में बहुत ही मूल्यवान सामग्री एकत्रित है। इस पुराण में वर्णित उन दैत्यों के नाम जिनका देवी संहार करती है सभी के सभी नये हैं। यद्यपि पुराण में धर्म की प्रायोगिक साधना का अधिक वर्णन है फिर भी यह पुराण देवी विन्ध्यवासिनी के विजय युद्ध, एवं शाक्त पीठों का विस्तार से वर्णन करता है । वर्ण्य विषय एवं सम्पूर्णता वर्तमान देवी पुराण में १२८ अध्याय हैं । जबकि कई पांडुलिपियां १३८ अध्याय बतलाती हैं । परन्तु विषयवस्तु एवं श्लोक संख्या की दृष्टि से ये सभी पांडुलिपियां समान ही प्रतीत होती हैं। इस पुराण का प्रारम्भ बड़े ही विचित्र ढंग से होता है एवं बिना किसी भूमिका के देवी नमस्कार के अनन्तर पुराण प्रारम्भ कर दिया जाता है। ऐसी सूचना दी गई है कि महामुनि वशिष्ठ ऋषियों मे पछे जाने पर इस पुराण का प्रवचन करते हैं। महामुनि वशिष्ठ जी ने इस पुराण को चार भागों में विभाजित किया है। १. देवी पु० (६३/१७५, २२/१६, ६०/२१, ६१/७१, ३५/१७-१८) 2. Hazra : Vol II. P. 35. Page #27 -------------------------------------------------------------------------- ________________ २. प्रथम पाद-त्रैलोक्य विजय पाद में देवी का उद्भव एवं सष्टि के विकास का वर्णन किया गया है। द्वितीय पाद-त्रैलोक्याभ्युदय पाद में देवराज इन्द्र की कथा, दुन्दुभि का वध, धोरासुर का अभ्युदय, एवं विन्ध्याचल में देवी का अवतरण और उसके विभिन्न रूपों का वर्णन किया गया है। ३. तृतीय पाद-इस पाद का नाम शुम्भ-निशुम्भ मथन है अर्थात् दोनों असुर भाइयों का देवी द्वारा विनाश का वर्णन इस पाद में किया गया है। . चतुर्थपाद–इस पाद का कोई नाम प्राप्त नहीं होता है। इसमें अन्धकासुर के साथ युद्ध देवासुर संग्राम और तारकासुर का कात्तिकेय के साथ युद्ध, उमा और काली की उद्भव कथा और मातृकाओं का वर्णन किया गया है। कुमार का जन्म, शंकर की आराधना, उमा द्वारा पति को प्राप्ति, ग्रहयाग आदि का भी वर्णन है। कुछ विद्वानों के मत में वर्तमान देवीपुराण सम्पूर्ण नहीं है। क्योंकि ऐसा प्रतीत होता है कि प्रस्तुत . पुराण में प्रायः द्वितीय पाद की विषयवस्तु ही वरिणत की गई है। शेष. तृतीय और चतुर्थ पाद की सामग्री कहीं और बिखरी पड़ी होगी या कभी इस पुराण का अंग रही होगी। परन्तु मेरी मान्यता इसके विपरीत है-देवी पुराण के प्रथम अध्याय में ही ऋषियों ने कुछ प्रश्न किये हैं जिनमें उन्होंने देवीपुराण सम्बन्धी विषयों पर प्रकाश डालने की प्रार्थना की है । इस सूची में जिन विषयों का परिगणन किया गया हैं वे इस प्रकार हैं: १. घोरादि दानवों की कथा एवं विनाश । देवी की महिमा । २. इन्द्र के पराजित होने पर स्वर्ग पुनः प्राप्त करने का उपाय एवं सफलता । ३. देवी का विन्ध्य में अवतरण और उसके साठ रूपों का विवरण । ४. मातृकाओं की उत्पत्ति और रुरु दैत्य का वध । ५. अग्निस्थापना एवं अग्नि भेद आदि । ६. वसुधारा हवन की विधि । ७. देवताओं की स्थापना, मन्दिर निर्माण विधि । ८. राम द्वारा महामायासुर का वध । ६. अनेक देवी देवताओं के स्तोत्र । १०. रथयात्रा महोत्सव का संयोजन एवं विधान । ११. खट्वासुर का वध । १. देवी पु०-१३६. २. देवी पु०-१.३७-४२. ३. वही--१.४३. ४. देवीपुराण--१.४४-५२. ५. R.C. Hazra-, Studies in the Up Puranas-Vol II. P.67. ६. देवीपुराण-१.३-२६. Page #28 -------------------------------------------------------------------------- ________________ १२. विध्नासुर का वध और विनायक की उत्पत्ति । १३. विभिन्न यागों द्वारा ग्रहशान्ति । १४. पुष्पों से अभिषेक । १५. दुर्ग निर्माण और रक्षा के उपाय । १६. वर्णाश्रम धर्म एवं सदाचार पालन । १७. देवीपूजा एवं राजा हरिश्चन्द्र आदि भक्तों की रक्षा । १८. आयुर्वेद का निर्देश । १६. वैदिक यज्ञों का विधि-विधान और फल । २०. पदमाला विद्या का माहात्म्य और विधान। २१. कालसंख्या या कालविभाजन । २२. ध्वजदान आदि उत्सवों का विधान । इस विषय सूची को देखने के बाद यदि हम देवीपुराण की वर्ण्य सामग्री पर दृष्टिपात करें तो ज्ञात होगा कि मुख्य रूप से इसी विषयवस्तु का वर्णन देवीपुराण में उपलब्ध होता है एवं इसके अतिरिक्त कई अन्य विषय भी आनुषंगिक रूप से वणित किये गये हैं । अतः केवल पाद विभाजन के आधार को लेकर यह निष्कर्ष निकालना कि पुराण समग्र रूप में उपलब्ध नहीं है-उचित प्रतीत नहीं होता है। हाँ यह निश्चित है कि देवीपुराण विस्तारपूर्वक शुम्भ निशुम्भ पाख्यान का वर्णन नहीं करता है और इसके अतिरिक्त अन्य कई देवी से सम्बद्ध उपाख्यानों को भी देवीपुराण में स्थान नहीं मिला है। मध्यकालीन निबन्धकारों ने जो श्लोक अपने ग्रन्थों में देवीपुराण के नाम से उद्धृत किये हैं उनके अध्ययन से भी इस पुराण की विषय वस्तु पर काफी प्रकाश पड़ता है। ये विषय इस प्रकार हैं(i) दुर्गापूजा, दुर्गा प्रतिमालक्षण, उपकरण सामग्री, मातृपूजा, देवी नाम, कन्या पूजन आदि। (ii) बिभिन्न व्रतों का विधान, अक्षयतृतीया, ध्वजोच्छ्रय महोत्सव, लाक्षा होम आदि । (iii) विभिन्न पदार्थों से बनी गायों का दान, घोड़ों, भवनों, दूध, दही आदि का दान। (iy) ब्राह्मण भोजन, पित पिण्ड का दान, तीर्थों में श्राद्ध, गंगा की प्रशंसा, शिव पूजा आदि । (v) कुओं व तालाबों का निर्माण, उद्यानों एवं वृक्षों का प्रारोपन आदि। (vi) विधान सम्पन्न शूद्र की प्रशंसा, राजा द्वारा सिद्धान्तों एवं शास्त्रों का प्रतिपादन और संरक्षण; ___ वृषभ लक्षण, शव एवं वैदिक शास्त्रों का माहात्म्य । इनमें से कुछ श्लोक तो वर्तमान देवीपुराण में उपलब्ध होते हैं और कुछ नहीं भी । कुछ श्लोक तो ऐसा प्रतीत होता है कि प्रादेशिक रहे हैं और उन्हें निबन्धकारों ने देवीपुराण का कह दिया है। अलग-अलग प्रदेशों में निबन्धकारों ने पृथक्-पृथक् श्लोक उद्धृत किये हैं जिनसे यह सम्भावना भी होती है कि इसके बड़े पाठ भेद रहे होंगे। दूसरे पुराणों के श्लोक भी देवीपुराण के नाम से उद्धृत किये जाते रहे होंगे। फिर भी भविष्य में हम देवी पुराण से सम्बद्ध और सामग्री मिलने की आशा करते हैं। Page #29 -------------------------------------------------------------------------- ________________ २८ भाषा इस पुराण की भाषा संस्कृत है और छन्दोबद्ध है; कुल एक-दो स्थानो पर हो गद्यांश प्राप्त होते हैं । भाषा में व्याकरण की दृष्टि से काफी त्रुटियां हैं जो प्रायः सभी पुराणों की भाषाओं में प्राप्त होती हैं । इसके अतिरिक्त इस प्रकार की अपाणिनीय भाषा बौद्ध संस्कृत ग्रन्थों में भी उपलब्ध होती है। महावस्तु, ललितविस्तर, मंजू श्रीमूलकल्प आदि बौद्ध ग्रन्थों के आधार पर आधुनिक विद्वानों द्वारा ऐसी भाषा को हाइब्रिड संस्कृत नाम दिया गया है। पौष्कर संहिता आदि वैष्णव आगमों में भी इसी प्रकार की भाषा मिलती है तथा रामायण और महाभारत की भाषा भी इससे काफी समानता रखती है। भाषा का यह स्वरूप काफी पूराना है तथा अधिकतर प्रसिद्ध धर्मग्रन्थ इसी में लिखे गये हैं । भाषा की दृष्टि से देवीपुराण में प्रयुक्त कुछ विशेषताएं उदाहरण के रूप में उधत की जा रहीं हैं। १-देवी शब्द के स्थानपर 'देव्या' आकारान्त रूप का बाहुल्य से प्रयोग किया गया है । २-ऋकारान्त शब्दों को प्रायः आकारान्त प्रयोग किया गया है । भूतिकर्ताय नमः-(२६/३४) । "-मातृ के स्थान पर माता, मातरा, मातारा आदि शब्दों का प्रयोग। ४-हलन्त शब्दों को भी आकारान्त प्रयुक्त किया है । 'अंसते महदापदा (३३/५७); सम्पदा धर्मभोगा हि (८/२५) । ५–अन्तिम व्यंजन का कई स्थानों पर लोप किया गया है। अथर्व= अथर्वन् के स्थान पर, भस्म =भस्मन् के स्थान पर । ६-सन्धि नियमों का स्थान-स्थान पर उल्लंघन हुआ है। ७-शब्दों का लिंग परिवर्तन भी हुआ है। पुलिंग शब्द नपुंसक लिंग में। यच्च जोवं मतं बुधैः । (८/५१) । योगमन्त्रं विशिष्यते । (१०/३ ।) नपुसक लिंग के शब्द पुलिंग में प्रयुक्त हुये हैं। नक्षत्रा बहुरूपाश्च-/(३६/१२) । गन्धपुष्पाश्च दातव्याः । (५४/६) । अनुवर्तना-(स्त्रीलिंग)-अनुवर्तन (नपुंसक) के स्थान पर। . वाहना (१.१६.) (स्त्री) वाहन (नपुंसक) के स्थान पर । दाता पुल्लिग (७/४५) (३१/३६) दात्री के स्थान पर । होम कार्यम् ५७/१४ । पुल्लिग के स्थान पर नपुंसकलिंग का प्रयोग हुआ है । . स्त्रीलिंग शब्दों का नपुसकलिंग में प्रयोग हुआ है-प्रमदानि च (२२/१६) । पताकानि (१२/४२). अनेकानि च शोभानि (५०/६१) । Page #30 -------------------------------------------------------------------------- ________________ ८- बहुत सारे स्थानों पर वचन या संख्या का गलत प्रयोग हुआ है । (i) द्वन्द्व समास नियमानुसार नहीं बने हैं । ब्रह्मसूर्याणाम् – (४/५६), अष्टमी नवमीषु २७ / २६, इन्द्राग्नि देवस्य (५/१६); रविचन्द्रमा - (४/१७), विष्णु ब्रह्मरण - ( १६ / १३ ) : आदि । (ii) क्रिया रूपों का प्रयोग भी बहुधा वचन की दृष्टि से ठीक नहीं हैं । तौ वज्रकाली पृष्ठवान् भार्गवम् – (४ / २८ ) । रुधिरं स्तवन्ति (८२/३२) घोरः—जग्मुः । (३६/११५) । सा च - पूज्यन्ते । तस्य पत्नी सहस्राणि अष्टौ अष्टो भवेत् किल । ( ६/५७) । (iii) विशेषणों में भी वचनों का गलत प्रयोग हुआ है । देव-देवी तवान्तकौ । (१३/७) । न संख्या विद्यते तात घातमानस्य दानवान् । ( ७६/१५ 1) ६- शब्द रूपों का निर्माण नियमतः नहीं हुआ है( ५ / १२) पथिम् = पन्थानम् के स्थान पर । ( ९३ / २० ) विश्वकर्मेण - विश्वकर्मणा के स्थान पर । ( ११ / ३३) होताय - होने के स्थान पर । (८८ / ४) अयजाम् — अन्त्यजानाम् होना चाहिये । (११/३२) महाकपालमालाय = मालिने होना चाहिये । ( १२ / ४३ ) अन्याः - अन्ये के स्थान पर । ( ८० / २४ ) तिस्त्राणाम् - तिसृणाम् के स्थान पर । (१८ / १७) पुष्पान् - पुष्पारण होना चाहिये । १० – कारक विभक्तियों का प्रयोग बहुत स्थानों पर उचित नहीं कहा जा सकता है। द्विजोत्तमाय के स्थान पर - वरं दत्तं द्विजोत्तमम् – ( ५८ / १५ ) । देव्या षष्ठी के स्थान पर - देवीम् उपासका :- (४३/४१) । पतिहीने सप्तमी के स्थान पर - पतिहीनं न राजते-- (६३/६७) । ११ -- कृत् प्रत्ययों का भी प्रयोग ठीक नहीं किया गया है । भुञ्जयत् ( ८ / ४० ), भ्रमत ८५ / ३८, अनिच्छमान् ( १ / ४३) । भिदित - भिन्न (५२ / ७) । १२ -- समास में पूर्वपद एवं उत्तरपद के संयोजन पर उचित ध्यान नहीं रक्खा गया है । नृपवाहन महात्मा -- २ / १ । पत्रभूर्जेषु - ( ७ / ८८ ) . - भूर्जपत्रेषु के स्थान पर दिया गया है । २६ Page #31 -------------------------------------------------------------------------- ________________ ३० कलौ घोरे महा प्राप्ते (महाघोरे) (१२/५) । १३-क्रिया पदों के रूप भी गलत हैं एवं प्रयोग भी गलत ढंग से हुआ है। (1) परस्मैपदी धातुओं का आत्मनेपदी प्रयोग किया गया है । भवते (२६/१२) भवति के स्थान पर। चरते (४७/१३) चरति , पश्यते (१३/७२) पश्यति , पठते (७/८४) पठति , (ii) आत्मनेपदी धातुओं का परस्मैपदी प्रयोग हुआ है। बाधन्ते के स्थान पर-बाधन्ति (१६/५,) का प्रयोग मिलता हैं। और इसी प्रकार दृश्यन्ति (८५/६०). विजयामि (२/६८), विलम्बसि (६/५६) आदि अनेक रूप प्राप्त होते हैं । १४- कर्मवाच्य एवं कत्तुं वाच्य का भी गलत प्रयोग हुआ है। विघ्नसे (विहन्यसे होना चाहिये) (२/३१-३२). कृतवान् (कृताः होना चाहिये) (२१/८) कथ्यसे (कथयसि होना चाहिये) (८३/२ ) १५-छन्दोभंग भी हुआ हैं बहुत से स्थान पर । सनक: सनत्कुमारश्च' (२/७) यहां अधिक भक्षर का प्रयोग हुआ है। 'तमायान्तं तु श्रुत्वा' (५/१२) पाद में कम अक्षर प्राप्त होते हैं । १६–समानार्थक शब्दों का एक ही पद्य में प्रयोग किया गया है। . वेद ध्वनि शब्द : (२/२.) साखिलम् सर्वम् (४/७१). सर्वतु-कुसुमै पुष्पः (९१/४२) आदि बहुत से उदाहरण दिखलाये जा सकते हैं। भाषागत इन प्रवृत्तियों का अध्ययन करने पर ज्ञात होता है कि प्राकृत एवं अपभ्रंश आदि भाषाओं का देवीपुराण की भाषा पर काफी प्रभाव पड़ा है, एवं इस कारण यह पुराण भाषा वैज्ञानिक दृष्टिकोण से भी महत्वपूर्ण हो गया है। गद्यभाग भी अधिकतर प्राकृत से प्रभावित है एवं बौद्ध ग्रन्थ महावस्तु की भाषा से समानता रखता है जो इसको भाषा की दृष्टि से प्राचीन प्रमाणित करता है । इसकी भाषा पांचरात्र मत की पौष्कर संहिता (चतुर्थ शताब्दी) एवं जयाख्य संहिता की भाषा से भी मिलती जलती है । भाषा की विशिष्टताओं का विस्तार से अध्ययन करने के लिये पृथक से अध्ययन की आवश्यकता है । इस प्रकार का अध्ययन देवीपुराण के महत्व को और भी अधिक स्पष्ट कर सकेगा। 1--R. C. Hazra-Studies in The Up-Puranas. Vol II. P. 175. Page #32 -------------------------------------------------------------------------- ________________ काल : ___ किसी भी प्राचीन सूची में इस पुराण का नाम पुराणों या उपपुराणों की सूची में प्राप्त नहीं होता है। किन्तु पुराण अर्वाचीन नहीं है क्योंकि बहुत से प्राचीन निबन्धकारों ने इससे बहुत अधिक उदाहरण दिये हैं । रघुनन्दन, मित्रमिश्र, नरसिंह बाजपेयी, शैव नीलकण्ठ तथा एका म्रपुराण में इसको उपपुराण स्वीकृत किया गया है। निम्नलिखित निबन्धकारों एवं विद्वानों ने इससे एकाधिक उदाहरण दिये हैं । १. गोपालभट्ट-हरिभक्ति विलास--देवीपु० अ० ५१,६१,११८ २. गदाधर-कालसार-देवीपु० अध्याय २१,२२,२४,५६,६१,६६ ३. अनन्तभट्ट-विधान पारिजात-देवीपु० अध्याय ५४ ४. नरसिंह वाजपेयी-नित्याचार प्रदीप-देवीपु० अध्याय-३२,३४,५०,५१,१२६ ५. रघुनन्दन--स्मृतितत्व-देवीपु० अध्याय २१-२४;५०,५१,५४,५६,६१,७८ दुर्गा पूजा तत्व-देवीपु० अध्याय २१-२३,५०,५४,५६,१२३ ६. गोविन्दानन्द वर्ष कौमुदी-देवीपु० अध्याय-२१,२४,५६,६१,७८ दानकौमुदी–देवीपु० अध्याय ६० ७. श्रीनाथ आचार्यचूड़ामणि-कृत्य तत्वाणंव-देवीपु० अध्याय--२२,२४,५६,६१ वाचस्पति मिश्र-तीर्थ चिन्तामणि-देवीपु० अध्याय--५४ श्राद्ध चिन्तामणि--देवीपु० अध्याय ५६ कृत्य चिन्तामणि-देवीपु० अध्याय ४८,४६ ६. रुद्रधर-वर्षकृत्य श्राद्धविवेक-देवीपु० अध्याय-२४,५६ १०. शूलपाणि दुर्गोत्सव विवेक--देवीपु० अध्याय - २१-२३,६१ प्रायश्चित्त विवेक-देवीपु० अध्याय ६७ श्राद्ध विवेक-देवीपु• अध्याय ५६ ११. चक्रेश्वर-कृत्यरत्नाकर—देवीपु० अध्याय १२,२१,२२,२४.३३,५०,५६,६१.६२ ७४ गृहस्थरत्नाकर; दानवाक्यावली–देवीपु० अध्याय ८६,६१,९६,१०२,१०४.११७,१२३,१२७ मदनपाल-मदनपारिजात-देवीपू० अध्याय ५१,५६,६६ १३. माधवाचार्य-कालनिर्णय--देवीपु० अध्याय २४,७४,१०४ १४. विद्यापति-दुर्गा भक्ति तरगिणीं-देवीपु० अध्याय २१,२३,५०,५१,५४,५६,८६,६१ गंगाभक्ति तरंगिणी-देवीपु० अध्याय-११७,१२३,१२४ १५. श्रीदत्त उपाध्याय-आचारादर्श-देवीपु० अध्याय ५०,५१ समय प्रदीप-देवीपु० अध्याय २४,४५,५६,६१,७६ Page #33 -------------------------------------------------------------------------- ________________ १६. हेमाद्रि-चतुर्वर्ग चिन्तामणि- देवीपु० अध्याय ११,१२,२१,२४,२७,३१,३२ -वीपू० अध्याय ४५,५०,५६,५८,६२,६४,६७,७४,८७,७६,८६,६१,९८,६.६.१०७.१२१ १७. वल्लालसेन-अद्भुतसागर-देवीपु० अध्याय १०० (तांत्रिक सामग्री के कारण-पुराणों से बहिष्कृत) १८. अपरार्क-याज्ञवल्क्यस्मृति व्याख्या-देवीपु० अध्याय ६२,५१,५६,७४,६७,१०२,१०४ १६. लक्ष्मीधर-कृत्यकल्पतरु--देवीपु० अध्याय १२,२३,२७,३३,५८,५६,६४,७४,७६,८६, ६१,६६,१०१-१०६,१२७ २०. जीमूत वाहन-कालविवेक-दवीपु० अध्याय २२,४८,६१,७४,६३ ।। इनके अतिरिक्त निम्नलिखित प्रमाण भी देवीपुराण को प्राचीन सिद्ध करते हैं। १. 'ब्रह्मा की पूजा भारत में-२००-६०० A.D. तक प्रचलित रही एवं तदुपरान्त अप्रसिद्ध हो गई । देवीपुराण में इस पूजा का उल्लेख प्रचलित पूजा के रूप में मिलता है। अत: छठी शताब्दी से पूर्व ही इसकी रचना हो गई होगी। २. 'वाणभट्ट की कादम्बरी में शूद्रक वर्णन का साम्य-देवी पुराण में धोरासुर वर्णन से है। ३. वराहमिहिर की वृहत्साहिता से देवीपुराण में एक श्लोक का उद्धरण। ४. देवीपु० अध्याय-६६-याज्ञवल्क्यस्मृति से लिया गया है। देवीपु० अध्याय-१०८-११०-चरकसंहिता प्रथम सूत्र स्थान से लिये गये हैं। ६. देवीपुराण बौद्धधर्म की अवनत दशा का वर्णन करता है। ७. शैव और पाशुपत दो शैव सम्प्रदायों का वर्णन भी प्राप्त होता है। ८. वाम और दक्षिण दो शाक्त सम्प्रदायों का उद्धरण दिया गया है। ६. बुद्ध का विष्णु के अवतारों में ग्रहण कर लिया गया है। १०. हणों, विदेशियों, म्लेच्छों द्वारा मन्त्रविद्याओं का प्रयोग दिखलाया गया है। इस प्रकार पंचम शताब्दी इस पुराण की पूर्वसीमा स्वीकार की जा सकती है, जब कि नवम शताब्दी-प्रवर सीमा के रूप में मानी जा सकती है। देवीपु० अध्याय-४६-४६ साम्बपुराण अ० १८,२२-२३ में ज्यों के त्यों उपलब्ध होते है। निश्चित रूप से इन्हें देवी पुराण से ग्रहण किया गया है क्योंकि साम्वपुराण में भाषा अशुद्ध है। देवीपु० के श्लोक २२/७-८:६६/१३;६५/६५,६७/६३ आदि कालिकापु०-में गृहीत किये गये हैं। इन सब प्रमाणों के आधार पर इस पुराण का रचना काल पंचम शताब्दी ई० से लेकर दसवीं शताब्दी तक माना जा सकता है। मूल भाग अथवा कुछ भाग पहले लिखा गया होगा तथा परिवर्तन एवं परिवर्धन होते हुए पुराण का वर्तमान रूप दसवीं शताब्दी से पूर्व ही प्रमाणित रूप से प्राप्त हो चुका था। १. देवीपु० २.१३,३५.१८,१६,११८.२ ३. वहीं १६.३.११-कादम्बरी पृष्ठ १०-११ २. वहीं ४६.६४,१२.३४,३८ ४. वहीं ६.३२,३३.६१ ५. Hazra-Vol II P. 75 7. Hazra-Puranic Rechords. P. 41-42 ६. वहीं ३६.१४३,१३.५१-५२ Page #34 -------------------------------------------------------------------------- ________________ मन्त्र विद्या : देवीपुराण अनेक योग मन्त्रविद्याओं का वर्णन करता है। कामिकाविद्या, पदमाला, अपराजिता मोहिनी, मृत्युजय आदि अनेक विद्याओं का वर्णन प्राप्त होता है। इन विद्याओं के प्रयोग से एवं सिद्धि करने से केवल मात्र अणिमादि सिद्धियों ही प्राप्त नहीं होती हैं अपितु मोक्ष की भी प्राप्ति हो सकती है। प्रस्तुत पुराण में गुरु को भी बहुत ही आदर दिया गया— देवताओं से भी अधिक यह तन्त्रों का प्रभाव है या तन्त्रों पर इस पुराण का प्रभाव है; यह अभी निर्णीत होना शेष है । - पूजा पद्धति पर भी तन्त्रों का प्रभाव इस पुराण में देखने को मिलता है । तान्त्रिक प्रक्रियाएँ, तान्त्रिक मन्त्र, मुद्राएँ; न्यास एवं योग आदि का उपयोग प्रचुर मात्रा में किया गया है। पूजा में एवं अन्यत्र भी साधक द्वारा मांस और मदिरा का सेवन भी परिकल्पित किया गया है। देवी सम्बन्धी सभी उत्सवों एवं व्रतविधानों में कन्याओं का पूजन और भोजन बहुत ही आवश्यक अङ्ग होता है। पूजा के माध्यमों के रूप में . प्रतिमा, वेदी, खड्ग, त्रिशूल, चक्र, पद्म, पुस्तक, लिंग, पादुका. पट, छूरिका, बारण, जल, अग्नि, हृदय, चित्र एवं धनुष आदि को स्वीकृत किया गया है। स्त्री : ३३ देवीपुराण स्त्रियों एवं दलित वर्ग के लोगों को बहुत ही उदारतापूर्वक समाज में एवं धार्मिक कृत्यों में उचित स्थान देता है। यह पुरण केवल मात्र शूद्रों; चाण्डालों, आदिम जातियों को देवी व्रतों का विधान करने की ही आज्ञा नहीं देता है अपितु विद्यागुण सम्पन्न शूद्र को गुणरहित द्विजाति से श्रेष्ठ भी स्वीकार करता है । स्त्रियों, और शूद्रों को देवी सम्बन्धी हवन, व्रत, उपवास, पूजा, जप आदि करने की पूर्ण स्वतन्त्रता दी गई है ।' कन्याओं को देवीस्वरूपा मानकर प्रत्येक उत्सव में उनके पूजन सम्मान व भोजन की व्यवस्था की गई है। विवाहिता स्त्रियों को भी काफी सम्मान प्रदर्शित किया हैं।" यहां तक कि कई अवसरों पर उनके पूजन और , १. देवीपु० - १.२१, ६३-६४ २.१ ९.४-१-५६; ११.४-१५. २. वही. १.६८. ३९.४९ ६८ - १२१-१२३. ५०. ३३४ - प्राचार्य का आदर । ३. वही. ८१.१९: ४. वही. ६.७१. ५. वही. २२.१० ६. वही. २२.५-६१. २४.१६-२४. २६.४३-४६. ७. वही. ५१.४-६. ८. वही. २२.१६ ४०.३३५-३३७.९३.१६०-१७२, ६. वही. १२१.५ १०. वही. ३५.१५-१७ कन्या देव्या स्वयं प्रोक्ता कन्यारूपा तु शूलिनी । Page #35 -------------------------------------------------------------------------- ________________ ३४ भोजन का विधान किया है। पुराणों का शाक्त सम्प्रदाय धर्म का लौकिक रूप है एवं लोक मानस को चित्रित करता है। देवी सम्बन्धी व्रत एवं उद्यापन आज भी अधिकतर स्त्रियों में ही प्रचलित हैं; एवं कन्यापूजन तो नवरात्रों का एक अनिवार्य अंग ही बन गया है । देवीपुराण में स्त्री शिक्षा का भी प्रार्य दिखाई देता है। मन्त्र का जप, हवन, देवी शास्त्रवाचन आदि में भी स्त्रियां निष्णात दिखलाई देती हैं। कामाख्या या कामरूप का शक्तिपीठ के रूप में कई बार उल्लेख करते हये भी यह पुराण इस तीर्थ को बहुत अधिक महत्व नहीं देता है । जब कि बाद में लिखा गया कालिका पुराण तो इस तीर्थ का माहात्म्य बहत अधिक वर्णन करता है। प्रस्तुत पुराण तो विन्ध्यवासिनी देवी का ही अधिक वर्णन करता है। ___ देवीपुराण एक से अधिक बार शक्तिपीठों का वर्णन करते हुए कामरूप', कामाख्या', बंग', राधा', नरेन्द्र, समतट', एवं वर्धमान आदि तीर्थों का वर्णन करता है। ये सभी स्थान पूर्वी भारत अर्थात् बंगाल एवं आसाम प्रदेश के हैं। ___ एक बहुत ही अपरिचित शक्तिपीठ का नाम भी इस पुराण में वरिणत है। यह नाम उज्जयिनी है जो पश्चिमी बंगाल के वर्दवान जिले में स्थित है। देवी का नाम उजानी जो स्थानीय ही हो सकता है--दिया गया है। जिससे सिद्ध होता है कि पुराण का यदि उदभव नहीं तो कम से कम प्रकाशन, प्रचार एवं प्रामाणिकता बंगाल में ही हुई है। बृहधर्म पुराण भी इस तीर्थ का उल्लेख करता है एवं बंगाल के निबन्धकारों द्वारा भी इसका उल्लेख शाक्त महापीठों में किया गया है।" देवीपुराण में यद्यपि शक्तिपीठों के उद्भव को कथा नहीं मिलती है फिर भी निम्नलिखित शक्ति तीनों व पीठों का वर्णन मिलता है । विन्ध्याचल, हेमकुट, महेन्द्र, हिमगिरि, सह्य पर्वत, श्रीगिरि, गंगा, नर्मदा, उज्जयिनी, निषध, ' द्रोणाचल, अर्बुद, मलय-विन्ध्य क्षेत्र; कुरूक्षेत्र, समुद्र तट, किष्किन्धा, कुशस्थली, जालन्धर, कोल पर्वत, गन्ध मादन, विदेह, पुष्कर, नैमिष, काशिकाश्रम, वेद पर्वत, कामाख्या, सरस्वती तट, पूर्वसिन्धू, लंका, कैलाश, १. देवी पु०-६१.७६,। २. वही. ६१.५६; ६०.२२; ३. बही. ४२.८, ४६.७१ ४. वही. ३६.६, १४४ ५-६ वही. ४३. ६६ ७-८ वही. ३६.१४४, ४२.६. वही. ४६.७० १०. वही. ३८.८. ११. R. C.Hazra-up-purana studies Vol II P. 85. also Footnote-125. Page #36 -------------------------------------------------------------------------- ________________ ३५ कण्वाश्रम, धर्मारण्य, कावेरी संगम, कोटितीर्थ, शक्द्वीप, क्रौञ्चद्वीप, मुण्डिपीठ, विदिशा, वरेन्द्र, राधा, कौशल, भोटदेश (तिब्बत), हस्तिनापुर, कांची, कोलु, चित्रगोप, नारकाल, नीचाख्य पर्वत, उड्रदेश, स्त्रीराज्य (आसाम), चम्पा, कान्यकुब्ज, उड्डीयान, मनाक्ष, सिंहल, जम्बुकनाथ, अयोध्या, महोदय, तोरभुक्ति, अंग, बंग, समतट, वर्धमान, नेपाल, काश्मीर, गंगासागर संगम, कापोततीर्थ, नन्दातीर्थ, नन्दापुरी, त्रिकूट, रामेश्वर, अमरेश्वरतीर्थ, हरिश्चन्द्र तीर्थ, यमुना, वेलवती, रेवती, सुनन्दातीर्थ, कन्यकापुर, गया, प्रयाग, केदार, दण्डकारण्य, अमरकंटक, सोमेश्वर, नगर, पुर, खेट, गृह, भवन, मन्दिर, चतुष्पथ, आदि । देवीपुराण में देवी के निम्नलिखित नाम प्राप्त होते हैं : देवी, उमा, दुर्गा, आद्याशक्ति, शिवा देवी, विन्ध्यवासिनी, चामुण्डा, शक्ति, परा शक्ति, जया, विजया, अनिता, अपराजिता, शाकम्भरी, गौरी, कात्यायनी कौशिकी, भद्रकाली, पार्वती, नारायणी, भीमा, धूम्रा, अम्बिका, योगनिद्रा, लक्ष्मी, चण्डी, 'दाक्षायणी, कैटभेश्वरी, कुमारी, कपालिनी, काली, महिषासुरमर्दिनी, चर्चिका, रौद्रो, नन्दा, भवानी, तारा एकानंशा, कालरात्रि, भैरवी, नवदुर्गा, मातृका, क्षेमंकरी, मंगला, सर्वमंगला, ब्राह्मी, शात्री, कौमारी, वैष्णवी, महालक्ष्मी, श्वेता, ( महाश्वेता ) योगेश्वरी, मूलप्रकृति आदि सैकड़ों नाम उपलब्ध होते है । और ये सभी देवी के प्रसिद्ध नाम या विभिन्न रूप हैं जिनकी पूरे भारतवर्ष में आज तक पूजा होती आ रही है । देवी का स्वरूप : देवीपूजा पर प्रामाणिक शास्त्र के रूप में मान्य इस पुराण में देवी प्रधानतया युद्ध की देवी या युद्धरत देवी के रूप में वरिंणत' है । वह आद्याशक्ति है और साक्षात् शिवा ही है । इसी देवी ने चामुण्डा रूप धारण करके भगवान् विष्णु के जीवन की रक्षा महामुनि कालाग्निरुद्र के कोप से की थी । चामुण्डा देवी को संसार की सृष्टि, सुरक्षा एवं संहार करने की सामथ्र्यं से युक्त बतलाया है । देवीपुराण के अनुसार चामुण्डा एक प्रज्वलित ज्वाला ही है । ( ६ / ११) दार्शनिक रूप में उसे काल (समय) की अग्नि रूप में प्रदर्शित किया है जो पार्थिव अग्नि को शान्त करती रहती है । उसका वर्णं काला है किन्तु सिन्दूर से आवेष्टित है एवं तेज की किरणें उससे प्राविर्भूत होती रहती हैं । ( ६ / १६-३४) वह सभी की स्वामिनी है; ब्रह्मा, विष्णु, महेश, देवतागण, दैत्यदानव, मानव समाज, अर्ध दैवी जातियों, पशु-पक्षि एवं सम्पूर्ण चर और प्रचर जगत् उसीके अधिकार में संचालित होता है । प्रमुख रूप से चामुण्डा संहार या विनाश की अधिष्ठातृ देवता हैं और प्रमुख रूप से श्मशान में वास करती हैं। " आद्याशक्ति सभी की मनोकामना पूर्ण करती हैं और उसकी भक्ति करने से एक साथ ही सांसारिक ऐश्वर्य और भोग, पुण्य एवं मोक्ष की प्राप्ति हो सकती है । उसको ब्रह्मा, विष्णु और महेश के रूप में कार्य करने वाली महाशक्ति कहा गया है एवं त्रिदेवों की स्त्रीशक्ति के रूप में भी स्मरण किया जाता है । एक होते. १. देवीपु० ६ / ११ प्रेषयामास चामुण्डां कालानलसमप्रभाम् । २. वही ३. वही ६/५७ ६/११.३४ Page #37 -------------------------------------------------------------------------- ________________ हुये भी अनन्त, निराकार होते हुये भी साकार एवं विश्वरूप धारण करने वाली; निर्गुण होते हुए भी त्रिगुणात्मिका सृष्टि स्वरूपा, भोग और मोक्ष प्रदान करने वाली वह मातृ शक्ति सभी से वन्दनीय है। इस महादेवी को सर्वरूपा या सर्वव्यापक कहकर सम्पूर्ण सृष्टि उसीका स्वरूप बतलायी गई है।' इस सिद्धान्त के द्वारा शाक्तों ने प्रथम बार वेदान्तियों के जगत् के मिथ्यात्व के सिद्धान्त को परास्त किया एवं सृष्टिकर्ता के साथ २ उसको कृति को भी नित्य स्वीकार किया है शाक्तों का यह अद्वैत तत्व पूर्णतः नया है । मातृरूपा : यह देवी मात स्वरूपा है। संसार के प्रत्येक प्राणी को माता के स्नेह की आवश्यकता प्रतीत होती है। वह प्राणी नितान्त अभागी है जिसे माता के अमृतरूप दुग्ध का पान करने को नहीं मिलता। सारे सुख, ऐश्वर्य माता की कृपा के बिना निरर्थक ही है। उसे लोकमाता, देवमाता, इन्द्रजननी, स्कन्दमाता, भूतमाता, आदि २ नामों से पुकारा गया है तथा मातृत्व शक्ति को प्रेम, स्नेह,वात्सल्य की साक्षात् मूर्ति एवं पराकाष्ठा स्वीकार किया है। महाशक्ति की मातृत्वरूपा मंजुलमयी मूर्ति का दर्शन प्रत्येक व्यक्ति करता है, एवं उसके वरद हस्त की छत्रछाया में पलता है और अपना जीवन उमकी सेवा में अर्पित करता है। इस पुराण में देवी का बालहितकारी स्वरूप भी चित्रित किया गया है-बालानां हित काम्यया।' तेज स्वरूपा देवी : सभी शाक्त पुराणों में एकमत होकर कहा गया है कि देवताओं की सम्मिलित या संधात शक्ति का नाम देवी है। सभी देवताओं का बल,तेज, और पौरुष एक ही दिशा में कार्य करता है। वह है संसार की रक्षा एवं रचनात्मक कार्यों में योगदान-और इसी दिव्यता का नाम देवी या शक्ति होता है । दैत्यों, दानवों, राक्षसों और समाजविरोधी व्यक्तियों का पौरुष, विनाश और विघटन में लगा करता है और इन्हीं व्यक्तियों का नाश करने के लिये महाशक्ति अवतरित होती है। पुराणों में इसी सतत संघर्ष का नाम देवासुर संग्राम कहा गया है। इसी प्रसंग में यह कहा गया है कि देवताओं के तेज से देवी या महाशक्ति का प्रादुर्भाव हुआ है।' देवीपुराण के अनुसार भगवान शिव जिस समय राक्षसों के वध के विषय में चिन्तित थे उसी समय एक तेजपुञ्ज उनके सामने प्रकट हुमा और कुछ देर पश्चात् देवी रूप में परिणत हो गया। इसी देवी का नाम कात्यायनी या काली पड़ा। यह शिव का अपना तेज था जो राक्षसों के संहार के लिये प्रकट हया था। यह प्रसंग सर्वप्रथम हमें मार्कण्डेयपुराण के देवीमाहात्म्य में उपलब्ध होता है। यहां पर भगवान् विष्णु सर्वप्रथम अपने तेज को स्वयं से पृथक करते है और फिर सभी देवता अपना २ तेजोभाग - १. देवीपुराण ३५.१३,३७.४६,७६ २. वही १.५२ ३. सप्तशती २/१३ ४. देवीभागवत ७/३१/२५-५४ ५. देवीपु० १२६/४७-६० ६. सप्तशती २/६-१६ Page #38 -------------------------------------------------------------------------- ________________ ३७ दते हैं और उससे देवी प्रकट हो जाती है । देवी भागवत में भी यह प्रसंग मिलता है परन्तु वहाँ पर देवता लोग उस तेज को देखकर घबरा जाते हैं और देवी तब सौम्य रूप धारण करती है । इस देवी का नाम भुवनेश्वरी है । बारहवें स्कन्ध में पूनः उमा हैमवती की उत्पत्ति देवताओं के तेज से दर्शायी गयी है' (XII/8/ 51-57) । यह अनेकता को एकात्म में परिवर्तित करने का प्रयास प्रतीत होता है। दवीपुराण में प्राप्त देवी के विभिन्न विशेषणों में 'नादबिन्दु रुपिणी मन्त्रमयी, सर्वगा आदि प्रमुख हैं और परा अपरा भी उसी के नाम हैं । वह शिव और शक्तिस्वरूपा होते हुये भी एक ही है । एका गुणात्मा त्रैलोक्ये तस्मादेका सा उच्यते। देवी सा परमार्थेति वदन्ते भिन्नदर्शिन :- ।। अर्थात् वह तो वस्तुतः एक ही है । समस्त विश्व और सकल मानसिक भाव उसी से उद्भूत होते हैं । तथापि अपनी सामर्थ्य एवं बुद्धि के अनुसार सांसारिक लोग उसको अनेक रूपों में पूजते हैं । कुछ लोग रुद्र की, दुसरे विष्णु को एवं ब्रह्मा की पूजा करते हैं—पर वस्तुतः वह महाशक्ति ही है । अर्थात् जिस प्रकार स्फटिक मरिण में विभिन्न रंगों का आभास होने पर लोग स्फटिक को ही विभिन्न रंगोंवाली मान लेते हैं उसी प्रकार देवी एक होते हुये भी अनेक रूप में आभासित होती है। देव्या व्याप्तमिद सर्व जगत् स्थावर जंगमम् ।' इज्यते पूज्यते देवी अन्नपानात्मिका सदा ॥ संसार उसी की रचना है एवं उसी का स्वरूप है । संसार में प्राणी उसी भक्त वत्सला की सन्तान हैं। सर्वा सर्वगता देवी सर्वदेव नमस्कृता।' यष्टव्या शुद्ध भावेन न भिन्ना पृथगेव सा ।। उसकी अचना, वन्दना, पूजा अनेक नामों व रूपों में की जाती है। देवीपुराण नारायणी, तारा श्वेता, शिवा, गौरी, चचिका, विमला, उमा, अम्बिका, चामुण्डा एवं नन्दा आदि नामों से उसी महाशक्ति का स्तवन करता है। मानसिक भावों का निर्मल होना अतीव आवश्यक बतलाया गया है। कनकेश्वरी:-- - देवीपुराण में महादेवी कनकेश्वरी के नगर का बहुत ही सुन्दर वर्णन प्राप्त होता है। देवी का भवन भी अत्यधिक सुरम्य एवं मनोहर बतलाया गया है। विमान भी उसका अपूर्व है । (६५/२६-३०) देवी की प्रतिमा चन्द्रकान्तमणी की बनायी जाती है और स्त्रियां अपने अपने घरों में बड़े ही प्रेम एवं विधिविधान के साथ उनकी पूजा करती हैं। पूजा के उद्देश्यों में सुन्दर एवं मनोहारी पति की कामना भी सम्मिलित होती है। (६५/३८) देवी की पूजा किसी भी प्रकार की प्रतिमा से की जा सकती है (अर्चयन्ति सदा कालम् ) एवं सदा हीं की जाती है। . १. देवी भागवत vii/३१/२५-५४ २. वही x ii/८/५१.५७ ३. देवी पु० ३७/७८-७६ ४. वही ३७/८२.८७ ५. वही ३७/८८-६१ ६. देवी पुराण ६८/३-६ । ७. वही १८/७-१५ । ८. वही ६५/२६-३० । है. वही ६५/३८ । १०. वही १५/४१-४२ । Page #39 -------------------------------------------------------------------------- ________________ ३८ जया देवी : देवीपुराण में देवराज इन्द्र को जया देवी की पूजा व स्तूति करते हुये दिखलाया गया है। (१५/२) ब्रह्मा पर्यन्त देवता उससे उदारता एवं दया की कामना करते हैं। जया देवी को परमतत्व बतलाते हुये पुराणकार कहता है कि योगादि के द्वारा उसका ध्यान किया जाता है एवं तभी परमसिद्धि प्राप्त होती है। (१५/८) अनेक अनुष्ठानों एवं यज्ञविद्याओं द्वारा उसकी पूजा की जाती है एवं उसको अनादि और अनन्त कहा गया है । (१५/६३) एक स्थान पर तो यहां तक कहा हैं कि देवी शिव के शरीर से उत्पन्न हुई हैं एवं अन्यत्र शिव द्वारा प्रपूजित भी कहा है। वह सारे विश्व की माता है । (६/१६) पुराणकार कई राक्षसों के वध का श्रेय इस देवी को देता है। अपने सौम्य स्वरूप में देवी भक्तों एवं बालकों के रोगों को दूर करती है । वात, पित्त, कफ से उद्भुत अनेक रोग देवी पूजा से शान्त हो जाते हैं; दुर्घटना से पीड़ित व्यक्ति बच जाते हैं यहां तक कि विष का प्रभाव भी दूर हो जाता है। सर्पदंश, भूतबाधा, महापातक एवं मस्तिष्क का असन्तुलन आदि असाध्य रोग भी देवी कृपा से ठीक हो जाते है । (६/४१-४३) सर्वमंगला : इस देवी को प्रस्तुत पुराण में कभी मंगला के नाम से एवं (८६/३)' कभी सर्वमंगला नाम से अभिहित किया गया है। (३७/५-२) मुख्य रूप से दानव रुरु के साथ युद्ध एवं उसके वध की कथा इनके साथ जोड़ी गई है । वैसे यह सौम्य प्रकृति की देवी है और संहारक तत्व से रहित है। स्थान स्थान पर पुराणकार उन्हें सुख सौभाग्यप्रदान करने वाली कहता है। परब्रह्म से एकात्म्य स्थापित किया गया है एवं भैरवी, काली, दुर्गा प्रादि भी इसी के रूप बतलाये गये हैं । (८६/३) इनकी पूजा का प्रकार कुछ विशिष्ट ही बतलाया गया है, और इसप्रकार की पूजा विधि सभी सौम्य प्रकृति की देवियों की बतलाई गई है। - १-आश्विन शुक्ल पक्ष में देवी की पूजा एवं उपवास । माघ, श्रावण और चैत्रमास में कृष्ण पक्ष । की अष्टमी से शुक्लपक्ष की अष्टमी तक १६ दिन पूजा होती है। (८६/२) २-ब्राह्मणों, गुरुओं आदि को भोजन एवं उनका आदर सत्कार। ३-स्त्रियों एवं कन्याओं का पूजन और उनको भोजन कराना। ४-देवी के स्तोत्रों का पाठ और विभिन्न नामों से उसकी पूजा।" ५-बलि पूजा और मद्य एवं मांस की बलि देना। ६-होम, वसुधारा दान आदि । ७-सांस्कृतिक कार्यक्रम, रात्रि जागरण, नाट्य, नत्य आदि । १. देवी पुराण-१५/८ ७. देवीपुराण ३७/२-५ २. वही १५/६३ ८. वहो ८६/३ ३. वही ६/१६ ६. बही ४. वही ६/३१-४३ १०. वही ८६/१-१२ .. ५. मंगलारुपिणी देवी अथवा रुरुघातिनीम् । देवीपुराण ८६/-३ ६. वही ८९/१-२५ ११. वही ८६/६ Page #40 -------------------------------------------------------------------------- ________________ Be ८-दक्षिणा दान - प्रसाद चढाना, ब्राह्मणों आदि को दान । ६ - रथयात्रा महोत्सव एवं सामाजिक पूजा का प्रकार । १० मानसिक पूजा ध्यान दर्शन आदि परमभक्ति का स्वरूप | देवीपुराण के अनुसार मंगला देवी की स्थापना मातृकाओं के अन्तर्गत की जानी चाहिए एवं इनके एक तरफ वैष्णवी तथा दूसरी ओर ब्राह्मी की मूर्ति स्थापित होनी चाहिए।' विन्ध्यवासिनी : * विन्ध्याचल में सतत निवास करने के कारण देवी का नाम विन्ध्यवासिनी पड़ गया है । घोरासुर का वध करने के लिये उनका अवतार हुआ था। (हिमालय में नन्दा देवी के नाम से उसकी पूजा होती है) पूर्ण विधि विधान मन्त्र, पुण्य, क्रिया तथा मानसिक भक्ति भाव से पूजा किये जाने पर वह भक्तों की सभी इच्छाएं पूर्ण करती है परन्तु स्त्रियों, बच्चों, दीनों तथा भक्तों पर वह अत्यन्त कृपालु रहती है । ' I दवीपुराण देवी विन्ध्यवासिनी के रूप का विशिष्ट वर्णन करता है। इस पुराण की विषय वस्तु देवी के क्रियाकलापों, भवतारों तथा योग और मन्त्र पादि से परिपूर्ण है विन्ध्यवासिनी का स्वरूप बतलाते हुये उन्हें कुमारी रूप में प्रदर्शित किया गया है तथा सिंहवाहिनी बतलाया गया है । उनका संग्राम विभिन्न राक्षसों के साथ होता है जिसमें वे विजय प्राप्त करती हैं तथा संसार में सुख, शान्ति और समृद्धि का साम्राज्य स्थापित करती हैं। उनके ऐश्वर्य के वर्णन में पुराणकार यह भी प्रदर्शित करता है कि सभी देवता ब्रह्मा, विष्णु आदि समेत देवी की सेवा में तत्पर रहते हैं ।' बहुत सी स्त्री देवता भी उनकी परिचारिकाओं में परिगणित की गयी हैं । महामुनि नारद अपने पौराणिक रूप में उपस्थित होते है एवं महादैत्य वज्रदण्ड के यहाँ जाकर उसकी एक त्रिलोक सुन्दरी कन्या के विषय में सूचना देते हैं। यह कन्या विन्ध्य में निवास करती है। तथा दिव्य लोक की अपूर्व सुन्दरी है यह जानने के बाद वचदण्ड के मन में बड़ी ही उत्कट लालसा उत्पन्न हुई कि इस दिव्य सुन्दरी पर्वतकन्या का उपभोग किया जाय। तभी उसने अपनी सेना के साथ विजय यात्रा प्रारम्भ की। मार्ग में उसे बहुत सारे अपशकुन दिखाई दिये परन्तु फिर भी वह यात्रा पर चलता ही रहा।' विन्ध्य पर्वत पर पहुंचने के बाद उसने देवी को देखा और तब उसकी लालसा और भी अधिक बढ़ गई । प्रथम तो उसने अपने सेनापति दुर्मुख को युद्ध के लिए भेजा और वह युद्ध करते हुये विजया देवी के हाथों मारा गया । तदनन्तर काल नामक दानव आगे बढ़ा परन्तु वह भी जया देवी के द्वारा यमपुरी पहुंचा दिया गया । " १. देवीपुराण ७० / २१ २. वही १२ / ९-११ ३. वही ७/२० ४. वही २/१-३५ ५. वही १३/१-२० Page #41 -------------------------------------------------------------------------- ________________ ४० नन्दा देवी : नन्दा देवी हिमालय में निवास करती हैं। इसी नाम के एक तीर्थ की देवी पुराण में काफी महिमा गायी गई है। नन्दा तीर्थ या नन्दापुरी के वैभव के वर्णन की देवी भागवत पु० के मणिद्वीप के वर्णन से तुलना की जा सकती है। इस पुरी में सभी प्रकार की वैभव सामग्री विद्यमान रहती है क्योंकि वहाँ पर सारे जगत् की अधिष्ठात्री देवी निवास करती है। नन्दा देवी का विशेष रूप से अवतरण रुरू दैत्य का विनाश करने के लिए हुआ था । रुरु ने ब्रह्माजी से वरदान प्राप्त किया था अजेयता का अतः वह सभी देवताओं को पीड़ित करता रहता था ।' उससे रुष्ट होकर देवगण विष्णु की शरण में पहुंचे, एवं सारी कथा सुनायी । विष्णु ने शिव और शक्ति की स्तुति की और तत्र शिव के साथ रुरू का घमासान युद्ध हुआ । तदनन्तर ब्रह्माजी भी स्त्रीरूप में सहातार्थ या पहुंचे । ब्रह्माजी के क्रोध या तेज से ब्रह्माणी की उत्पत्ति हुई जो हंस पर विराजमान हैं, हाथों में कमण्डलु एवं हथियार लिए हुये हैं एवं वह दैत्यों का संहार करने को उद्यत हुई । उमा शिव : देवीपुराण में देवी को भगवान शिव की पत्नी ' स्वीकार किया है एवं कई बार शिव के साथ उनकी स्तुति भी की गई है । यहाँ तक की वेदान्तियों की भांति संसार को हो शिव शक्तिमय बतलाया गया है। यह शक्ति संसार का नियमन करती है, कारणों का भी कारण है, और सभी योग सम्प्रदायों व विद्याओं की उद्भावक है। रौद्री या महारौद्री रूप में सभी देवताओं से वन्दनीय है और विद्यास्वरूपा है । साक्षात् क्रोधमूर्ति है, दुष्टों व राक्षसों के लिए मृत्युस्वरूपा है। वह क्रिया, शक्ति, काल, जल, भक्ति, पराविद्या सभी कुछ तो है। शिव के रूप एवं गुणों की अशदायी होने के कारण परवर्ती युग में अर्धनारीश्वर रूप विकसित हुआ' जो भारतीय मूर्ति कला का भव्यतम रूप माना जाता है । क्षेमंकरी : इस देवी को आद्या शक्ति रूप में स्वीकार किया गया हैं । यह देवी का भीषण स्वरूप है जो देवताओं की प्रार्थना पर सुबल नामक दैत्य का वध करने के लिये प्रकट हुआ था । वह देवी वृद्ध के रूप में प्रकट हुई थी। वह कृशकाय है, रक्तशिराएं उभरी हुई हैं, मांसरहित शरीर है, आँखें अन्दर को धंसी हुई हैं; कान आधे दिखाई देते हैं, चिन्तामग्न, मुख फटा हुआ है, सैंकड़ो अस्त्रशस्त्रों से सुसज्जित यह रूप बड़ा ही भयावह है । क्रौञ्चद्वीप देवी का निवास स्थान है तथा वह आठ विद्याओं १. देवीपुराण ६३ / ५-१०२ २ . वही ८४/२०-२६ ३. वही ८३ / ६६ ४. वही ८३/४६ ५. वही ८३/४७-१२० ६. वही ३६ / १३६- १३६ Page #42 -------------------------------------------------------------------------- ________________ ४१ से निरन्तर घिरी रहती है । देवताओं की रक्षा करने के कारण ही देवी का नाम क्षेमंकरी पड़ा एवं अधिकतर इसकी पूजा श्राद्धपक्ष में होती है। मांस, मदिरा, स्वर्ण, मत्स्य आदि की बलि कुलमार्ग या वाममार्ग पद्धति से दी जाती है और यह देवी पूर्णरूप से तान्त्रिक है । दुर्गा : देवीपुराण के अनुसार भगवती दुर्गा की पूजा गणेश, नवग्रह या शिव के साथ की जानी चाहिए । भवन निर्माण, दुर्ग निर्माण, नगर निर्माण एवं सेतु निर्माण के समय भी दुर्गा देवी का पूजन होता है ।" ( ७३ / ५८ ) वस्तुत: दुर्गा यह नाम भी ( दुर्ग की अधिष्ठातृ देवता) दुर्ग से सम्बन्ध रखता है, अतएव इस पुराण में हमें गिरिदुर्गा, वनदुर्गा प्रादि नाम भी प्राप्त होते हैं । देवीपुराण में ऐसे निर्देश भी प्राप्त होते हैं जिनमें समय दुर्गां महिषमर्दिनी की मूर्ति स्थापित की जानी चाहिए । दुर्ग का की जानी चाहिए एवं द्वारों का नाम करण भी देवी के नामों पर कहा गया है गोपुर का निर्माण करते निर्माण करते हुए बलि भी प्रदान किया जाना चाहिए।' दुर्गा देवी के अनेक रूप बतलाये गये हैं, फिर भी वह एक है । उसकी भुजाएं भी कभी दस, कभी आठ कभी चार और कभी १८ भुजाओ वाली भी बतलाया गया है । दुर्गा का वेदान्त के ब्रह्म के साथ एकात्म्य स्थापित किया गया है। कई स्थानों पर देवी को काल - अर्थात् रुद्र से जोड़ दिया गया है। अर्थात् शिव की संहारक शक्ति का नाम हो काली है और उसीसे ब्रह्मा, विष्णु आदि देवताओं की उत्पत्ति बतलाई गई है" । देवी को कभी देवताओं की शक्ति या देव पत्नी कहा गया है और साथ ही साथ उनको नियन्त्रण कर्त्री शक्ति होने के कारण वह देवमाता भी कहलाती हैं। साहित्य : देवपुराण में संस्कृत साहित्य की विभिन्न विधाओं; विद्यात्रों एवं शास्त्रों के बारे में महत्वपूर्ण प्रमाण उपलब्ध होते हैं । इतिहास; काव्य, नाटक, श्राख्यायिका, ज्योतिषशास्त्र, प्रायुर्वेद शास्त्र; वीणा शास्त्र आदि का उल्लेख मिलता है। इसके अतिरिक्त देवी शास्त्र का पुनः पुनः उल्लेख मिलता है जिससे ज्ञात होता है कि देवीपुराण के निर्माण से पूर्व ही देवी सम्बन्धी साहित्य प्रचुर मात्रा में उपलब्ध हो रहा था । ऐसे पुराणों का भी उल्लेख है जिनमें देवी का वर्णन है अर्थात देवी पुराण के अतिरिक्त अन्य पुराणों में भी देवी सम्बन्धी सामग्री मिलती थी। इसी प्रकार एक स्थान पर 'पौराणिका देव्यः' पद का प्रयोग किया गया है अर्थात् पौराणिक और तान्त्रिक देवियों को पृथक् २ रूप में स्वीकार कर लिया गया था । १. देवीपुराण ३६ / १३०-१७९ २. वही ७३ / ५८ ३. वही ४. वही ५. वही ६. बही ७२ / १२४-१२७ ६ / २३-३१ सप्तशती १० / २ ८१ / ४-१२ ७/३६ Page #43 -------------------------------------------------------------------------- ________________ ४२ वद्यपि उपपुराणों का परिगणन उन मूल्यवान् ग्रंथों एवं अभिलेखों के रूप में किया गया है जो प्राचीन भारतीय, इतिहास, संस्कृति, सामाजिक जीवन, राजनीतिक उथल-पुथल एव धार्मिक भावनाओं के विषय में मूल्यांवन सामग्री संजोये हुये हैं, फिर भी अभी तक विद्वानों एवं मनीषियों का ध्यान इस ओर आकृष्ट नहीं हो सका है। कलकत्ता विश्वविद्यालय के प्रोफेसर राजेन्द्र चन्द्र हाजरा के अतिरिक्त किसी अन्य विद्वान ने अपनी लेखनी इस विषय पर नहीं उठाई है। यद्यपि डा०हाजरा ने उपपुराण सम्बन्धी अध्ययन काफी परिश्रम से किया है परन्तु उनका अध्ययन इन पुराणों के विषय में बहुत ही कम सामग्री उपलब्ध कराता है एवं एक प्रकार से प्राथमिक ज्ञान ही हो पाता है इनके ग्रन्थों से । डा० हाजरा, ऐसा प्रतीत होता है कि अधिकतर वर्णनात्मक ही रहे हैं और इसी के कारण इस बड़ी भारी ज्ञान निधि का मूल्यांकन कुछ सीमा तक ही हो सका है। उपपुराणों की शक्ति सम्बन्धी सामग्री का अध्ययन मैंने अपनी शक्ति कल्ट इन एन्श्येन्ट इंडिया' नामक पुस्तक में दिया है। इस अध्ययन को प्रस्तुत करते हुये मुझे उपपुराणों में बड़ी ही मूल्यवान एवं वैविध्यपूर्ण सामग्री के दर्शन हुये हैं जो मैं आगामी कृतियों में विद्वानों के समक्ष रखूगा । शेष अभी तक किसी भी बिद्रान ने इन मूल्यवान कृतियों पर कार्य नहीं किया है। इस पुराण का सम्पादन उपलब्ध पाण्डुलिपियों के आधार पर किया गया है। पाण्डुलिपियां बहत ही कम संख्या में उपलब्ध हुई हैं। यथाशक्ति मैंने पाठ को शुद्ध करने की चेष्टा की है परन्तु फिर भी अशुद्धियां रह गई हैं। तथापि मैं आशा करता हूँ कि देवीपुराण के इस संशोधित संस्करण के प्रकाशित होने से पूराण विद्या तथा देवी विद्या के क्षेत्र में एक नया कीर्तिमान स्थापित हो सकेगा एवं विद्वानों का ध्यान इस ओर आकृष्ट होगा, इस दिशा में नये २ कार्यों में प्रवृत्ति होगी और उपपुराण साहित्य का अगाध भण्डार भी प्रकाश में आने लगेगा । तथा उस भण्डार के अध्ययन से प्राचीन भारतीय विद्याओं पर यथेष्ट प्रकाश पडेगा और इस प्रकार मां सरस्वती के शृंगार में अभिवृद्धि होगी। सरस्वती श्रुति महती महीयताम् । अन्त में अपना यह विनम्र प्रयास मां भगवती के श्री चरणों में सादर, सविनय अर्पित करता है। लोकानां हितकामाय तवाप्याराधनाय च । अमृतं ज्ञानं संपादय समर्पये सुरेश्वरि ॥ . Page #44 -------------------------------------------------------------------------- ________________ ॥ अथ देवीपुराणम् ॥ ॥ श्रीगणेशाय नमः ॥ प्रथमोऽध्यायः । ओं नमश्चण्डिकायै'। नारायणं नमस्कृत्य नरञ्चव नरोत्तमम् । . देवी सरस्वतीञ्चैव ततो जयमुदीरयेत् ॥ नमस्कृत्य शिवां देवी सर्वभागवतां शुभाम् । पुराणं सम्प्रवक्ष्यामि यथोक्तं ब्रह्मणा पुरा ॥१॥ __ ऋषय ऊचुः । भगवंस्त्वं समस्तस्य दृष्टादृष्टस्य तत्त्ववित् । पुराणार्थ वयं सर्वे आगता भुवि भाविताः ॥२॥ कथ्यतां यत्र घोराद्या भूताः साम्प्रतदानवाः । भविष्याश्च विनाशिष्ये देवी देवनमस्कृता ॥३॥ इन्द्रस्य च दिवः प्राप्तिह तराज्यस्य दानवैः । यथा शक्रो जयं' चक्र देवदेवनमस्कृतः ॥४॥ अवतारा मुनिश्रेष्ठ षष्ठिभेदगता यथा । पूजयेत् स पृथु राजा देवी सर्वार्थसाधनीम् ॥५॥ यथा मातृसमुत्पती रुरोनाशो महात्मनः । चामुण्डा येन वा देवी येन वा सर्वमङ्गला ॥६॥ निरुक्तानि च नामानि वह्न सन्तर्पणं यथा । वसुधाराविधिस्तात देवतास्थापनादिकम् ॥७॥ यत्र मायो महामायो निहतो रामसायकैः। यत्र संस्थापिता देवी बहुधा वसुधातले ॥८॥ स्तोत्राणि च विचित्राणि शिवाद्यः शुभहेतुभिः । कृतानि बहुभेदानि तथा माहात्म्यवर्णना ॥६॥ शिवस्य च तथा स्तोत्रं यामलं विष्णुब्रह्मगोः । कृतं लोकोपकाराय शुक्रेण च महास्तवम्॥१०॥ १. ग-पुस्तके अस्ति । पाण्डुलिपि-लेखकेन च 'पोउम्' इति लिखितम् । । २. क-चिन्हित पुस्तके नास्ति । ग-पुस्तकेऽपि नास्ति । तथा- नमस्कृत्य जगन्मात्र कुम्भयोनिप्रियाश्रिये । इत्यधिकः पाठः । ३. यथोत्तमृषिभिः क, ग चिह्वितपुस्तके ४. भाव --क, ग। ५.शक्रोच्छय-ख, ग । ६. तथा-क। ७. सर्वाणि-ग। ८. तथा-कग ९. विधिस्तात-ख, ग। १०. यथा-क। Page #45 -------------------------------------------------------------------------- ________________ देवीपुराणम् रथयात्रादयः पुण्याः कथा पापप्रणाशणीः ' । खट्वावधं महाघोरं मायकोत्पत्ति कीर्त्तनम् ॥११॥ कीर्त्तनं विघ्ननाशस्य' यागादिभिः समर्चनम् । महाशान्तिविधानञ्च पुष्पाद्यैरभिषेचनम् ||१२|| वीक्ष्य शक्रस्य यञ्चक्रे गुरुकाम प्रसाधनम् । नानासदानि दुर्गाणि शिल्पानि विविधानि च ॥१३॥ यत्र सङ्कीर्त्तयेद् ब्रह्मा मन्वादीनां प्रपृच्छताम् । वर्णाश्रम स्थितिर्यत्र अाचारस्य च कीर्त्तनम् ॥१४॥ कीर्त्तनं यत्र देवानां साङ्ख्यमाहात्म्यवर्णनम् । यत्र मृत्युग्रहादित्यग्रस्ता अवान्तरे नृपाः ॥ १५ ॥ अर्ध्या सर्वेश्वरी पूर्व शक्रादिभिर्यथा नुता । वृत्राघशमनी तात भूमिशुद्धिकरी परा ॥१६॥ हरिश्चन्द्रादयः स्वस्था भूता देवीप्रसादतः । à 3 माण्डव्यो मुनिशार्दूलो यत्र पूजयते शिवाम् । यत्रायुर्वेदसंसिद्धि धन्वन्तरिरवाप्तवान् ॥१७॥ प्रादुर्भावस्तथा विष्णोर्व्रताश्च नियमादयः । वेदव्रतानि यज्ञानां कथनं साधनं तथा ॥ १८ ॥ ग्रहाणाञ्च गतिश्चोर्ध्व चक्रचारानुकीर्तनम् । संस्थानं संस्थितिर्यत्र नागानां तलवासिनाम् ॥१६॥ कालसङ्ख्याप्रमाणन्तु युगभेदप्रकीर्त्तनम् । लोकेषु शब्दसङ्ख्यानं' 'शुभाशुभ विवेचनम् ३ ॥२०॥ पदमालाविधिः पुण्यः सम्बन्धो योगकीर्त्तनम् । प्रत्यक्षाणि च लक्ष्याणि योगिनां सुखसिद्धये । २१ । ध्वजदानप्रसङ्ग ेन पुष्पाणि विविधानि च । दानभेदा महापुण्या विद्यादानं तथोत्तमम् ॥ २२॥ व्रतानि चोपवासाश्च यमाश्च नियमास्तथा । जलेन १४ स्थापनं देव्याः प्रासादवलयादिषु ॥ २३॥ ग्रहभेदगता पूजा शान्तो प्रविधिना यथा । साधते १६ सर्वकार्याणि तथा नो वक्तुमर्हसि ॥ २४ ॥ समस्तव्यस्तभेदेन क्रमाचारानुलोमतः १७ । यथाबुद्धिस्तथा तत्त्वं युगकालानुरूपतः ॥ २५ ॥ यथा प्रसीदते देवी श्रात्म भावानुरूपतः । कर्म - यज्ञ - विधानेन तथा कथय सुव्रत ॥ २६ ॥ एवं पृष्टस्तु तैः सर्वैर्वसिष्ठो मुनिसत्तमैः । यथा - न्याय - विधानज्ञः श्रूयतामिदमब्रवीत् ॥२७॥ २ 13 5 १. प्रणाशनाः क ग २. विघ्नराजस्य - ग ३. ऋक्षे- क ग । ४. नानास्पदान —क, नानास्पदानि । ५. वेदानां । ६. प्लुता क । ७. वृत्राघश मनी - ख । ८. स्वः स्था:-क । १०. प्रमारणञ्च क । ६. रवाप्नुयात् ख । ११. लोकेषष्ठयब्दसंस्थानं शुभाशुभविवेचकम् क, शेवेत्यसं इत्यपि पाठः ख, चिन्हित पुस्तकस्य पाठान्तरे । १२. पद्यमिदं ग - पुस्तके नास्ति । १४. चालनं ग क । १३. सम्बन्धं ग । १५. प्रसादेन नयादिषु - ख । १६. साधने - | १७. क - पुस्तके कमाचारान् इत्यतः यज्ञविधानेन इति यावत् पाठो नास्ति क्रमवाचा ग।. १८. यथा बुद्धि यथातत्त्वं ग । Page #46 -------------------------------------------------------------------------- ________________ 'प्रथमोऽध्यायः ' श्राद्याध्यानेन संक्षेपात् पुराणं समुदाहृतम् । पादे त्रैलोक्यविजये सर्वकामप्रसाधनम् ॥ २८ ॥ वसिष्ठ उवाच श्रूयत' संविधास्यामि सर्व काम - प्रसाधकम् । देव्याः सम्पूजनं यत्र महाभाग्यं पदे पदे ॥ २६ ॥ चतुष्पाद विभागेन यथा-युग क्रमागता । देवी सर्वसुखावाप्तिं प्रयच्छति प्रपूजिता ॥ ३०॥ वदिष्यति ॥३१॥ कथां पुण्यविवृद्ध्यर्थं पौराणों मुनिसत्तमैः । भवद्भिर्यदहं पृष्टस्तदगस्त्यो शिवाद विष्ण्वादिभिः प्राप्ता ब्रह्मणो मातरिश्वना । तथा मन्वत्रिभृगुभिरस्माकमवतारिता ॥ ३२॥ अगस्त्याचित्रं *-नृपगैर्लोके ख्यातिं गमिष्यति ॥ ३२॥ ये च भक्त्या यथान्यायं क्रमाच्छ्रोष्यन्ति मानवाः । न तेषां दुष्कृतं किञ्चिद् भविष्यति मनागपि |३३| समस्तं यदि चार्थं वा पादं पादार्धमेव वा । नियमादर्थ सम्प्राप्तिस्तावद् भाव्यं सुखाथिभिः ॥ ३४॥ विच्छेदेन सिद्धि प्रयच्छति यथेप्सिताम् । विच्छेदाद् विफलं याति इहलोके सुखावहम् ॥ ३५॥ उत्पत्ति कीर्तनं सृष्टेः प्रथमं समुदाहृतम् । विजयेदेवपादेतु ऋषीणां परिपृच्छताम् ॥३६॥ शक्राख्यानं महापुण्यं घोरोत्पत्तिविनाशनम् । दुन्दुभेनिधनं यत्र घोरः संर्वाधितो महान् ॥३७॥ तपस्तप्त्वा वरं लेभे विष्णुना प्रभविष्णुना । मन्त्राद्याः * साधिता यत्र नृपा नागा रसातले ॥ ३८ ॥ सुस्तात् प्राप्तो गतो दिवम् । विजित्य यत्र स - मायां छमितो गुरुणा - पुनः ॥ ३६ देवी यत्र गता विन्ध्यं ब्रह्मविष्णुसुपूजिता । पदमालां महाविद्यां नारदो जपते यथा ॥४०॥ घोर-प्रलोभनार्थाय महिषाहवकाङ्क्षया । तथा " खट्वादिमायानां वधो यत्र कृतः सुरैः ॥४१॥ देवं रूद्रं समाराध्य बहुभेदार्थता शिवा । त्रैलोक्याभ्युदयं नाम द्वितीयं परिकीर्तितम् ॥४२॥ निशुम्भशुम्भमथनं तृतीयं पादमुत्तमम् ॥४३॥१२ 5 1 ११ १. ३. कथिष्यति ख । ४. अगस्त्या गीस्तु-ख | ५. मर्त्याद्याः क ग । सद्यः समाधिता इति ख- पुस्तकस्य पाठान्तरे । श्रूयतामभिधास्यामि क । ८. ह. २. चतुष्पद० - क । ६. ७. शुक्रात्-ग । विजित्य यत्र मायोऽसौ चुम्बितो, क, विजित्य यत्र मायाऽसौ छद्मितो गुरुणा पुनः ग । १०. महिषाहरकांक्षया ख । तथा क । यत्र रूपं ग । ३ ११. यथा-क । १२. पदमु० ग क । Page #47 -------------------------------------------------------------------------- ________________ देवीपुराणम् कामस्य तनुनाशनम् ॥४५॥ सैनापत्यं गुहस्य च ॥४६॥ 3 ऋषयः अन्धकस्य महायुद्ध देवदानवसङ्गरम् । देवदेवं हरं स्तुत्वा भृङ्गित्वमाप्नुयात् पुनः १ ॥४४॥ युद्ध ं देवासुरं नाम तारकस्य गुहस्य च । अवतारं कुमारस्य आराधनञ्च रुद्रस्य शक्रार्थं कृतवान् हरिः । अवतारं च देवस्य उमा काली- समुत्पत्तिर्देवताराधनं यथा । कृत्वा देवी पति लेभे शङ्करं सर्वशङ्करम् ॥४७॥ उद्वाहं कल्पयेद् यत्र हिमवानचलोत्तमः । होता यत्र समुत्पत्तिर्बालिखिल्यादयो महान् ॥ ४८ ॥ सर्वदेवानामादित्य - रथसानुगाः । गतयश्च यथा चित्राः कर्मणः सुविपाकजाः ॥४६॥ महाश्वेता - समुत्पत्ती' रवि-रक्षा-नियोजिता । यत्र जम्भादयो देवा ग्रहरूपा व्यवस्थिताः ॥ ५०॥ हिताय पूजिता यत्र शिवदूती - तनूद्गता । ग्रहयागः कृतो यत्र ब्रह्मरणामिततेजसा ॥ ५१ ॥ हिताय सर्वभूतानां मातरो लोकमातरः । स्थिता लोकविभेदेन बालानां हितकाम्यया ॥५२॥ एवं संक्षिप्य चोत्य पुराणं ब्रह्मभाषितम् । पवित्र सर्व लोकानामुपकाराय कीर्त्तितम् ॥ ५३ ॥ एवञ्चानुक्रमाद् यस्तु समस्तं व्यस्तमेव वा । प्रर्थं पादार्थ पादं वा श्राद्याध्यायत्रयञ्च वा ॥ ५४॥ यथाविद्याविधानेन कीर्त्तयेच्छ्रगुयाच्च वा । वेदार्थ-तत्त्व सहितं सर्वकाम-स्प्रदायकम् ॥५५॥ शिव-ब्रह्म- हरेः कीर्ति कारकं शुभकारकम् । सर्वकामानवाप्नोति प्रेहितान् मनसा नरः ॥५६॥ सुखं कीर्ति धनं पुत्रान् कल्प्यतां जनसंसदि । श्रवणादाप्नुयाच्चेदं पुराणं शिवभाषितम् ॥५७॥ पाठस्थानानि गोष्ठञ्च' 'देवीदेवगृहाणि च । विचित्राणि च पुण्यानि सौधानि सुशुभानि च ॥५८॥ नदी-तीर-द्र मोद्यान - विविक्त- जन-संसदि । कीर्तयेच्चोपलिप्तेषु' 'धूप- गन्ध-त्रगादिभिः एक - चित्त समाधानस्तद्गतेनान्तरात्मना । भावयंश्चाथ सद्भावं विशुद्ध ेनान्तरात्मना ' श्रृणुयान्न शठो नीचः खलभावः सदा क्षमी । श्रभक्तो न च देवानां न द्वेषी न च मत्सरी ॥ ६१॥ देवीं देवाञ्छवादीन् यः सूर्यब्रह्महरींस्तथा । गुरुविप्रहितो भक्तः स लभेत हितं फलम् ३ ॥६२॥ नृपवाहन उवाच ॥ ५६ ॥ ॥६०॥ 93 सर्वकामप्रदा देवी त्वया चेन्द्रात् पुरा यथा । श्रुता विद्या महाभाग तथा नो वक्तुमर्हसि ॥ ६३ ॥ ४ १. सुरःक, ग। ५. २. देवं मृदु ंक, ग | ३. तु-क । ४. सुरशङ्करम्-क, ग । ६. राजरक्षा क । गजरक्षा ग ७. संक्षिप्यतोदघृत्य ग । ६. स सर्वकामानाप्नोति ईप्सितान् क, ग । १२. ग पुस्तके नास्ति पंक्तिरियम् । स्वविपाकजाः - क, ग । परिचित्रं ग । न्यूनमेव-क, ग । १०. गोष्ठानि क, ग । १३. लेभे विपुलं हितम्-क । ८. ११. चावलिप्ते च, क, ग । Page #48 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः अनुग्रहार्थ सर्वेषां खड्गमालाञ्जनादिकम् । या विद्या गुटिकाद्यानां बहुभेदा प्रकीर्तिता ॥ तां हिताय महाभाग क्रिया-कर्म- गतां वद ॥ ६४॥ चित्राङ्गद उवाच यदिच्छति भवान् श्रोतुं विद्यां विद्याविशारद । 3 कृतविद्योऽसि त्वं वत्स अगस्त्यं परिपृच्छताम् ॥६५॥ स च जानाति धर्मात्मा सर्वविद्याविधीनिमान् । श्रवान्तरगतां भूतां वर्तमानां भवात्मिकाम् ॥ ६६ ॥ एवमुक्तः स गुरुणा सर्व विद्यार्थ- पारगः । गतो यत्राश्रमे श्रेष्ठेऽगस्त्यो ब्रह्मविशारदः ॥६७॥ श्रचिरं मतिमाधाय कृत्वा चार्थ-प्रसाधने । विद्यानांदिव्य सिद्धीनांनृपयानोमहामतिः एकचित्तः शिवे भक्तः सर्वकाम प्रसिद्धये । मुनिमाश्रममासाद्य ददृशे शुभ वृद्धये ॥६६॥ इति श्रीदेवीपुराणेऽगस्त्याश्रमगमनं नाम [ प्रथमोऽध्यायः ] ' ॥ ६८ ॥ १. भूतानां क ग । ३. कृतविद्याश्रमं क । ६. समृद्धये – क. ग । २. ४. ७. गुटिकानां नहि वेदा व्यवस्थिता क, ग । एवञ्चोक्तः —क, ग, ५. आचरन् ख, इत्याद्ये देवीपुराणेऽगस्त्याश्रमवर्णनम् —क, गमनम् ग । ५ Page #49 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। कामिकां साधयित्वा तु विद्यां सर्वार्थसाधनीम् । नृपवाहनो महात्मा अगस्त्यस्याश्रमं गतः ॥१॥ यत्र वेदध्वनेः शब्दः श्रेयते पुण्यकर्मणाम् । वेदाभ्यासरता यत्र ऋषयो धर्मचारिणः ॥२॥ विद्यावेदकवेत्तारो यत्र सिद्धा ह्यनेकशः । विमुक्ता'दुस्त्यजैर्दोषैर्यत्रतिष्ठन्तिजन्तवः ॥३॥ यत्र रोगभयं नास्ति यत्र प्रीतिरनुत्तमा । यत्र मातङ्गसिंहाना' मेकत्रैवाभवद्गृहम् ॥४॥ अश्वाश्च महिषैर्यत्र क्रोडन्ते सहिताः सदा । विरुद्धान्यपि सत्त्वानि रमन्ते एकतः सदा ॥५॥ यं सम्प्राप्य गताः सर्वे पापिष्ठा अपि सत्क्रियाम् । ऋषयो ह्यपवर्गाय तपस्तेपुर्मुमुक्षवः ॥६॥ सनकः सनत्कुमारश्च नारदात्रेयगोतमाः । पुलस्त्यः पुलहो भानुः शङ्खो जाबालिपाणिनी ॥७॥ भृग्वङ्गिरसवासिष्ठमाण्डव्या ऋषिसत्तमाः । शाण्डिल्यो महर्षिर्वह्निरन्येऽपि मुनिपुङ्गवाः ॥८॥ शौर्य-धैर्य-बलोपेता ज्ञान-निर्दग्ध-किल्विषाः । एकभक्ता ह्यभोक्तारों नक्तोपासनतत्पराः ॥६॥ एकान्तरोपवासाश्च त्रिरात्रपञ्चरात्र्यदाः । दशरात्रभुजश्चान्ये पक्ष-मास-भुजोऽपरे ॥१०॥ क्षीरपाः फलमूलादः कन्दपत्राशनाः परे । संवत्सरान्तरकादा' धात्री विल्वादिभोजनाः ॥११॥ शाक-यावक-गोमूत्र-गोमयाहारकाः परे । स्नान-पूजा-जपासक्ता होमसक्ता विमुक्तये ॥१२॥ ब्रह्म-विष्णु-शिव-स्कन्द-उमा-दुर्गाप्रपूजने । निरता यत्र तिष्ठन्ति सर्व-सिद्धि-फलप्रदे ॥१३॥ तत्राश्रमपदे रम्ये चागस्त्यस्तिष्ठते मुनिः । येन वाक्पाशबन्धेन विन्ध्याद्रिः सुनियामितः ॥१४॥ रवि-मार्ग-विघातार्थ यः संवधितुमुद्यतः । यस्योदये भवेत् तोयं शुद्ध स्वच्छ सुनिर्मलम् ॥१५॥ प्रदुष्टं विष-भौजङ्ग-मेघनिःस्यन्ददूषितम् । तस्याश्रमं समासाद्य प्रणाम कृतवान् नृपः ॥१६॥ ३. वसन्ते क । ६. शङ्खो जाबालिको मुनी क । १. द्वंदजै0 क , ग २. सिद्धानां क। ४. सर्वेऽति पापाऽस्ति क, ग। ५. सपन्ते तेह स्वर्गिणः क, ग ७. न भोक्तारो क, ग। ८. त्रिरात्र० क, ग। ६. मूलादाः ख । १०. संवत्सरैकान्तरादा:-क, ग। Page #50 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः मुनीनां प्रतिपूजान्तु श्रासनार्घ्यफलाम्बुभिः । यथा ऋत्विग्गुरुश्चैव नृप प्राचार्यबान्धवाः ॥१७॥ तपस्वी पूजनीयास्तु ये चान्ये गृहमागताः । ततो नृपो मुदा युक्तः पृच्छते वेदजं विधिम् ॥१८॥ नृपवाहन उवाच I भगवन् कर्मणा केन विद्याधरपतिर्भवेत् । भूतवानचले' तस्मिन्नेतदाख्याहि मे प्रभो ॥१६॥ अगस्त्य उवाच । शिवेन या पुरा विद्या विष्णोर्दत्ताऽथ विष्णुना । पितामहस्य तेनापि शक्रस्य प्रतिपादिता ॥२०॥ यथा वत्स विधानेन सर्वकामार्थसाधिका । धर्मदा मोक्षदा देवी तथा मे गदतः श्रृणु ॥२१॥ कृत्वा क्रतुशतं विधिवद् दिवं प्राप्तो यदा हरिः । ब्रह्मा ऋषिवरैर्युक्तो गतास्तद्दर्शनाय वै ॥ २२ ॥ शक्र ेण च समायान्तं दृष्ट्वा देवं पितामहम् । त्यक्त्वा सिहासनं तूर्ण दण्डवत् पतितो भुवि ॥२३॥ चरणौ पूजयित्वा स तुतोष कमलासनम् । स्तोत्रेणानेन नृपते प्रजेशं विश्वभावनम् ॥२४॥ इन्द्र उवाच । नमस्ते वेदगर्भाय उत्पत्ति-स्थिति-हेतवे । संहारहेतवे देव त्रिगुणाय त्रिमूर्त्तये ॥ २५॥ निर्गुणाय गुणातीत शिवाय परमात्मने । अनादि रादि - मध्यान्स -- विश्वमूर्त्ते भवाय च ॥ अद्य मे सफलं जन्म क्रतवः फलदा मम ॥२६॥ त्वदर्शनेन देवेश विपाप्माहमसंशयम् । सर्वकामप्रदं देव श्रमोघं तव दर्शनम् ॥२७॥ तथापि हि सुरश्रेष्ठ तव पादेऽचला मतिः । च्यवनं न च स्वर्गान्मे तथा त्वं वरदो भव ॥२८॥ एवमुक्तस्तु इन्द्र ेण ब्रह्मा विस्मयमागतः । अनेकानि सहस्राणि मम भक्तिरतानि च ॥ २६॥ वरदान - प्रहृष्टानि बाधयन्ति दिवौकसः । तदा च मां कदा विन्ध्यादयमेव सुराधिपः ॥३०॥ विध्नते वरपुष्टाङ्गः किं वा भक्तिरतोऽथवा । द्विजवंश - समुत्पन्नः धर्मात्मा वेदसद्भाव न तु विध्नते क्वचित् । एवं मत्वा ततस्तस्य सुराणां पूजने रतः ॥३१॥ वरदानं हि चिन्तते ॥३२॥ १. स्वगृहमागताशयाः ख । स्वगृहमागतान् यान् ग। ३. भूतो वा न चलेत् क, ग । ६. रादि - ग पुस्तके नास्ति । ८. वेदात्मा क । धर्मार्थ ग । ४. अगस्ति क.ग । तथा क ग । -61 २. विद्यजंक, ग । ५. यथा-क | ८. कदाचित् स्यादक, ग । Page #51 -------------------------------------------------------------------------- ________________ देवीपुराणम् अस्माकं शिवविष्णोश्च शक्तिराद्या परापरम्' । विश्वरूपा महादेवी त्वं सजस्व सुखावहाम् ॥३३॥ इन्द्र उवाच । परा वा अपरा वाऽथ तथा चैव परापरा । केन विज्ञायते देवी किं वा सा च तथोत्तमा ॥३४॥ त्वं परश्चापरो' देव तथा चैव परापरः। पूज्यो ध्येयश्च वन्द्यश्च नान्यं वेद्मि द्विजोत्तम ॥३५॥ ब्रह्मोवाच । सत्यमेतत् सुरश्रेष्ठ तथापि कथयामि ते । प्रासीद् घोरो महादैत्यः सर्वदेवविमर्दकः ॥३६॥ विद्यावांस्तपवांश्चैव बलवान् बुद्धिशास्त्रवान् । महापदाति-सम्पन्नः कोट्यायुत-गजान्वितः ॥३७॥ तस्याज्ञात्ति नः सर्वे स च सर्वेषु भावितः । तेन प्राराधितः पूर्व नृपो देवो जनार्दनः ॥३८॥ प्रभूतेनेव कालेन तुष्टस्तस्य खगासनः । प्रयच्छति वरं तुष्टः पृथिव्यामेकराड् भव ॥३६॥ न तं गृह्णाति दैत्येन्द्रो भूयो भूयोऽथ तोष्यति । परमष्टाङ्गदेवस्य भक्तिमेकान्तु याचते ॥४०॥ तथापि कृपयाविष्ट : पीतवासाः सुराधिपः । प्रददौ तस्य दैत्यस्य यथेप्सितं वरं नृप ॥४१॥ अजेयो देवसङ घस्य मम तुल्यपराक्रमः । स्वर्गभूसप्तपातालान् भुञ्ज त्वं तपसोत्कटः ॥४२॥ ततः प्रणम्य भक्त्याऽसौ लब्ध्वा च वरमुत्तमन् । स्तवेन स्तवीत' विष्णु कृतार्थो वरपालने ॥४३॥ घोर उवाच। नमस्ते पीतवासाय अजिताय पराय च । शंख-चक्र-गदा-धारि-वनमाला-धराय च ॥४४॥ ईप्सितार्थ-प्रदानाय सर्वदेव-नुताय च । वेद-वेदाङ्ग-भावाय वेदगर्भाय वै नमः ॥४५॥ लक्ष्मीनिवास देवेश त्राहि मां भवसागरात्' । अनेकानेक-रूपाय बहुरूप-रताय च ॥४६॥ विश्वरूप-स्वरूपाय अहताय-हताय' च । तेजोधाम महातेजः सर्वदेवोत्तमाय च ॥४७॥ १. परापरम् क। २. मिश्ररूपां क, ग। ३. जपस्व ग। ४. तिर्यक् पशु (सु) खाय च क । ६. सत्त्ववान्- खपुस्तकस्य पाठान्तरे । बुद्धिशस्त्रवान्-ग । ८. स्तुवते-ग। ६.गदाधार-ग। ११. अकृताय कृताय-क ग । ५. परा अपरो क ग। ७, मत् ख-पु० पाठान्तरे। १०, भवनाशन क ग । Page #52 -------------------------------------------------------------------------- ________________ देवीपुराणम् अव्यक्त-व्यक्त-सद्भाव-भावाभावरताय च । सर्वान्' न वेद्मि देवेश गुरणांस्ते मधुसूदन ॥४८॥ प्रार्तस्य मे सुदीनस्य दयां त्वं कुरु केशव । एवमुक्तो हरिस्तुष्टो भुञ्ज स्वर्ग यथेप्सया ॥४६॥ अचलस्त्वं शिवे देव्यामन्येषामजयः सदा। एवं दत्वा वरं तस्य विष्णुरन्तरधीयत ॥५०॥ स चाप्यसुरशार्दूलो गतो द्वीपं कुशाह्वयम् । यत्र सा वर्तते तस्य नाम्ना चन्द्रवती प्रिया ॥५१॥ तमायान्तं तु सा श्रुत्वा लब्ध्वा लाभं महाधनम् । महोत्सवं तु ते चाह्यन्तःपुरनिवासिनः ॥५२॥ अकालकौमुदी चैव पुरद्वाराणि शोभिरे। विचित्र-चित्र-वस्त्रैश्च स्वनज-यंजनैस्तथा ॥५३॥ रचिताश्चक्रदोलाश्च धारायन्त्रगृहाणि च । पुष्करिण्यः कृता हैमा राजतास्ताम्रजाः पराः ॥५४॥ कर्पूरोदकपूर्णास्ताः कुङ्क मेन सुरञ्जिताः । क्रीडन्ते प्रमदास्तत्र प्रहृष्टा यौवनोत्कटाः ॥५५॥ विधि शोभया चास्य तदीयं सुपुरोत्तमम् । तत्पुरं चन्द्र शोभं च विराजन्ति नराधिप ॥५६॥ एवंविधेऽत्र जद्राजा दानवेन्द्रः पुरन्दर। ययैव' द्विज पङ घाश्व वेदोद्गीरित अाननाः ॥५७॥ स्त्रीजनं सुमनोहष्टं दधिदूर्वांक्षतान्वितम् । शङ खदर्पणहस्तञ्च १२ वेण्वाद्यमशुभान्तकम् ॥८॥ शीतलः सुमनोवायु मेघाः पूर्वदिशोऽनुगाः१३ । पत्रिणः सुसुधारावाः१४ सतेजाश्च १५ सदा ग्रहाः ॥५६॥ फल पुष्प लता वृक्ष-गतरेणु विमाननाः१६ । तोयपूर्णापगाः सर्वाः कूपाः' स्वादुजलोदकाः ॥६०॥ दोधिकाः शतप्सङ ख्याताः स्वभावप्रकृतिस्थिताः । पथि पश्यन्ति तस्येष्टा जयशब्दं वदन्ति च ॥६१॥ लग्न-वन्द-रवोद घुष्टं पटु-मेरो-निनादितम् । शङ ख-वेणु-मदङ्ग श्च पटहैश्च रवाकुलम् ॥६२॥ कंसकंसालवाद्य श्च मुरजः काहलैस्तथा । अनेक-वाद्य-विन्यासः स्वर्भू-पाताल-पूरकः ॥६३॥ एवंविधपुरे राजा सुतिथि 'करणान्विते । पूजयन् पौरसङघांश्च द्विजाँश्च विविधैर्धनैः ॥६४॥ वद्धानुसम्मतो भूत्वा स विवेशात्ममन्दिरम् । तत्र बन्धुजनैः२२ सर्वैराशिभिरभिनन्दितः ॥६५॥ तेनापि तेषु सत्कारैर्यथावच्च२४ क्रमागतैः । पूजिता गृहपालाश्च पुरपालास्तथैव च ॥६६॥ देवताराधने सक्तः२५ स तथैव पुरःस्थितः । कृत्वा नारायणीमा मणि-मौक्तिक-भूषिताम् ॥६७॥ १. सत्यं क, ग। २. अबलस्तं ख । ३. दनुशार्दूलो क ग। ४. तिष्ठते ख । नाम्ना चण्डमती क । ५. महाबलम् क, ग। ६. अण्डजैः कोपजस्तथा क, ग । अन्तराष्ट्र जैस्तथा-ख पुस्तकस्य पाठान्तरे। ७. दिवद्धिशोभयास्पद्धि क ग। ८. तत्पुरोत्तमम् क, ग। ६. व्रजेद्राजा क, ग। १०. यत्ते च, ख । । ११. सुजनं सुमनं दृष्टं क। १२. वेश्मान्त ख। १३. दिशानुगाः क, ग १४. स्वसुरारावा: क स्वसुखानास १५. सूतेजाश्च-ग। १६. दिगानगः क । दिगानना: ग १७. कृष्णा: ख । १८. नग्नवन्दरवाघुष्ट क १६. शब्दैश्च क ग २०. एवं विधे पूरे क । २१. स्वतिथौ क। २२. वृद्ध जनैः ग । २३. ते स्व क। २४. यथारूढ़ क ग । २५. राधनासक्त: क, ग। Page #53 -------------------------------------------------------------------------- ________________ १० द्वितीयोऽध्यायः विचित्र-चित्र- विन्यासामनौपम्यां मनोरमाम् । 'हास्यभावगतां शक्र स पूजयति दानवः ॥ ६८ ॥ दिनं विभज्य चाष्टांशं क्षपाञ्च घटिकादिभिः । श्रतन्द्रितमनाः शक्र-धर्मादीनि न हापयेत् ॥ ६६ ॥ ब्रह्म मुहूर्ते तत्थाय श्रवश्यं विनिवर्त्तयेत् । हतो वै दन्तकाष्ठन्तु शुभं कण्टकवृक्षजम् ॥७०॥ ग्रामोद्दिष्टविधिना भुक्त्वाचम्य यथाविधि । घते वा दर्पणे वापि मुखं पश्येद् ददौ च गाम् ॥७१॥ ततः सभां समास्थाय पश्येत् कार्याणि कार्यिणाम् । सममित्रारिसद्भाव अधीकृतधर्मधीः ॥७२॥ तु आयव्यय ज्ञात्वा धर्मकार्यञ्च साधुभिः । स्नात्वा देवान् पितृ स्तर्प्य हुत्वा भुक्त्वा प्रकीड्य" सः सभामण्डपमास्थाय पश्येत् स्वादि वलानि च ॥७३॥ सन्ध्यां प्राप्य तथा लोकान् विसृज्य मन्त्रिभिः सह । मन्त्रयित्वा यथान्यायं मित्रोदासीनशास्त्रवान् ॥७४॥ बुद्ध्वा मण्डलयोन्यादिमष्टधा दुर्गसञ्चयम् । कोषवृद्धिः प्रजारक्षा कण्टकानाञ्च शोधनम् ॥७५॥ प्रकृतीनां विभागञ्च तेषाञ्चव विचेष्टितम् । मुक्तो प्रष्टादशैर्दोषैः कुर्याद्राज्यं महासुरः । तस्य कालात् समुत्पन्नो वज्रदण्डो महासुरः १२ ॥७६॥ 3 ततः सर्वां यथान्यायं गर्भाधानादिकों क्रियां । निर्वर्त्य योग्यतां प्राप्तः सोऽपि तातेन दृष्टवान् ३ ॥७७॥ वज्रदण्ड उवाच विज्ञापयाम्यहं तात नापराधो ममोपरि । कर्त्तव्यो मम वाक्येषु ग्राह्यमस्मत्सुभाषितम् ॥७८॥ नृपैर्दण्ड बलोपेतं रन्यराज्यजिगीषुभिः । भवितव्यं दनुश्रेष्ठ न चैवं भवता यथा ॥ ७६ ॥ तस्य तद्वचनं श्रुत्वा सुतस्य कृतवेदिनः १४ । प्रोवाच विहसन् घोरो वाक्येन सुमहास्वनः ' १५ ॥ ८० ॥ घोर उवाच अच्युतस्य प्रसादेन मया राज्यं महामते । प्राप्तं घोरेण तपसा निर्जित्य देहजान् रिपून् ॥ ८१ ॥ अहमद्यापि तं देवं सर्व देव नमस्कृतम् । पूजयामि महाबाहो सर्व शत्रु निवर्हणम् ॥ ८२ ॥ स मे ददाति सौख्यानि राज्यं पुत्रांस्त्वया समान् । पत्नीञ्च चन्द्रलेखां वै स पालयति मे विभुः । ८३ १. ईश भाग क देशभाग गतां ग । २. ह्यष्टाङ्ग क ग । ३ प्रतन्त्रित क, ग । ४ विनिवर्तसे ख । ७. यथाक्रमम् क. ग । ५. शुभसमुद्भवम् क, ग । ६. वानस्पत्येन ख- पाठान्तरे । ८. कर्मधीः क । ε. तत्र ख । १० कार्याणि क । ११. प्रकीर्त्य क । १२ महासुतः ख । १३. पिता तेन पृष्टवान् ग । १४. कृतिवेदिनम् क। १५. महासुरः क, महामुनि ग । १६. प्राप्तं तपेन घोरेण क । Page #54 -------------------------------------------------------------------------- ________________ देवीपुराणम् ११ न हि' पच्छाम्यहञ्चान्यं कुशद्विपस्य चोत्तमम् । एतद् राज्यश्च स्वर्गश्च यत्र पूज्यामि केशवम् ॥४॥ एवं सम्बोधयन् पुत्र राज्यकामं सुराधिप । प्रथामात्यो गतस्तस्य सुषेणो नाम दानवः ॥८॥ सुतस्य चित्त सदभावं कथयाम्धसुराधिपः । स तं प्राह यथामन्त्री सर्व विद्यार्थपारगः ॥८६॥ सुषेण उवाच स्वचक्रे रणव निर्जित्य सन्तुष्टः पृथिवीपतिः । समृद्ध धनराष्टं तु क्षिप्रं नाशमुपैति हि ॥७॥ तस्मान्नृपेण योग्येन सम्पत्तेर्नयवेदिना । परराष्ट्रसमाकाङ्क्षा कर्त्तव्या श्रियमिच्छता ॥८॥ वल्कलादानमिच्छन्ति मुनयो वनमाश्रिताः । न हि सामग्र्यमुक्तास्तु नृपा ये वसुधाधिपाः ।। पालयन्ति विना दण्डैर्महीं शम्भुबलादपि ॥६॥ किन्तु सत्यव्र तो देवः केशवाराधने रतः । तस्य प्रसादसम्पन्नो लब्धादेशो रिपून्१ जहि ॥१॥ मन्त्रिवाक्यानलोत्थेन उद्योतितवसु प्रति१२ । मति निव नाथस्य व्रताराधनमाययौ ॥२॥ पुष्यके 3 द्वादशी पुण्या सर्व पाप निबर्हगा'४ । कृत्वा वा तेन सा शक्र घृतपात्रप्रदायिना ॥३॥ तदा प्रत्यक्षतस्तस्य देवदेवो जनार्दनः । ददर्श स्वां तनु शुभ्रां पीतवासाश्चतुर्भुजः ॥१४॥ तं दृष्ट्वा स महाघोरः१५ स्तवेन स्तवते हरिम् ॥६५॥ घोर उवाच नमस्ते पीतवासाय शङ्खचक्रधराय च । गदाशार्गासिधाराय सर्वदेवनुताय च ॥६॥ वामनाय अघोराय'६ त्रिविक्रमधराय च । मधुसूदन-दैत्यादि स्कन्दाय ७ श्रीधराय च ॥१७॥ तव तेजः प्रसादेन सर्वान् शत्रून् यथा विभो । विजयामि यथा स्वर्गे तथा कुरू सुरेश्वर ॥८॥ तस्य कारुण्यतो ज्ञात्वा तमेवं प्रतिपादितम् । दुष्टानां दण्डनं धर्मः पूजितस्य च पूजनम् ॥६॥ न्यायेन कोषसंवृद्धिमित्ररक्षा अरेर्वधः । एवं तस्य वरं दत्त्वा भूयोऽिप गतवान् हरिः ॥१००॥ १. इच्छाम्यह क ग । ४. महामन्त्री क। ७. ये वनाश्रिता: क ग । १०. महीशास्तु मनाक क ग । १३. पुष्प क ग। १६. अमोघाय क, ग । २. सम्बोधयेत् ख । ५. समृद्धधनराष्ट्रस्तु ख ग । ८. युक्तास्तु क। ११. लब्धदेशोरिपु क ग । १४. निवर्हणो क ग । १७. स्कन्द त्वं ग। ३. कथयेत् सोऽसुराधिपः क ग । ६. पराकाँक्षा क । ६. नृप ख। १२. उद्योतेने समंतत: क ग । १५. सहसा धोरः क, ग। १८. तत्सर्वं क। Page #55 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः सोऽपि लब्धवरोदामो' महादों बलान्वितः । सर्वमन्त्रिसमाजन्तु कृत्वाप नीमपृच्छत ॥१०१॥ पूर्वेणैव बहुक्षेपं दत्त्वा शत्रु वशं नयेत् । अतिबलं नाम राजानं साधयामास दारुणः ॥१०२॥ सौबलन्तूग्रनामानमाग्नेयों दक्षिणां दिशम् । नैऋती पश्चिमां कालवारुण्याख्यम् महाबलम् । साधयामास बालस्तु वायव्यां दिशि संस्थिताम् । अनुह्रादमहाह्रादौ चोत्तरामीशदिग्गताम् ॥१०३॥ निजित्य सर्वनृपतींस्तथा द्वीपेषु चोद्यमम् । इति श्रीदेवीपुराणे ब्रह्मन्द्रोपदेशो नाम द्वितीयोध्यायः । १. वरादानो क ग। खपुस्तकस्य पाठान्तरे। २. तु विक्षेपं क, ग। ३. कालो क, ग । ४. चोद्यमः क, चोत्तमः इति ५. ब्रह्मन्द्रोपदेशः प्रथमो क, ग। Page #56 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः। देवराज उबाच । भगवन् सर्वदेवेश सर्वशास्त्रार्थ पारग। स्तवंस्तव' कृतं देव वरार्थेन कथां प्रति ॥१॥ त्वञ्च सुरवराध्यक्षः कथां पूर्वां प्रकथ्यसे । अहं स्वर्गाथिनो ब्रह्मन् प्राप्तं यच्च जनार्दनात् ॥२॥ त्वमेव सर्वदेवानां वन्द्यः पूज्यः सुरोत्तमः। तथाहं शरणं भक्त्या तव स्रष्टुरुपागतः ॥३॥ ___ ब्रह्मोवाच सत्येदं देवराजेन्द्र भक्त्याहं पूजितस्त्वया । तदर्थ कथयाम्येष' शृणुष्व गदतो मम ॥४॥ कुशद्वीपं पुरा तेन स्वबलेनैव अजितम् । जम्बं शाकं तथा क्रौञ्च शाल्मलीमथ पुष्करम् । ___सप्त द्वीपास्ततस्तेन देवराज वशीकृताः ॥५॥ क्षारोदञ्चैव क्षीरोदं दधि सपि रिक्षु रसं तथा । मदिरोदञ्च स्वादूदं सप्तोदधिवसुन्धराम्। ॥६॥ निर्जित्य' वरदानेन स्वकीयाज्ञा तु लाञ्छिता॥७॥ कृत्वा वशे भुवं शक्र ततः पातालविग्रहम् । प्रारब्धं ध्वजदण्डेन' कालतन्त्राधिपेन च ॥८॥ आभाषन्ते गताः शक्र पातालं प्रथमं महत् । यत्र तिष्ठति नागेन्द्रो ह्यनन्तः कुलिकः स्वयम् ॥६॥ एलापत्रो'२ महानागो दृष्टिविषो महाबलः । विकटः शूकरास्यश्च'3 लोहिताक्षोऽथ राक्षसः॥१०॥ नदनो नन्दनो भृङ्ग एते चैव महासुराः । तान् दृष्टवा मर्त्यजान् योधान् नागराक्षसदानवाः॥११॥ संना सुबलेनैव ४ 'महासंग्रामं चक्रिरे। ते वज्रवण्ड सैन्यन्तु तथा कालस्य'५ वाहिनी । नाग-नव-सधैश्च पलाशैविनिपातिता ॥१२॥ १. स्तवस्तव कृते ख । २. प्रष्ट्रमुखागत: क। ३. सत्ये तं क। ४. पृच्छतस्तव क, पुच्छतस्त्वया ग । ५. यामास क, ग। ..सबले. ख। ७. शाल्मलीमेदपोस्करम् क। ८. ञ्चापि क। ६. वसुन्धरा क। १०. निजिता क। ११. वज्रदण्डेन ग। १२. एलापत्र क, ग १३. शूकराक्षिक, ग । १४. सबलनव ख, स्वबलेनैव ग। १५. कालो महाबल: ग। पंक्तिद्वयं नास्ति ग पुस्तके । Page #57 -------------------------------------------------------------------------- ________________ १४ तृतीयोऽध्यायः एवं तां वाहिनी भग्नां दृष्टवा कालो महाबलः ।चकार गारुडी मायां वज्रदण्डोऽथ भैरवीम्॥१३॥ ते नागाः सहसा प्रक्ष्य दानवा राक्षसास्तथा । भीताः कृतप्रणामाश्च शरणं वशतां गता ॥१४॥ जित्वा पातालराजेन्द्रानाभाष भवनानि च । रसातल' गतः शक्र कालो वज्राह्वयोऽसुरः॥१५॥ हिलिहिलो भद्रनामा च घोररूपोऽथ दानवः । शङखपालो धृतराष्ट्रो' विद्युन्माली महोरगः।१६। विद्य ज्जिह्वो हिरण्याख्यः प्रन्धकारश्च राक्षसाः। नागराक्षसदैतेयास्तान् दृष्टवा क्षुभितो महान् ॥१७॥ ' अकृत्वा सङ्गरं तैस्तु भीतास्तेषां नति ययुः । ते वशे स्थापयित्वा तु पातालानागताः पुनः ॥१८॥ ताराक्षः शिशुपालश्व प्रभयो यत्र दानवाः। कम्बलस्तक्षकः पद्मो नागा यत्र महाबलाः । यमदण्डोनदण्डश्च विशालाक्षः पलाशिनः ॥१६॥ एवंविधा महाघोरा दैत्य-राक्षस-पन्नगाः । तान् दृष्ट्वा सहसा योधावागतौ भुमिजौ तदा ॥२०॥ असिपाशाङकुशैर्दण्डै महासंग्रामञ्चक्रिरे । निजित्य नागरक्षेन्द्र दैतेयानान्तु वाहिनीम् ॥२१॥ प्रणिपातं गताः सर्वे कालवज्रस्य हेतवे । शर्करातालसंज्ञन्तु' गतौ तु घोरजौ बलौ ॥२२॥ महिषो यमकालाख्यो दैत्यराजो महाबलः । उरगाः पद्म कर्कोट शङ्कुकगों स्तथावशः ॥२३॥ महोदरा महाकाया महाभुजाः क्षपाचराः । शर्करे ते स्थिता जित्वा-गतस्ताख्यं ततो गताः१३ ॥२४॥ असुरा शुम्भताराक्ष दनुजा बलपिताः । भोगाः कुलिकः सौवर्णस्तथा चापि ५ धनञ्जयः ।२५ उग्ररुपोऽक्षिभद्रश्च ६ विरुपाक्षो निशाचरः१७ ।जितास्ते दर्शनादेव गतास्ते च रसातलम् १६ ॥२६॥ कालनेमिहिरण्याक्षो निशुम्भो यत्र तिष्ठति । पौण्डरीकञ्च दुष्प्रक्ष्यं श्वेतभद्रं तथोरगाः२०।२७। मेघनादी महानादी पिङ्गलाक्षस्तु खेचराः । एवं ते संस्थिता दृष्टा महाबलपराक्रमाः ॥२८।। १. च वशंक। २. वरताले क वरतालं ग। ३. हिनि० क। ४. रुद्रनामा क, ग । ५. राष्ट्र० क । ६. हिरण्याक्षाः क, ग । ७. तेनाप० ख । ८. श्रीतालं तु ते गता: ग। ९. कुन्तै० क । दन्तै ग। १०. शर्करा ताल संग तु क ११. महिषो यमकालाख्या दैत्यराजा महाबलाः क, ग । १२. वर्णास्तथावशम् क। १३. गमस्त्याख्यं तथागताः क ग । १४. ताराहव० क । १५. कुकारुः सौपरणस्तथा चायं क ग । १६. अस्थिभद्रश्च क । १७. महासुराः क । १८. रोचनातलम् क ग। १६. हि रण्याख्यो क ग । २०. भद्रस्तथोः क । Page #58 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः सहसा प्रक्षितौ' योधौ मत्तजौ बलदर्पितौ । मोहं गताः समस्तास्ते दैत्यरक्षोमहोरगाः ॥२६॥ तदाज्ञावतिनो भूत्वा शुश्रूषां कुर्वते सदा । तं जित्वा चैव पातालं गतावन्यं रसातलम् ॥३०॥ जरासिन्धुमहासिन्धुविरोचन महासुराः । ऐरावाश्वतरः पिङ्ग उरगा राक्षसास्तथा ॥३१॥ माल्यमारीच' कुम्भाख्या एवं यत्र महाबलाः। यत्र प्राप्य महाबाहू वज्रकालाख्यशासनौ.। घोरजौ बलसम्पन्नौ सर्वशास्त्रविशारदौ ॥३२॥ प्रौशनोद्दिष्टविधिना जित्वा पातालजान् नृपान् । स्ववशे स्थापयित्वा तु आगतौ भूतलं पुनः । जम्बूद्वीपे यथा स्थित्वा मध्यदेशे उडम्बरे । पुरे यत्र महाबाहो भार्गवस्तिष्ठते सदा । --- इति श्रीदेवीपुराणे ब्रह्मन्द्रोपदेशे पातालादिजयो नाम तृतीयोऽध्यायः ॥३॥ १. प्रेक्ष्य ते क २. मयंजौ क। ३. जरसेन्धुर्महासेन्धुवैरोचन • क। जरसिन्धुमहासेन्धु घौरोवन क-ग। ४. ऐरावश्वतरा । क । ५. मारीचि क ग ६. तत्र ख । ७. वै पुनः क्षिति स पुस्तकस्य पाठान्तरे। ८. तदुत्तरे क । इत्याद्य देवीपुराणे ब्रह्मन्द्रोपाख्यानम् क ग । Page #59 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः । ब्रह्मोवाच । तथा तौ बलसम्पन्नौ वज्रकालौ महाबलौ। पृष्टवान् ग्रहराजेन्द्र भार्गवं भृगुनन्दनम् ॥१॥ भगवन्नस्मत्तात्तेन प्रेषिता विनयं' प्रति । दिशो गतास्तथा देशाः सप्तद्वीपा वसुन्धरा॥२॥ निजिताः सप्तपाताला वशे कृत्वा च तत्प्रजाः । नृपानुशासने स्थाप्य तव पार्वमिहागताः ॥३॥ केनोपायेन इन्द्रादीन् जित्वा स्वर्ग जयामहे ॥ एतदेव ममाचक्ष्व सर्वविद्याकृतश्रम ॥४॥ शुक्र उवाच जम्बूद्वीपं समस्तन्तु सप्तद्वीपा वसुन्धरा। पातालाः सुखसाध्यास्तु दिवं दुःखेन सिध्यति ॥५॥ यस्मिंस्तिष्ठति देवेशः सर्वदेवनुतो हरिः । विष्णुःसर्वांत्मको देवो ब्रह्मा वेदविशारदः ॥६॥ बृहस्पतिर्महाप्राज्ञो अर्थशास्त्रकृतश्रमः । इन्द्रो महाबलश्चैव धनदो वह्निनिऋती ॥७॥ मरूद्वायुर्यमो यत्र यत्र चन्द्रदिवाकरौ। विश्वेदेवा वसुरुद्रा ग्रह नक्षत्र तारकाः ॥८॥ न जेतुं शक्यते काल दिवं धर्मेण रक्षितम् । राजधर्मोपदेशेन भूपातालानि भुञ्जय ॥६॥ अन्यथा धर्मतः प्राप्तं राज्यं नाशमुपैति हि । मार्जारमूषिकं यद्वयुद्ध ध्वाङक्षोलूकं यथा ॥१०॥ महिषाश्वं यथा युद्ध यथा दन्तिमृगाधिप न् । एवं युष्मत्सुरैः सार्ध युद्धमेकाङ्गमुच्यते । युद्धभोगं तथा कालं देशञ्चैव न जानता। ॥११॥ 'प्रस्मद्रिपुबलाशक्ति ये युध्यन्ति नराधिपाः । आत्मनाशं वजन्त्येते नृपा नयपराङमुखाः ॥१२॥ १. विजयं क ग। २. नपा: स्वशासने क ग । ३. देवमूलो हरिः खपुस्तकस्य पाठान्तरे । ४. मरुद्वाद्यययौ क। ५. भुञ्जत क ग। ६. महन क ग। ७. युद्धमेकं समुच्यते ख पुस्तकस्य पाठान्तरे। ८. युद्धभागं क ग । समृद्धिगं तथा कालं देशञ्चैवमजान ताम्-इति ख पुस्तकस्य पाठान्तरे .. आत्म० क ग । १० आशु क ग। Page #60 -------------------------------------------------------------------------- ________________ देवीपुराणम् नयो हि बलवान् युद्ध े देवसम्पत्समन्वितः । तथा पुरुषकारन्तु बुद्ध्वा युध्यन्ति ये नृपाः ॥ १३ ॥ तेजयं शत्रुनाशन्तु लभन्ते प्रविचारगात् । पृथ्वी पुरवरैर्युक्ता सशैलवनकानना ॥ १४ ॥ यावज्जीवं स्थिरा तेषां येषां नीति क्रमागता । धर्मेण प्राप्य राज्यं ते धर्मांदेवजयो भवेत् ॥ १५॥ देवाश्च रुद्र-ब्रह्मन्द्र- केशवा - रवि चन्द्रमाः । २ तेषां यो योधमिच्छेत स कथं जायते सुखी ॥१६॥ न युद्धेन विना देवाः सिध्यन्ति हि क्वचित् द्विषाः । युद्धे घातं भवेद् वत्स बन्धु वर्गपरिक्षयः । १७ क्षयं याति धनं युद्धे अश्वदन्ति महाबलाः । समेऽपि पुनविषमे यत्र शङ्करकेशव ॥१८॥ काल उवाच दृष्टीविषा महाघोरा अनन्ताद्या महोरघा: । निर्जिता असुरा रक्षाः पातालतलवासिनः ॥ १६ ॥ न हि मे शक्यते जेतुं शङ्करेण महात्मना । किम्पुनर्देवराजेन ब्राह्मणेन वराकिणा ||२०|| वज्रदण्डसहायस्य मम खड्गकरस्य च । सङ्गरे को भवेच्छक्तः कालपाशेन कर्षितः ॥ २१ ॥ ब्रह्मा वा यदि वा रुद्रः सर्वदेवनमस्कृतः । श्रस्माकं निर्जिता पृथ्वी तथा पातालगोचरा" ॥२२॥ स्वामिनो दर्शनादेव दिवं प्राप्तं ततो यदा । जयस्तथा भवेत् कीर्तिः पराजयः परागतिः ॥२३॥ प्रस्थिता ग्रहशार्दूल अनुज्ञां दातुमर्हसि । एवं शुक्र समापृच्छय नभो मासे तु चोत्तरे ॥२४॥ दिशञ्चोत्तरऋक्षे च " द्वितीयायां ततो गतौ । नन्दनं तौ वनं गत्वा सर्वसैन्येन तिष्ठतः ॥ २५॥ यमान्तकः पूर्वदिशि मेरौ १२ घोरस्तु चोत्तरे । पश्चिमे वज्रदण्डस्तु कालो दक्षिणतः स्वयम् ॥ २६ ॥ एवं ते वेष्टयित्वा तु कोटिकोटिगुणेन तु । श्रारुरुहुः पुरीं याम्यां उ मेरोरुधं वमधिष्ठिताम् ॥२७॥ अनेक परिखोपेतां वैवस्वतों महोज्ज्वलाम् । तत्र ते कृष्णघोरास्या दण्डपाणिमहाबलाः । यमश्चारुह्य ४ महिषं कालपाशकरोद्यतः ॥ २८ ॥ * १. न क्रमा० क । ३. एतेषां यो धनं इच्छेत् क । एतेषां यो वधमिच्छेत्-ग । ५. केशवशङ्करा क । ६. प्रारभतो क । ४. किं पुन० क ग । ८. पातालगोरगाः क । ११. ऋक्षेण क । १४. यमश्च रुरुहे क ग । २. धर्मो देवेज्यया क । १२. मेरोर्थी • क । १७ ६. मेख । १०. मधे तु चोत्तराम् ख । १३. आरूरोह पुरी यामां ख । से ७. ब्रह्मरणा च क ग । Page #61 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः ततः सा दानवी सेना युद्धमाना महाहवे। दारिता यमराजेन स्वबलेन महात्मना ॥२६॥ तां भग्नां सहसा दृष्ट्वा क्रोधेन तु सुदीपितः । उत्थन् हालाहलः शक्र महाबलपराक्रमः ॥३०॥ पशुना तु सतेजेन सूर्यायुतप्रमेण च । जिघांसन् यमजां सेनां पद्मिनीमिव दन्तिनः । यमान्तकस्तथा चक्रे महामायात्मकं बली । महिषं यमभङ्गाय महिषस्य महाबलम् ॥३२॥ काले' चैव कृतान्ते' च दण्डिना विनिपातिते । एकधा दशधा चापि शतधा च सहस्रधा ॥३३॥ अयुतां लक्षकोटीनि मायावी वै विनिर्ममे । तैदृष्ट्वा धर्मराजस्तु चात्मानं शतधावृतम् ॥३४॥ वाहनास्त्राणि सन्त्यज्य गतवान् पावकी पुरीम् । दुनिरीक्ष्यां रिपु ?रस्तस्य दृष्ट्वा तु वाहिनीम् ॥३५॥ अजारुढां समस्तास्ते वहि नना सह सङ्गरम् । तं वह्नि ज्वालालक्षेण कालानलमिवोत्थितम् ।३६।। ददाह सहसा शक्र वज्रदण्डस्य वाहिनीम् । पुरी तेजस्वती' तस्य ताम्र प्राकार तोरणा ॥३७॥ स्वहस्तास्तथा' विप्रा उत्थिता बहुलक्षधा । ध्यानेन तेऽदहन् सर्वां वाहिनी' विभुघोरजाम् ॥३८॥ एवं दृष्ट्वा तथा कालो दण्डिना सर्वगेन'२ च । माया मेघ समुत्थेन वारिणा तूपशामयेत् ॥३६॥ चेतसामृतदावान्यः सर्वान् क्रूरान् प्ररोहयेत् । एवं तच्छमितं तेजो वहि नक्रोधसमुद्भवम् ॥४०॥ ववर्ष पङ्कशैवाल कदलीन्दीवराणि च । एवं तत् पावको दृष्टवा स्वसैन्यं दण्डनिर्जितम् ॥४१॥ त्यक्त्वा तेजोऽभिमानन्तु गत इन्द्रामरावतीम् । इन्द्रेण तो समायातौ'४ दृष्ट्वा यमहुताशनौ ॥४२॥ ४. वापि क । १. कालं क ग। २. कृतान्तं क ग। ३. विनिपातितं क। ५. शतधापि क। ६. मि. क। ७. दुनिरीक्ष विभु-क । ८. वहिनालाक्षेपेन क। तेजोवती क । १०. श्रुवहस्ता तथा क। ११. सर्वान् वाहिनी क। १३. चेनमामृतस्वादाक्षः सर्वान् क्रूरान् प्ररोहयत् क । १४. समायान्तौ क ग। १२. सर्वगेण क। Page #62 -------------------------------------------------------------------------- ________________ देवीपुराणम् . १६ महाक्षोभं समास्थाय गजराजं रुरोह सः । उदयाचलसङ्काशं सिन्दूरारुणविग्रहम् ॥४३॥ घण्टाकिङ्किणीशब्दाढ्यं चामरैरुपशोभितम् । चतुर्दन्तं महानागं सुरशत्र भयावहम् ॥४४॥ आरुरोह सुराध्यक्षो वज्रपाणिर्महाबलः । मातलिञ्च पुरस्कृत्य' विश्वेदेवास्तथापरे ॥४५॥ वैष्णवा' वारुणा सौम्या ऐन्द्राश्चान्द्रास्तथैव च । कुबेरो धनदश्चन्द्रो वायुर्वरुण एव च ॥४६॥ श्रुत्वा देवेन्द्रसङ्ग्रामं सर्वे तत्र युयुत्सवः । आगताः क्षणमात्रण स्वायुधोद्यतपाणयः ॥४७॥ एवं ते त्रिदशाः शक्क सशक्राः सङ्गरोत्सुकाः । श्रुत्वा देवः स्वयं तत्र ह्यागतो गरुडध्वजः ॥४८॥ इन्द्रस्तु परमं देवं शङ्ख चक्र गदा धरम् । दृष्टवा पपात चरणे भक्त्या स्तोत्रेण पूजयेत् ॥४६॥ इन्द्र उवाच नमस्ते देवदेवेश सर्वदेवमय प्रभो। शङ्ख चक्र गदा हस्त वनमाला विभूषण ॥५०॥ श्रीवत्साङ्क महाकाय कौस्तुभोरस्कमण्डित । देवारिनाश देवेश वेदगर्भ नमोस्तु ते ॥५१॥ देवमूतिर मूर्तिश्च वेद यज्ञ फलप्रद । त्रिमूर्तिस्त्रिगतिर्देव भक्तानां भयनाशन ॥५२॥ सम मित्रायुदासीन रिपुणां कुलनाशन । त्राहि मां देवदेवेश पीतवासो जगत्पते ॥५३॥ दानवैर्बाधिता देवास्त्वामेव शरणं गताः । निजितो यमयज्ञेशो बह्निःप्तिसमन्वितः ॥५४॥ एवं त्वं भगवन् प्राप्तः किं करोमि तदादिश । तथा श्रुत्वा वचो विष्णुः कृपया शक्रभाषितम् ॥५५॥ प्रोवाच विहसन् देवो मा भैषीर्मम सन्निधौ । यद्यपि देवदेवेश उमा देहार्ध हारिणः ॥५६॥ आगतस्तस्य देवेन्द्र तथापि अरिर्हन्यताम् । किन्तु कारणसद्भावं कथयामि शृणुष्व तत् ॥५७॥ १. पुरस्कृत्वा क। २. ते भटा क। भल्लाटाः ख-पूस्तकस्य पाठान्तरे । . ३. चरणौ क। ४. सर्वदेवेश क। ५. वेदमूर्ति-क। ६. सममित्रारिमध्यस्थ देवारि० ख ग। ७. पीतवासा क। ८. धारिणा क। ४. परिहन्यताम् ख Page #63 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः विष्णुरुवाच प्रासीद् दुन्दुभिर्नामाऽसावसुराणां प्रभूत्तमः । तेन जिताः सुरा सर्वे ब्रह्मवरप्रभावतः ॥५८।। अजेयो' ब्रह्मसूर्याणां यमस्यास्माकमेव च । तदा निजित्य देवांस्तु स्वर्गाच्यावयते किल ॥५६॥ तावत् तस्य महाबाहो ईशः शैलङ्गमोऽभवत् । तदा पश्यति देवेशी शङ्करस्य तनुस्थिताम् ॥६०॥ तां दृष्ट्वा क्षोभमापन्नः कामविह्वलचेतनः । देवी समुद्यतो वक्त देवेन च 'स ईक्षितः ॥६१॥ ततः स सहसा दग्धो नेत्रजेनानलेन तु । देवदेवस्य कोपेन दानवो भस्मतां गतः ॥६२॥ सायुधः सरथः क्रूरः सपदातिः सवाहनः । सहसा भस्मीभूतं तं दष्टवा देवस्त्रिलोचनः ॥६३।। रक्तपीतासितश्यामा भष्माद्ध रितमेव च । गहीत्वा सितभस्मेन देवीञ्चाप्यवधूनयत् ॥६४।। तस्य हस्तकरास्फालाद् बन्धूननावसानतः । उद्धृता' महति वतिः सर्ववर्णकभूषिता ॥६५॥ तां तपन्ती समालोक्य उमा देवनमस्कृताम् तस्मिन् समुद्भवाच्छाया सर्वलक्षणलक्षिता ॥६६॥ द्वितीयं देवभागन्तु याचमाना महाबला । तदा उमा ददौ शापं स्मृत्वा घोरं महासुरम् ॥६७॥ गच्छ पाप दुराचार भूतलं त्वं महाबल'२ । तथारूपो भवेद्घोरो नील मेघ सम प्रभः ॥६८॥ महारूपो भयं दत्त्वा ससुरासुररक्षसाम् । देवेन तं तदा दृष्ट्वा किमेतद्भवतीकृतम् ॥६६॥ स एव निर्जितः शत्रुरस्माकं वधमुद्यतः । न युक्तं शत्रुपक्षस्य वृद्धि दातुं कदाचन । ७०॥ यश्च कारणद्रव्याणां सविशेषं१५ कृतं मुदा। मोचते कृपया मूढः स एव निधनं व्रजेत् ॥७१॥ निपात्य साखिल ६ सर्व मूलं यस्य न खन्यते । स एव स्याद् बली भूयो बदरी इव शोभते।७२। ३. देवस्य क ग। ८. उद्धृता क । १. अजयौ क ग। ४. चेतसः का ६. तं सहसा क। ६. सर्वतन्तुकभूषिता क। ११. स्वं क। १३. दद्यात् क। १५. सावशेषक। १७. साइलो भूयः बदरीरिव क। २. तथा क। ५. देवी समुद्यतो धत्तुं क ग ।। ७. भस्माल्लवितमेव च क। १०. उमा देवनमस्कृता क। . १२. पंक्तित्रयं ग पुस्तके नास्ति १४. तु क। १६. शाखिनं क ग। Page #64 -------------------------------------------------------------------------- ________________ देवीपुराणम् तथा त्वमपि दुर्बुद्ध ेर्मायं विनिपातितः । देवानां विघ्नकर्ता च ऋषि- ब्राह्मण त्रासकः ॥७३॥ न युक्तं द्विजदेवानां शत्रुवर्गस्य वर्धनम् । मन्दबुद्ध े सदा बाले स्त्रीस्वभावेन वर्त्तसे ॥७४॥ इत्युक्ता शम्भुना देवी क्रुद्धा तमवलोक्य' सा । मद्भक्तिपरमो भूत्वा सर्वदेवान् जयिष्यति ॥ ७५ ॥ विष्णुभावः परो ह्येष प्रवध्योऽयं भविष्यति । कुशद्वीपपुरवासी चन्द्रशोभां भविष्यति ॥ ७६॥ सप्तद्वीपाः सपातालाः सप्त लोकाः सवासवाः । एतदाज्ञाकरो भूत्वा प्रजेयोऽयं भविष्यति ॥७७॥ निशम्य वचनं देव्या उन्मार्गगतिभाषितम् । शशाप रोषमाविश्य त्वञ्च मर्त्यं गमिष्यसि । तत्र चैष दुराचारः पतित्वं याचयिष्यति ॥ ७८ ॥ तथा कोधानलादीप्ता सा शपेतासुराधिपम् । नील मेघ निभाकारं यम महिष मिवापरम् । क्रीडमाना हनिष्यामि पञ्चानन व्यवस्थिता ॥७६॥ उवाच पिता देवी देवोऽपि च तथैव ताम् । एवं पूर्वं सुराध्यक्ष शम्भुना वज्रनिर्मितः ॥ ८० ॥ दुन्दुभेर्देहजो भूत्वा मम भक्तिपरायणः । चन्द्रशोभापुरावासी मदीयार्चासदोद्यतः 5 ॥ ८१ ॥ तस्येदं शासनं प्राप्तं ब्राह्मणैरपि दुःसहम् । किम्पुनः सर्वयत्नेन सबलो यदि दानवः । श्रागतो घोरनामाऽसौ रुद्रादीनपि संहरेत् ॥ ८२ ॥ तच्छ्रुत्वा तु हरेर्वाक्यं किं करोमि प्रभो वद । त्वया दत्तं मम स्वर्गं यज्ञा सर्वाश्च रक्षिता'" । ८३ । इन्द्राणां त्वं प्रभुः स्वामी देवानां त्वञ्च पालकः । इत्युक्ते १२ वदते विष्णुः शृणु शक्र समाहितः । तत्रागतो महाबुद्धि र्वाचस्पति बृहस्पतिः ॥ ८४ ॥ बृहस्पतिरुवाच यस्य शासनमात्रेण सर्वे देवाः सभास्कराः । शमिता वसुयुक्ताश्च १३ वारिणा इव पावकः ||८५|| 1 तस्य कः शक्यते युद्धे सबलस्य निपातितम् १४ । ब्रह्मा वा यदि वा रुद्रः साम नय विवर्जितः | ८६ १. तामवलोक्य क. । ४. तव ह्येष क । ७. रजनिर्मित ग । २१ १०. तथाश्रुत्वा क ग । १३. बलयुक्तापि ग । २. विष्णुभावपरो क । ५. क्रोधानलोद्दीप्ता क । ८. सज्यकः क ग । ११. यज्ञान् कुर्वंश्चरक्षितः क ग ३. कुशद्वीप पुरेऽच्चसीच्चंद्र० शोभां रमिष्यति क ६. एवं च कोपिता क ग । ६. ब्रह्मणोऽपि । १२. इत्युक्तो क ग । १४. निपातनम् । Page #65 -------------------------------------------------------------------------- ________________ देवीपुराणम् श्रजेयः सर्वदेवानामेतद् दत्तं त्वया प्रभो । उमया तच्च पूर्वे च सर्व देवारि कण्टकः || ८७॥ सर्वांस्त्र-तत्त्व - वेत्ता च सर्व-धर्म-परायणः । तथा भक्तिपरा देव तथा भार्या पतिव्रता ॥८८॥ लोकपालः प्रजापालो धर्मवर्त्मन्यवस्थितः । तथा प्रभूतभूपालाः कोटि कोटि गुणाहताः ॥ ८६ ॥ दन्तिनां यस्य मत्तानामश्वानाञ्च चतुर्गुणाः । ऐरावतसमाः सर्वे सचला इव भूधराः ॥ ६० ॥ नारायणास्त्र ब्रह्मास्त्र शिवाश्चान्येऽथ वारुणाः । तस्य एवंविधः शत्रोविनाशः केन क्रियताम् । देशकालक्रमञ्चापि एकाङ्ग प्रतिभाषते ॥ ६१ ॥ मुक्तस्त्रासकृतैर्दोषः क्रोधजैश्च तथैव च । एकादीन् सप्त यो वेत्ति स गुणी गुणिनां वरः ॥६२॥ श्रश्व महिष मार्जार-प्राखु काकोलुकं यथा । न युद्धं श्रेयसे देव उरगा नकुलैः सह ॥६३॥ इति श्रीदेवीपुराणे (ब्रह्मोपदेशे ) बृहस्पतिवाक्यानि नाम चतुर्थोऽध्यायः ॥४॥ २२ १. अजयः क ग । ३. तव भक्तिपरो क । २. सच्च क । ४. गुणान्विताः क ग । ६. सनारायण ब्रह्मास्त्राः शैवाश्चान्येऽथ क । ८. श्राखुकाकोलकमिव क । 据 ५. ऐरावतगुणाः क ग । ७. मुक्ता क ग । ६. इत्याद्य देवीपुराणे क । Page #66 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । भगवानुवाच । सत्यमेव महाप्राज्ञ बृहस्पति वचस्पते । त्वमेव वेदितु योग्यः सर्व न्याय विवेचकः ॥१॥ शम्भुगीता नया यस्य प्रौशनाश्च तथा निजाः । मदीया ब्रह्मगीताश्च वेत्ति यः स वचस्पति ॥२॥ त्वया इन्द्रस्य नाथेन सचिवेन महात्मना । को न बाधयितुं शक्यः शूलपाणिरपीहया ॥३॥ सर्वगुणप्रधाना ये दुर्विज्ञ या महात्मभिः । योगिभिः षड्गुणा एव मन्त्रिभिः सन्धिवादिभिः ॥४॥ विभिन्नाः सन्धिसन्धाने समदोषाश्च बाधयः । सन्धत्ते समतेजस्तु सचिरं भिषजौ वरौ ॥५॥ त्वं त्रिकालनयं वेत्ता सर्वविद्याविशारदः । वदास्य यद्भवेद्य क्त सुरराजस्य सत्तम ॥६॥ वृहस्पतिरुवाच देवदेव सुराध्यक्ष शंख चक्र गदा धर । त्वदीया मे मतिर्भद्रा न निजासुरनाशन ॥७॥ मदानुभावो देवेश तव प्रत्यक्षतो वयम् । यद् वदामो महात्मानं धृष्टा कुलवधूरिव ॥८॥ तव वाचो गुणाविष्टा निष्कामन्तिस्म मन्मुखात् । तथापि किञ्चिदेवेशं हिताहितकरं प्रभो ॥६॥ तवाज्ञाकारिणो भूत्वा सुखमिच्छन्ति दिवौकसः । तिष्ठन्तु तस्य वाचायां यावदेवं त्रिलोचनम् ॥१०॥ तोषयित्वा जयां" देवीं विन्ध्याचलनिवासिनीम् । एवं ते मन्त्रयित्वा तु शक्रो विष्णुवृहस्पतिः१२ । नारदं प्रेषयामासु वज्रदण्डस्य शासने ॥११॥ १. रचितुक । २. स च क । ४. सन्धिवादिनः क । पंक्तित्रयं गपूस्तके नास्ति । ६. समतेजस्तु क। ७. त्वं हि क। ६. तन्मुखात्-ख । १०. किञ्चिदुद्दे शंक। १२. वाचस्पति: म ३. वाचां पतिः क ग । ५. व्याधयः क ग। ८. महात्मानो क ग। ११. भवान् ख । Page #67 -------------------------------------------------------------------------- ________________ पंचमोऽध्यायः विष्णुरुवाच त्वं देवर्षे विप्रेन्द्र ब्रह्मपुत्र महातपः । गत्वा वदस्व तं पापं घोरपुत्रं सुरारिणम् ॥१२॥ गतवान् विष्णोरादेशान्नारदो यत्र सोऽसुरः । तमायान्तमृषि दृष्ट्वा कालो वज्रश्च' पूज्य तौ ॥१३॥ नारद उवाच तव घोरसुतो वज्र सकालस्य महाबल । शासने संस्थिता देवा देवी कान्ततरा' च ते ॥१४॥ 3कि पुनः शतयष्टा वा ब्रह्मणो विष्णुतत्परः । भुञ्ज स्वर्ग महीं यावदेवदेवी तवान्तकौ । षष्टया मिन्द्राग्नि देवस्य शासनं घोरजं दिवि । कृत्वा बृहस्पति विष्णु जग्मु यत्र पितामहः ॥१६॥ (इति श्रीदेवीपुराणे देव्यवतारे हरिबृहस्पत्यो) (ब्रह्मसदन प्राप्ति म पञ्चमोऽध्यायः) ॥ १. वज्रस्य क। ५. देवाद्या-क। २. चान्तकरा क ३. किं क। ४. शतयष्टारो ब्रह्मणो क । ६. इत्याद्ये देव्यवतारे ब्रह्मसदनप्राप्तिहरि वृहस्पतिसंवादः । क । Page #68 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः । - ब्रह्मोवाच । नमस्ते विश्वरूपेश' विश्वभाव नमोऽस्तु ते । सर्वदेवमय श्रीमन् वासुदेव नमोऽस्तु ते ॥१॥ भूत-भव्य-भविष्याणां कारणाकारणौ नमः । अनादिरादि-मध्यान्त-परकारण-कारण । . भविष्यरूप सद्भाव मत्स्यरूपं नमोऽस्तु ते ॥२॥ धात्री-धरण कूर्मेश वराह नरसिंहराट् । सर्ववेदपतेवेद्य वेदान्तान्त नमो नमः ॥३॥ वामनाय नमस्तुभ्यं रामराम नमो नमः । वासुदेव' नमस्तुभ्यं कृष्णदेव नमो नमः ॥४॥ शुद्ध-सद्भाव-भावाय शुद्ध-बुद्ध-तनूभव । रागद्वेषविनिर्मुक्तो रक्तवासो नमोऽस्तु ते ॥५॥ अश्वारूद महोबाहो कलिधर्म-प्रवर्तक । दिगम्बरधरो देव शूद्रधर्मप्रवर्तक ॥६॥ म्लेच्छवर्गकुलोच्छेद नमस्ते कल्किरूपिणे । युगान्तः युग-उत्पत्ति-युगधर्म-प्रवर्तक ॥७॥ नमस्ते देवदेवेश ! ईप्सितार्थ-प्रदायक । यदिच्छामि भवेत् त्वत्तो मम देव तथैव च ॥८॥ मम कार्येषु कार्याणामीप्सितानां सुरोत्तम । भविष्याणाश्च वस्तूनां साहाय्यं कुरु केशव ॥६॥ ततस्तुष्टो मम विष्णुः पुरा प्रासीत् सुराधिप । वरदोऽभूद् यथाकामं साहाय्य मीप्सितेषु च ॥१०॥ ___ एवं यो वैष्णवं स्तोत्र प्रातरुत्थाय भावयेत् । मध्याह्न सन्ध्याकाले च तस्येच्छा कामसिद्धिदा ॥११॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां सुखार्थी सुखभाग् भवेत् ॥१२॥ इति श्री देवीपुराणे देव्यवतारे विष्णुस्तवः समाप्तः' । १. विश्वदेवेश क २. सर्वदेवपते-ग। ४. रामाय च क । ५. रामदेव क ग। ७. कपिलतनु-ग। ८. भवन्त ते-क ग। १०. विष्णुस्तव:-इत्येव ग पुस्तके । ३. नमोऽस्तुते क। ६. रक्तवास ग। ६. इत: परमध्यायान्ते-विष्णुस्तवः इत्येव पाठः क । Page #69 -------------------------------------------------------------------------- ________________ देवीपुराणम् ब्रह्मोवाच । मया पूर्वं च' त्वं देव उक्तमासोज्जनार्दन । असुराणां वरः श्रेष्ठो न देयो मधुसूदन ॥१३॥ लब्धवरा मदोद्र कादसुराः सुर-बाधकाः । भवन्ति देवदेवानां द्विज-यज्ञ -विनाशकाः ॥१४॥ तथाप्येवं महावाहो ! विनाशायासुरस्य च । चिन्त्यतां ब्रह्मन् गोविन्दो' वाचस्पतिबृहस्पतिः ॥१५॥ ब्रह्मोवाच । त्वमेव सर्ववेत्तासि तथापि सुरसत्तम । कार्यागतन्तु वक्तव्यं नहि दोषस्त्रिविक्रमम् ॥१६॥ तद्भवेत् तत्पुरा कल्पे भौत्ये मन्वन्तरे हरे । देवदेवो महादेवो योऽसौ परमकारणः ॥१७॥ स्वर्गः सर्वव्यापी च अनादि-निधनः शिवः । तस्येच्छार्थं सुराध्यक्ष स्थितः पालयिता प्रभुः ॥१८॥ सुतः कालाग्निरुद्रस्य रुद्रपाषाणमूर्धनि । तस्मिन् हालाहलो नाप्न महाबल-पराक्रमः ॥१६॥ उपनेतात्मजं घोरं द्वितीयमिव पावकम् । तं सम्प्रेक्ष्य तदा देव मुद्गरेण हतं त्वया ॥२०॥ प्रबुद्धोऽसौ तदा बह्निः शुद्धक्रोधेन दोपितः । तस्य निश्वासजा ज्वाला निर्गतास्तु दिशो दश ॥२१॥ तदा त्वं मोहसम्पन्नो मम शङ्का तदाभवत् । मया सञ्चिन्तितो रुद्रः खट्वाङ्ग-करभास्करः ॥२२ स च करणसद्भावो ध्यान-सिद्धि-वरप्रदः । प्रेषयामास चामुण्डां कालानलसमप्रभाम ॥२३॥ रक्षणाय तवास्माकं हुताशनशमाय च । तस्याः प्रेक्षणमात्रण'१ सा च ज्वाला शमं गता ।२४। तदासौ वदते देवं हालाहल हुताशनः । कथ्यतां कारणं विष्णो येनाहं ताडितस्त्वया ॥२५॥ त्वया च याचितो देव जगाम तं हुतावहम् । पूर्णः संवर्त्तते कालो मां ब्रह्मस्य च पावकः ॥२६॥ तेन वोधितवान्१४ रुद्रो योऽसौ कालारिन-विश्रुतः। वदतो कारणं हि येन त्वं मम क्षोभकः ॥२७॥ . १. पूर्वेव क ग। २. ब्रह्मगोविन्दौ ग। ३. पुरुषोत्तम क ग । ४. कार्यगतं क। ५. उत्तरे तु क। ६. प्रजाः क ।क्रुद्धर क्रोधेन दीपितः । तपसे स्थितौ पालयिता प्रजा ग पुस्तके । ७. गतः क ग। ८. वज्रपाषाण क ग । ६. महा क महा भवेत्-ग । १०. भासुरः क ग . ११. सात्राय ख। १२. त्वया चक। १३. जयमेऽस्तु तदावह इति खपुस्तके । जगदेकं तदावह क ग। १४. रोचितवान् क। Page #70 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः विष्णुत्वमागतो देव जगतो दहनाय च । उत्थितस्तावत् कालाग्निर्महाज्वालौघभास्वर ः ' ॥ २८ ॥ शमितस्तस्य देव्या यः प्रतापः पुनरेव सः । तदा त्वया महादेव' ज्ञात्वा शक्तिं महाबलाम् ॥२६॥ जगदुत्पत्तिपालाय निधनाय वयं पुरा । तुतोब परया भक्त्या स्तवेनानेन माधवः ॥३०॥ विष्णुपितामहावूचतुः । २ नमस्ते कालजालौघ- घोरदीप्ति प्रशामति | नीलस्यन्द महाकाल नवमेघ प्रभावति ॥ ३१ ॥ रक्त सिन्दूर किञ्जल्क विद्र ुमाकार भावति । पीत पद्मारुणा हेमसर्वाकार विभावति ॥ ३२॥ श्वेत-शङखाब्धिक्षीराभ्र-हिम-कुन्द - विभावति । सृष्टि संहार कर्त्तरि रुद्रमूर्ति - प्रभावति ॥३३॥ ब्रह्म-विष्णु-यम- शक्र-चन्द्र-सूर्य - विरोधकि । ईश रक्षोऽनिल तोयामनलात्मानमस्कृते ४ ॥ ३४ ॥ ॥३५॥ ॥३६॥ ॥३७॥ । एकधा बहुधा त्वञ्च दशधा शतधा शिवा । पुनरुक्त-पदार्थार्थ - बहुकारण - कारकि कालपाशो महामायो वध-बन्धन - मोचकि । सुरापुर-नरसिद्ध नाना भाव प्रवर्तकि पशु-मृगपक्षि तिर्यक् - तृण- मानुष वर्त्तक । ६ ब्रह्म-प्रजेश सोमश्च यक्षरक्षः पिशाचकि गन्धर्वभावभावेषु त्वञ्च देवि परापरे लव-स्यन्द- त्रुटि निमेष मुहूर्त्त अथ काष्ठसु ॥ ३८ ॥ कलायामर्धयामेषु सन्ध्या-वासर- रात्रिषु 1 पक्ष - मास ऋतु द्वित्रि अयनेषु समेषु च ॥३६॥ मानवान् देवशत्रूणां ब्रह्माद्यस्माकं जन्तुषु । कंल्प कल्प महाकल्प - उत्पत्ति स्थिति हेतुषु ॥ ४० ॥ देव पुरुष सद्भाव मन्त्रशक्तिभवेषु च । विद्या वदन - वेत्तारि वेद-वेदान्त - वादिषु ॥ ४१ ॥ मन्त्र-तन्त्र-ज्वर-घोर- कूष्माण्ड - भूत-जातिषु । शब्द प्रमाण सिद्धान्त साङ रव्य-योगागमेषु च ॥४२॥ ज्योतिर्वेद्यादिशास्त्रेषु काल' गारुडादिषु । रस अन्य ११ क्रियावादसरित्सागरमध्यसु ॥४३॥ सर्वगा सर्वकार्येषु सर्वभावप्रवर्तकि । न हि शक्या गुणा देवी तव वक्तु ं समादिषु ॥ ४४ ॥ १३ o १. भासुरः क । ४. ईशरक्षा नमस्कृति क । ७. रक्षशत्रु पिशाचसु क ग । ८. भद्रकालि महाकालि तञ्च देवि यरेषु च इत्यधिकः पाठः क पुस्तके | ६. वेत्तारं क वेत्तासि ग १२. सर्वकर्ता च क ग । २. मायादेव ख । ५. सिद्धि भावाभावक । १०. बाल क । १३. ममादिषु क २७ ३. दीप्ति प्रशामकि क । ६. कपुस्तके नास्ति । ११. खन्य क ग । Page #71 -------------------------------------------------------------------------- ________________ देवीपुराणम् नित्यैव भाव्यते सर्वा कृतकृत्यस्य कीर्त्तना । स्तोता त्वञ्च स्तुतिस्त्वञ्च वेत्ता त्वं वेदनी च त्वम् ॥४५॥ कोयं स्तोता स्तवः कस्य क्रियते वाक्प्रलापनम् । एवम्भूतार्थभव्यैस्तु भविष्यैः पौरुषैस्तथा ॥ ४६ ॥ तुतोष परमा देवी वरदा च प्रभूदुभौ । देव्युवाच । कृष्ण ब्रह्मन् वरं याच तुष्टाऽहनुभयोरपि ॥४७॥ तदा त्वच' सञ्चिन्त्य सहाय भव सुव्रते । येषु येषु च कल्पेषु मन्वन्तरयुगेषु च ॥४८॥ तेषु तेषु पथा देवि यद्यस्मात् को भविष्यति' । कर्त त्वे स्थापने नाशे तत्तु निष्पद्यते यथा । ४६ । तत्तथेति च सा उक्त्वा परेवोपरता ह्यभूत् । कालेन स्तवमाकर्ण्य फलञ्च स्तवते कृतम् ॥५०॥ इदं यच्चकास्तोत्रं ब्रह्मविष्णु विनिर्मितम् । देवगन्धर्वयक्षो वा ऋषिवप्रोऽथ क्षत्रियः ॥५१॥ वैश्यः शूद्रोऽबला वाऽपि भक्तितः सम्पठिष्यति । शृणुयाच्चिन्तयेद्वाऽपि सर्वार्थान् प्रापयिष्यते । ५२ । न ग्रहा ँ न च कूष्माण्डा न भूता न च राक्षसाः । पिशाचाः पूतनानन्दा नागाः सर्पाश्च गोनसाः ॥५३॥ बालजा भूतजा ये च ग्रहा दुष्टा महाबलाः । शमं यास्यन्ति रोगाश्च वातपित्तकफोद्भवाः ॥५४॥ स्थावराः कृत्रिमा भौमा" विषा दन्तनखोद्भवाः । पर्साकिरोगाश्च प्रणश्यन्त्यविचारणात् ॥ ५५॥ २५ पातकाश्च शमं यान्ति ब्रह्मघातादयः कृताः । गुरुपितृसुहृद्वन्धुमाताबालाबलावधम् ॥५६॥ पातकं शमते भक्त्या श्रवणाल्लभते फलम् १० | दशानां राजसूयानामग्निष्टोमशतस्य च ॥ ५७॥ श्रवणात् फलमाप्नोति सर्वदानव्रतादिकम् । मुच्यते सर्वपापेभ्यो देव्यास्ते लीयते नरः ॥ ५८ ॥ इति श्रीदेवीपुराणे ब्रह्मविष्णुकृतः स्तवो नाम ' ' षष्ठोऽध्यायः । १. तदात्मभूश्च क, ३. तं त्वं ख । २. जयोऽस्माकं क ग ४. पुरैवोपतावभूत् क । ७. नवग्रहः नवकुष्माण्डा ग । १०. पातकं शमेत श्रवणाल्लभेत यत्फलं श्रृणु ग । ६. वरैर्वापि क । । ५. विष्णुर्ब्रह्म ८. घोरा क ग । ६. ब्रह्महत्यादयः क ११. इत्याद्ये देव्यवतारे ब्रह्मविष्णुकृतः: स्तवः क ग । Page #72 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः । ब्रह्मोवाच । एवं पूर्व त्वया देवी तोषिता सुरसत्तम । सा सर्वकार्याकार्येषु शङ कराद् यदवाप्स्यसि ॥१॥ तत्र गत्वा महादेवं परापरतनुद्भवम् । तोषयामास गोविन्दो घोरदण्डवधक्षमम् ॥२॥ एवं पूर्वस्तदा विष्णु स च ब्रह्मा सुरोत्तमः । गतवान् यत्र देवोऽसौ योगिनां ध्यानगोचरः ॥ ३॥ तदा ह्यङ त्रियुगस्याधः पेततुद्विजमाधवौ । मूर्तिभूतं शिवं साक्षाच्छक्तिवामाङ्गर भूषणम् ॥४॥ त्रिनेत्रं पश्यते विष्णुर्ब्रह्मा विष्णु प्रपश्यति । एवं विचित्रतां तस्य मत्वा ध्यानेन शूलिनः ॥५॥ भूत-भव्यं भविष्यार्थः प्रभूरेष पराक्रमः । नाम सङ्कीर्तनाद्यस्तु स्तवेनंनं तुतोष च ॥६॥ जय सूक्ष्म परानन्त कारणत्रयतवे 1 ध्यानगम्य पराध्यक्ष साक्षिभूत गुणत्रये ॥७॥ जय विजित सद्भाव ह्यस्माकं सुरसत्तम । जय ह्याकाश-वाय्वग्नि-तोय-धात्री च मूर्तये ॥ ८ ॥ जय तन्मात्र - कर्माख्य - बुद्धीन्द्रिय-विधातवे । जय बुद्धि-मनो- गर्व प्रधानपुरुषात्मने ॥६॥ जय माला- कला - राग-काय-विद्या-विवोधन । जय नियामकशक्ति जय विद्य े समुद्भवे ॥१०॥ " जय कालाग्निसादन्त व्याप्तिव्यापक शूलिने । जय घोर महाघोर कालदण्ड यमान्तक । जय अन्ध पृथुस्कन्ध खट्वा रुरुजिघांसक ॥११॥ जय काल महाकूट विषकण्ठस्थजीवे । जय दानव - विध्वंस गङ्गा-जल- जटा --धर । जय त्रिपुरदाहेश कामदाहेश शम्भवे ॥१२॥ १. पूर्व तदा । ३. एवं विचित्यताँ तस्य सदा ध्यानेन शूलिने ग । ४. विद्याविरोधिने क । ५. सर्व विद्यशसम्भवे क ग । ६. इतः पूर्वं जय खट्वाङ्ग - इत्वाद्यारभ्य महात्मने - इत्यतः पाठो बिद्यते क । ७. अणु पृथुस्यूय क । २. कामाङ्ग - क ग । Page #73 -------------------------------------------------------------------------- ________________ देवापुराणम् जय खट्वाङ्गमालाहि भूषणानां सदाप्रिय । जय दिगवास भूतेश जय श्मशानवासिने ॥१३॥ जय साई गजचर्मप्रावृताय महात्मने । जय त्रिशूलहस्ताय कर्णापूरित इषवे ॥ जय वासुकिशङ्खाब्ज-अनन्तकृतमेखल ॥१४॥ जय गौरीस्तनस्पर्शरोमरोमाञ्चधूसर । जय गम्य महीकम्प देवदेव भवोद्भव ॥१५॥ जय डिण्डि' महाकाल शम्भुशङ्कर ईश्वर । जय रुद्र हर घोर सत्यबास' सदाशिव ॥१६॥ जय पुरुष वक्त्रेश' परमेष्ठिभवाय च । जय पशुपते सर्वेश' भीम उग्र नमो नमः ॥१७॥ एवं स्तुतस्तदा देवो ब्रह्मा विष्णुश्च तुष्टवान् । वरं वर हरे ब्रह्मन् यत्ते मनसि वाञ्छितम् ॥१८॥ यथावृत्त कथा ज्ञाप्य घोरदण्डं निवर्हय । एवमुक्तस्तदा तेन' ईशः सञ्चिन्त्य अब्रवीत् ॥१६॥ या सा प्राद्या परा शक्तिोगनिद्रा महात्मनाम् ।। सा तु सिंह समारुह्य विन्ध्ये क्रीडनतां ययौ ॥२०॥ तत्रस्था ह्यस्मदंशेन पराशक्तिबलेन च । ब्रह्मास्त्वं किङ्करो भूत्वा विष्णुश्च नयरूपिणा' ° ॥२१॥ प्रतिहार्यो महातेजाश्चत्वारोऽन्या महाबलाः । ऋग्यजुःसामाथर्वाणां यद्धाम यत्परं बलम् ॥२२॥ ते च वेदास्तनुस्तेषां मूर्तिमन्तो भवन्ति च । सर्वा वीणाकरा देव्यः सर्वाः पाशाङ कुशोद्यताः ॥२३॥ सितरक्तपीतकृष्णा बहुवक्त्रास्त्रिलोचनाः । दिव्यपट्टांशुकच्छन्ना दिव्याभरणभूषिताः११ ॥२४॥ कामरूपा महारूपा अणिमादिगुणैर्य ताः । हार-नूपुर-निर्घोष-मणि-वैदूर्य-च्चिताः ॥२५॥ केशै मृग-मदा-मोद-घन-नील-समप्रभः । वेणीबन्ध महाच्छद्म उरगैरिव पृष्ठगः ॥२६॥ अर्धेन्दुरिव ललाटनिम्नोन्नतविराजितैः१७ । निष्पावसदृशघ्राणा कर्णयुग्मे समांसले१३ ॥२७॥ नीलोत्पल-दल-प्रख्य हरिणीरिव लोचनैः । विद्रुमाकारशोभाढ्यैः पक्वविम्बोपमाधरैः ॥२८॥ कुन्द-कुड्मल-आभाष-दन्त पंक्तिः-सुशोभना । हनु-गण्डस्थल- चिबुकानौपम्य-मनोरमाः ॥२६॥ १. दण्डि क ग । ४.शवेंश क ग । ८. ब्रजेत् क। १२. विजितैः क ग । २. सत्यं धाम क ग । ५. तेभ्य-क। ६. ब्रह्म त्वं क। १३. युग्मेषु सासेन ग। ३. ब्रजेश-ख । ६. महात्मना क। ७. ब्रीडा क । १०. जयरूपिणा क ग । ११. भूषणाः क ग । १४. सारीणैरिव क । Page #74 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः ॥३१॥ कम्बुरेख समग्रीवः १ सर्वाः सर्वैस्तु मांसलैः । पीनोन्नत - कुचावृत्त हारवलित- मध्यगः ॥३०॥ मध्य-देश-तनु-क्षाम-त्रिवली- रोम-र्वाजितैः । दक्षिणावर्त्त - गम्भीर - नाभि-मण्डल मण्डितैः गुरु - विस्तीर्ण-नितम्ब - मांसोपचित- शोभितैः । अश्वत्थ-पत्र - साकार - -निगूढ - मणि बन्धनैः ॥३२॥ कूर्मपृष्ठ इव श्रोणिगुह्यदेशैस्तु शोभनैः । निगूढगुल्फदेशश्च समः पादः सुमांसलैः ॥३३॥ ऊरू करिराकाविलोमं विशिरैः शुभैः । जानुनी समसुश्लिष्टजङ्घैर्वृत्तेः सुशोभनः ॥३४॥ अङगुलीनां क्रमान्यूना मध्यमादि यथास्थितः । विचित्रलाञ्छनं भद्रः पानहस्तैश्च लाञ्छिताः ॥ ३५॥ मृणालको मलैर्वं तैर्दोर्दण्डे : सुदृढैः समैः । ताः सर्वा मोहना देव्यो दर्शनात् स्पर्शनादपि ॥३६॥ कामार्त्ता विह्वला याभिः क्रियन्ते दानवा बुधाः । शान्तिदा वीतरागाणां ता देव्यो ऋषिमानवाः ॥३७॥ ' त्रातास्ताः सर्वदेवानामापत्सु सुमहत्सु च । चिन्तितार्थप्रदाः पुण्या ध्याता जप्ताथ पूजिताः ॥ ३८॥ कन्यारूपा महाभागा महदादिनमस्कृताः ॥३६॥ तासामपि महादेवी या सा शक्तिरनोपमा । परापरविमिश्रा च सर्वदिग मृतत्मिका ॥४०॥ 'वस्तुमात्रास्थिता ब्रह्मन् विष्णवे प्रभविष्णवे । शान्तिरूपा सुरूपा या घोररूपा सुरारिहा ॥४१॥ एकानेकविभागेन कोटिभेदेर्व्यवस्थिता । सदास्माक भवस्यैव स्वामिभूता महात्मिका ॥४२॥ तासां चतुर्णां देवीनां नायिका सुरनायिका । युग- मन्वन्तर - कल्प-उत्पत्ति-स्थिति-नाशिनी ॥४३॥ भेद-भेदान्तरज्ञानामृषीणां मनुदक्षयो । भविष्यति समस्तानामीप्सितार्थ फलप्रदा । तस्यापि वाहनं ब्रह्मन् हरिनार्थं विनिर्मितम् ॥४४॥ ब्रह्मोवाच । सर्वदेवा सगन्धर्वाः सर्वदेवास्तया सह । सर्वदेवमयः कृत्वा वाहनो ह्यरिदर्पहा ॥४५॥ तथा त्वं केशवो देव वयं केशवमूलतः । विष्णुः स्थास्यति ग्रोवायां सर्वलोकाश्च तद्वपुः ॥४६॥ शिरोमध्ये महादेवो द्वितीयः कालरूपिणः । ललाटाग्रे महादेवी नासावंशे"" सरस्वती ॥४७॥ १. समैग्रीवः क । ४. मुक्तिदा क ग । ६. बहु क । ८. भवश्चंव क ग । २. संस्कार क । ६. सर्वदिक्कामृतात्मिका क ग । ७. शान्तरूपा सा घोररूपा क ग । ६. त्वया क ग । ३, सूनुतैः क. ३१ १०. उमादेवी क ग । Page #75 -------------------------------------------------------------------------- ________________ ३२ देवीपुराणम् षण्मुखो मणिबन्धेषु नागाश्च पार्वतः स्थिताः । कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥४८॥ दन्तेषु वसवः सर्वे जिह्वायां वरुणः स्थितः । हङ्कारे चर्चिका देवी यमयक्षौ च गण्डयोः ॥४६॥ सन्ध्याद्वयं तथौष्ठाभ्यां ग्रोवायामिन्द्र प्राश्रितः । ग्रीवासन्धिषु ऋक्षाणि साध्याश्चोरसि संस्थिता । निघृणत्वे तमस्तस्य क्रौर्ये सर्वांस्तु पूतनाः ॥५०॥ पालने मातरो देव्यः अपाने पितरः स्थिताः । श्रिया रूपे स्थिता तस्य बाले चादित्यरश्मयः ॥५१॥ वृषणे मेरुविन्यस्तः सागरा वसने' स्थिताः। सरितस्तस्य स्वेदस्थाः स्थापिताः परमेश्वर ॥५२॥ यज्ञाः सदेवताः सर्वे चाङ्गुले चाभवद् य सः । बलं वीर्यञ्च देवेश त्वदीयं यस्य सर्वतः ॥५३॥ खादकादीनि रक्षांसि न्यस्तव्यानि सुरेश्वर । सर्वेषां वाहनादेव ये च यस्य नियोजिताः ॥५४॥ प्रात्मनः पररक्षासु पथि संग्रामसागरे । भूतराक्षसवेतालाधरीणां सङ्कटेषु च ॥५५॥ ग्रहदुष्टेषु सर्वेषु "उपसर्गमयेषु च । सुरकिन्नरकन्यासु ह्यप्सरास्बलासु च ॥५६॥ गर्भरक्षा मातृरक्षा पुत्रार्थे गुर्विणीषु च । एवं संपृष्टवान् देव द्र हिणः केशवेन च ॥५७॥ विहस्य कथ्येत शक्र यथावदनुपूर्वशः । नमः पिङ्गलनेत्राय कोटराक्षाय भैरव ॥५॥ नमस्ते घोररूपाय सुरासुरभयङ्कर । नमः खट्वाङ्गहस्ताय रुरुचर्मा वाससे ॥६॥ ५ नमः कपालमालाय ब्रह्मकृष्णसभाजने' । नमः कराल-मालाय नारायण-तनूरुहे ॥६०॥ नमो मुद्गर- हस्ताय खड्गपट्टिशधारिणे । नमः परशुहस्ताय पिनाकवरपाणिने ॥६१॥ नमः शङ खगदा-हस्त १२ क्रतु-डमरू-वादिने । नमः शैल महावेश'3 महावेगनिनादिते ॥६२॥ नमः शैलमहाघोर वज्रहस्ताय चक्रि णे । ऊर्ध्वकेश महावेष महामेघनिनादिने ॥६३॥ महाविद्य जिह्वाय महा-उल्कानिभाय च । सोमसूर्याग्निनेत्राय नानाक्रीडारताय च ॥६४॥ नाना-भक्ष्य-क्रिया-भोज्य-नानाहार-प्रियाय च । मांसासवरसामेथ पूतनादि-रताय च । कृन्त कृन्त सुराध्यक्ष शत्रुवर्ग महावल ॥६५॥ १. रसने ख। २. वेदस्थाः क । ३. स्थीयतां क ग। ४. लाङ्गले क। ५. भवतोन्यसं क ग। ६. यथा क । ७, प्रौपसर्गभयेषु क। ८. महारक्षा क ग । ६. खड्गपट्टिशधारिणे क। १०. नमः कपाल......मुद्गरहस्ताय इति नास्तिक : ११. ब्रह्मशिरविभाजने ग। १२. कुन्त क दन्त ग। १३. महाबेग महावेगनिनादिने इति नास्ति क ग । Page #76 -------------------------------------------------------------------------- ________________ देवीपुराणम् - खाद खाद महाघोर खङ्गखट्वाङ्गधारिणे । बन्ध बन्ध महापाश महाशत्रुप्रमद्दन ॥६६ हाहा हुङ्कारनादेन दैत्यान् हि विनिकृन्तय । महारूप महाकाय समदेवारिशङ्कर ॥६७॥ उग्र भैरव चामुण्ड डिण्डिमुण्डि जटाधर । छिन्द छिन्द' महाचक्र इषुहस्ताय शङ्कर ॥ ६८ ॥ जम्भकाद्याथ चामुण्डा डाकिन्यो भूतमातरः । ये ये दानवपक्षस्य ते ते खाद मान्तक र ॥ ६६॥ वज्रशक्तिमहादण्ड खड्गपाशाङ्कुशोद्यतः । गदात्रिशूलहस्ताय सर्वां बाधां विनाशय ॥७०॥ ज्वर भूत ग्रहोन्माद शकुली नन्दरेवती । नाग किन्नर गन्धर्व सवंरोगोद्भवा समा ॥ ७१ ॥ कालपीडा क्रियापीडा पापपीडाथ धातुजा' । वातपित्तकफोद्भूतां शमयेत् भैरवः सदा ॥७२॥ विद्वषोच्चाटनादीनि मारणस्तम्भकर्षणाः । मन्त्रयन्त्रकृतां बाधां शमय सुरसत्तम ॥७३॥ कालवज्रकरानल ॥७७॥ वधमाहवे । नक्रव्याघ्रवराहेषु सिंहखड्गभयेषु च ॥७८॥ विहितां पोsi तथा शापादितापसैः । दुष्टवाक्यकृतां सर्वां नाशयेद् वृषवाहन ॥७४॥ खङ्गकुन्तभुशुण्ड्यादि घाताश्चक्रा सिजाश्च ये । वज्रमुष्टिकृता देव स्तम्भ स्तम्भ शुभाम्बर* ॥७५॥ इजोपलवार्थोऽथ ये चान्ये वैरिणः कृताः । आहवेषु महाबाहो ते शमं यान्तु भैरवः ॥ ७६ ॥ दंष्ट्राविषं महाघोरं नखजं रुद्र नाशय । परसैन्यविघातन्तु कुर्व कुर्व महाक्रोध परस्य त्राय मां देवदेवेश तस्करेषु पथेषु च । सरित् सागरनद्यषु पर्वतेषु तडागेषु वनविन्ध्याटवीषु च । प्रप्रतो रक्षते शम्भुः पृष्ठतो बाणहस्तस्तु पिनाकी वृषकेतनः । पार्श्वतस्तु महारुद्रः खड्गखेटकधारिणः ॥८१॥ श्राकाशे च महादेवो घण्टाडमरूशब्दितः । पातालस्थः स्वयमीशो वासुकीकृतभूषणः ॥ ८२ ॥ सर्वतः शिवनामा च भयेभ्यः पातु शङ्करः । एवं स्तुत्वा महादेवं प्रश्नोक्तांल्लभते गुणान् ॥ ८३ ॥ य इदं पठते ब्रह्मन् ममापि तव सन्निधौ । विष्ण्वागारे त्वदीये वा तीर्थे गोष्ठे चतुष्पथे ॥८४॥ एकलिङ्ग तडागे" वा पर्वते वा वनेऽपि वा । नदीसङ्गमपुण्ये वा गृहे वाहुतपावके । दीर्घिकोपवनेषु च ॥७६॥ शूलपाणिर्महाबलः ॥८०॥ 5 1 १. भिन्द क ग । २. मन्तिके ख । पंक्तिद्वयं गपुस्तके नास्ति । ३. शकुली क । ५. सुभास्वर क ग । ६. वैरिभिः क । ८. तथा रुद्रः क । ६. पंक्तित्रयं नास्ति गपुस्तके । ३३ ४. वातजा क ग । ७. आहरेषु महाघोरं ख । १०. एकलिङ्गकवृक्षे क Page #77 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः न तस्य व्याधयः शोको न हानि च शत्रवः ॥५॥ न 'ज्वरातिभयोद्व गा नापि मित्रेष्टनाशनम् । नाकाले मरणं तस्य न चापायोऽस्य सम्भवेत् ॥८६॥ मोचते सर्वपापानि श्रवणात् पठनादपि । धारणात् पत्र भूर्जेषु ताम्रपात्रेषु' पूजयेत् ॥७॥ यन्त्रपुस्तकमन्त्रेषु सर्वकामान् प्रयच्छति । ब्रह्महत्या सुरापानं हन्यात् पातकदुष्कृतम् ॥८॥ सकृदुच्चारणाद् ब्रह्मन् सर्वकर्मफलं लभेत् । सर्वतीर्थतपोदानं सर्ववतप्रदायिका ॥८६॥ शङ्करेण कृता रक्षा सर्वकामार्थसाधिका । गृहेऽपि तिष्ठते यस्य स सुखं यश प्राप्नुयात् ॥६०॥ इति शङ्करगीतारक्षा समाप्ता। ब्रह्मोवाच। सिहं निष्पादितं देव देव्याया विनिवेदय । तदङ्गतेजः सम्भूता जयाद्या याश्च मातरः ॥१॥ ता देव्याज्ञाकरा भूत्वा मत्र्ये गत्वा रराम च । जम्बूद्वीपे महाद्वीपे सर्वभोगफलप्रदे ॥२॥ विन्ध्ये पर्वतराजेन्द्रे'• नर्मदाजलफेनिते" । निळू तपावकलिले१२ ऋषिसिद्धनिषेविते ॥३॥ वधाय सुरशत्रूणां नराणाञ्च हिताय च । परित्राणाय भक्तानां सर्ववर्णाश्रमेषु च ॥१४॥ अन्त्यजानां महाभाग भक्तानां समदर्शनाः । पूजिताः संस्तुता देव्यः कर्मभावफलप्रदाः ॥६५॥ एवं ताः सम्मतीः कृत्वा नायिका मातरातिहाः१४ । नियुक्ताः शम्भुना मत्र्ये विन्ध्ये शैलवरोत्तमे ॥१६॥ तदा ताः१३ सर्वगा भूत्वा सप्तद्वीपाश्च मेदिनीम् । व्यापयित्वा स्थितास्तस्मिन् विन्ध्ये भूधरसत्तमे १७॥ इति श्रीदेवीपुराणे देवीविन्ध्यावतरणं नाम सप्तमोऽध्यायः१५ ॥७॥ १. जराति० क। २. पठनेऽपिवा क। ४. सर्वयज्ञफलं क ग । ५. लेखेऽपि क। ७. तदंश० क ।त्वदं शतेज ग , ८. भूतयः क ग। १०. राजे च क ग। ११. स्फालिते क ग। १३. नतवर्तिकाः इति ख-पुस्तकस्य पाठान्तरे, ग। १५. इत्याद्य देव्यवतारे विन्ध्यावतरणं क ग। ३. पट्टेषु पूजनात् क । ६. देवीपुराणे देव्यवतारे इत्यधिकः पाठः ६. वरप्रदाः क। १२. पावकासत्व० ख । १४. ततस्ताः क। Page #78 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः । १. कालवेषस्य क । ३. देव क ग । ६. पतिधर्म क ग । वज्रदण्ड उवाच । श्रस्माकं मत्पातालाः शक्राद्याश्च तथामराः । साधिताः कालदेवस्य ' प्रसादेन महाबलाः ॥ १ ॥ दूता न्यवेदयन् गत्वा देवस्थानमनुत्तमम् । एवं श्रुत्वा तदालापं वज्रकालचिकीर्षितम् ॥२॥ बृहस्पतिना चाख्यातं ब्रह्मणो वासवस्य च ॥३॥ बृहस्पतिरुवाच । कालेन सह वज्रेण घोरः स्वर्गनिवासिनाम् । श्रानयनाय कृतो यत्नो भवतां तन्निवेदितम् ॥४॥ ब्रह्मोवाच । 3 नारदं प्रषय विष्णो असुरस्य विमोहनम् । करोति येन स गत्वा श्रधर्मेषु नियोजनम् ॥५॥ वेद' ब्राह्मण देवानां भक्ति कृत्वा उपागतः । तस्य पत्नी ह्यधर्मेषु याति धर्मबहिष्कृता ॥ ६ ॥ अधर्मनिरताः सर्वाः प्रजास्तस्य न शान्तिदाः । येन केनचिदुपायेन तेनेदं कुरु माधव ॥७॥ एवं पृष्टस्तदा विष्णुनरिदं स समादिशत् । त्वं ब्रह्मज महाप्राज्ञ सर्वशास्त्र-विशारदः ॥८॥ कुशद्वीपं व्रज ब्रह्मस्त्वमधर्मविघातकः । तथेति तैः समादिष्टो देवार्थे " कृष्णविग्रहः ॥ ६ ॥ श्रागमध्यानयोगेन स्वतन्त्र ऋषिपुङ्गवः । कुशद्वीपं श्रणात् प्राप्तो यत्र राजा महासुरः ॥ १०॥ द्वाःस्थेन तं समायान्तं दृष्ट्वा ब्रह्मसुतोत्तमम् । प्रविष्टो यत्र वै राजा घोरो घोरपराक्रमः ॥११॥ द्वाःस्थ उवाच । ७ राजराज महाबाहो द्वारे ब्रह्मसुतोत्तमः । नारदस्तिष्ठते देव स्थाप्यतां कि प्रवेश्यताम् ॥१२॥ २. तस्य क ग । ४ वेदानां क ग । ७. ब्रह्म दनुधर्मविघातक क ग । ५. क्षमायतः क ग । कृत्वाज्ञयायतः ख । ८. देवार्थदृष्टं क । Page #79 -------------------------------------------------------------------------- ________________ ३६ प्रष्टमोऽध्यायः तच्छ्रत्वा दनुराजेन्द्रो नारदं द्वारमागतम् । द्वास्थं समादिशत् तूर्ण कूपजो हृष्टमानसः ॥१३॥ प्रवेशतो प्रतीहार द्विजरूपो जनार्दनः । लब्धादेशस्तदा द्वाःस्थो नारदमानयत ततः ॥१४॥ त' त्रासौ विष्णुभक्तात्मा घोरो देवद्विज प्रियः । तं प्रेक्ष्य उत्थितो राजा भूभ्यां जानुगतः शिरः ।१५ प्रणम्य भक्तिभावेन प्रपूर्यार्बोदकासनः । सुखं संविश देवर्षे इत्युक्तो नारदोऽवदत् ॥१६॥ अथ राजन् महाबाहो विषयान् मानयन् सुखम् । मानयस्व प्रियान् कामान् स्त्रीणां क्रीडावती सदा ॥१७॥ एतदेव फलं राजन् देवताराधनोद्भवम् । भूपतित्वं सदा भोग्याः स्त्रियो वा नवयौवनाः ॥१८॥ प्रात्मानं परमं देवं तोषणीयं तदा बुधैः । श्रूयते च महाराज देवदेवस्त्रिलोचनः ॥१६॥ ऋषिकन्याप्रक्रीडाय गतो दारुवनं किल । स च देवो महादेवः परतत्त्वार्थवेदकः ॥२०॥ सेवते विषयान् राजन् यथा सर्वेषु सः परः । तथा च भगवान् विष्णुः श्रियं वक्षःस्थले वरम् ॥२१॥ चन्द्र इन्द्र मुरा ब्रह्म सर्वे च सुखमर्थिनः । तदर्थ तप्यते धर्मफलोऽयं विषयो नृपः ॥२२॥ एवमुक्तस्ततः शक्र घोरः प्रत्यववोच तम्" । नहि “नारद" धर्मस्य “विषयान्मोक्षरणं" शुभम् ।२३ घोर उवाच । संयतास्ते "शुभा ब्रह्मन् विसृष्टा "नरकाय ते । इन्द्रियविजयो" पुमान् विनयेनोपपद्यते ॥२४॥ विनीतः सेवते लोकं तदा सम्पदमाप्नुयात् । सम्पदा'२ "धर्म भोगा" हि स्ववृत्ति-परिपालनम् ॥२५॥ तच्च सम्पालनं 3 ब्रह्मन् दृष्टादृष्टफलप्रदम् । व्याधि-मेषज-सेवायां क्षयं गच्छेदसंशयम् ॥२६॥ सेव्यमानेन्द्रिया ब्रह्मन् प्रवृद्धिमुपयान्ति हि । ज्वालामालाकुलं गेहं महापावक-दीपितम् ॥२७॥ अनेनोपशमं याति विषयाणाञ्च दीपकम् । दाहज्वरमहातापो'५ वह्निपित्तसमुद्भवम् ॥२८॥ १. दिशच्छक कुशपो द्वारिविग्रहः । २. यत्रा० क ग । ३. प्रपूज्याध्योदकाशनः क ग । ४. क्रीडारतः क ग। ५. भोज्याः क ग। ६. बादकः क ग । ७. स्त्रियं रक्षस्थलेधरत् क । ८. तदानु क। ९. विषयान्नुप क । तदर्थे तप्यते धर्माफलोऽयं विषया मप ग। १०. एवमुक्त्वा ग। ११. प्रत्यभ्यरोचयत् क ग। १२. सम्पदो धर्मभोगाय क ग। १३. सम्पालयन्स। १४. विषयान्नात्मदीपकम् न । १५. वह्निः पित्तसमुद्भवम् क समुद्भवः ग । Page #80 -------------------------------------------------------------------------- ________________ देवीपुराणम् हिम-चन्दन-संयोगाच्छमेन्न विषयान्मुने । कदली-दल-कलार-मृणाल-कमलोत्पलः ॥२६॥ हिम-चन्दन-कर्पूरै कामाग्निज्वलते तु तैः । ऋणं दानेन शमते दहनोभ्युदकेन च ॥३०॥ शत्रवो घातमाना हि क्षीयन्ते ह्यविचारणात् । एतेषां घातनं ब्रह्म स्तन्निबोध सुखावहम्' ॥३१॥ शब्द-स्पर्श-रसरूप-गन्ध-वागिन्द्रियास्तथा । पाणि-पादपा यूपस्था: संयतास्तु सुखावहाः ॥३२॥ पतङ्ग-मृग-मत्स्येभ-कोटाद्याश्च पतत्रिणः । एककविषयासक्ताः सर्वे मृत्युवशं गताः ॥३३॥ यः पुनः संहतान् सेवेद् विषयान् विषयी नरः। स पतेन्महदेश्वर्याच्छिन्नमूल इव द्रुमः॥३४॥ स्त्रियः पानं दिवास्वप्नं तथा वादिननर्तनम् । द्यू ताटनमृगा गेयं कामजां निन्दनं परे ॥३५॥ "दण्डर्वाचा ईर्षासूयाक्रोधपशुन्यसाहसम् । अर्थानां दूषणं व्याधि अष्टकोऽयं विनाशकृत् ॥३६॥ देवा विद्याधरा यक्षाः किन्नरोरगमानुषाः । पशवः पक्षिणः सर्वे विषये निधनं गताः ॥३७॥ एवं विवेकमासक्त बुद्ध वा घोरं नराधिप । धर्मव्याज समास्थाय विषयः संन्निवेश्यताम् ॥३८॥ नारद उवाच । निर्जित्य शत्रुसैन्यानि क्षिति धर्मग पालयेत् । अनाथामुद्वहेत् कन्यां वंशजां न च दोषभाक् ॥३६॥ धर्मस्य साधनं राज्यं राज्यादेश्वर्यमुत्तमम् । भुञ्जयन् पुनरन्याश्च स्त्रियो रत्नविभूषिताः ॥४०॥ मद्यमैथुनमांसस्य न दोषः स्वप्रवृत्तितः' । 'मित्रागमसुखालापाः स्त्रीणां सम्भोगहेतवः ॥४१॥ नित्यं चेष्टा मनोऽभीष्टाः कथा गेयाः सुखप्रदाः ॥४२॥ 13सोधपृष्ठमृदुन्नाथ रश्मयः सुखहेतवः । उष्णोदकसुखस्नानं पयःपानं वरस्त्रियः ॥४३॥ वाजीकरणयोगांश्च नन्दिकेश्वर उक्तवान् । भुक्त्वा नारीशतं पुंसः सौभाग्यं परमाप्नुयात् ॥४४॥ सहस्रण महाभोगी ह्ययुतेन धनेश्वरः । लक्षेग कामदेवत्वं कोटिना परमं पदम् ॥४५॥ १. तन्निरोध: सुखावह क ग । २. पादपद्मरूपस्थश्च क ग । ३. पुमान् ख । ४. कामजानि दृशा परम् क । ५. दण्डबाधा ईर्ष्या क ग । ६. प्रात्मभूषणक्रोधोऽर्थों क। अर्थदूषण क्रोधोऽर्थ इति ख पुस्तकस्य पाठान्तरे। ७. सुराधिप कग। ८. दोषतः क ग । ६. भुञ्जयत् सुररम्याश्च क ग । १०. स्वप्रवृत्तिषु क ग । ११. निद्रागम. क। १२. चित्रा क। १३. सोधपृष्ठं दुराधर्ष क। १४. परस्त्रियः खपुस्तक पाठान्तरे । Page #81 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः एवं पूर्वोपदेशन्तु नन्दिना परिपृच्छतः' । विष्णुतत्त्वं' कामतत्त्वं शिवतत्त्वं तथापरम् ॥४६॥ इत्येवं कपिलः प्राह मुनीनां प्रवरो मुनिः । द्विरष्टवर्क कन्याञ्च पीनोन्नतपयोधराम् ॥४७॥ यः सदा कामयते पुमानमरत्वं स गच्छति ॥४८॥ स्थूलां शिथिलदुर्गन्धा केकरां वा कटां शठीम् । रोगियों व्याधितां मूकामयोग्यां मन्दगामिनीम् ।।६। गत्वा पुमानवाप्नोति व्याधि पुंस्त्वविनाशनम् । तस्मात् सर्वप्रयत्नेन स्त्रियोऽन्वेष्या महामते ॥५०॥ तदायत्ता इमे प्राणाः शुक्रोजोबलमेव च । बलञ्च परमं शुक्र तश्च जीवं मतं बुधैः ॥५१॥ तच्च शुभाबलायोगाद वर्धते असुराधिप । स हृष्टः स्फीतः पुरुषस्तस्मात् सर्वक्षयो भवेत् ॥५२॥ एवं धर्मार्थकामानां न हानिर्भवतेऽसुर। जम्बुद्वीपे महाबाहो विन्ध्ये भूधरपुत्रिका ॥५३॥ द्विरष्टवर्षकन्या सा सर्वलक्षणसंयुता । योग्या राजंस्त्वदीयस्य विभवान्तःपुरस्य च ॥५४॥ तामानय यथा शक्त्या त्रैलोकस्य विभूतये। पातालं मूलभूतन्तु सारं पृथ्वी ससागरा ॥५५॥ शाखार्शलवनोपेता दिवं पुष्पं विनिद्दिशेत् । अप्सरस्तत्फलं विद्धि ताः कन्याः फलबोजगाः ॥५६॥ एवं स नारदादेशात् व्याज-धर्म-प्रवर्तितः । चकार सम्मति शक्र कन्यामुद्वहनोपरि ॥५७॥ इति श्रीदेवीपुराणे देव्यवतारे घोरप्रलोभनं नामाष्टमोऽध्यायः५ ॥८॥ २. विषतत्त्वं क ग। ३. शठाम् क ग। १. पूर्वापरे शम्भुनन्दिना परिपृच्छितः क ग। ४. सद्वृत्त वितरः क सद्वपुविरतः पुरुषः ग। ५. इत्याचे देव्यवतारे घोरप्रलोभनम् क. ग । Page #82 -------------------------------------------------------------------------- ________________ ब्रह्मोवाच । नारदकथनाच्छक्र व्याजधर्मरतोऽसुरः । न स पूजयेत्' विप्रान् न वेदान् न वा अच्युतम् ॥१॥ न मन्त्रिद्वाःस्य वाक्यानि न च पत्नीसमं वसेत् । सर्वं धर्मपथं त्यक्त्वा बलवाहन सञ्चयम् ।२। पानसङ्गमगेयादिमिच्छन् द्यूतनिषेवणम् । उत्कण्ठितमना जातः परपत्नीरतः सदा ॥ ३ ॥ स्वकान्तां विषवन्मेने न च धर्मं प्रतीक्षते । एक एव सुहृद् विप्रो नारद ऋषिसत्तमः ॥४॥ येन मे विषयासक्तिर्दत्ता कामसुखप्रदा । कतरेण विधानेन श्रानयामि मुदा' त्वहम् ॥५॥ परपत्न्यः शुभा भद्राः पीनोन्नतपयोधराः । सत्यमेव हि धर्मस्य फलं राज्यं महोदयम् ॥ ६ ॥ तथा च पुरग्रामाणि गृहाः पत्न्यः सुशोभनाः । देवविद्याधरा यक्षा ब्रह्मविष्णुमहेश्वराः ॥७॥ सदाकाममुदासक्ताः स्त्रियः पानमनोऽनुगाः । तथा वयञ्च कुर्वामो" यथा भूधरपुत्रिकाम् ॥ ८ ॥ नारदकथनात् सत्यं भुञ्जामि सुरदुर्लभाम् । ब्रह्मोवाच । विज्ञाय नारदाच्छक घोर तन्मतिवर्त्मगाम् । अमात्यसहितो वाग्मी चन्द्रबुद्धिरमन्त्रयत्" ॥॥ चन्द्रमतिरुवाच । यथा तात मम स्वामी चन्द्रशोभ महात्मनः । तथैव त्वं महामात्यो मम भर्त्तानुपालकः ॥ १०॥ १. सम्पूजयते क । ४. बलं क । नवमोऽध्यायः । ७. काममनासक्ताः क । ६. घोरं तन्मतिवत्मंणस् इति ख. । २. न च देवान् क. ग । ५. कलं वाहनमेष च क । 5. कुर्वाम् क। कुर्यारण : इति ख १०. राशी क ग । ३. मन्त्रीशस्य क । ६. सदा क । पुस्तक पाठान्तरे । ११. असंद्रवन् ग । Page #83 -------------------------------------------------------------------------- ________________ ४० देवीपुराणम् तव सर्वाणि शास्त्राणि विद्या-प्रान्विक्षिकादयः । वसन्ति उदरे यस्य स कथं मुच्यते' पथः ॥११॥ अमात्यवशगं राज्यं वशो राजा सुमन्त्रिषु । तन्मते भुञ्जते पृथ्वीमन्यथा तु विपर्ययः ॥१२।। त्वया तात सभस्तेयं पृथ्वीपातालदेवराट् । नाथेन भवता प्राप्ता स कथं न शस्तव ॥१३॥ यदा हि व्यसनासक्तं नृपं बुद्धिविपर्यये । विज्ञाय स तदामात्यः प्राकृतं दर्शपेद्भयन् ॥१४॥ तव भिन्नाः सुता भार्याः सामन्ताः प्रवरा नृपाः । मदीये त्वं मते वर्तन् स्वयं तन्नहि वेत्स्यसि ।१५॥ त्वं पुनः सर्वभावेन तस्याज्ञामनुवर्तकः । न हि इष्टं सदामात्यं राज्ञो राज्यं कथं भवेत् ॥१६॥ यस्य समुत्सवा वैद्या अमात्या नृपवाक्कराः । न हि राज्यं स्थिरं तस्य कपिमालेवमूर्द्ध गा ॥१७॥ "अमात्यप्रवरं राज्यं भूता द्वाःस्था अवेक्षकाः । महानसः स्त्रियः शय्यापानताम्बूलदायकाः ।१८। एते हि यस्य सद्वृत्ताः स राजा-सुखभुक् सदा । विभिन्नभिद्यते तात सिकता इव सेतुषु ॥१६॥ धर्माधर्मस्य संसिद्धिः स्वामिनः सुखमिच्छताम् । भृत्यानां भवत तात अन्यथा १ निरयास्तव ।२०। ऋजुव्रणत्वक्सारमहावंशा१२ यथा गृहम् । धारयन्ति सदा राज्यं मन्त्रिगो दण्डपालकाः ॥२१॥ राज्ञाञ्च शब्दमात्रैव अभिमानं यथा मम । राज्यश्चामात्यलेख्यानां भोग्यं तात न चान्यथा ॥२२॥ स्त्रीस्वरूपा यदा किञ्चिन्मया वाणी न संस्कृता । तथापि मम क्षन्तव्यं बालानां न हि 'रुष्टतात् ॥२३॥ एवं १४सबान्धवं मन्त्रं १'चन्द्रबुद्धिः १६प्रहृष्टवान् प्रोवाच संस्तुतं वाक्यं ७ देवी त्वं देवतास्वपि ॥२४॥ १. च्यवते क.ग। २. स कथं नो वशो भवेत् क.। ३. यथा क.। ४. सततामाद्य: क। ५. वर्त्त स्वयं त्वं न हि वत्स्यसे ख । ६. तदा राज्ञो वाक्यं वाक्यकरं भवेत् क.। न हि दृष्टं सदामात्यं राज्ञो वाक्यकरं भवेल ख. । न हि इष्टं सदा वाक्यं राज्ञो वाक्यकरं भवेत् ग। ७. सांवत्सराः क. ग। ८. मूद्धनि क। ६. अमात्याः प्रवरा क । १०. लेखकाः क ग। ११. निव यान्तुः व: क ग । १२. वृहत्वंशा क ग। १३. रूप्यतां क ग । रूप्यतां ख। .. १४. सवासवं क ग। . १५. चन्द्रवृद्धिः क ग। १६. प्रपृष्टवान् क ग। . १७. देव त्वं देवता अपि क । Page #84 -------------------------------------------------------------------------- ________________ देवीपुराणम् 'सुषेण उवाच । त्वमेव सर्ववाक्यानां' नयानामुपदेशिनी । तथापि किञ्चिद् वक्तव्यं न त्वेव तच्च मन्यसे ॥२५॥ सर्वनीतिगतः पारो देवद्विजनदेज्यकः । शुद्धमतिश्च मतिमान् कथं स विपथे व्रजेत् ॥२६॥ अकस्मादद्य रात्रौ च नारदाद्वाक्यचोदितः । तस्य इच्छाकरो भूत्वा अस्माकञ्च नहीच्छति ॥२७॥ यथामात्येन मत्तेन विभूतिविफला तव । येन वृद्धास्त्रियः सेवी कृतोवैद्याः पुरोहिताः ॥२८॥ एवं तस्य मतिर्भ त्वा नारदपथगा शुभे । वयं त्वञ्च तथागच्छ प्रत्यक्षमनुशास्यताम् ॥२६॥ अवमन्य तथा द्वाःस्थं देवी मन्त्री गतौ हि तम् । संक्र द्धलोचनोऽपश्यत् न च वाचाभ्यभाषत ।३०। चन्द्रमतिरुवाच । यदापि भवतो नास्मान् वाचायामपि भाषते । तथापि किश्चिद् वक्तव्यं न सपत्नीभयं मम ॥३१॥ न चाविज्ञातशीलासु स्त्रीषु भोग्यागमः क्वचित् । विषकन्याभयं घोरं पापजं श्रूयते परम् ॥३२॥ तपस्विव्यञ्जकं १ 'नग्नचण्डभीरूचरानुगान् । यज्ञविप्रविदां राजा विश्वस्तः सीदतेऽचिरात् ॥३३॥ रजकी तान्त्रिकी चक्री वरुठी पुष्पग्रन्थिनी । कैवर्ती ईक्षणी वृद्धा न हि स्थाप्या गृहे चिरम् ।३४। सूतिका' वधिरा यन्त्री कुलाली स्त्रीजने यथा । विनाशं कुरुतेऽवश्यं धर्मराजोऽपि तद्वशः ।३५॥ पानं "कन्यासनं शय्या वाहनन्तु विचारितम् । भुजानो महदाप्नोति मृत्युकृच्छ्र तथा गदम् ॥३६॥ १५न हि अनिच्छती बाला भुञ्जनीया कदाचन। न च तामुद्वहेन्नाथ६ शृणु पूर्वकथामिमाम् ॥३७। त्वञ्च वेत्सि यथान्यायं तथापि न शृणु लोकतः१८ ॥३८॥ क्रौञ्चद्वीपे पुरावृत्तं राजा नाम्ना सुमेधसः । तस्य पत्नीसहस्राणि अष्टावष्टाभवत् किल ॥३६॥ सर्वसम्पत्तिसम्पन्नः समस्तबलवाहनः । भुञ्जन् पृथ्वीमिमां नाथ ससमुद्रां सकाननाम् ॥४०॥ १. सुसेन ४. बुद्धिश्च क ग । ७. ज्यश्यन् क । ९. शापजं क ग। ११. कन्दुकी क ख ग १४. कल्पासनं क ग । १७. स्पष्ट कग। २. वक्तृणां ग। ३. यत्धेवं क। ५. कुतो० क ग। ६. नारदः पथगः क । ८. नयतौ ह्यस्मान्वाचमानापि भाषयेत् ग । १०. नग्नचण्डीभीरूवनान्तगात् क । १२. बन्धिका क। १३. देश्यन् क । देशान् क १५. नाहं क । १६. तामुद्वायेन्नाथ क । १८. लोकय क ग। Page #85 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः तावत् कालेन महता परिक्रामन् परं किल । द्वीपं शाकाह्वयं नाथ तस्मिन् क्रीडन् यथाविधि । ४१ । सोऽशृणोत् पुष्करे कन्यामृषे रूपसमन्विताम् । सर्वलक्षणसम्पन्नां सर्वाभरणभूषिताम् ॥४२॥ तावत् स तत्रगो नाथ न पश्येदृषितापसाम् । सा कन्या भद्रनामा च तामुद्वाहसमुत्सुक: ॥४३॥ कामार्त्ता विह्वलीभूतो न विन्द्यादपरं क्वचित् । अनिच्छमानापि तथा गृहीता पाणिना करे |४४ | सा कन्या भद्रनाम्नी च रुदन्तीं न मुमोच सः । तथा स तां भुञ्जयित्वा गतो द्वीपं नराधिपः । शाकाह्वमागतस्तावत् पुष्करे मुनिसत्तमः ॥४५॥ तेन सा विमना दृष्टा रुदमाना तु कन्यका । पप्रच्छ सर्वमाख्यातं यथावृत्तं सुरेश्वर ॥४६॥ श्रुत्वा क्रोधसमाविष्टः शशाप तमृषिर्न पम् । सुमेधसस्ततो यातो नरकं भूतलादभूत् ॥४७॥ एवं नाथ न सपत्न्यशङ्कया "असुरेश्वर । "वारयामि च त्वां स्वामिन् तव राज्यसुखार्थिनी ॥४८॥ ब्रह्मोवाच । नारदेन वचः श्रुत्वा घोरबुद्धिविवर्धनम् । मोहना जप्यते विद्या पदमालेति भैरवा ॥४६॥ ४२ शक्र उवाच । कथं सा भैरवा विद्या किंवीर्या किपराक्रमा । जप्तव्या केन विधिना कथं प्राप्ता च शङ्करात् । विद्या मोहनशीला या ससुरासुरमानवान् ॥५०॥ ब्रह्मोवाच । श्राराध्य नन्दिना पूर्वं देवदेवं जगद्गुरुम् । योगाभ्यासेन महता तदा तस्य ददर्श ताम् १२ ॥५१॥ १३ दृष्ट वा देवेश्वरं शम्भु पप्रच्छेमं वरं शृणु । तथा तेन समाचिन्त्य विघ्नपापप्रणाशनीम् ४ ॥५२॥ पदमालां महाविद्यां सर्वदेवनमस्कृताम् । याचयामि सुरेशानमुमादेहार्धहारिणम् ॥५३॥ नन्दिकेश्वर उवाच । यदि मां वरदो देवस्तुष्टो वा त्रिदशेश्वरः । तदा लोकहितार्थाय पदमालां प्रयच्छ नः ॥ ५४ ॥ २. स शृण्वन् क ग । १. नाम क ग । ४. न चिन्त्यादपरं क्वचित् ग । ६. स कन्यां रमणार्थी तु रुदन्तींञ्च न मोचते ख । ६. सुमेधाः स बलो जातो नरकं क ग । ११. च त्वां क ग । ८. दृष्ट्वा क ग । १०. ससुरेश्वरः क । १३. भूत्वा देवेश्वरः शम्भुः पत्रच्छेयं क ग । १४. विनाशनम् क ग । ३. मुद्वाहन क ग । ५. वाम क । रामनाम्नी ग । ७. विमला क । १२. तम् क ग । १५. धारिणम् क। Page #86 -------------------------------------------------------------------------- ________________ देवीपुराणम् ईश्वर उवाच । शुक्र ण च तपस्तप्तं तेन विद्या पुरार्थिता' । नहि दत्ता मया तस्य देवानां विघ्नकारकः ॥५५॥ त्वया हि याचिता' वत्स मया भक्त तथेति च । दातव्या शृणु तत्त्वेन भूत्वासनसमाधिगः ॥५६॥ [मन्त्र] ॐ नमो भगवति "चामुण्डे श्मशानवासिनि तथा खट्वाङ्गकपालहस्ते महाप्रेतसमारूढे, महाविमान मालाकुले कालरात्री बहुगणपरिवृते महासुखे बहुभुजे घण्टा डमरूकिङ्किनि अट्टाहासे, किलिकिलि हूं दंष्ट्र घोरान्धकारिणि नानाशब्दबहुले गजचर्मप्रावृत्तशरीरे रुधिरमांसदिग्धे, लेलिहानोग्रजिह्व महाराक्षसि रौद्रे', दंष्ट्राकराले भीमाट्टहासे स्फुरद् विद्य त् समप्रभे चलचल, चकोरनेत्रे हिलिहिलिललनजिह्व वी भू कुटिमुखे ॥ ___ हङ्कारभयत्रासिनि कपालवेष्टितजटा मुकुटशशाङ्कधारिणी सर्वविघ्नविनाशिनि । इदं कर्म साधय साधय शीघ्र त्वर१ त्वर कर१२ अङ कुशेन शमय अनुप्रवेशय । बन्ध बन्ध कम्पय कम्पय चल चल चालय चालय रुधिरमांसमद्यप्रिये हन हन कुह कुह । छिन्द छिन्द मारय मारय वज्रशरीरमानय प्रानय । त्रैलोक्यगतमपि१५ दुष्टमदुष्टं१६ वा गृहीतमगृहीतं वा प्राविशय प्राविशय । क्रामय कामय नृत्य नृत्य बन्ध बन्ध कोटराक्षि ऊर्ध्वकेशि उलूकवदने । करङ्किणि करङ्कमालाधारिणि दह दह पच पच गृह्न गृह्न मण्डनमध्ये । प्रवेशय प्रवेशय किं विलम्बसि ब्रह्मसत्येन विष्णुसत्येन रुद्रसत्येन ऋषिसत्येन । १. विद्यापुरार्थिना । २. याचितो उक्तस्थेति च क ३. भूम्या क। ४. महाविशालमालागले क। ५. महामुखे क ग । ६. हूँ क ग। ७. दंष्ट्राघोरा क। ८. भीमाट्टाट्ट क । 8. श्री क ग। १०. अट्टाहासे किलिकिलि हूँ हूँ दंष्ट्रघोरान्ध__कारिणि इत्यधिक: पाठः क । है है दंष्ट्राघोरान्धकारिणि । ११.दुर दुर क । १२. कभृ कभृ (?) क, त्वरत् कह कह ख । १३, रंग रंग कल्पय चल चल चालय चालय क । १४. अनुब म इत्यधिक: क । १५. शतमपि क। १६. दृष्टमदृष्टं क । १७. कामय कामय क । १८. वराङ्गमाला ख । Page #87 -------------------------------------------------------------------------- ________________ ४४ नवमोऽध्यायः प्राविशय प्राविशय किलि किलि मिलि मिलि विकृतरूपधारिणि' कृष्णभुजङ्गमवेष्टितशरीरे , सर्वगृहावेशिनि प्रलम्बोष्ठि भग्ननासिके कपिलजटे ब्राह्मि भुञ्ज भुञ्ज ज्वल ज्वालामुखि , ज्वल ज्वल खल खल पातय पातय रक्तादि चूर्णापय पूर्णापय भूमि पातय पातय, शिरो गृह्ण गृह्ण चक्षुनिमीलय मोलय हृदयं भुज भुञ्ज हस्तपादौ गृह्ण गृह्ण मुद्राः , स्फोटय स्फोटय हूं हूं फट् विदारय विदारय त्रिशूलेन भेदय भेदय वज्रण , हन हन दण्डेन ताडय ताडय चक्रण छेदय छेदय शक्तिना भेदय भेदय , दंष्ट्रया कीलय कीलय कर्तिकया पाटय पाटय अङ कुशेन गुह्ण गृह्ण , शिरोतिज्वरम् एकाहिकं द्वयाहिकं याहिकं चातुर्थिकं डाकिनी स्कन्द , ग्रहान् मुश्चापय मुश्चापय तन तन उत्थापय उत्थापय भूमि पातय पातय , गृह ण गृह ण ब्रह्माणि त्राहि माहेश्वरी एहि एहि कौमारि एहि एहि वैष्णवि एहि एहि वाराहि एहि एहि ऐन्द्रि एहि एहि चामुण्डे एहि एहि कपालिनि एहि एहि महाकालि एहि एहि , रेवति एहि एहि महारेवति एहि एहि शुष्करेवति एहि एहि अाकाश रेवति एहि एहि , हिमवन्तचारिणि एहि एहि कैलाशचारिणी एहि एहि परमतन्त्रान् , छिन्द छिन्द किलि किलि विच्चे अघोरे घोररूपिणि चामुण्डे रुद्रक्रोधाद्विनिःसृते , असुरभयङ्करि आकाशगामिनि पाशेन बन्ध बन्ध कर्त्त कर्तं शमय तिष्ठ तिष्ठ , मङ्गलं प्रवेशय'१ प्रवेशय गृह, रण गृह, ण मुखं बन्ध बन्ध चक्ष र्बन्ध बन्ध हृदयं बन्ध , बन्ध हस्तपादौ बन्ध बन्ध दुष्टगृहान् सर्वान् बन्ध बन्ध सा दिशा बन्ध बन्ध , विदिशा बन्ध बन्ध१२ ऊर्ध्व बन्ध बन्ध अधस्तात् बन्ध बन्ध' 3 भस्मना पानीयेन । . दह......धारिणि इति यावत् क प्रतौ नास्ति । . २. भङ्ग क। ३. चिपिटमुखि क प्रतावधिकः । ४. भंज भंज क। ५. शिरोरोगार्तिज्वर-काहिक-द्वाहिक-याहिक-चातुर्थक खL ६ . लल लल ख । ७. ब्रह्माणि ख । ८. एहि एहि ख। ६. महाकपालिनि ख । १०. समयं ख। ११. मण्डलं प्रवेशय ख । १२. गृहण गृह ए इत्यारभ्य............ बन्ध बन्ध इत्यन्तः पाठो नास्ति ख । १३. सर्व बन्ध बन्ध इत्यधिकः पाठः ग । Page #88 -------------------------------------------------------------------------- ________________ देवीपुराणम् मृत्तिकया वा सर्वैर्वा प्राविशय प्राविशय घातय घातय'चामुण्डे किलि किलि विच्चे हूं फट् ॥५७॥ एवं सा' पदमालाख्या विद्या देवनमस्कृता । यस्यार्था' उदरं जग्मुर्मदीयं भार्गवः पुरा ॥८॥ स च वर्षशतं दिव्यं स्थित्वा शापेन शापितः ॥ "चकार च तदा देवी कारुण्याद् भवतोषिता' ॥५६॥ तव लिङ्गाद्विनिष्क्रान्तः शुक्रो नाम्ना भविष्यति । सुतोऽयं तव देवेश सर्व विद्याधियो वरः ॥६०॥ त्वयापि वत्स न देया अभक्त. नाजितेन्द्रिये । अष्टोत्तरं शतं कुर्यात् कर्मणा गणनायक' ॥६१॥ एवं पूर्व महाविद्यां शिवान्नन्दीश:६' प्राप्तवान् । समस्त पदउच्चारा अष्टोत्तरशतं विभो ॥६२॥ शक्र उवाच । - कर्मणा कुरुते नाथ कि वा प्रत्येकशब्दिता । कानि कर्माणि देवेश पदानां १ ब्रू हि तत्त्वतः ॥६३॥ ब्रह्मोवाच । एकैकस्य पदन्यासं पदानां साधनं तथा । उमया कथितं वत्स यथावदनुपूर्वशः ॥६४॥ तथा तेऽहं प्रवक्ष्यामि शृण तत्त्वेन वासवः ! सिद्धान्त-वेद-कर्माणामथर्व-पद-दीपनीम्१३ । अनया तु समा विद्या न भूता न भविष्यति ॥६५॥ देव्युवाच । कैलाश पीठमध्यस्थं वीरेशं परमं प्रभुम् । उक्ता या च १३ महाविद्या मूलतन्त्र त्वया प्रभो ॥६६॥ कोटिग्रन्थात् समाहित्य १४ सर्व-कर्म-प्रवर्तकी । एतस्य विजयं वक्ष्ये समासाद्'५ विधिचोदितम् ।६७। मन्त्रमालेति नाम्नेयं तथा'६ मन्त्रपदानि च । पदे पदे विधि चैव सिद्धिसाधनमेव च । एतन्मे संशयं देव वक्त मर्हसि शूलिने ॥६८॥ १. पानय पातय ख। २. एषास्याः ख । ५. स्तबतोषिता ख । ८. अष्टौ कृष्ट ख । ११. पदा वा ख । १४. समाहृत्य ख। ३. यस्यार्थे ख। ६. विद्याधरो ख। है गणसत्तम-ख। १२. दीपनी न । १५. षण्मासाद् विधि ख । ४. चराचर तदा क । ७. वत्सनादेया ना भक्त ख । १०. नन्दीश ख । । १३. या तु ख। १६.नामेयं यथा ख। Page #89 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः भैरव उवाच । साधुदेवि महाप्राज्ञे अपूर्व' पृच्छते विधिम् । प्रवक्ष्यामि न सन्देहो येन सिध्यन्ति साधकाः ॥६६॥ _[मन्त्र] ॐ नमो भगवति चामुण्डे नमः । 'पानयेति सर्वत्र वीरव्रतं लक्ष जपेत सम्मतो भवति । ऊँ श्मशान वासिनि नमः । अनया श्मशान प्रवेशनम् ॥. ॐ खट्वाङ्ग कपाल हस्ते नमः । अनया मन्त्रावलम्बनम् ॥ ऊँ महाप्रेतसमारूढे नमः । अनया सर्वशस्त्र स्तम्भनम् ॥ ऊँ महाविमानमालाकुले नमः । वृष्टिवारणम् ॥ ऊँ कालरात्री नमः । अन्तर्धानकरणम् ॥ ॐ वहुगणपरिवृत्ते नम । जल साधनम् ॥ ॐ महासुखे बहुभुजे नमः । शस्त्रमोक्षणम् ॥ ऊँ घण्टा डमरूकिङ्किनीनाद शब्दबहुले नमः । अनया सर्वविघ्ननिवारणम् ७०। मारीप्रवेशनम् = ॐ अट्टहासे नमः । खड्गस्तम्भनम् = ॐ स्फुरितविद्युत्प्रभे नमः । परसैन्यस्तम्भनम्-ॐ चल चल चकोरनेत्र नमः । कपालमथनम् समस्त माकर्षणम् -ॐ हिलि हिलि ललनजिह्व नमः । स्त्रियाकर्षकणम्- ॐ मी भृकुटिमुखे नमः । . विसर्जनम्-ॐ हुंकारभयत्रासिनि नमः । सर्वसत्त्ववशीकरणम्-ॐ कपालमालावेष्टित जटामुकुटशशाङ्कधारीणि नमः । परमन्त्रच्छेदनम् = ॐ अट्टहासे किलि किलि नमः । १. अपूर्ववत पृच्छकि का २. अनया वीरव्रतेन लक्ष क । ३. परिते क। ४. महामुखे ख। ५. अयं पाठो नास्ति ख । ६. कपालमथनात् सर्वमाकर्षणम् ख । ७. अयं पाठो नास्ति ख । Page #90 -------------------------------------------------------------------------- ________________ देवीपुराणम् भैरवीकरणम् - ॐ विभो नमः । स्वयं देव्या श्रसाध्यं साधयति — ॐ विच्चे नमो नमः । ग्रहग्रहशायनम् - ॐ हूं हूं नमः । श्रावेशनम् - ॐ दंष्ट्राघोरान्धकारिणीं नमः । भस्मना नृत्यापयति — ॐ सर्वविघ्नविनाशिनि नमः । उपसर्ग निवारणम् — ॐ ऊर्ध्व केशि नमः । कापालिक साधनम् - ॐ उलूकवदने करङ्किरिण नमः । रिपुक्षोभरणम् वशीकरणञ्च डमरूकेण – ॐ करङ्कमालाधारिणि नमः । उन्मत्त होमेन उन्मत्तीकररणम् = ॐ विकृतरूपिणि नमः । सर्वैर्दशापयति--ॐ कृष्ण - भुजङ्गवेष्टितशरीरे नमः । नृत्यापयति — ॐ प्रलम्बोष्ठि नम, । भञ्जयति -- ॐ भग्ननासिके नमः । मोचापयति – ॐ चिपिटामुखे नमः पुरदाहजनम् — ॐ कपिलजटे ज्वालामुखि नमः । सर्वज्वरावेशकरणम् – ॐ रक्ताक्षि घूर्णापय" नमः | १. विच्चे ख । ३. गृरणापनम् ख । ५. पुरक्षोभजननम् ख । ७. भग्ननासिके ख । ६. चिपिटमुखि ख । ततः कृष्णाम्बरधरः कृष्णामाल्यानुलेपनः वीरव्रतधारी श्मशानवासी भैक्ष्याहार एकैकस्य पदस्याष्टसहस्त्र जपेत् । कृतपुरश्चरणे भवति तिलानां त्रिमधुराक्तानामष्टसहस्त्र जुहुयात् सिध्यति ॥ २. हूँ इत्येकमेव बीज ख । ४. विनाशिनि ख । ४७ ६. रूपधारिणि ख । ८. शोधापयति इति क पुस्तकस्य पाठान्तरे । १०. घूर्णमादाय ख । Page #91 -------------------------------------------------------------------------- ________________ ૪. नवमोऽध्यायः महामांसेन त्रिमधुनाक्तेन प्रत्यद्भुतानि कर्माणि करोति । श्रन्यकल्पोक्तानि च करोति । अथर्ववेदविहितानि करोति । साक्षाद् भैरवैः देवैः सिद्धेस्तु परिपूज्यते ॥ ७१ ॥ एवं देवी महाविद्या चामुण्डा पदमालिनी । निबद्धा' शतमष्टाग्रकर्मणां ह्य पपादिनी ॥७२॥ कुरुते कोटिधा कर्मयोगयुक्तस्य पार्वति । १. निरुद्धा ख । ३. पूजति ख । सकृदुच्चारणाद् विद्या ब्रह्महत्यां व्यपोहति ॥७३॥ सर्वतीर्थाभिषेकन्तु सर्वव्रतफलानि च 1 जपेन श्रवरणाद्वाथ सर्ववर्णेषु यच्छति ॥७४॥ सर्वोपसर्गशमनी सर्वव्याधिनिवारिणी । प्रभक्ताय न दातव्या यस्तु देवीं न पूज्यते ॥७५॥ इति श्रीदेवीपुराणे " पदमालिनी - मन्त्रविद्या" नाम नवमोऽध्याय: ४ । + २. कुर्वते । ४. पदमालिनी महाविद्या समाप्ता ख। 据 Page #92 -------------------------------------------------------------------------- ________________ दशमोऽध्यायः । प्रकरणम्- (प्रथमः परिच्छेदः) शक्र उवाच । नन्दिना पदमालाया देव्यास्तैर्भुवि विक्षिता' ॥ तस्याः साधन - वीरोक्तं कथं तां नारदो लभेत् ॥१॥ ब्रह्मोवाच । सनत्कुमारं वरदं तपसा धूतकल्मषम् । मम पुत्रं महाप्राज्ञं शिवभावेन भावितम् ॥२॥ तेन श्राराध्य नन्दीशं शिवतुल्यं महाव्रतम् । परिपृछ्रय यथान्यायं योगशास्त्रमनुत्तमम् ॥३॥ शिवसिद्धान्तमार्गेण वेदशास्त्रागमेन च । यथा तु प्राप्यते योगस्तथा मे ब्रूहि तत्त्वतः ॥४॥ स च योगं समासाद्य कृतबुद्धिर्महामुनिः । विद्याञ्च प्राप्तवांस्तस्य नन्दीशस्य प्रसादतः ॥५॥ तथा तेनापि सा विद्या संयोगान्नारदाय च । श्राराध्यमानः कालेन दत्तवान् मुनिपुङ्गवः ॥६॥ येन योगेनासौ योगी सविद्योऽप्यजरामरः । तपते ध्रुवमार्गस्थः शिवयोगप्रभावतः ॥७॥ शक्र उवाच । येन योगेन सा विद्याव्रतहोनेऽपि सिध्यति । तच्च देव समाख्याहि" येनैव सर्वतो भवेत् ॥८॥ कि योगः केन वा देवः प्राप्यते सुरपूजित । एतदेव महाभाग्यं श्रोतुमिच्छामि तत्त्वतः ॥६॥ + शुक्र ख । १. देव्या ते तु विधिश्रुता-ख । ४. श्रयं पाठो नास्ति ख. ७. तपति क । ६. महाभाग ख । २. साधनं वीरोक्त ख । ३. स ख । ५. आराध्यमाना ख । ६. मुनिसत्तमे ख । ८. यच्च देव समाख्याहि येन सर्वान्महो भवेत् । ख । Page #93 -------------------------------------------------------------------------- ________________ ५० देवीपुराणम् ब्रह्मोवाच । सनत्कुमारं वरदं कोटिसूर्यसमप्रभम् । मेरुपृष्ठाश्रितं दृष्ट्वा सर्वभूतनमस्कृतम् ॥१०॥ प्रणम्य शिरसा तस्मै योगाचार्यांय नारदः । परिपृच्छति यत्नेन सुसूक्ष्मं योगमुत्तमम् ॥११॥ भगवन् ! श्रोतुमिच्छामि तन्मे कथय सुव्रत ! । केनोपायेन तद्वयोगं प्राप्यते ऋषिसत्तम ! ॥ १२ ॥ तस्मै प्रोवाच भगवान् सर्वशास्त्रविशारदः । शृणु नारद वक्ष्यामि योगं संक्षेपतस्तव ॥१३॥ पुष्पभूतेषु शास्त्रेषु मधुवत् सारमुद्धृतम् । योगधर्मं प्रवक्ष्यामि नमस्कृत्वा महेश्वरम् ॥१४॥ ज्ञानाद् भवति वैराग्यं वैराग्याद् धर्मसञ्चयः । धर्माच्च योगो भवति योगान्माहेश्वरा गुणाः ॥ १५॥ पूर्व ज्ञानागमं कृत्वा विरक्तो' धर्ममाचरेत् । अतिप्रसङ्गो' ज्ञानेषु न कार्यः सिद्धिमिच्छता ॥१६॥ धर्मः प्रयत्नतः कार्यो योगिनान्तु विशेषतः । नास्ति धर्मादृते योग इति योगविदो विदुः ॥१७॥ यथादेशं यथाकालं यथाद्रव्यं यथाक्रमम् । यथोपदिष्टः कर्त्तव्यो धर्मो धर्मफलार्थिभिः ॥ १८ ॥ न सुखानि च धर्मश्च नाधर्मश्चासुखानि च । सुखार्थी वा त्यजेत् धर्मं धर्मार्थो वा त्यजेत्सुखम् ॥१६॥ वरं नोपार्जितो धर्मो न चैवापरिरक्षितः । तस्मात् कृस्त्नस्य धर्मस्य कर्त्तव्यं परिरक्षरणम् ॥२०॥ 3 अन्यथा क्रियते धर्मो अन्यथा चोपदिश्यते । कर्त्तव्यश्चोपदेष्टव्यो धर्मो धर्मपरायणैः ॥ २१ ॥ . सर्वधर्मान् परित्यज्य यतिधमं समाचरेत् । यतिधर्मपरिभ्रष्टो श्रधर्मफलमश्नुते ॥२२॥ यतिधर्मस्य सद्भावः श्रूयतां गुणदोषतः । श्रप्रमादात् परा सिद्धिः प्रमादान्नारकी ध्रुवम् ॥२३॥ पूर्वं धर्मं चरित्वा व्रत-यम-नियमैः शास्त्र दृष्टैरुपायै भूयो मानुष्यभावे हल शकट- घटैः क्लेशयित्वा शरीरम् । दृष्टान् भुञ्जीत भोगान् विशसन' रचितान् प्रायशो धर्मलब्धान् पश्चादू भिन्ने 'तु देहे प्रविशति नरकं दुष्कृतञ्चोपभुङ्क्ते ॥२४॥ इति सनत्कुमारीये योगशास्त्र े प्रथमः परिच्छेदः । * १. निरुक्तो क । ४. विषमधु० ख । २. अभिप्रसङ्गो ख । ३. कृतस्य ख । ५. इत्याद्ये देव्यवतारे सनत्कुमारीय प्रयोगे प्रथमः ख । Page #94 -------------------------------------------------------------------------- ________________ दशमोऽध्यायः योग :--द्वितीयः परिच्छेदः । अविशेषा विशेषेभ्यः कारणत्वात् पराः स्मृताः । इन्द्रियेभ्यश्च तेभ्यश्च अहङ्कारो विशिष्यते ॥१॥ अहङ्कारात् परा बुद्धिः सर्वतश्चाग्रजो महान् । महतः परमव्यक्तमव्यक्तात् परमः परः ॥२॥ सर्वकारणिभिगू ढर्यस्यान्तो नोपलभ्यते । तच्च विंशतितमं तत्वं पुरुषादीश्वरः परः ॥३॥ यः श्रेष्ठः सर्वभूतानां कारणानाञ्च कारणम् । तमीशानं शिवं ज्ञात्वा नरो निर्वाणमर्हति ॥४॥ अष्टौ प्रकृतयो ज्ञेया विकाराश्चैव षोडश । कार्यञ्च कारणञ्चैव द्वारा द्वारित्वमेव च ॥५॥ विपर्ययो ह्यशक्तिश्च तुष्टिः सिद्धिरनुग्रहः । सुखं दुःखञ्च मोहश्च प्रमाणान्यतराणि च ॥६॥ दवमष्टविधं ज्ञेयं तैर्यग्योन्यञ्च पञ्चधा । सर्वमेकञ्च मानुष्यमेतत् संसारमण्डलम् ॥७॥ तत्त्वसर्ग भावसर्ग भूतसर्गञ्च ये विदुः। ईश्वरं पुरुषञ्चैव विद्वान् स खलु उच्यते ॥८॥ तत्पक्षको यस्तु विविक्त बुद्धिजितेन्द्रियो नित्यमहिसकश्च । विज्ञाय साङ्ख्यं परमञ्च योगं योगाभ्यासात् सर्वदुःखान्तमेति ॥६॥ इति सनत्कुमारीये योगशास्त्र द्वितीयः परिच्छेदः । __ योग :--तृतीयः परिच्छेदः''। ईश्वरः पुरुषो व्यक्तः येऽर्थाः प्रागपि सूचिताः। तेषां साधर्म्यवधर्म्यमुपदेक्ष्यामि तत्त्वतः ॥१॥ सवसूक्ष्माद्यनुत्पन्ना:११ सर्वे सर्वगताश्च ते१२ । सर्वे नित्या ह्यकम्पाश्च सर्वे संसर्गमिणः ।२। ५. परं निर्वाणमच्छति । १. अयं पाठो नास्ति ख । २. सर्वतत्त्वाग्रजो ख। ३. तत् षडविंशतिमत्तत्त्वं ख । ४. स्रष्टा ख । ६. लिङ्ग प्राणाष्टकं ज्ञेयं गुणांश्च सह वृत्तिभिः । निमित्तं नैमित्तिकञ्च सञ्चरात् प्रतिसञ्चरम् । अव्यक्तञ्चव व्यक्तञ्च अनित्यं नित्यमेव च । अचेतनं चेतनञ्च प्रभोग्यं भोग्यमेव च ।। इदमधिकं पञ्चद्वयम् ख । क पुस्तकस्य पाठान्तरेऽपि । ७. सङ्गम् ख। ८. उपेक्षको यश्च विरक्त० ख । १०. इति पाठो नास्ति ख। ११. ह्यनुत्पाद्या ख । ६. द्वितीयः ख । १२. ये ख। Page #95 -------------------------------------------------------------------------- ________________ देवीपुराणम् अव्यूहिका अवष्टब्धाः सर्वे निरवयवाश्च ते। भूतप्रेतस्य' लिङ्गाश्च प्रधानपुरुषेश्वराः ॥३॥ त्रिगुणं प्रसवं धर्ममङ्ग भोग्यमचेतनम् । अस्वतन्त्रमशुद्धश्च प्रधानमिति चोच्यते ॥४॥ निगु गौ चेतनौ' शुद्धावुभौ प्रसवमिगौ। ज्ञानत्वमथ कर्तृत्वं भोक्तृत्वमुभयोरपि ॥५॥ अनेकगुग सम्पूर्णः प्रोच्यते गुणवृद्धिभिः । सापेक्षोऽदर्शकारी च प्रसर्वज्ञो ह्यसर्वकृत् ॥६॥ एकः पतिः समः पूर्णो अप्राप्तो गुणवृद्धिभिः । निरपेक्षो दर्शकारी सर्वज्ञः सर्वकृच्छिवः ॥७॥ अस्वतन्त्रमिदं सर्व जगत् स्थावरजङ्गमम् । यत् साङ्ख्यानाञ्च बुध्यन्ते रुद्रमायाविमोहिता ॥८॥ अनन्तशक्तिर्भगवान् सर्वयोगेश्वरेश्वरः । पशूनामर्थसिद्ध्यर्थं सर्वार्थेषु प्रवर्तते ॥६॥ कारणात् सर्वभूतानां संसारपरिवतिनाम् । ईश्वरस्याप्रमेयस्य प्रवृत्तिमृषयो विदुः ॥१०॥ अग्रं दुष्टं तामसानां विधत्ते रजसा दुःखं राजसानां विधत्ते । परमं सौख्यं सात्विकानां विधत्ते कर्मापेक्षा हीश्वरस्य प्रवृत्तिः ॥११॥ इति सनत्कुमारीये योगशास्त्र तृतीयः परिच्छेदः । योग :-चतुर्थः परिच्छेदः१२ । यावच्छरीरं ध्रियते यावबुद्धिर्न हीयते । तावज् ज्ञानञ्च योगश्च सेवेद्व राग्यमेव च ॥१॥ इहैव परमं दुःखं परत्र परमं सुखम् । तस्माद् दुःख प्रहाणार्थ योगधर्म समाचरेत् ॥२॥ धृतिमान् सर्वतत्त्वज्ञोऽप्रमादी नियमे स्थितः। परं3 वैराग्यमास्थाय ध्यानयोगपरायणः ॥३॥ जितेन्द्रियो जितप्राणो जितनिद्रो जिताशनः१४ । जितश्रमो जितद्वन्द्व स्वल्पमात्रपरिग्रहः ॥४॥ अनिविण्गोऽप्रतिष्ठञ्च निर्ममो निरहकृतिः । निरामिषो निरपेक्षो निर्द्वन्द्वो निष्परिग्रहः ॥५॥ अहिंसकः सत्यवादी शुचिः सन्तुष्ट एव च । अक्रोधनो धर्मचारी'५ गुरुभक्तो ह्यकम्पन:१६ ॥६॥ १. अोतप्रोतव्य० ख। २. चेतसौ ख । ३. ज्ञातृत्वमथ ख । ४. अनेकपशु० ख । ५. सुसम्पूर्णो ख। ६. सर्वहृच्छिवः ख। ७. ये संख्यानाव-ख ८. कारुण्यात् ख। ६. अग्रयं दुःखं ख। १०. धर्माधर्मादीश्वरस्य ख। ११. इत्याचे देव्यवतारे तृतीयोऽध्यायः । १२. अयं पाठोनास्ति । ख । १३. इहत्र ख । अमुम् इति क पुस्तके पाठान्तरम् । १४. जितासनः ख। १५. ब्रह्मचारी ख। १६. ह्यकल्मष: ख। Page #96 -------------------------------------------------------------------------- ________________ दशमोऽध्यायः ५३ सन्दिग्धः सर्वभूतेषु सर्वलोकजुगुप्सितः । पुण्यान् देशांश्चरेन्नित्यं समलोष्ठाश्मकाञ्चनः ॥७॥ सकृद्भेक्ष्यं दिवा सेवेद्रात्रौ च स्थण्डिले वसेत् । परिपूताभिरद्भिश्च नित्यं कुर्यात् प्रयोजनम् ॥८॥ सन्निधानं न कुर्वीत सर्वावस्थोऽपि भिक्षुकः । सन्निधानकृतैर्दोषैर्यतिः सञ्जायते कृमिः ॥६॥ सर्वदुःखप्रतीकारं नैव कुन्नि कारयेत् । उपेक्षया वा क्षपयेदथ शीघ्रमुपक्रमेत् ॥१०॥ ग्रीष्महैमन्तिकान् मासानष्टौ भिक्षुविचक्रमेत् । दयार्थं सर्वभूतानामेकत्र वर्षणामुषेत्' ॥११॥ अनिवृत्ते च न ऋतौ पुनस्तत्र प्रतिवसेत् उत्सृष्टतेल वसनो ह्य पपन्नभेक्ष्यो। भक्ष्यवृत्ति रव्यक्तलिंगी विचरेत् पृथिव्याम् यत्रास्तमेति रविरावसथः पथः स तप्स्यति ॥१२॥ . इति सनत्कुमारीये योगशास्त्र चतुर्थः परिच्छेदः । योग :--पञ्चमः परिच्छेदः । शून्यागारे गवां गोष्ठे वृक्षमूले चतुष्पथे । नदीतीरे श्मशाने वा देवतायतनेषु च ॥१॥ अप्रच्छन्ने निवाते च निःशब्दे जनजिते । असंसक्त शुचौ देशे योग-दोष-विवजिते ॥२॥ स्नात्वा शुचिरुपस्पृश्य प्रणम्य शिरसा भवम् । योगाचार्यान् नमस्कृत्य योगं युञ्जीत योगवित् ।। पद्मकं स्वस्तिकं वापि स्थालिकं जलिकं तथा । पोठार्ध चन्द्रदण्डञ्च सर्वतोभद्रमेव च ॥४॥ आसनं रुचिरं बद्ध वा ऊर्ध्वकाय उद्ङ्मुखः । नान्य पद्मार्जालं कृत्वा निश्चलः सुसमाहितः ॥५॥ इन्द्रियाणीन्द्रियार्थेभ्यः सर्वेभ्यो विनिवर्तयेत् । सर्वसङ्गान् परित्यज्य आत्मन्यात्मानमाधयेत् ॥६॥ उत्तमान् मध्यमान् मन्दान् सग स्त्रिविधांस्तथा । प्राणायामान् शनैः कुर्यात् कुम्भरेचकपूरकान् ।७। प्राणायामर्दहेद्दोषान् धारणाभिश्च किल्विषम् । प्रत्याहारेण विषयान् घ्यानेनापीश्वरान् गुणान् ॥८॥ गायत्र्या योगसिथं जपं कुर्यात् समाहितः । वाचिकं बाह्यजप्तं वा'. भक्त्या मानसमेव च ॥६॥ जप्यन्तु चिन्तयेन्नित्यं न च शून्यो भवेद्विजः । स्थित्वा कालान्तरं किञ्चिदोमित्येतदनुस्मरेत् ॥१०॥ ३. तस्य ख। ६. यतनेऽपि ख। १. वर्षां वसेत् ख । ४. चतुर्थः खः । ७. योगाचार्य ख। ९. नाभ्यां० ख । २. चेल० ख । ५. अयं पाठो नास्ति ख । ८. स्थलिक पनिक तथा ख । १०. वाऽप्युपांशु, ख । Page #97 -------------------------------------------------------------------------- ________________ देवोपुराणम् ओंकारं प्रणवो ब्रह्म अक्षरं परमं पदम् । इत्येते ध्यायनोपाया' ऋषिभिः परिकीर्तिताः ॥११॥ यम-नियम-रतानां बहु-विघ्न-भयेषु च लब्ध धैर्याणाम् । भवति जयो विदुषां प्राण-वायु-धारण-लब्ध-लक्षणानाम् ॥१२॥ इति सनत्कुमारीये योगशास्त्र पञ्चमः परिन्छेदः । योग :--षष्ठः परिच्छेदः। यमानां नियमानाञ्च अवान्तरक्रियासु च । सर्वदिग्देशकालेषु योगाभ्यासो विशिष्यते ॥१॥ यदि स्यात् पातकं किञ्चिद् योगी कुर्यात् प्रमादतः । योगमेव निषेदेत नान्यं मन्त्रं कदाचन ॥२॥ सर्वेषामेव मन्त्रानां योगमन्त्रं विशिष्यते । तस्माद् योगः सदा सेव्यः सर्वावस्थागतैरपि ॥३॥ यस्तु कायकृतान् भोगान् ध्यायमानन्तु सेवते । अल्पवीयं हि तद्योगं योगशास्त्रेषु गहितम् ॥४॥ __ यो ध्यात्वा युजेत ध्यानं यज्ज्ञेयं यत्प्रयोजनम् । सर्वाण्येतानि यो वेत्ति स योगी योक्तुमर्हति ॥५॥ प्रात्मा ध्याता मनो ध्यानं ध्येयः सूक्ष्मो महेश्वरः । यत्तत् परममैश्वर्यमेतद्ध यानप्रयोजनम् ॥६॥ द्वे ब्रह्मनी वेदितव्ये शब्दब्रह्मपरञ्च यत् । शब्दब्रह्मरिण निष्नातः परं ब्रह्माधिगच्छति ॥७॥ अन्तः शरीरप्रभवमुदानप्रेरितञ्च यत् । वागुच्चार्य श्रोत्रवृत्ति शब्दब्रह्म तदुच्यते ॥८॥ शब्द ब्रह्म परं ब्रह्म तस्मिन् क्षीणे यदक्षरम् । सदा तं मनसा ध्यायेद् यदीच्छेच्छ्रयः प्रात्मनः ।। वक्तुकामो यदा वाच्यमर्थं सम्प्रति पद्यत । बुद्ध यहङ्कारसंयुक्तो तथा ध्यानं समाचरेत् ॥१०॥ उपलब्धिः स्मृतिर्ध्यानं सङ्कल्पः प्रणवं प्रति । कल्पना भावना चिन्ता ध्यानमित्यभिधीयते ॥११॥ पवनविरहितो यथा प्रदीपः स्थित इव लक्ष्यते निश्चलस्वभावः । विषयविरहितं तथा हि चित्तं स्थितमिव लक्ष्यतेऽमितप्रवृत्ति ॥१२॥ इति सनत्कुमारीये योगशास्त्र षष्ठः परिच्छेदः । १. ध्यानिनोपायान् रु । ४. ध्याता ख० । २. पञ्चमः ख । ५. योगमहति ख । ३. कामकृतान् ख । ६. षष्ठः ख । Page #98 -------------------------------------------------------------------------- ________________ दशमोऽध्यायः योग :-- सप्तमः परिच्छेदः । ध्यायमानस्तमोङ्कारं प्रारणैर्यदि वियुज्यते । तस्य तत् परमैश्वर्यं भिन्ने देहे प्रवर्तते ॥१॥ श्रोंकाराद् भ्रश्यते चित्तं क्षिप्तं क्षिप्तं पुनः पुनः । शब्दादिभिरसम्पृक्तं भूयस्तस्मिन् नियोजयेत् ॥२॥ ॥ ५ ॥ निर्विण्णस्तु युञ्जानः श्रान्तः श्रान्तः पुनः पुनः । कालेन तदवाप्नोति गुह्याद्गुह्यतरं पदम् ॥३॥ देव मानुष - तिर्यक्षु जन्तुः कर्म वशानुगः । तावद् भ्रमति संसारे यावद्योगं न विन्दति ॥४॥ निवृत्तं सर्वसङ्गषु बुद्धया चाधिष्ठितं मनः । चित्तमोङ्कारसंयुक्तं योगाय न निवर्तते अनेन क्रमयोगेण यस्योङ्काराधिवासितम् । तस्योङ्कारं परित्यज्य चित्तं नान्यत्र गच्छति ॥ ६ ॥ एकमात्रं द्विमात्रं वा त्रिमात्रं कृत्स्नमेव च । ह्रस्वं दीर्घं प्लुतं शान्तं शान्तेन मनसोद्वहेत् ॥७॥ तैलधारामिवाच्छिन्नां दीर्घघण्टानिनादवत् । श्रोङ्कारसन्ततिं कुर्याद् विशुद्ध नान्तरात्मना विशुद्धमनसा युक्तः शान्तात्मा मोहवजितः । प्रसाद्य परमं योगमक्षयं लभते पदम् ॥१॥ श्रोङ्कारेण विशुद्धात्मा परं ब्रह्माधिगच्छति । परे ब्रह्मरिण सन्ध्याय संसाराद्विप्रमुच्यते ॥१०॥ यो ज्ञात्वा बहु-विध-दोष - दुष्टमेतत् संसार सततमभिप्रवर्त्तमानम् । योगाय प्रवर्तते योगमार्गवेत्ता स भुङ्क्ते फलमतुलं शिवप्रसादात् ॥ ११॥ ॥ ८ ॥ इति सनत्कुमारी योगशास्त्र े सप्तमः परिच्छेद.' । योगः -- अष्टमः परिच्छेदः । एकाग्रप्रणिधानञ्च प्रप्रमादात् तथैव च । युञ्जानस्तु सदा योगं योगद्वारं प्रपश्यति ॥ १ ॥ योगद्वारं परं गुह्यं सर्वतापप्रणाशनम् । पवित्रमतुलञ्चैव दुर्द्दर्शमकृतात्मभिः ॥२॥ न तं पश्यन्ति विबुधान तिर्यञ्चो न मानुषाः । कामभोगपरिव्यग्रा बहूपकृतकिल्विषाः ॥३॥ १. क्षिप्रं क्षिप्रं ख ४. सन्धाय प्रासंसाराद् विमुच्यते ख । ७. सप्तमः ख । ५५ २. संयुक्त योगाय न निवर्तते ख । ५. दृष्टमेतं ख । ८. त्रिदशा ख । ३. लभते परमं पदम् ख । ६. आत्मवेत्ताऽसौ ख । Page #99 -------------------------------------------------------------------------- ________________ देवीपुराणम् योगद्वारेण यतयो युक्तात्मानो दृढ़बताः । ओंकाररथमारुह्य गच्छन्ति परमां गतिम् ॥४॥ योगद्वारमतीतानां नान्यो लोको विधीयते । यद्गत्वा न निवर्तन्ते प्रासादा'च्छंकरस्य च ॥५॥ यथा पथि हितं मार्ग गमनायोपपद्यते । तद् ब्रह्ममयं तत्त्वमैश्वर्यायोपपद्यते ॥६॥ तस्य ब्रह्ममयं तत्त्वं भित्त्वा मनसि वर्तते । अवशस्यापि सततं तस्य सिद्धिर्न दूरतः ॥७॥ येन येन हि भावेन मनः संयुज्यते नरणाम् । तेन तन्मयतां याति विश्वरूपो मरिणर्यथा ॥८॥ इष्टद्रव्यं यथा कश्चित् प्रणष्टमिव चिन्तयेत् । तद्वत् सुसूक्ष्मोङ्कार प्रणष्टमपि चिन्तयेत् ॥६॥ गुरुवचननियुक्ता ज्ञानविज्ञानतृप्ताः कलिकलुषवियुक्ताः सर्वधर्मानुरक्ताः । विविधगुणमहान्तं शंङ्करं वाऽनुरक्ताः प्रणवनियतचित्तास्ते कृतार्था द्विजेन्द्राः ॥१०॥ इति सनत्कुमारीये योगशास्त्रऽष्टमः परिच्छेद ५ । योगः --नवमः परिच्छेदः । चित्तोत्पत्तौ न चोत्पत्तिर्न च चित्तक्षये क्षयः । अनादिमध्यपर्यन्तः सर्वव्यापी महेश्वरः ॥१॥ भावोत्पत्तौ तयोः सङ्गमन्तःकरणपूर्वकम् । भावाभावौ तयोरेव नियोग उभयोरपि ॥२॥ न दीर्घो न चासौ ह्रस्वो न प्लुतश्च महेश्वरः । ध्यानकाले निमित्तं हि सर्वथा ह्य पचर्यते । शब्द-तत्त्वे च भावे च संज्ञायामक्षरेषु च ॥३॥ पञ्चस्वर्थेषु सततमोङ्कारमिति निद्दिशेत् । तत्त्वचिन्ताभिसंवर्धा चिन्ता मनसि वर्तते ॥४॥ मनः क्षेत्रज्ञसंयुक्त स्वशरीरे व्यवस्थितम् । शब्द स्पर्शस्तथा रूपं रसो गन्धस्तथैव च। सम्प्राप्तो नोपलभ्येत एतद् युक्तस्य लक्षणम् ।।५।। सुखदुःखञ्च मोक्षञ्च स्वशरीरेण विन्दति । शीतोष्णं नाभिजानाति एतद् 'युक्तस्य लक्षणम्' ।। शङ्ख-दुन्दुभि-निर्घोषे विविधैर्गीत-वादितैः । क्रियमानैर्न वुध्यते एतद् युक्तस्य लक्षणम् ॥७॥ ३. प्रगष्टमपि क। १. रक्तात्मोनो-ख । २. प्रसादा० ख । ४. विमुक्ता: क। ५. ये ख । ६. भावोत्पत्ती......इत्यारभ्य महेश्वरः इति यावत् पाठो नास्ति ख । ७. सम्बन्धं ख। ८. सम्प्राप्ता नोपलभ्यन्ते ख। ६. मोहञ्च स्वे शरीरे ख । Page #100 -------------------------------------------------------------------------- ________________ 'दशमोऽध्यायः योगकर्मणि युक्तस्य विशेषाद् विघ्नकारकाः । उपसर्गाःप्रवर्तन्ते तान् जित्वा प्राप्यते सुखम् ॥८॥ उपसर्गेऽपि सृष्टस्य' नैव सिद्धिर्न साधनम् । तस्माद् विघ्नाः सदा हेयाः शास्त्रदृष्टेन कर्मणा ॥६॥ प्रतिमा श्रवणञ्चैव वेदनं स्पर्शनं तथा । भ्रमो मोहस्तथा वर्त्त उपसर्गाः प्रकीर्तिताः ॥१०॥ ध्यपगत-कलुषाणां नित्य-स्नानोदकानां शिवमतिपरमार्थो जप्यभक्ष्येन्धनानाम् । गुरुवचन-रतानां नित्य-धर्मोद्यतानां दर्शनमपि पुण्यं योगमार्गस्थितानाम् ॥११॥ इति सनत्कुमारीये योगशास्त्र नवमः परिच्छेदः । योग :-दशमः परिच्छेदः। धारणां सम्प्रवक्ष्यामि कर्तव्या या प्रयत्नतः । मनसो हृद्यवस्थानं धारणेत्यभिधीयते ॥१॥ यथा चक्षुः प्रकाशेन दृष्टरूपाणि पश्यति । तद्वत् सूक्ष्मयोगेन युक्तस्तत्त्वानि पश्यति ॥२॥ निर्मलत्वाद् यथादर्श प्रतिबिम्बानि पश्यति । तद्वद् विशुद्ध मनसि निष्कलं ब्रह्म पश्यति ॥३॥ यथा ज्ञानप्रकाशेन सुसूक्ष्मार्थान् प्रपश्यति । तद्वत् सुसूक्ष्ममोङ्कारं प्रणिधानेन पश्यति ॥४॥ निर्गुणं. मनसा ग्राह्यमनौपम्यं महाद्य तिम् । प्रधानपुरुषेशानं सर्वभूतपति शिवम् ॥५॥ स्थित स्थिनेन मनसा शुद्ध शुद्ध न चेतसा। परापरस्वरूपेण यत्सूक्ष्ममुपनयेत् पुनः ॥६॥ "तच्चित्तस्तन्मयो युक्तस्तन्निष्ठस्तत्परायणः । दोषैर्योगाग्निनिर्दग्धः शिवं पश्यति शाश्वतम् ॥७॥ अनुत्पाद्य सर्वगतं सर्वज्ञ सर्वकारणम् । “अक्षतेश्वर्य-सम्पन्नं देवमेकं महेश्वरम् ॥८॥ यं दृष्ट्वा लभते सिद्धि समानगुणलक्षणम् । यं दृष्ट्वा जन्म-मोहाभ्यां नैव संयुज्यते पुनः ॥६॥ एष संक्षेपतो योगो व्याख्याने चास्य विस्तरः। महर्षीनामनुकम्पार्थमुद्धृतो मम सूनूना ॥१०॥ यत्प्राप्य नारदः सिद्धो विद्या विद्यार्थ तत्त्वतः । ' इदममृतपदं शिवप्रसादात् प्रवचनमुक्तवान् सनत्कुमारः। अनधिगतमपि करोति सिद्धि परमिह विन्दते स रुद्रतत्त्वम् ॥११॥ इति सनत्कुमारीये योगशास्त्र दशमः परिच्छेदः । इत्याद्य देवीपुराणे दशमोध्यायः ।' १. उपसर्गोपसष्टस्य ख उपसर्गाय इति क पुस्तकस्य पाठान्तरे । २. परमाग्नौ ग। ३. नवमः ख । ४. तस्मात्तत क.। ५. प्रकृतैश्वर्य० ख । ६. यं प्राप्य ख । ७. अनधिगत क। ८. इत्याद्य देव्यवतारे सनत्कुमारीयं दशाध्यायिकं योगशास्त्रं समाप्तम् । Page #101 -------------------------------------------------------------------------- ________________ एकादशोऽध्यायः। ब्रह्मोवाच । प्राप्तयोगो यदा शत्रुर्नारदो मुनिसत्तमः। तदासौ जपते विद्यां विधिना शिवभाषिताम् ॥१॥ एवं प्राप्ता पुरा' वत्स सिद्धा विद्या च नारदे । तदा स साधयेच्छत्रुस्तस्या वरप्रसादतः२ ॥२॥ शक्र उवाच। एवं विद्या यदा सिद्धा कथं मर्येषु सा गता । एतदिच्छामि विज्ञातु प्रसादात् प्रब्रवीहि नः ॥३॥ ब्रह्मोवाच । पूर्व मया महाप्राज्ञ! सृष्ट्यर्थ परमेच्छया। विद्यानां याचितः शम्भुस्तथा चाप्यपराजितम् । भविष्यानाञ्च कार्याणां मन्वन्तरयुगादिषु ॥४॥ सा मया कर्तु कामेन दत्ता विद्या प्रजापतेः । तत अङ्गिरसे तेन अङ्गिराश्च बृहस्पते ॥५॥ गुरुणा सवितुर्दत्ता तेन मृत्योः प्रकाशिता । मृत्युना चापि इन्द्रस्य वशिष्ठस्य ततो गता ॥६॥ वशिष्ठेनापि सा दत्ता तथा सारस्वते पुनः । सारस्वतास्त्रिधामाय विधामा त्रिवृषाय च ॥७॥ त्रिवृषेण भरद्वाजे अन्तरीक्षस्य प्रागता । अन्तरीक्षेण बह्व.चे बह्व.चस्तांरुणेश्च ददौ ॥८॥ तस्यारुणेन बलजे तेनापि च कृतञ्चये । कृतश्चयेन ऋणजे भारद्वाजेन प्राप्तवान् ॥६॥ भारद्वाजेन सा दत्ता गौतमस्य महामुनेः । गौतमादुत्तम प्राप्ता उत्तमिश्च'हर्य ने ॥१०॥ हर्यर्चने' पुरोधा तु तेन वाजश्रवाय'3 च । वाजश्रवास्तथा सोमे सोमाच्छुष्मादनोऽलभत् ॥११॥ शुष्मादनात् तृणविन्दुस्तृणविन्दोस्तरक्षुकः । तरक्षौ शक्तिणा प्राप्ता शक्तेः पराशरेण तु ॥१२॥ १. सुरा ख। ४. विद्य मां ख । ७. प्रौशनेन ख। १०. दुत्तमे ख। १२. हर्यय॑वात् ख। २. तस्य वरप्रभावतः ख। ५. च अपराजिताम् ख । ८. त्रय्यारुणे ख। ११. उत्तमे च हर्यर्चने ख । १३. च-ख । - ३. मातु ख । ६. प्रौशनसे ख। ६. त्रयारुणेन धनजे ख । १४. जतु ख । Page #102 -------------------------------------------------------------------------- ________________ दशमोऽध्यायः ५६ पराशराज्जातुकर्णो' जातुकर्णात् तथा पुनः । द्वैपायनेन सम्प्राप्ता एवं मत्] समागता । विद्या लोकोपकाराय' दृष्टादृष्टप्रसाधनी ॥१३॥ नारदेन तथा शक्र जप्ता विद्या महोदया। यया सम्मोहितो वत्स असुरः सह मन्त्रिणा । तथा मति समाधाय गिरिकन्या पति प्रति ॥१४॥ शक्र उवाच । पदमाला महाविद्या सुरासुरविमोहिनी । एतत् कार्यकरी विद्या तथा चाप्यपराजिता ॥१५॥ सूचिता हि न सा उक्ता किं वीर्या कथमागता? । __ ब्रह्मोवाच । यथा देवास्तथा दैत्या उभावेतौ व्यवस्थितौ । अनादिदेवस्तु तथा यथा सृष्टिस्तथा क्षयः ॥१६॥ पूर्वमासीन्महाबाहो हुताग्निर्नाम दानवः । मम होमावसाने तु उत्पन्नः सुरमईकः ॥१७॥ माञ्चापश्यत् तथा सो वै लयः कर्तुं समुद्यतः । तपसा महता तेन तोषितोऽहं पुरन्दर ॥१८॥ वरं ब्रूहि मया सोक्तो याचितञ्च तदा विभो । जयामि त्रिदशान् सर्वान् सविष्णन् सपरन्दरान् ।१९। तथेति स मया उक्तस्तथासौ पृथिवीतले । गतो द्वीपं महावाहो शाकं सर्वमनोरमम् ॥२०॥ स च तत्र समाः स्थित्वा दश पञ्च च वासव । उद्वाहिता तदा तेन कालपुत्रस्य पुत्रिका ॥२१ तस्य पुत्रो वज्रदण्डश्चण्डतुल्य पराक्रमः । तेन द्वीपाधिपान् जित्वा दिवमुत्सहते जये ॥२२॥ निर्जित्य सर्वदेवांस्तु तथा विष्णुमभिद्रवत् । तस्य केतो स्थितो ध्वाङ्क्षः सर्वकेतुभयङ्करः ॥२३॥ तथा मया महादेवं तोषयित्वा त्रिलोचनम् । वराय वरयाञ्चक्रे विष्णोः केत्वर्यतस्तदा ॥२४॥ वरं ब्रूहि शिवस्तुष्टो यत् ते हृदि व्यवस्थितम् । मया स याचितो देहि केतुं दैत्यनिवारणम्" । । विष्णोस्तु यत् सदा देव साहाय्यं विजयावहम् ॥२५॥ तेन किङ्किणिशोभाढयं घण्टाचामरमण्डितम् । विचित्रपीठकोपेतं शतसूर्यसमप्रभम् ॥२६॥ १. जतु । ४. अनादिवरं ख। .. तथा ख। १०. निबर्हरणम् ख। २. लोकोपचाराय ख । ५. तदा ख । .. ८. केतुस्थितो ख । ११. विचित्रपटकोपेतं ख । ३. विमोहनी ख। ६. याचितोऽहं ख। ६. त्रिशूलिनम् ख। Page #103 -------------------------------------------------------------------------- ________________ देवीपुराणम् ॥२७॥ ॥ २८ ॥ वृषाङ्कगरुडावस्थं' शङ्खचक्रगदाधरम् । महच्चित्रं सुरोपेतं दुर्गमूर्ध्वं यमासनम् इन्द्र- वह्नियमै- रक्षोजलवातैर्धनाधिपैः । ईशान - सूर्य - कालाश्च राहु-राकि-शशीन्दुजैः गुरुणा सर्वतोभद्रं कृत्वा दत्तन्तु शम्भुना । तं दृष्ट्वा स्तवते विष्णुः स्तवेन बृषभध्वजम् ॥२६॥ जय कृष्ण करालास्य कृष्णमेघसमप्रभ । कृष्णसार महाबाहो कृष्णसर्पविभूषण ॥३०॥ कृष्णशान्तिकरो देव कृष्णदंष्ट्राभयङ्करः । नीलस्यन्दपरिध्वान्ततमः षड्वारुणोपमः ६ ॥३१॥ सर्वावस्था - दिगम्बर ॥३२॥ ब्रह्मशिरोनिकृन्तन । सर्वग सर्वदेवेश भस्मभूषणभूषित । कृष्णमेखलधाराय वादिने । यज्ञेश यज्ञहोता च · ॥३३॥ वासुकी - उपवीतिने यज्ञभावाय वै नमः ॥३४॥ नमः । सर्वात्मना महादेव ग्रह - ज्वर-महारूप-शमनाय नमो त्वया वापि सुरेश्वर ॥३५॥ विघातः सुरशत्रूणां कर्तव्यो वृषभध्वज । स तथेति तदा तुष्टः केतु तस्य समर्पयत् ॥३६॥ तव विष्णो महाबाहो केतु ं सम्पश्य वैरिणः । येऽसुरा ये च गंधर्वा ये देतंया महाबलाः ॥ ३७॥ ते ते नाशं समाजग्मुस्तवकेतुप्रदर्शनात् ॥ तथेति विष्णुना उक्ता गृहीतं तच्च सादरम् । उच्छ्रयित्वा तु तं हन्याच्चण्डं तं हतवह्निजम् |३८| शक्रस्य तु पुनर्दत्ता सर्वशत्रुविनाशिनी । एवं ते कथितं वत्स यथावृत्तं सुरेश्वर ॥ ३६ ॥ शक्र उवाच । haar विधिना लब्धा मम तुल्य परागतः " । विशेषतो विधि तस्य पृच्छामि कथयस्व नः ॥ ४० ॥ ६० महाकपालमालाय श्मशानभस्मभूयिष्ठ सर्वजन्तुहितार्थाय वेदवेदाङ्ग ब्रह्मोवाच । गङ्गायाः सिकतासंख्याः क्रियन्ते सुरसत्तमः । न भवेद् दैत्यवंशस्य देवराज जिगीषिणः ॥ ४१ ॥ विष्णुना घातिताः केचित् केचिद्द वेन शम्भुना । गुहेन निहताश्चान्ये मया केचित् जिघांसिताः ॥ ४२ ॥ देवीभिर्बहवश्चान्ये तथापि न क्षयोऽभवत् ॥ ४३ ॥ १. गरुडोपस्थं ख । २. दन्तु ख । ५. भयङ्कर ख । ८. वेदान्त० ख । ३. वृषवाहनम् ख । ६. वरणोपम ! ख । ६. मया ख । ४. कृष्णभाव० ख । ७. सर्वंगः ख । १०. वंशक्रमागतैः ख । Page #104 -------------------------------------------------------------------------- ________________ एकादशोऽध्यायः " सुबलो नाम दैत्येन्द्रो हंसकेतु' महाबलः । मम वंशे समुत्पन्नो दण्डघातस्य वासव ।।४४।। सुबलेन' जिता देवाः भौत्ये मन्वन्तरे विभो । समागताः समस्तास्तु सह इन्द्रेण वासव || ४५|| यथा न शक्ताः समरे दैत्यान् योद्धुं पितामह । शत्रूणां परिभूतानां शरणं त्वां गता वयम् ॥४६॥ यथाहं चिन्तयामास शक्रविष्णु दिवौकसाम् । केतुना शम्भुदत्तेन उदितेन श्रसंशयम् ॥४७॥ ततो मयासुराः सेन्द्रा विष्णुमाराधयन् पुरा । स दास्यति महाकेतुं सर्वदैत्यविमोहनम् ॥४८॥ ते गता मम चादेशात् क्षीरोदे यत्र केशवः । परापरस्वरूपस्थमजमव्ययं शाश्वतम् ॥४६॥ श्रीवत्साङ्क महावाहु कौस्तुभोरस्क भूषणम् । स्तुवन्त्येते समहेन्द्रा देवाः शत्रु भयार्दिताः ॥ ५० ॥ तुतोष केशवस्तेषाँ वरं ब्रूहि पुरन्दरः । तदा तैर्याचितो देवः केतु ं ददौ सुरारिहा ॥५१॥ तेन तद् भूषयित्वा तु दत्तं देव भयापहम् । श्वेतच्छत्र महातेजः स्रग्मालापिकान्वितम् ॥५२॥ सूर्यायुतसमप्रख्यं किङ्किणीवर - नादितम् । चामरव्यजनोपेतं शम्भुलक्षणलक्षितम् तद्दृष्ट्वा सौबलं सैन्यं मग्नं स च निपातितम् । तदा प्रभृति हे शक्र ! केतुस्तव क्रमागतः ॥५४॥ | श्रन्येषाञ्चैव राज्ञाञ्च उच्छ्रयो विजयावहः । मया हरेण देवेन विष्णुना वासवेन च ॥५५॥ यदत्तं कश्चेिदेवेदं नृपतिरुच्छ्रयिष्यति । स समस्ताधिपो भूमावजेयश्च भविष्यति ॥ ५६ ॥ ॥५३॥ अगस्त्य उवाच । एवं शक्रस्य शब्देन कथितं केतुमुच्छ्रयम् । मयापि तव विद्यदेश सर्वं तच्च प्रकाशितम् ॥५७॥ इत्याद्ये देवीपुराणे इन्द्रोच्छ्रयलब्धिर्नामैकादशोध्यायः । १. सर्पकेतु • ख । ३. उच्छ्रितेन ख । ६. ददस्व चारिहा ख । २. तेन पूर्व ख । ४. कौस्तुभो वक्षभूषितम् ख 1 ५. सहेन्द्रा वे ख । ७. इतिपाठो नास्ति ख । ६१ Page #105 -------------------------------------------------------------------------- ________________ द्वादशोऽध्यायः । नृपवाहन उवाच। भगवन् श्रोतुमिच्छामि तस्य उत्थापनं यथा । क्रियते दिन ऋक्षे तु द्रव्य-मंत्र-विधि वद ॥१॥ अगस्त्य उवाच। ब्रह्मणा कथितं पूर्व' बृहस्पति-समीपतः । यथा तथा प्रवक्ष्यामि विधि केतोः समुच्छ्रय ॥२॥ . वहस्पति उवाच। . शुभे ऋक्षेऽथ' करणे मुहूर्ते शुभमंगले । देवज्ञः सूत्रधारश्च वनं गच्छेत् सहायवान् ॥३॥ देवी प्रतिष्ठाविधिना यात्रा या' वा प्रचोदिता । गत्वा वृक्षं शुभं नेष्टं धवमर्जुनं प्रियंगुकम् ॥४॥ उदुम्बराश्च कर्णश्च पंचैते शोभना हरेः । ध्वजार्थं वर्जयेद्वत्स देवो उद्यानजान् द्रुमान् ॥५॥ कन्या मध्या' तु या षष्ठी करमानेन कल्पयेत् । एकादशकरा वत्स नव-पञ्च-करा-परा ॥६॥ अवनीष्ठां कृमिविद्धां तथा पक्षिनिषेविताम् । वल्मीक-पितृ-वनजां सशुष्क-कोटरां तथा ॥७॥ कुब्जां च घटसिक्तां च तथा स्त्री-नाम-गहिताम् । विद्य द्वज़ाहतां चैव दग्धां च परिवर्जयेत् ॥८॥ अलाभे चन्दनमाम्र कलं' शाकमयं च वा । कर्त्तव्यं शक सिद्धार्थ न चायं वृक्षजं क्वचित् ॥६॥ शुभभूमिभवं ग्राह्य शुभतोयं शुभावहम । ततः संपूजयेद्वक्षं प्राङ्मुखोदङ्मुखोऽपि वा ॥१॥ नमो वृक्षपते वृक्ष त्वामाराधयति'' पार्थिवः । ध्वजार्थ तद्वतो नाथ अन्यथा तेत्र गम्यताम् ॥११॥ १. शक्र ग। २. शुभाहे ऋक्षे क । शुभा ऋक्षं ग। ३. यात्रायां ग । . ४. देव उद्यानजान् दुमान् म। ५. कल्पमध्ये ग । १. अबलत्वां कृषिद्धां तथा यक्षनिषेविताम् ग । ७. शालम् ग। ___. चिन्हार्षेन। ६. प्रामुखोदं सुखोपि बा ग-स। १.. त्वामाचरति न। Page #106 -------------------------------------------------------------------------- ________________ देवीपुराणम् । रात्रौ देयो बलिस्तत्र युगवृक्षं तथैव च । वासवानां महावृक्ष कृत्वा चान्यत्र गम्यताम् ॥१२॥ ध्वजार्थे देवराजस्य न क्षान्तिस्तव अत्र च । पूजयित्वा ततो वृक्षं बलि भूतेषु' दापयेत् ॥१३॥ प्रभाते छिन्दयेद् वृक्षं शुभ स्वप्नादिदर्शनैः । शुक्लाम्बरधरं चैव समुद्रतरणं नदी ॥१४॥ वृक्षान् नम्रान् शुभ्रान् क्षीणानारोहयेद् देवतालयम् । देवं द्विजं तथा साधु लिङ्ग ब्रह्म हरेरपि ॥१५॥ प्रतिमा पूजिता स्वप्ने क्षिप्रसिद्धिः फलप्रदा । मत्स्य-मांस दधि-लाभ-रुधिरं मृतरोदनम् ॥१६॥ अगम्य-गमनं दृष्ट्वा आशुसिद्धिः शुभप्रदा । द्रुमाद्रि-लंघनं धन्यं शत्रुनाशस्तथाशुभः ॥१७॥ फल-पुष्प-सिता दूर्वा स्वप्ने लब्धा जयावहा । शंखं गावस्तथा दंति लाभो राज्य-प्रदायकाः ॥१८॥ गौः सवत्सा नवसूता दृष्टा पुत्र-फल-प्रदा। पंकंमुत्तरणं रूपे व्याधि मोक्षकरं चिरात् ॥१६॥ एवं स्वप्नान शुभान् दृष्टवा तथा द्दिन्देत पादपम् । उदङ्मुखः प्राङ्गखो वा मधुर-क्राक्त-पर्शना ।२०॥ पूर्वोत्तरेण पतनंमशब्दः शुभदो व्रणः । अलग्नः५ पादपे चान्ये अन्यथा तु परित्यजेत् ॥२१॥ अष्टांगुलं त्यजेन्मूलेग्रेलु तु जले क्षिपेत् । तथा तमानयेद्वत्स शकटेन वृषेण वा ॥२२॥ प्रधानैर्बलसम्पन्न येत्तत्पुरतः पुरम् । नीयमाना यदा यष्टी समाना चतुरस्रका ॥२३॥ वृत्ता वा भंगमाधत्ते राज्ञः पुत्र पुरोहितान् । प्रावभंगे बलं भिन्द्यात् नेम्यो नाश क्षयं तथा ॥२४॥ अर्थस्य क्षयभंगेन शांति तत्र तु कारयेत् । इन्द्रज-छत्र-मंत्रेण जातवेद समापि वा ॥२५॥ तदा' नीत्वा शुभे लग्ने पुरस्तादुपवेशयेत् । द्वारशोभा पथरथ्यां गृहे हट्ट च कारयेत् ॥२६॥ पटु पटह निनादांश्च वेश्यशंखं द्विजातयः । मंगलर्वेदशब्दश्च तान्ने याद्यत्र उच्छ्रयेत् ॥२७॥ तत्रस्थं-चित्रकर्मार-निर्मितस्तां तु वेष्टयेत् । वस्त्रैश्चांडजवोंडोत्थैः शुभ्रः सूक्ष्मर्यथाक्रमम् ॥२८॥ नन्दोपनंदसंज्ञाश्च कुमार्यः प्रथमांगगाः । देव्यो जयविजयाख्या षोडशांश-व्यवस्थिताः ॥२६॥ अधिके शकजननी दत्ताश्च दैवतैर्ध्वजाः । ध्वज परिमाणत्र्यंश परिधेः प्रथमं पिटम् ॥३०॥ षोडशांश विहीनानि कुर्याच्छेषाणि बुद्धिमान् । रसनां विचित्रवर्णां प्रथमां दद्यात्स्वयंभुवः ॥३१॥ सुरक्तां चतुरस्रां च विश्वकर्मा द्वितीयतः । अष्टां श्री तु स्वयं शक्रो नीलरक्तां प्रदापयेत् ॥३२॥ १. भूतेभ्यो ग। ३. नभोराज्य ग ६. समा वा ख २. देवो द्विजस्तथा साधु ख । ४. कूपे ग। ८. तथा ग। ५. अनग्नः ग। 8. चाण्डाल ग। ७. संक्षयम् ग-क। Page #107 -------------------------------------------------------------------------- ________________ द्वादशोऽध्यायः कृत्स्नं यमेन वृत्तं च वरुणेन षडश्रकम् । मंजिष्ठा' जलदाकारं रथभेदी स्वनः शुभः ॥३३॥ नीलवर्णं च तद्युक्तं स्कंदो बहुविचित्रितम् । वृत्तं तु दहनो दद्यात् सुवर्णञ्च तथाष्टमम् ॥३४॥ वैडूर्य सतृणमिद्रो ग्रैवेयं दापयेद्बुधः । चक्रांको कृति तु सूर्यां विश्वेदेवाः प्रपूजिताः ॥३५॥ झषयोनि वसं दद्य: पद्मनीलं नीलोत्पलम् । वरुणा शुक्रेरेण ततो विशालमूर्ध्वतो न्यस्तम् ॥३६॥ ग्रविचित्राणि बहुमातृभि स्वानि रूपाणि । यत्नेनैव प्रदेयं तु केतोस्तु तस्य भूषणम् ॥३७॥ तदेव न तं विजानीयात् मंत्रादिभिः समुच्छ्रयेत् । प्रथमं प्रविशमानः भूमि यस्तिष्ठति राष्ट्रम् ॥ ३८ ॥ बालानां तालशब्देन देशघातं समादिशेत् । नृपवधकरो विशीर्णं सर्वशान्ता शुभावहा ॥३६॥ चन्द्र-सूर्य-यम- शक्र - सोम- अनद - वारुणैः । वह्नीश ऋषिमंत्रंश्च होतव्यैः दधिचाक्षतैः ॥४०॥ शुक्र - स्कन्द - गुरु-रुद्र अप्सरादि प्रपाठयेत् । हुत्वा तु विधिवद् वह्नि ज्वालां लक्षेत बुद्धिमान् ॥४१॥ सुतेजा: सुमनोदीप्तः संहतो रविसंप्रभः । रक्ताशोकसमाकारो रथभेरीस्वनः शुभः ॥४२॥ शंख- दुंदुभिमेघानां नादाः शस्त्रास्तु पावके । ततः कदलीक्षुदंडान् पताकाश्च समुच्छ्रयेत् ॥४३॥ श्रन्याश्च विविधाः शोभाः शक्रकेतुं समुच्छ्रयेत् । प्रोष्ठपदेतु अष्टम्यां शुक्लायां शोभने दिने ॥४४॥ श्रश्विने वाथ शुक्लायां श्रवणेनाथ उच्छ्रये । पौर-जन-नग्न-वृन्दैः पट्ट-भेरी- निनादितम् ॥४५॥ वितानध्वजशोभाढ्य पताकाभिः समुज्वलम् । विष्णवीश - शक्रमंत्रेण सिंह रक्षाकृतेन च ॥४६॥ दृढं च मातृकरस्थं शुभतो रणमाकुलम् । श्रविलंवितमुत्थानं भग्नं पिटकं तथा ॥ ४७ ॥ न द्रुतं वा समुत्थाप्यं केतुं वासवजं विभो । उत्थितं रक्षयेत्प्राज्ञः काकोलूकपोतयोः ॥४८॥ नसदलीपनं दद्यादन्येषामपि पक्षिणाम् | यंत्रोद्देशेन तं कुर्य्यान्मुखं केतोर्यथाविधि ॥५६॥ तथा सुसंस्थितं पूज्यं सुखयंत्रस्वयंत्रितम् । रात्र जागरणं कुर्य्यादिद्रमंत्रानुकीर्त्तनम् ॥५०॥ पुरोहितः सदैवज्ञः शुभशांतिरतः सदा । छत्रपातो नृपं हन्यात्पताका महिषीवधम् पिटके युवराजस्य ससचिवमनुकंपने । राष्ट्र तोरणपातेन ध्वजेन श्रन्नक्षयो भवेत् ॥ ५२ ॥ पति शक्रदंडे तु नृपमन्यं समादिशेत् । कृमिजालकउत्थाने शलभात्तस्कराद्भयम् ॥५१॥ ॥५३॥ ६४ १. मोजिघा ग । ३. गयः ग । ६. प्रोष्ठपद्यां ग । ४. नास्ति गपुस्तके. २. वासुदेवो मयूरकम् क-ग । ५. नीलोत्पलाभासम् ख । ७. नपमन्त्रं ग । Page #108 -------------------------------------------------------------------------- ________________ देवीपुराणम् सुसमे संस्थिते शांतिपस्य नगरस्य च । यावदुच्छ्रितं तिष्ठन्ति तावत्पौरा हृष्टाः सदा ॥५४॥ केतोनिरतायजने' भुंजीयाद्विप्रकन्याश्च । पूजा यादृशी उत्थाने कुर्यात्पाते तथैव च ॥५५॥ रात्रौ शुभकृत्पातनं दृष्टं काककापोतः। याति नृपःसहराष्ट्र केतु यश्चैव कारयेत् ॥५६॥ नगरे वा पुरे खेटे पौरा यद्य वं कुर्वते । पुरनगरस्य द्वारे वृसिंह-खगोत्थितम् ॥५७॥ केतुं समस्त घोराणां नाशनं जयदं मतम् । एवं पूर्वं हरिः केतुं प्राप्तवान् वृषवाहनात् ॥८॥ तथा ब्रह्मस्य तेनैव ब्रह्मणः शक्रमागतम् । तेन सोमस्य ततो दक्षे तगन्तुं समागतम् ॥५६॥ तदा प्रभृति कुर्वन्ति नृपा अद्यापि उच्छ्रयम् । एवं यः कारयेद्राजा केतुं विजय कारकम् ॥६०॥ 'तस्य पृथ्वी वलोपेता सद्वीपां वशगा भवेत् ॥६१॥ इत्याद्य श्री देवीपुराणे देव्यवतारे ध्वजलक्षणं नाम द्वादशोऽध्यायः । . १. लोकाः क। २. केतोनिरतोजने ख ३. इत्याद्य देव्यवतारे इन्द्रध्वजलक्षणम् ग। मा Page #109 -------------------------------------------------------------------------- ________________ त्रयोदशोऽध्यायः । अगस्त्य उवाच । एतत् ते सर्वमाख्यातं केतुख्यापनमागतम् ' । भूयः किं पृच्छसे राजंस्तन्नो ब्रूहि वदामि ते ॥ १॥ नृपवाहन उवाच । कथितं विद्यामाहात्म्यं योगं नारद-पृच्छितम् । केतोः समुच्छ्रयः पुण्यः सर्वकाम- सुखप्रदः ॥२॥ भूयस्तात पुन: पृच्छेत् कथं घोरो महाबलः । नारदेन सपत्नीकः सहमंत्री विमोहितः ॥३॥ अगस्त्य उवाच । यथा स पृष्टवान्वत्स शक्रस्त्वसुरसत्तमः । एवं पितामहं पूर्वं विद्यायोगस्य कौतुकम् ॥४॥ देवं भूयोऽपि संपृष्टो घोर - बुद्धि-विघातनम् । कथं कुर्य्यान्महाबाहो नारदो मुनिसत्तमः ॥५॥ ब्रह्मोवाच । तस्य जयनशीलस्य प्रतापात् सुरसत्तमः । देवानां महती वृष्टिः सर्व्वा सुखप्रदा भवेत् ॥ ६ ॥ वनस्पतिः समस्ताश्च फलपुष्पैः सुशोभिताः । मोहिता घोरसेना तु सहमंत्रिपुरोहिता ॥७॥ विधर्मपथगा सर्व्वा भर्तुरन्वेषणे रता । वंचने तस्य दारादेर्धनस्य विभवस्य च ॥ ८ ॥ सन्मार्गं सत्पथं त्यक्त्वा तेन ते मोहितासुराः । विकर्मनिरता वत्स विधर्ममतिशीलिनः ॥६॥ ताञ्च शीलमतीं राज्ञीं दिगम्बरपरायणाम् । अनेक व्रत-भूयिष्ठां हेतुवाद- मनोनुगाम् ॥१०॥ पाषंड-सर्व-धर्मस्थां शिव-विष्णु जुगुप्सिताम् । न चाग्निहरणे भक्तिर्नातिथौ गृहपूजने ॥११॥ न मातरो महाभागा न गावो न च ब्राह्मणाः । एवं सा नारदोच्छिष्टान् धर्मान् कुर्य्यात् सदा सती ॥१२॥ एवं विधर्ममाधाय तस्य घोरस्य वै सभा: । सुपथमुज्भयित्वा तु उन्मार्गेन प्रवत्तरे ॥ १३॥ 5 १. केतूत्थापन सागरम् क ग । २. अहं ग । ५. सुशोभितैः क ग । ६. शशीमतीम् ग । ३. देवं ग । ४. विघातकम् ग । ७. पापं तु सत्त्वधर्मस्थां ग । ८. वै सताम् ग । Page #110 -------------------------------------------------------------------------- ________________ देवीपुराणम् घोर उवाच । ब्रह्मपुत्र महाबाहो शैलपुत्र्या नये मम' । को योग्यो ह्यत्र योधानां द्रुतकार्य्यस्य ब्रूहि नः ॥१४॥ 3 नारद उवाच । यतः शशाङ्क - सम्पूर्णा बिलाञ्छन इवाननाः । तां दृष्ट्वा मुनयः क्षोभं किं पुनरसुराधिपाः ॥ १५ ॥ तथा त्वं सर्व्व-सैन्येन एको वा विगतायुधः । व्रजस्व यत्र ताः कन्याः शैलराज - सुतोत्तमाः ॥ १६ ॥ दक्षिणा सार्वदेवत्यै पौर्णमास्यां समाययौ । सवाहन - बलामात्यः सपुरोहितः सायुधः ॥१७॥ सुषेण कुरु हुङ्कारं देवल- विभु- दारुणैः । वाण - केशव - चामुण्ड - प्रनुहाद महाबलैः ५ ॥१८॥ सामन्तप्रवरैय्यधैर्म्मङ्गलं राशिभिस्तथा । मुहूर्ते प्रभिजिन्नाम्नि मध्याह्न त्यजते पुरम् ॥१६॥ तस्य निर्गच्छतो वेगात् श्वानो वास्थिमुखोऽभवत् । ध्वजे रुरोह कापोतः शिवा श्यामा च दक्षिणा | २०| पिङ्गला रूरूगोधा च शूकरी कबलास्तथा । गज- बानर सेनाज-शिखिच्छिवा च वामतः ॥ २१ ॥ पन्थानं भिन्दते सर्पः कुम्भोदकं व्यशीर्य्यत । रूराव वानरो ऋजो मार्जारो ह्यतिभैरवम् ॥२२॥ तैल-तक्र- तृण- केश मुण्डाभ्यक्तादि दर्शनम् । वान्तोन्मत्तजड़ मूक क्षुत्क्षाम-नक्रजं वरम् ॥२३॥ तुष कार्याशलवरगं निन्दितानाञ्च दर्शनम् । रक्ताम्बरधरं मुण्डं पङ्कामिषं तथा वसाम् ॥२४॥ ललाटं शकजं चापमुल्कापाता ध्वजाननाः । दिशां दाहो महीकम्प सरजः कलुषंनभः ॥२५॥ निस्तेजास्तपते भानुर्नयः प्रतिमुखावहन् । उष्णोदकं महाकूपं दारुणं दीर्घकासु च । कालविकृतिः पुष्पफलानामभवत् तदा ॥२६॥ င် ग्रामजारण्यवासिनः ॥ २७ ॥ शीत उष्ण विर्पय्यासा मेघनादाश्च दारुणाः । श्रारण्य - सत्त्वा ग्रामेषु कृष्ण सर्प समूहाश्च शशश्चल' पिपीलिकाः । ध्वांक्षाणां महती सेना मृगाणाञ्च तथैव च । २८ । एते च पुर प्राकारे निपतन्ति वसन्ति च । दुर्गन्धः शर्करो वायुर्दीना योधा हत प्रभाः ॥२६॥ प्रचक्रिरे । ध्वजच्छत्र १४ पताकानां स्फुटनं दण्ड भेदनम् १५ |३०| शकृन्मूत्रापातानि गज़ा अश्वा' १. नयनं मम ग । ४. सवाहन बलोमंत्रि क ग । ७. कुम्भोदकं विशीर्यत ग १०. प्रतिमुखावहन् ग । १३. अश्वः ख । २. विलाञ्जन क ग । ५. महारवं क ग । ८. वसा ग । ११. श्वानः क ग । १४. ध्वजछत्र ग । ६७ ४ ३. दक्षिणाधीशदैवत्ये ख । ६. वाशिभिः ग । ६. अथदारुणाः क ग । १२. हा १५. भिंदना ख । Page #111 -------------------------------------------------------------------------- ________________ ६८ त्रयोदशोऽध्यायः कलङ्कमसि-चक्रेषु नाहंताद् दुन्दुभे रवः' । ज्यातल त्रुटनं चापे नाराचानाञ्च कुण्टता ॥३१॥ गदानां मुद्गराणाञ्च शीर्णतादाय भिन्नता। शुष्कप्ररोहणञ्चार्कः सार्द्रपातस्तथैव च ॥३२॥ प्रतिमारुदत् प्रस्वेदं मृतकानाञ्च जल्पनम् । गवां रासभमारोहः स्त्रीणाश्च बह्वपत्यता ॥३३॥ स्त्री सुते अविद्दागादि अजमृत सुशोभनम् । बालानां घातनं युद्धो निस्त्रिशः सकलाः प्रजा ॥३४। मक्षिकादंशमडुका बहुशो नाश दर्शनम् । निस्तेजा दहने वह्निः'' सधूनः स्फुटले मुहुः ॥३५॥ एवंविधास्तथोत्पाता दृष्टा'१ घोरेण वासव । प्रपृच्छ नारदं सोऽपि किमेतच्च१२ कृतं द्विज ।३६। नारद उवाच । शैलराजः क्षितिधारीः वासवांशः१३शिवात्मकः१४। देवानां ता स्त्रियः१५ कन्याः हियतामसुराधिप ३७ साग्निदेवगणास्तत्र तेनेदमाकुलं जगत् १६ । प्रयाहि मात्रं त्वं तिष्ठ कालो हि बहुदोषकृत् ॥३८॥ तदा स नारदेनोक्तः प्रययौ शीघ्रगामिभिः । विन्ध्याचलस्य रसना नर्मदा यत्र निम्नगा ॥३६॥ यत्र सा वीचिकल्लोल-कल गीत'-महोत्सुका । मत्तमातंग संधृष्ट तरु-पर्वत-सङ्कला ॥४०॥ यत्र कुररकारंड६ चक्रवाकोपशोभिता । यत्र वहिग पारीन्द्र२० कलहंसोपनादिता.॥४१॥ राजहंस महावात काल केलीवहिष्टिभैः । पारावात शुक२१ सिद्धि सारिक रूपपाटिभिः ॥४२॥ नक्र मत्स्य महाग्राह२ मकराकुल चोदका२३ । भ्रमरी सरि चार कल सैरन्ध्र वल्लिका२४ ४३ कालपट्ट महासेन पाठिन झषरोहिताः। गह्वराः सिंह तुण्डो जीवा जलजातयः२५ ॥४४॥ १. न हता दुदुभीखान् क, न । हुतायुः भीरर्वात् ग। २. जातनाकृरत कग । ३. ताद्यथ ग क । ४ रोदन क ग । ५. सूतकानां क । ६. रांसमारोहः क । ७. सूतेह्यविद्यांगादि अजाविश्रुणोजनम् क । ८. घातगा युद्धानिस्त्रिशाः क ग। ६. मयूक क । १०. निस्तेजा न दहेद्वन्हिः क ग । ११. न देव्या क ग । १२. पप्रच्छ नारदं सौतं किमेतद्धित क । १३. वासवांसः क । १४. शिवात्मजः क ग । १५. श्रियः क ग । १६. सा श्रीर्देव गता तब तेनेदमा कुलं जगत् क ग । १७. नर्मदा क ग । १८. वीचिकल्लोलक ग। १६. वैकुरवकारंड क ग। .२०. पारेन्द्र क ग। २१. शकि, सारिक, पाठिभिः क । २२. मतस्य मतस्य को २३. कलि तोदका क ग । २४. भ्रमरां शवि चर्मारकण शैरंध्रि वल्लिका क ग । २५. गद्धरासिंह तुडौष्ठ राजीव जलजाभयः क ग । Page #112 -------------------------------------------------------------------------- ________________ देवोपुराणम् २ तत्र गत्वा महाबाहो घोरसेनावतिष्ठत' । यत्रासौ भूधरेन्द्राणां विन्ध्यो नाम महागिरिः ॥ ४५ ॥ यत्र दारित-मातङ्ग - केशरी -नख- मुक्तिभिः । यत्र शूकर संघस्य शूकराश्च भयप्रदाः ॥ ४६ ॥ खड्गि-द्वीपि-महागन्डैः रुरू- महिष - शल्यकैः ४ । तरक्षु- 'ऋक्षशार्द्ध लेः शाखामृग - महामृगैः ॥४७॥ कृष्नसारैः सदाचारैश्चरद्भिः स्वेच्छान्वितैः । मुनिदारकसंशक्तं सततं समिधानने ॥ ४८ ॥ पुष्पपत्र - फलाहारा कन्दमूल - फलाशनाः 1 वाद्यम्कणशाकान्न पक्वमांससमाशनाः ॥४६॥ वेद-वेदाङ्ग-तत्त्वज्ञास्तत्क्रिया ध्यानतत्पराः । योगाभ्यासरता नित्यं शिव-विष्णु-परायणाः ॥ ५०॥ अनेक शाखशाखान्ता निवसन्ति तपोऽथिनः । वेणु' सम्भव सन्तान सम्भूता बर्बरा वराः ' ७ १४ ११ । ५१ । पुलोंदा : १२ शवरातङ्काः कपालि म्लेच्छ जातयः । कन्दमूल फलाहाराः यत्र वल्कल-धारिणः । ५२ । गुञ्जाभरण कुष्माङ्गा ४ माला हारावलम्विनः । शतपत्र - कृता वोढा शुक - पिच्छविभूषणाः १५ । ५३ । धातु- मण्डित - सर्वाङ्गा नित्यं - मुदितमानसाः । कान्ताङ्ग ' ' क्रीडनसक्ताः करिकुम्भ करच्छिदः ॥ ५४ ॥ निस्त्रिशप्रसाशतृष्टि दण्डमुद्गरधारिणः । वसन्ति यत्र मातङ्गाः संघशो दन्तधारिणः ' १ १७ ॥५५॥ १८ गृहेषु कृत' - संस्काराः शाखिच्छाया कृतेषु च । प्रशोक चूत बकुलमाधवी' धनबेणुषु ॥ ५६ ॥ अरिष्ट बिष्ट कपालु १ तमालार्जुन पादपैः । प्रणष्ट २२ सूर्य्य सन्तापा : २३ शालताले नभस्पृशैः ॥ ५७ ॥ इंगुदोदुम्बर खर्जूरै: २४ मातुलुङ्ग : २५ सदाड़िमैः । फलैस्तृप्ति प्रपद्यन्ते बाला मातङ्ग जातयः ॥ ५८ ॥ पतङ्गकर संघात छादिताश्च सुपूजिता: २६ । वसन्ति यत्र नीरोध - मुचः संवर्त्तकादयः ॥५६॥ 93 ० १. वैतिष्ठतां क ग । ३. शुकराश्वा भयं प्रदाः क ग । ६. सक्ता सक्त समिधानने क । ८. परा क । ६. शाखान्तात् क । १३. कपाटा क । १४. कृष्णांग क । १७. सज्य कोदंडधारिणः क ग । १८. निज क ग । २२. प्रनष्ट क | २५. मालतुङ्ग क ग । ह २. शुक्तिभिः क ग । ४. रुरुरोहितशल्लकैः क ग । ७. पुष्पपत्र फल।हाराः स्कंदमूलफलाशनाः क ग । १०. रेणु ख । ११. घर्घरावाः । १५. वोटशुकपिञ्जविभूषणाः क । ६६ १६. वकुला चूत माधवी क ग । २०. रिष्ट ग । २३. संताप क । २६. पतंग कर संहात ग्रीष्मताप सुपीड़िता के ! ५. रिक्षु क ग । १२. पुलिंदा : क ग । १६. कांतां क ग । २१. कम्पिल्लत्मालार्जुन क । २४. खर्जुर क । Page #113 -------------------------------------------------------------------------- ________________ त्रयोदशोऽध्यायः अथ तस्मिन् महाशैले घोराणीकावतस्थिरे' । हयेन रथपादातं बहुधा समावसत ॥६०॥ वाद्यचिन्हखोद्धृष्टा नग्नबृन्द-प्रपीडिभिः । अजायत महानादः सहसा गिरि-पूरकः ॥६१॥ कन्दरेषु विचित्रेषु नादाः प्रतीमुखाहताः । मृगेन्द्रतोषजनकाः कपिसैन्यानुवतिनी ॥६२॥ प्ररिणर्गता प्रहृष्टात्मा वासवाय वरप्रदा। विचित्रदाम-शोभाढ्या बाला-भरण-भूषिता ॥६३॥ अक्रीडत सा बालाभिः कन्यकाभिः समागता। मार्कण्डऋषयावासं पापौघतमनाशनम् ॥६४॥ तत्र तामागतां दृष्ट्वा मुनीनां सर्वसिद्धिदाम् । घोराहरप्रवृत्यर्थ देव्या हेतोः समागता ॥६५॥ दानवापि तदा कृष्टाः कालपाशेन वासव । शैलेन्द्र बोधयामासुः भास्वराया महाभटाः ॥६६॥ अज पादे तथा ऋक्षे दानवस्य बरुथिनी । स चाश्विन-प्रथमाहे गिरीन्द्रमवरोहयेत'२ ॥६७॥ तदा दुर्मुख नामानं महाबल-पराक्रमम् । अग्रगः १३सद्ध सैन्यस्य प्रददौ स तु दानवः ॥६८॥ तत्रैव विजया देवी क्रीडनाय समागता । स च तां प्रेक्ष्य दैत्येन्द्रः कामविह्वलचेतनः ॥६६॥ कर प्रसारयेद् देव्या१४ देवी तमवलोक्य च । गतासुश्च स दुष्टात्मा पपात धरणीतले १५ ॥७०॥ संध्यायां विजया गत्वा कारणाय ६ निवेदवेत् । आगतो दानवो देवि मया स धरणोत्सुकः ॥७१॥ यावत् क्रुद्ध वा प्रपश्यामि तावत् स विगतासवः । - तत् श्रुत्वा१७ चिन्तयेद् देवी घोरो ह्यत्र समागतः ।।७२।। घातनीयो मया दुष्टः पूर्व शापेन शापितः । घोरोऽपि स्वप्नात् पश्येत् निशान्ते शृणु वासव ।७३। अभ्यङ्गा कटुतैलेन रक्ताम्बरविभूषितः । कुरूडकुसुमामोद पुष्पमालाभिमालितः २० ॥७४॥ उद्वाहकरणं प्रेक्ष्य पक्वमत्स्यामिषाणि च । नृत्यन्ते२२ दानवाः सर्वे कृष्णवस्त्रविभूषणाः ॥७५।। १. चावकीडते क । २. समवासत क । ३. धुष्टनग्नवन्द प्रपाठिभि: क । ४. प्रति मुखागताः क ग । ५. तं श्रुत्वा विजया देव्याच्छंदानुवर्तिनी क ग । - ६. कपिसैन्यमयापट्टा ग । ७. सं चोघतमनाशनम् क । ८. देवी क ग । ६. हंतु क। १०. भासुराद्यामहाभटाः क ग । ११. तदा क । १२. सा चाखिरणाः प्रथमाहेगिरीन्द्रमवबोधयेत् क ग । १३. अग्रतः क ग । १४. देव्यै क ग। १५. धारणी तते क। १६. कारणायां ख। १७. तं स्मृत्वा क। १८. स्वप्नात् प्रापश्यन् । १६. अभ्यक्तः क ग। २०. मालिप्तः ख । २१. प्रेक्ष्य पक्व क। २२. नृत्यते क। Page #114 -------------------------------------------------------------------------- ________________ त्रयोदशोऽध्यायः कृष्णायसाः सालङ्काराः कृष्ण- त्रग्- गन्ध्य-चच्चिताः । कृष्णाम्वरधर-स्त्रीभिः सर्व - दैत्या' वगूहिताः ॥७६॥ ऊष्ट्रारुदैस्तथा पुम्भिः पाशदण्डोद्यतैर्महान् । नीयते ह्यवशाः सर्व्वे तुषकेशास्थिसङ्कुलैः ॥७७॥ तमोन्धकारे कान्तारेर पङ्ककूपगताः परे । शृगालैः श्वभिर्भक्ष्यन्ते ह्यपरे विगतासवः ॥७८॥ अपरे वायसँगृध्रस्तरक्षैर्वानरैः परैः । एवंविधैर्महासत्त्वः महासैन्यानुपाद्र तान ॥७६॥ दृष्ट्वा क्ष ुभितो घोरश्छद्ध मूर्च्छादि विह्वलः । पपात शिखरारूढस्ततो भैरवरूपिणी ॥८०॥ जयापुष्पकृता शोभा गर्दभारूढ़वाहनः । अस्थिमाला लसद्ग्रीवा महाशुकरानना ॥८१॥ निर्मासा केकराक्षी कुद्धकेशा मयंङ्करी । श्रागत्य सहसा नारी पाशाङ्कुशकरोद्यता ॥ ८२ ॥ धूम्रायमाणा च तथा गृहीतोऽयं निरायुधः । याम्याय तथा नीतः अनन्त पथ देवलः । एवं दृष्ट्वा तदा घोरः प्रबुद्धः शर्वरीक्षये । ॥ ८३॥ इत्याद्य े श्रीदेवीपुराणे घोरवध े स्वप्नदर्शनो नाम त्रयोदशोऽध्यायः ॥ ८४ ॥ ε १. सर्वे तेह्य कगं । ३. सर्व सैन्यान्उपाद्र तानु ख । ५. रासभारूढ क ग । ७. मयंकरा के ग २. तमोंधकारे कांतारे क । ४. क्षुभित घोर श्रूदि मूर्छादि विह्वलः क ग । ६. ललदुग्रीवा महाशूल करानना क ग । ८. चाभ्यान क याम्याननं ग । 进 ७१ ६. देव्यवतारे क । Page #115 -------------------------------------------------------------------------- ________________ चतुर्दशोऽध्यायः । इन्द्र उवाच । एवंविधैस्तथा स्वप्नैः दृष्टं घोरेण पद्मज । प्रभाते किमभवत् तस्य शुभं वाप्यथवाशुभम् ॥१॥ किंवा सा वाहिनी तस्य तथा मन्त्रि पुरोहितौ । चकार तत् समाख्याहि कौतूहलपरा वयम् ॥२॥ ब्रह्मोवाच । शृणु वासव तत्वेन वदतो ह्यखिलं मम । उत्थाय स तदा वीरो देवमन्त्रमनुस्मरन् ॥३॥ तावन्नष्टाः स्मृतिस्तस्य महामोहविमोहितः । प्रतीक्ष्य वासरात् पंच तावत् - कालः समागतः ॥४॥ तेन श्रुत्वा हतं वीरं दुर्मुखमरिसूदनम् । शैलराजेन्द्र- कन्याया विना कोपान्निरायुधः ॥५॥ ततः स कालकालेन प्रेरितो वदतेऽसुरान् ॥६॥ काल उवाच । तया निपातितो वीरो दुर्मुखो ह्यरिमर्द्दनः । तां कन्यां कुत्र पश्यामि तन्नो वदत् सुव्रताः । यदि पर्वतराजेन्द्रो रक्षते सह शंभुना ॥७॥ तथापि प्रत्यनिघ्नामि यदि वा केशवो भवेत् । इत्युक्त्वा तदा कालः पूर्णकालो महाबलः ॥ ८ ॥ निवारितः सुषेणेन मन्त्रिरणा न च संस्थितः । काल भैरव - चामुंडा पिङ्गलाक्षा महासुराः ॥ ॥ आरुह्य पर्वतं वीरास्तर्ज्जयंस्तां च कन्यकाम् । तान् दृष्ट्वा उष्ट्रारूढान् केचित् स्यन्दन- संस्थिताः । १०। जया च श्रश्वमारोहत् गजमिव महाबलम् । कृपाण पाणिनी तर्ज्य तदा कालं महाबलम् ॥११॥ मायारूपं सुरास्त्रज्ञं युद्धशास्त्र - विशारदम् । मायोत्थं निर्ममे सिंहं गजराजभयङ्करम् ॥१२॥ महिषं च महाघोरं यमस्य इव वाहनं । भैरवं तं समास्थाय विजयामभिमर्दयेत् ॥१३॥ १. चामुंडपिंगलाख्या, क ग । २. निर्म क । Page #116 -------------------------------------------------------------------------- ________________ देवीपुराणम् १ यमान्तकस्तथा रौद्रं विभुं प्रह्लाद - दुन्दुिभिः । प्रजितां मृगमारूढां मर्दयेत् सहसा तदा ॥ १४ ॥ वामनैर्दुष्ट-लोभा हलाहल - भयङ्करैः । दशधा वेष्टिता देवी या सा नाम्नापराजिता ॥ १५० दशधा शतधा चैव तथायुताथलक्षधा । निगूढजंतवः शक्र देवाः पश्यन्ति शङ्किताः ॥ १६ ॥ ततः कणिक नाराच भुषुण्डि मुद्गरैस्तथा । ववर्ष दानवी सेना देवीनां सहसोपरि ॥१७॥ तदा जया तु संक्रुद्धा शरपातेन पीडिता । प्रासं प्रक्षेपयेत् काले तस्याः सिंह निपातनम् ॥ १८ ॥ तं प्रासघाताहत - छिन्नबन्धं निस्त्रिं शमादाय तदा तु कालः । चर्मेण वामं भुज पूरयित्वा जयामुखोऽधावत क्रुद्ध कोपात् ॥१६॥ दृष्ट्वा तु कालं सहसा पतन्तं कृपाणपाणि सुविवृद्ध-मन्युम् । जया मुमोचोपरि तस्य शक्ति कृपाण घातादपि तां जघान ॥२०॥ शक्ति हतां पश्य तदा जया तु नाराच-धारा जल वारि वाहैः । कालस्य सेनोपरि सा ववर्ष कालोऽपि भिन्नः शतवारणघातैः ॥२१॥ देविघातात भू-निषण्णो लब्ध्वा तु चेष्टां सुविस्रन्ध चेता । श्रादाय वज्राशनि वज्रकोपः खुरं प्रमुमोच सुतीक्ष्णधारम् ॥२२॥ तमापतन्तं तु देवी शरेभ्यश्चिच्छेद यान्यान्यपि तस्य मोच 1 एकेन यानमपरेण श्वानन्येन छत्र सपताकदण्डम् ॥२३॥ चिच्छेद सा काल महाबलस्य देवीं शरैस्तस्य विवृद्धमन्युः । तथापि कालो गदां मुमोच देवीमुखो धावितुं सम्प्रवृत्तः ॥२४॥ चक्रेण तं काल भटस्य तंतं देवी विमुक्तेन गता स्वभूमौ । कालं हृतं भैरव सन्निरीक्ष्य निषण्णमृत्युः स विवृद्धमन्युः ॥ २५ ॥ गदां समादाय जयां प्रवृत्तः खरप्रघातादपि सो गतायुः " । १. संकिता क । ३. तु मापतम् क । ६. या क । ६. गदा स्व भूमौ ख । २ २. कातराणां घातैः ग । ४. तस्य ख । N ७. गदया क ग । १० कौरव कग ५. अश्वाम् क। ८. धावति ख । ११ सुखदप्रभातावपि ख । ウ ૐ Page #117 -------------------------------------------------------------------------- ________________ ७४ चतुर्दशोऽध्यायः 3 एवं स कालो हत भैरवञ्च' चामुण्डपिंगाक्ष महाबलश्च ॥ २६ ॥ मायाविनो मत्तमतङ्गरूपा देव्या समासाद्य ज्वलन्तकोपाः । ते देवि वाणाशनि भिन्नरक्षा गतासवः प्र ेतपथं प्रयाताः ॥ २७॥ एवं हते कालबले प्रशेषे देवा मुमोचोपरि पुष्पवृष्टिम् । मेघाश्च शीतोज्वलवारिविन्दून् वाता ववाहापि दिव्यगन्धाः ॥ २८ ॥ नृत्यन्ति विद्याधर- सिद्ध-संघा महाप्सरा- किन्नर - चारणाश्च । ॥२६॥ इति श्रीदेवीपुराणे देव्यवतारे कालवधोनाम चतुर्दशोऽध्यायः । १. भैरवस्य न । ४. इति देव्यवतारे कालवधः ग । २. भिन्नरूपा ग । ३. प्रयाति ग । Page #118 -------------------------------------------------------------------------- ________________ पञ्चदशोऽध्यायः । ब्रह्मोवाच । । हते काले' कालबल प्रभावे सुहृष्ट देवाः सह वासवेन । घोरस्य पत्नी विमना विषण्णा दृष्ट्वा तु शक्र स्तुवते तु देवीम् ॥१॥ शक्र उवाच । जय जय सुराणां परित्राणभूते महाहरे सङ्गरसुप्रतापे । समस्त भीतान् परिरक्षणाय त्वां देवीं मुक्त्वा अपरो न चास्ति ॥२॥ महाबलं घोरबलं प्रधानं यमस्य वह्नरऽपि संचितारम् । वयं सब्राह्मणाः सवायुयक्षास्त्वया पुनर्देवि दिवं निविष्टाः ॥३॥ सर्वेऽपि भीता भवतीं प्रणम्य भयेभ्य मुञ्चन्त्यविचारणेन । महार्णवे सिंह-गजाभिभूतास्त्वामाश्रिता वीतभ या भवन्ति ॥४॥ ज्वालौघकालानल-सम्प्रवृद्ध यं ब्रह्मविष्णोरपि मोहकर्ता । सं प्रेक्ष्य देवी सहसा महान्तं समं गतं प्रावृषिणेव पांशु ॥५॥ यं दुन्दुभिः ब्रह्मजनार्दनैश्च न निज्जितं भास्कर-वायु-यक्षः। जले सरक्षः सहसा विभेति तं देवी दृष्ट्वा भस्मीप्रयातम् ॥६॥ त्वं भूमि वायु ख जल हुताशं दिशो दिवं सागर ऋक्षचक्रन् । यां सर्वदेवाः सततं नमन्ति तां देवदेवों शरणं व्रजामि ॥७॥ १. काले हते क ग । ४. विमानां क । ६. परित्राण भृत् क ग। ८. क्षेज क। २. प्रभवे क। ३. सुरेण ख । ५. तनुवते तुदेव्यां ख । ७. महाहर संग वस्तु प्रभाते क । महोदर संगरसुप्रभाते ग। Page #119 -------------------------------------------------------------------------- ________________ पञ्चदशोऽध्यायः यां ध्यानयोगैरपि योगशक्त्या ध्यायन्ति नित्यं परतत्व देवीम् । वेदान्त' वादी सततं च कृत्स्नां यां याजिनो नित्यमश्वेषु यज्वाः ॥ ८ ॥ यां सांख्ययोगैः सपतञ्जलाख्यैः सिद्धान्त- मन्त्रैरपि मन्त्रवादी | या डाकिनी भूतग्रहैः प्रशस्तान् सत्त्वान् समस्तानपि मोचयेति ॥ ॥ न चादिरस्य न च मध्यमन्तं न रूपकान्तिर्न च स्तोत्रमन्यत् । यां शंङ्करः सर्व्वगतोऽपि स्तौति तां देवदेवीं शरणं प्रपद्ये ॥१०॥ एवं तां तोषयांञ्चक्रे जयां कालनिवर्हणाम् । प्रददौ सा वरं तस्य देवराजस्य वासव ॥११॥ इदं घोरबलं हत्वा भूयोऽपि सुरसत्तमः । तव पुष्टि करिष्यामि सर्व्वकालं पुरन्दर ॥१२॥ यो जिया स्तोत्र भक्तितः सम्पठिष्यति । प्रणष्ट- राज्यद्रव्याणि पुनरेव लभिष्यति ॥ १३॥ ब्रह्मोवाच । श्रुत्वा तं तदा कालं सह भैरवं पिङ्गलम् । वज्रदण्डस्तदा क्रुद्धो देव्या योद्ध व्यधावत ॥ १४ ॥ पाश-मुद्गरदण्डाब्ज कुन्त- बाण - कृपाणभृत् । ववर्ष सहसा बज्रः प्रावृण्मेघ इवाम्बुभि: ॥ १५॥ . न दिशो न तदाकाशं न च भूवायुगोचरम् । लक्ष्यते बागधारोघैर्वज्ञदण्डमहाध्वनैः ॥१६॥ देव्या धनुषि वज्रेण शराः पञ्चाशत् प्रेरिताः । तैर्विविध्य धनुर्देव्या कोपानल - सुदीपिता ॥१७॥ विमोक्षे" वारुणं शस्त्रं महामेघ- समप्रभम् । तं नदन्तं महाघोरं विद्य त्पूर्व्वं दिशो दश ॥ १८ ॥ वर्ष प्लवते सर्व्वा दानवीं वाहिनीं तदा । तं दृष्ट्वा वज्रदण्डेदं महामाया-समुद्भवम् । वायुं मुमोच मेघानां तेन ते शमिता घनाः ॥ १६ ॥ १. सक्ता ग । २. देवीं ख । ५. सांख्ययोगौरपि योग सत्ताध्यायंति सपतं जाख्यैः क । ७. च क ग । १०. यमौवरम् ग । ३. वेदी ग । ७५ ८. इष्ट ग । ११. वारुणमस्त्रं ग । ४. वदन्ति ख । ६. निवर्हण क ग । ६. सह भैरवपिगंलां ग । Page #120 -------------------------------------------------------------------------- ________________ देवीपुराणम् ७७ 'दृष्ट्वा घनान् वज्रानिलेन शान्तान् देवी तदा कोधविवृद्धमन्युः । मेघाद्रिमाला इव द्रोणतुल्यान् सभूधरान् सर्वदिशो विचिक्षिपे ॥२०॥ तं वायुशस्त्रं सहसा निरुध्य वज्रानि र्वाण-शिला ववर्षेः । हत्वा तदश्वान् यदरक्षरक्षम् संसारथि छत्र धरं च दण्डम् ॥२१॥ जिघांस वज्र वल-वज्र-वीर्यम् शरेण हेमदल पत्रितेन । . हतन्तु वज्र सहसा च दृष्ट्वा यमान्तको यत्र जया जयन्तम् ॥२२॥ मुमोच वाणान् सहसा सकोपात् देव्याहतः सोऽपि परं प्रयाति' यमान्तकः प्रेतपथं महान्तम् ॥२३॥ इति देव्यवतारे श्रीदेवीपुराणे वज्रवधोनाम पञ्चदशोऽध्यायः ॥२४॥ प्रयातः क। २. इत्याद्य देव्यवतारे वज्रदण्डवधः क ग । Page #121 -------------------------------------------------------------------------- ________________ षोडशोऽध्यायः । ब्रह्मोवाच । हते वज्र महावीरे हते चापि यमान्तके । घोरसेनाहिता भूता हतवीर्यपराकमा ॥१॥ तान् दृष्ट्वा निहतान् वीरान् सुषेणः प्रत्यभाषत । मया त्वं देव-देवानां बुद्धिमभ्योधिको मतः । येन पूर्व सुरः स्वामी अच्युतः परितोषितः ॥२॥ यः समः सर्वभूतेषु स्थावरेषु चरेषु च । यस्य राज्य-मदोत्सेकान्न विकारः प्रवद्धितः ॥३॥ यस्य मातृ समाः सर्वाः परदाराः स्नुषा इव । यस्य काञ्चनलोष्टानां विशेषो नोपलभ्यते ॥४॥ यस्य शब्दादयो भावा न बाधन्ते मनागपि । यस्य कामजक्रोधादिर्न गगो विशते तनुम् ॥५॥ यस्य दुर्गाष्टकारम्भे नित्यश्च करुणोदयम्' । यस्य व्यूह-क्रियां भावमण्डलं तत्त्ववेदिता ॥६॥ प्रत्यक्षं वर्त्तते नित्यं करस्यमपिधात्रिजम् । यस्य करि महागन्धा मंदमत्ता न राष्ट्रजाः ॥७॥ यस्य हारकदण्डानि छत्रेषु न जने क्वचित् । यस्य घाता अश्वोष्टेषु न पुरे न च खेटके ॥८॥ यस्य भूताः प्रियाको कार्मुकागा न विग्रहे । यस्य चाध्वरयज्ञेषु चाश्रुपातो न शोकजः ॥६॥ यस्य शक्ति कृपारणेषु कलङ्को न च भीकृतः । यस्य स्वप्न प्रभा मिथ्या न च वक्तव्ययाजने ॥१०॥ यस्य वाले मुखाभङ्गीन च क्रोधात् भयात्क्वचित् । एवं विधस्य ते देव सर्वशास्त्रविदस्य च ॥११॥ प्रापदो या विशन्तीगास्तन्महदद्भुतं रिपुः । यावद्यावत् समाधाय घोरो मन्त्री प्रचक्रमे ॥१२॥ तावत्रारद आयातो विष्णुब्रह्म शप्रेषितः । यत्र सा परमा देवी त्रयाणामपि कारणा ॥१३॥ निष्कला शान्तिदानन्ता मुनीनां त्राणमिणी। स्थिता सा वस्त्ररूपेण जया द्यौ शम्भुराज्ञया ॥१४॥ १. ग पुस्तके नास्ति श्लोकोऽयं । ४. समवाय क। २. वाणेषु ज्याभगो ग। ५. प्रचमेत् क । ३. विशंत्ये हतमहत्पद्भुतं विदुः क। ६. दाशांतामनन क। Page #122 -------------------------------------------------------------------------- ________________ देवीपुराणम् ७६ ताश्च कृत्स्नां तदा ध्यात्वा नारदस्तत्त्वविन्महान् । दुविज्ञेयां महादेवी मन्त्रनामस्तुतोष सः ॥१५॥ ॥ नारद उवाच ॥ जय शम्भुनुते देवी जय रुद्रतनूभवे । जय केशव ब्रह्म श उत्पत्ति स्थिति कारकि ॥१६॥ जय-संहार काराय रुद्रदेहभवाय च । जय परार्थ' भावेशि जय वागेशि मङ्गले ॥१७॥ जये सर्व मते माते जय नामवरप्रद । सर्वगे सर्वनामेभ्यः प्रसीद मम शङ्करी ॥१८॥ नामान्युदीरयिष्यामि यानि ते प्रथितं त्रिषु । यस्तु नामैः सदा लोके अत्रैवमनुगीयसे ॥१९॥ दुर्गा शाकम्भरी गौरी वरदा विन्ध्यवासिनी । कात्यायनी सुप्रसादा कौशिकी कैटभेश्वरी ॥२०॥ महादेवी महाभागा महाश्वेता महेश्वरी । त्रिदशा वन्दिनीशानी भवानी भूतभाविनी ॥२१॥ ज्येष्ठा षष्ठी तमोनिष्ठा ब्रह्मिष्ठा ब्रह्मवादिनी । अपर्णा चैकपापा च सुपर्णा चैकपाटला ॥२२॥ त्रिलोकधात्री सावित्री गायत्री त्रिदशाच्चिता। त्रिशूलिनी त्रिनयना त्रिपदा त्रिगुणात्मिका ॥२३॥ श्रद्धा स्वाहा स्वधा मेधा लक्ष्मीः कान्ति क्षमावती । वृद्धि समृद्धि बुद्धिश्च शुद्धि संशुद्धि रेव च ।२४। सर्वज्ञा सर्वतोभद्रा सर्वतोक्षि शिरोमुखी । सर्वभूतादिमध्यान्ता सर्व्वलोकेश्वरेश्वरी ॥२५॥ मानवी यादवी देवी योगनिद्राथ वैष्णवी । अरुपा बहुरूपा च सुरुपा कामरुपिणी ॥२६॥ शैलराजसुता साध्वी स्कन्दमाताच्युतस्वसा' । जया च विजया देवी अजिता अपराजिता ॥२७॥ श्रुतिः स्मृतिः धृतिः क्षान्तिः शक्तिः शान्तिरथोन्नतिः । प्रकृतिः विकृतिः कीर्तिः स्थितिः सन्ततिरेव च ॥२८॥ कालरात्रि महारात्री भद्रकाली कपालिनी। चामुण्डा चण्डिनी चण्डी चामुण्डविनाशिनी ॥२६॥ रुद्राणी पार्वतोन्द्राणी शंकराद्ध शरीरिणी । दीक्षा दाक्षायणी चैव नारी नारायणी तथा ॥३०॥ निशुम्भ-शुम्भदमनी' महिषासुरघातिनी । सहस्रनयना धोरा' .रेवती सिंहवाहिनी ॥३१॥ विश्वावती वीर्यवती वेदमाता सरस्वती । मायावती भोगवती' सती सत्यवती तथा ॥३२॥ ३.शान्तिः क ग । १. परार्द्ध क। ४. सिद्धि क। ६. चंडा शिखंडिनी क ग । ६. देवमाता क ग। २. ब्रह्मने ब्रह्मचारिणी क ग । ५. च्युतम्बरा ख। ७. युधिनी क। १०. भगवती क ग। ८. वोरा क ग । Page #123 -------------------------------------------------------------------------- ________________ षोडशोऽध्यायः समस्त कार्यकरणी ईप्सितार्थ प्रसाधकी । व्रजामि शरणं देवों शरणागतवत्सलाम् ॥३३॥ भीमामुग्रां तथा वामम्बिकां त्र्यम्बक- प्रियाम् । ८० त्वं ही भावप्रपन्नानां हृदिस्था पापनाशिनी ॥ ३४॥ जयञ्च समरे नित्यं विद्यालाभञ्च दुर्लभम् । दीर्घमायुरयोत्साहं पार्थिवानाञ्च इच्छताम् ॥६५॥ पुत्राश्च गुणसम्पन्नाः परापर परागतिः । त्वया ह्येतानि प्रार्थ्यन्ते ममापि वरदा भव ॥२६॥ एवं स्तुता ततो देवी नारदेन महात्मना । ददर्श सहसा शक्र सिंहारूढां महावलाम् ॥३७॥ चर्मासि-धनु-नाराच-शूल-खट्वाङ्गधारिणीम् । वज्र-शक्ति-गदादण्ड- पशु-मुद्गर-विभ्रती ॥३८॥ पाशाङ्कुशध्वज - वीरगा - घण्टा - डमरू धारिणी । चित्र दण्डा तथा मुण्ड कनकाभेदीनी तथा ॥ ३६ ॥ द्विपा च सा रौद्र शैलकृतश्चारिणी । प्रक्ष सूत्र करा देवी वरदोद्यत - पाणिनी ॥४०॥ भक्तानां भक्ति-जननी पावनी जननी तथा । याच याचेती वाचन्ती वरं ब्रह्म मनोगतम् ॥४१॥ ततः स प्रणतं उचे घोरं देव- रिपुं वध । तथेती नारदमुक्त्वा तावद् घोरः समागतः ॥४२॥ ॥ इति श्री देव्यवतारे देवीपुराणे देव्यानारददर्शनं नाम षोडशोऽध्यायः ॥ १. पादशनी क । २. हुतभुग्धारिणी क ग । ३. मनोनुगां क । * Page #124 -------------------------------------------------------------------------- ________________ सप्तदशोऽध्यायः । इन्द्र उवाच । नारदस्य वरं दत्ते घोरे तत्र समागते । किमकुर्व्वद् भगवती किं वा घोरो महावलः ' ॥१॥ किञ्च लोक प्रमाणन्तु हतशेषस्य नो वद । एवं पृष्टस्तदा ब्रह्मा श्रशेषं वासवेन तु ॥२॥ विमृष्य कथ्यते सर्व देव्या घोरं महारणम् । यदिदं पृच्छसे शक्र देव्या घोरस्य सङ्गरम् ॥३॥ ब्रह्मोवाच । तं ब्रवीमि यथावृत्तं प्रत्येकं न तु वाहिनी । वणितुं शक्यते शक्र समग्रन्थिभिः कोटिभिः ॥४॥ तथापि किञ्चित् संक्षेपात् कथयामि सुराधिपः । रथानां कोटयस्त्रशत् सप्तलक्षास्तथायुतम् ॥५॥ कोटिशतानि पञ्चाशद् गजानां सप्ततिस्तथा । लक्षायुत सहस्राणि षष्टिः पञ्चाधिका विभो ॥ ६ ॥ कोटि लक्षाणि चाश्वानां पंच पंचाशद् वासव । लक्षा द्वात्रिंशत् पञ्चाशत् सहस्रपरिसंख्यया ॥७॥ लक्षा द्वासप्ततिः शक्रं तथायुतत्रयं त्रयम् । हतशेषन्तु घोरस्य तिष्ठतेऽमरपुङ्गवः ॥८॥ घातितं द्विगुणमेतज्जया विजयासङ्गरे ॥ ॥ यमान्तकस्तथा काल दुर्मुख- वज्र - भैरवैः । स्वयन्ते घातितं देव्या महाकाल्या ह्यनेकशः ॥१०॥ शक्र उवाच । हतशेषबलो ब्रह्मन् घोरो घोर-पराक्रमः । भीतो वा प्राणरक्षार्थं किं वा युद्धमनोनुगः ॥ ११॥ ब्रह्मोवाच । हतशेषबलः शक्र घोरः क्रोधाग्नि- दीपितः । चकार मायया सेनां हताहतसहस्रधा ॥१२॥ तां घोर - मायामनुभूतभूतां सेना ययौ वासव सप्त लोकान् भूम्यन्तरीक्षान् सहसप्त द्वीपान् पाताल लोकान्तरव्याप्त मार्गान् ॥१३॥ १. किं कुर्वती तत्र वा घोरो महाबलः क । ३. महाबल क ग । २. किं बलं क ग । ४. कोटि लक्षाणि चाश्वानां पंच पंचाशद्वासव क ग । ५. सद्वीप क ग । Page #125 -------------------------------------------------------------------------- ________________ सप्तदशोऽध्यायः विष्णु समस्तेश-सुरेश-वन्यं शक्रं महामत्त-मतङ्ग-यानम् । रक्षोऽनलं वायु तथा कुबेरमोशञ्च रुद्रं जगदीशितारम् ॥१४॥ सोमं रवि दीप्तवतां वरिष्ठ रुद्रान् समस्तान ह्यथ विश्वदेवान् । ऋक्षान् ग्रहान् नाग-सुसिद्ध-सङ्घान् विद्याधरान् किन्नरभूत-पितृन् ॥१५॥ सर्वान् समस्तानपि पीडयित्वा देव्यस्तया घातयितु प्रवृत्त । तां घोर-माया-मति'-मुग्ध-चेताः शम्भुस्तथा संस्मरते परां ताम् ॥१६॥ ईश्वर उवाच । जय-जय हरिहर कमलासनाभ्यच्चिते नमो देवी शिवे शम्भु वक्त्रोद्भवे । चण्ड रूपे सुवक्त्रे सुनेत्रे सुगात्रे सुवेशे सुविम्वाधरोष्ठि महायोगिनि बहिणीव ॥१७॥ पिच्छध्वजे तुहिनकर - कुमुदकुन्देन्दु-सवर्णाभिरत्यन्ततीक्ष्णाभिर्दष्ट्राभिः संदृश्यते । भैरवी भीषणी वीरभद्रे सुभद्र' श्मशानप्रिये पद्मपत्रे क्षणे घोर रूपे ॥१८॥ जयन्ती जये मानसि मानवि मर्त्यमाते मृगेन्द्रध्वजे सर्वसिद्धिप्रदे । . जलनिधि वरदुन्दुभि मेघनिर्घोष हासस्वने ॥१६॥ ब्राह्मि कौमारि माहेन्द्रि माहेश्वरि वैष्णवि वाराहि वायुरग्न्यात्मजे। हेमकूटे महेन्द्र हिमाद्रौ महीधारिणि विन्ध्यसह्यालये श्री गिरौ संस्थिते ॥२०॥ ह्रस्व दीर्घः कृशैः स्थूललम्बोदरस्तालजङ्घ' महाभैरवैः प्रमथलक्षणे ते । दिनकर-कोटि कल्पान्तर वह्निप्रभे हेम वर्णे सुवर्णे रति-प्रीति दक्षे ॥२१॥ मति-शान्ति-लक्ष्मी-धृति-ऋद्धि-द्य ति-सिद्धि-बुद्धि-कृति' -तुष्टि-पुष्टि-स्थिति। सृष्टि-वृष्टि-प्रिये वेद-माते कृतज्ञे कुमारि ध्रु वे शाश्वति तापसि साख्ययोगोद्भवे ॥२२॥ ३. अन्चिते देविमाते क । ६. पद्मवक्त्रे क । १. मभि क । ४. रूपे स्वरूपे क ग । ७. निर्घोष महासुरे क ग । ६. रक्षेक। २. दुग्ध क। ५. सुवेशे सुकेशे क ग । ८. जव: क ग । १०. गति क। Page #126 -------------------------------------------------------------------------- ________________ देवोपुराणम् ३ विषधरहल-मूसल-परशु-पाषासि-चक्रान्ज-खट्वाङ्ग-दण्डांकुशानेकशस्त्रोद्यते । शूलाक्षसूत्रधनुर्धारिणी दैत्यविद्रावणि हारिणी धारिणी बन्धनि मोक्षणि ॥२३॥ दुरितानि' मारणि कोतिविस्तारिणी दीप्ति सञ्जीवनी भेदनो तापनि । शुष्कमूर्धे उमे चण्डिके भीम वक्त्राम्बुजे त्रिपुरदहने हरस्यार्द्ध स्थिते ॥२४॥ विद्यु दुल्कामुखि कृष्णमूर्धे नवम्यष्टमी पञ्चमी पौर्णमासी चतुर्थी तथैकादशी कृष्णपक्षोत्सवे । इन्द्रनील महानील-मुक्ता फलैः पद्मरागैः स्फटिकर्मणि-मरकतैर्वज्रवैडूर्यचामीकरालङ कृते ॥२५॥ नूपुरैः कुण्डलैर्मुकुट-केयूर-हार-द्य ति-विभूषिते __ हेमरत्नोज्ज्वले वल्कल नील कौशेय पोताम्बरे । कनक-कलश तुल्येन पीनोन्नतेनातिरम्येण हेमांशु जालोग्रनिष्पीडितेन स्तनेनोरसा मध्ये ॥२६॥ तन्वङ्गयष्टा नितम्बस्थले नाभि संवर्द्धनेनाम्बिके व्यम्बके नृत्यमाना सदा शोभसे । वर-वृषभ-हंस-मातङ्ग-नील-गति-गामिनि-मेर सञ्चारिनिसागरान् शोषणि पर्वतान् पूर्वान् ॥२७॥ कद्र सावित्री गायत्री धात्री विधात्री दितिम्वीक्ष्य माया जितेन्द्रियस्य विद्रावरणी ब्राह्मि वेतालि । कङ्कालिका कपालिनि भद्रकालि महाकालि कालानले कलिकाले कले निष्कले ॥२८॥ जय जय मङ्गलोद्घुष्टरावे धारिणिभिम ही सिद्धसङ्घः सुशब्दैः सहायः सुसन्नद्धत्वङ्गः । ११विमानश्च दिव्यर्गजेन्द्र सुनीलस्तुरङ्ग: १'सुवेगैः सितश्चातपत्रैश्च संछादिते अम्बरे ॥२६॥ रक्तमौले गणैर्देव१२ दैत्येन्द्र यक्षाप्सरर्वन्दिभिः स्तूयसे लोलजिह्वर्ललदुन केशः शरण्ये वरण्ये । २. संजीवनी छेदनी क। १. साधकांस्तरणी ख'पुस्तके नास्ति । ३.देह क । ५. सद्वत्तुं लेनांविके क ग । ७. महा क। ४. चौराम्बरे क। ६. नेत्रमाना क। ८. घुष्टरारध्व निमिर्महासिद्ध संङ्ख :सुसङ्घ सुशब्दैः क । १०. व₹ः क । ११. तरंग: क। ६. स्वसम्बद्ध क ग । १२. अमरेवल्गमान गण देवि क । Page #127 -------------------------------------------------------------------------- ________________ ८४ सप्तदशोऽध्यायः महारुक्ष' घण्टा रवोद्गीत'कर्णोत्सवे वेणू-वीणा-ध्वनि-स्तोत्र-वादित्र-गन्धर्व-नित्यप्रिये ॥३०॥ कृतभुजगवर' कुण्डलोद्धृष्ट गण्डद्वये सर्वभूतालये सर्वभूतोत्तमे । गौरि गान्धारि मातङ्गि धूमेश्वरि धर्मकेतू दक्षविध्वंसिनि महिष मृत्युप्रदे" ॥३१॥ शुम्भ निशुम्भनी मोहिनी दीपनि वर्षणि रेवति कालकर्णी सुकीणि जगत् सृष्टि संसारक/ । ___ योगेश्वरि सर्वलोकेश्वरि खेचरि गोचरि चण्डि मातङ्गि धूम्र शशाङ्कानले गिरिवरतनये ॥३२॥ वरे मन्त्र मूर्ति महामूर्ये दिग्व्यापिनि सुप्रसन्ने प्रसन्नाचिते सुव्रते । गोतमि कौशकि पार्वति भूतवेतालि' कात्यायनि ऋग्यजुः१ सामाथर्वप्रिये देवी नित्ये ॥३३॥ शुभे भीमनादे महावायुवेगे सरस्वत्यरुन्धत्यमोघे असंख्यात बाहूदरेऽनेकवक्त्र । विविध-मत्यु-मारीति शाकम्भरी शैलशृङ्गषु तुङ्गषु नित्यम् वत' कन्दरवासिनि भीमसङ्ग १४ नित्य त्वमेवोच्यसे ॥३४॥ कुवलयादल नील लोला लसै:१५ लोचनैः१६ स्नेहयुक्त, शताक्षेपवक्त्रा' म्बुजोद्भासिभिः कालनिर्णाशिनि । काम सन्दीपनि साधकालोकानि स्वर्ग-पाताल-मोक्ष-प्रदे, चक्रवर्तिप्रदे श्रीधरे पुत्रवत् पश्य माम् ॥३५॥ दर्भरोमाग्नि जिह्व त्रिगुणे प्रमेये त्वमेवोदधिवीचि भानौःसुषुम्ना ईडा पिङ्गला सौमनाडी तु सौत्रामनी किङ्किणी चण्डी निर्घोषजुष्टा ॥३६॥ ५. कृत्य भुजंगवर के। ८. वियोगेश्वरी क ग । १. महारुक्त ३. चारुकर्णोत्सवे क ग। ६. क पुस्तके नास्ति। ६. महामूति क ग। ११. ऋग्यजुः क . १३. रते क ग । २. घंटावरोद् गीत क। ४. नित्यप्रिये ख। ७. पदे क । १०. भूतानि ख। १२. मारीच कग। १४. भीमसंज्ञोति क। १५. लोल लीला क ग । १६. स्नेह दिग्धैः क । १७. सितंसुलताक्षे क। Page #128 -------------------------------------------------------------------------- ________________ देवीपुराणम् त्वमेवोषधी कालनिर्णाशनी जाह्नवी त्वं जटाभिर्मया धारिणी गम्भीरघोरस्वने । सर्व शस्त्रोद्यते सर्वदेवैव ते रक्ष रक्षस्व मां दिव्यमाल्याम्बरे दिव्यगन्धानुलिप्ते ॥३७॥ धार्य ताराह' मृता सत्यवादित्यजाता जिता क्रोधनावमेव क्रोधनिष्ठा । विभुत्याहूती कालरात्री शची कामरूपी स्वधावेशिनी विध्न निर्णाशनी ख्यातिारायणी ॥३८॥ कृष्ण पिङ्ग प्रगल्भानिलभ्रामणी देवदैत्येन्द्ररक्षोरगैः किन्नरैः । यक्ष गन्धर्व विद्याधर वन्दिते मुनिवरः संस्तुते भगवती तव कीर्ति नामुच्यते ॥३६॥ कालपाशे निवद्ध सुरेन्द्र श्च नीतमृषीन्द्र श्च शप्तं मृगेन्द्र गृहीतं गजेन्द्र विभिन्न ग्रहेन्द्राभिभूतम् । खगेन्द्र विलुप्तं भुजङ्गश्च दष्टं जले वापि मग्नं स्थले - वापि खिन्नं वने वापि मूढं रणे शरैभिन्नदेहम् ॥४०॥ परैः सम्मुखस्य विवादे निरस्तं महाग्राहग्रस्तं तथाराध्यमानन्तु मातेव संरक्षसे पुत्रवन्नित्यशः । विविधकलिकलुषपापाधिये मानवास्तेऽपि सञ्चिन्त्य' देवी त्वदीयं मुखं पूर्णचन्द्रप्रभम् ॥४१॥ सोम सूर्याग्निनेत्र प्रद्योतित कुण्डललॊलसंघृष्टगंडद्वये तेऽपि पापान् प्रभुञ्चति । संसारघोरार्णवे मज्जमानांस्तथा शत्रुमध्यगतान् यानपात्रस्थितान् शृङ्खलैर्वेष्टितान् तस्करैरावृतान् ॥४२॥ त्रासि सान् सदेवान् सरक्षान् सगन्धर्व नागान् सविद्याधरान् साश्विनान् । सग्रहान् सप्त पातालभूर्लोक दिव्यान्तरीक्षस्थितान् नात्र कुर्याद् विकल्पं महादेवी सञ्चिन्त्य त्वाम् ॥४३॥ चण्डिके शिवपुरवरमार्ग सोपानमेतन्महादण्डकं शिवकृतं घोरनिकृन्तं पापनिर्णाशनं सर्वकामप्रदम् । नामभिश्छान्दसैः साधकानां हितार्थाय संक्षेपतः कोतितं सारमुद्धृत्य दघ्नाज्यमिव सर्वदा ॥४४॥ १. त्वमेवायं भावा क । २. क्रोधनिष्ठा क ग। ३. सुधावेशनी क । ४. संप्रतस्थं क। ५. सिंचित्व क। ६. संसार घोगंतरे क ग । ७. क्षुत्पिपासादितान् वृक्षसायागतान यंत्रसंपीतान् क । ८. सराक्षन् क । है. संयोगतः क। Page #129 -------------------------------------------------------------------------- ________________ सप्तदशोऽध्यायः ये पठन्ति' सदा भक्त्या तेषु वक्षाम्यहं शृणु । वाजपेयाश्वमेधाग्निष्टोम' गोदानादिकं तथा ॥४५॥ ऋक् सोपानादिकं यज्ञ पुण्यं लभ्यते तथा भूतले यानि तीर्थानि चान्यानि वा। तेषु तीर्थेषु देवार्चन-स्नान-होमोपवास-स्तुति-दानं पुण्यं व्रतं सर्वमेतत् फलम् ॥४६॥ यः पठेत् दण्डकै दण्डकेनापि सिद्धो दिवि क्रीडते ब्रह्माविष्ण्विन्द्र लोकोत्तमैः । दिव्ययानमहाकल्पकोटि सहस्राणि सिद्धवतः साधकः ॥४७॥ तर विनिपातकाले व्रजत्यग्नि कालाग्नि रुद्र शतं नारकं विशतिश्चाष्ट कोटि समेतम् । तथा भूभूवः स्वमहर्जनस्तपः सत्यं लोकान्तिक ब्रह्मणोंऽडं विनिर्मद्य रुद्रान् ॥४८॥ द्वि पञ्चाशत् संख्यास्तथा तोय-तेजो-नीलाकाश गुह्याष्टकम् । अष्टषष्ठिमतिक्रम्यत् प्राकृतं पौरुषं नियतिकालं समग्रं सविददेश्वः ॥४६॥ चक्रति शक्तिकलां वापि सूक्ष्मां त्यजित्वा ब्रजन्ते परं यत्र नित्यम् । पदं सर्वभूतोत्तमं सर्वगं निष्फलं ध्यानहीनं विशन्ते सदा ॥५०॥ इति श्री देवीपुराणे घोरवधे शिवकृतो देवीस्तवो नाम सप्तदशोऽध्यायः ॥ १. पठन्ते क। ३. मेधानलक। ६. पुरा यानि क। ८. समापं सविद्यरेवरं चक्रवर्ति स्व शक्ति क ग। ६. इत्याद्य देव्यवतारे घोरवधे देव्यास्तव: क ग । २. ग पुस्तके नास्ति । ४. लभन्ते क ग । ५. क पुस्तके नास्ति। ७. रुद्धा क। ' Page #130 -------------------------------------------------------------------------- ________________ अष्टादशोऽध्यायः। ब्रह्मोवाच । स्तुता' ह्यवं पुरा देवी देवदेवेन शम्भुना । हिताय विष्णुशक्राणामन्येषामपि देवताम् ॥१॥ तन्माया तमसाच्छन्नमशेषं सचराचरम् । उद्योतितं' क्षणेनैव भानुना तद्यथा' दिवम् ॥२॥ प्रवृद्धि शक्ति संरम्भाः सर्वे देवाः सवासवाः । ववर्ष पुष्पमालाभिर्भवान्याश्चरणाम्बुजे ॥३॥ अथ तं दनुपति' घोरं प्रावृट्काल घनोपमम् । मर्दयन् विहसन् ६ देवी सुतीक्ष्णैनिशितैः शरै ॥४॥ अदिता शरवर्षेण दानवस्य तु वाहिनी । देवी-कर-विमुक्त न लाघवेन बलेन च ॥५॥ निश्चेष्टं दानवं सैन्यं तदा ह्यासीत् पुरन्दर । एवं कात्यायनी वाणैनिष्प्रभं घोरजं बलम् ॥६॥ चक्राविद्धं न लक्ष्येत् दानवैविगतौजसः । सुषेणस्तु तदा क्रुद्धो मन्युमास्थाय वासव ॥७॥ मायागज-समूहन्तु चकार मदविह्वलम् । तान्नागान्मदगन्ध्यादैर्वलि'वृन्दैनिषेविताम् ॥८॥ चोदयामास दिव्याया जयायामसुरोत्तमः । जयापि दानवं वीक्ष्य सिंहमारोह भास्वरम् ॥६॥ गजान् विमई येत् सर्वान् विशीर्णा इव दिग्गजाः । गजसैन्ये हते शक्र दानवः सुरदर्पहा ॥१०॥ प्रादाय तरसा खग जयायाः सिंहघातकम् । अथ सिंहे हते देवी कौशिकोपरिसंस्थिता ॥११॥ सुषेणस्य शिरश्छेदं रथाङ्गन तु वासव॥१२॥ इति श्री देवीपुराणे सुषेणवधो नामाष्टादशोऽध्यायः' । १. स्तना क। ४. प्रवुद्ध क ग । ७. स्व क। १०. पाद्य देव्यत्रतारे सुषेणवधः क ग। २. उद्योतयन् क। ५. तं तत्तु राति क। ८. मदगंधादैः ख। ३. तु क । ६. अईयन् विसहं क। ६. भासुरम् ग । Page #131 -------------------------------------------------------------------------- ________________ एकोनविंशोऽध्यायः । ब्रह्मोवाच । हते तस्मिन् महादैत्ये' दानवस्य वरूथिनी । नलिनी हिमपातेन शमितेव विभाव्यते ॥१॥ सुषेणे निहते शक्र दैतेयः सुरमई कः । सुषेण-सदृशान् योधान् मायोत्थां चक्रिरे बहून् ॥२॥ अजा-विवदनान् घोरान् सिंह-शूकर प्राननान् । गजाश्वरथमारूढान् चर्मखड्गकरोद्यतान् ॥३॥ ते सर्वे अजितां योद्ध महाबल-पराक्रमाः । मकरस्थां पाशहस्तां दन्डांकुशकरोद्यताम् ॥४॥ ते दृष्ट्वा अजितां सर्वे न विभ्यथु मनागपि । अथ तैः कलकलारावं कृत्वा देवी विचेष्टिताम् ॥५॥ दशधा शतधा शक्र तथा ह्मयुत-कोटिधा । देव्या शरासनं चकं चिच्छेदुर्दनुसत्तमाः ॥६॥ विमोच' शर जालानि देवी सर्वे ह्मपद्र ता । सम्पीडितवलान् दृष्ट्वा तृतीयाश्चापराजिताम् ॥७॥ शमितु शरवर्षेण दानवानां भयङ्करीम् । घोरमायासमुत्थानां वाहिनी यमपन्थगा ॥८॥ प्रयाता दानवी शक्र-गजाश्व-भट पत्तिषु । नहि संख्या तदा ह्यासीत् द्विविधासु बलासु च ॥६॥ हतसेनस्तदा घोरो बहुमायो पुरन्दरः । इन्द्र-चन्द्रार्क-विष्णूनां रूपाणि बहुधासृजत् ॥१०॥ चन्द्र चक्रण सम्पीड्य विष्णुमिन्द्र तथैव च । देवीनां सम्मुखो देव्या द्वन्द्वयुद्धेन प्रेषयेत् ॥१२॥ ता मायां घोरजां देव्या जयापाशेन पाशिताः । निकृत्याशिव पद्मानि गजैरिव महाहृदे ॥१२॥ इति श्री देवीपुराणे मायासैन्यवधो नाम एकोनविंशोऽध्यायः ॥ १, महामाये क महामात्ये ग २. तथा ग। ३. मुमोच क ग। . ६. शर क। ४. शमेतुम् क ग। ५. प्रेषितां क ग। ७. प्राये देव्यवतारे मायासन्यवधः क ग । Page #132 -------------------------------------------------------------------------- ________________ विंशोऽध्यायः । ब्रह्मोवाच । यां यां चकार दैत्येन्द्रो मायां मायाविदां वरः । तां तां निकृन्तते देवी नयं देवो यथा गुणः ॥१॥ शक्ति-त्रय-समोपेतः पौरुषेण समन्वितः । बल-वाहनयुक्तोऽपि दैवेनैकेन पीडितः ' ॥२॥ शक्र उवाच । दा हि बलवान् देव एकः शत्रुवलं जयेत् । तदा गजाश्वयोधानां व्यर्थता ह्यनुमीयते ॥३॥ न धर्मो नापि चाधम्र्मो न मन्त्री न पुरोहितः । दैव एव हि कर्त्ता तु शुभाशुभफलप्रवः ॥४॥ अश्वमेधादि यज्ञा ये ब्रह्महत्यादि पातकाः । दैव एव हि कर्त्ता च न पुण्यं न च दोषभाक् ॥५॥ भिषक् सम्वत्सरामाद्यर्न हि किञ्चित् प्रयोजनम् । कृषि कर्मानु वार्ता च दैवं सर्व्वं करोति हि ॥ ६॥ यदेतत् कथनारम्भे देव्या श्राद्यवतारणम् । तत करोति विधिर्ब्रह्मन् किमेतद् भवता कृतम् ॥७॥ श्रनेनैवानुमानेन शुश्रूषा विनयेन हि । अगस्त्य उवाच । एवं पूर्वं भवानासीत् चक्र ब्रह्मस्य देविके ॥ ८ ॥ पौरुषस्यानुसन्धाय यतते कमलोद्भवः । ब्रह्मोवाच । देवो हि सर्व्व-शक्तीनां बलानां परमं बलम् ॥e॥ चिन्त्याः अन्य पदार्थाः स्युर्देवं केनापि चिन्त्यताम् । देवानुकूलता शक्र शक्ति पौरुष चेष्टितम् ॥१०॥ १. पातितः क ग । ४. सर्व्वे क ग । - २. ध्यनुमीयतो ख. । ३ संवत्सरा क । Page #133 -------------------------------------------------------------------------- ________________ विंशोऽध्यायः फलते सर्व्वलोकानां कृबेवृष्टिरिव द्वयम् । तथापि पौरुषं शक्र यतितव्यं' जिगीषुणा ॥११॥ नहि शय्यागतां कान्तां देवमेवावगूहते । तस्मात् पुरुषकारोऽपि सिध्यत्येव नियामितः ॥ १२ ॥ तथापि शक्ति युक्तन' बलायतो समन्वितैः । परं पुरुषकारस्य यतितव्यं सदा विभो ॥१३॥ देव दानव गन्धर्व्वा ऋषयो मानवाः सुराः सर्व्वे देववशाः शक्र देवोऽपि हि शिवा मता ॥ १४॥ स च दानव रूपेण देव रूपेण वासव । स्थित्युत्पत्तिविनाशाय ब्रह्म-विष्णु-शिवा तनुः ॥१५॥ नाना रूपधरा भूत्वा सव्र्व्वं हंति करोति च । तेनेमां दानवीं मायां घोरो घोरां प्रचक्रमे ॥१६॥ एवं ब्रह्मा पुरा शक्र शक्र ेण समभाषत । यावत् सा वाहिनी देव्या दानवेन विमर्दिता ॥ १७ ॥ तथास्तं प्रापिते सूर्ये सन्ध्यायां समुपस्थिता । श्रजिता सव्र्व्वदेवानामभयाय व प्रेषिता ॥ १८ ॥ ब्रह्म विविन्द्ररुद्राणां योगनिद्रा च सा स्मृता । सा रक्षा परमा भूता काल - वन्धन - कारिका ॥१६॥ तथागता महादेवी देवता रक्षणे निशि । कालोऽपि सार्द्धयामे तु यामिनि विगते विभो ॥२०॥ काकारिणो भूत्वा बहुमायो महाबलः । प्रावृट्काले समारम्भे'" कालनीलानिलप्रभुः ॥२१॥ रक्ताक्षो भैरवाकारः सुरासुरभयङ्करः । यमवाहनकोटीनां सह्यं वेको विनिर्मितः तस्य सञ्चरमानस्य कम्पते च वसुन्धरा । निम्नोन्नतानि कुरुते भयं जग्मुः सुरासुराः ॥२३॥ घोरो महाघोर तनुं विधाय देव्या समं जग्मुर्महाहवाय ॥ संक्र ुद्धकाला नलदीप्ततेजां तां पश्यते सिंहवरे निविष्टाम् ॥ २४ ॥ भयानि कुर्व्वन् दनुजाधिपस्य सुराधिपे चाभयरूपरूपाम् । दैत्यान्तकों सृष्टिकरों सुराणामालोक्य देवीं सहसा तु घोरः ॥ २५ ॥ पादान्त रन्ध्रेषु'" गिरीन् स कृत्वा चन्द्रार्कताराणिशिरे ध्वनित्वा १२ सिंहेन योद्ध सहसा प्रवृत्तः सिंहेऽपि तञ्चाङि घ्रनरवं विविध्य १३ ॥२२॥ 1 ॥२६॥ १. जतितव्यं यः क । ३. बलायति क ग । ५. मानवेश्वरा क ग । ८. तथात्वं क । ११. पादांतकवनिषु ख । २. उक्त व क । ४. वुधः क ग । ६. देवोपद्धिक । ६. समुपस्थितो ख । १२. धुनिवाक । ६० ७. मायावी क । १०. महारम्भीक । १३. सिहोपि तं अंघ्रिनखैः विविध्य क ग । Page #134 -------------------------------------------------------------------------- ________________ देवीपुराणम् नखप्रहारैर्महिषस्य काये असृक् प्रवाहौध-विनिर्गता ये। दिवौकसैस्तैः सहसा प्रदिष्टां कुरुण्ड' माला इव वध्य-काये ॥२७॥ तद् घोर-शृङ्गाग्र-प्रहार-भिन्नो हरिननाद सहसा च रिवन्नः । संकोपितं दैत्य-निपात-घातर्हरिः प्रजध्ने नरव-दंष्ट्र-घातैः ॥२८॥ देव्याः शिरे मुद्गरपाशघातात् वहून मुमोच शर-दण्ड-घातान् । तथापि नो वाधयितुं स शक्तः पञ्चाननः शृङ्गहतः पपात ॥२६॥ तं घोरघाताहत-सिंह-राजं भूमौ गतं घोर भटैः प्रहट्वा । ते दानवाः क्रोधवशं प्रपन्ना देवीतनावस्त्रवराणि चिक्षिपुः ॥३०॥ पृष्ट्वा तु देवी तैः पीड़िताङ्गी निवारयेताम् विजया जया च । निवारिते घोरबले समस्ते मायासमुत्थे तमपायरुपे ॥३१॥ देवो कृपारणेन तमापतन्तं चिच्छेद ग्रीवां धरणी निपात्य । दृष्ट वा सुरास्तं निहतं सुरारि पुष्पाणि देवो चरणेषु चिक्षिपुः ॥३२॥ तस्य शिरश्छेद-समुद्भवन्तं रक्ताननं रक्तविलोचनान्तम् । क्रुद्धाननं मुक्त-कचं सुघोरं कृपाणपाणि शत-घोर-कारम् ॥३३॥ देव्याननं तर्जन गजमानं शङ्कावहं निर्भय देवतानाम् ॥ तं दृष्टमात्रं सहसा तु देवी पाशेन संपाश्य मुमोच नैनं ॥३४॥ शूलेन मूनि सहसा विभिन्नं तं मुक्तवीर मपतद् गृहीतम् ॥ ऋक्षाधिपे चास्तगतऽसुरेशे दैत्याधिपाः प्रेतपथं प्रजग्मुः ॥३५॥ इति श्री देवी पुराणे देव्यवतारे घोरवधो नाम विंशोऽध्यायः । १. कूरुण्ट क ग। २. तं क। ४. कंतच कान् क। ५. असुरारिण चिक्षियुः क ग। ८. इत्याद्य देव्यवतारे घोरवधः समाप्तः क ग । ३. सहस च खिन्नः क ग । ६. निष्पीडितांगो क ग । ७. जीवं क ग । Page #135 -------------------------------------------------------------------------- ________________ एकविंशोऽध्यायः । ब्रह्मोवाच । हते घोरे महावीरे सुरासुरभयङ्करे । देवीमुपासका देवाः प्रभूता राक्षसास्तथा ॥ १ ॥ आता घातितं दृष्ट्वा महिषं तं सुदुर्जयम् । ब्रह्म-विष्णु- सुरेशाना- इन्द्र चन्द्र- यमानिलाः ॥२॥ आदित्या वसवः साध्या ग्रहा नागाश्च गुह्यकाः । समेताः सर्व्व 'देवास्ते देवीं भक्त्या तुतोषिरे ॥३॥ वरञ्च सर्व्वलोकानां प्रददौ भयनाशिनी । बलिञ्च दद्य भूतानां महिषाजामिषेण च ॥४॥ पुरेषु शङ्खभेर्यश्च शतशोऽथ सहस्रशः । हता दुन्दुभिनादाश्च पटुशब्दाः समर्द्दलाः ॥५॥ पताका ध्वज - छत्रादि-घण्टा चामर शोभितम् । तद्दिनं कारयाञ्चक्र देवीभक्ताः सुरोत्तमाः ॥६॥ एवं तस्मिन् दिने वत्स भूतप्र ेत समाकुलम् । कृतवान् सर्व्वदेवैश्च पूजाश्च शाश्वतीर्महान् ॥७॥ जलदान्ते श्राविने मासि महिषाजि - निर्वाहणीम । देवीं सम्पूजयित्वा तु अष्टमीष्वद्ध रात्रिषु || घातयन्ति सदा भक्त्या ते भवन्ति महाबलाः । बलिञ्च ये प्रयच्छन्ति सर्व्वभूत- विनाशकम् ॥६॥ तेषान्तु तुष्यते देवी यावत् कल्पन्तु शाङ्करी । क्रीडते विविधैर्भोगं देवलोके सुदुर्लभे ॥१०॥ यो व्याधयस्तेषां न च शत्रु-भयं भवेत् । न च देवा ग्रहादित्या नासुरा न पन्नगाः ॥ ११ ॥ वाधयन्ति सुराध्यक्ष देवीपादौ समाश्रीतान् । यावद् भूर्वाय्वाकाशं जलं वह्निशशिग्रहाः ॥१२॥ तावच्च चण्डिका पूजा 'भविष्यती सदा भुविः । शरत् काले विशेषेण श्रश्विने ह्यष्टमीषु च ॥ १३॥ महाशब्दो नवम्याञ्च लोके ख्यातिं गमिष्यति । एतत् ते देवराजेन्द्र स्वर्गवासफलप्रदम् ॥१४॥ परस्पर विभागन्तु क्रियायोगेन कीर्तितम् ॥१५॥ इति श्री देवीपुराणे देव्यवतारे नवमीक्रियासूचनं नामैकविंशोऽध्यायः । १. समेत्य सर्व क ग । ५. ग पुस्तके नास्ति । ८. कलयतु शांकरं क ० २. कृता क । ६. अर्द्ध राष्टमी मखे क । ६. पीडयन्ति क । ३. व्रताश्च क । ४. महा शाश्वतीः क ग । ७. पशून् भक्ष्यान् । १०. प्रावृट् क । Page #136 -------------------------------------------------------------------------- ________________ द्वाविंशोsध्यायः। ब्रह्मोवाच । चन्द्रप्रभा गता यत्र प्रास्ते घोरः प्रतापवान् । कैलाशं परमं स्थानं नवमे-घशशि-प्रभा' ॥१॥ एवं महाबलं शक्र पुरा देवारिकण्टकम् । हत्वा देवी वरं प्रादाद् विष्ण्वादीनां प्रतोषिता ॥२॥ ___ इन्द्र उवाच । आश्विने घातिते घोरे नवम्यां प्रतिवत्सरम् । श्रोतुमिच्छाम्यहं तात उपवास व्रतादिकम् ॥३॥ __ ब्रह्मोवाच। श्रृणु शक्र प्रवक्ष्यामि यथा त्वं परिपृच्छसि । महा-सिद्धि-प्रदं पुण्यं सर्वशत्रु-निवहर्णम् ॥४॥ सर्व लोकोपकारार्थ विशेषादृषिवृत्तिषु । कर्त्तव्यं ब्रह्मणाद्य श्च क्षत्रियभूमि पालकैः । गोधनार्थ विशैर्वत्स शूद्र: पुत्रसुखाथिभिः ॥५॥ महाव्रतं महापुण्यं शङ्कराय रनुष्ठितम् । कर्तव्यं देवराजेन्द्र देवी-भक्ति-समन्वितैः ॥६॥ कन्या संस्थे रवौ शक्र शुक्लादारभ्य नन्दिकाम् । अयाची त्वथ एकाशो नक्ताशी अथवा घृतम् ॥७॥ प्रातः स्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः । जपहोमसमायुक्तः कन्यकां भोजयेत् सदा ॥८॥ अष्टभ्यां नवगेहानि दारूजानि शुभानि च । एकं वा वित्ताभावेन कारयेत् सुरसत्तम ॥६॥ तस्मिन् देवी प्रकर्तव्या हैमा वा राजतापि वा। मृद्वार्थी लक्षणोपेता खग शूलेऽथ पूजयेत् ॥१०॥ ४. आश्विनस्य सिते पक्षे क । १. यह नहीं है क । २. कटकम् । क ३. दधुः कग। ५. धन्यं क ग। ६. क्षत्रियोंक क। ७. सौभाग्यार्थं स्त्रिया कार्यमन्यैश्च धनकाक्षिभिः क ग। ८. कन्यकां कग । ६. अथ क । १० द्यदः कग । Page #137 -------------------------------------------------------------------------- ________________ द्वाविंशोऽध्यायः । सोपहारसम्पन्नोवस्त्र-रत्न-फलादिभिः । कारयेद्रथदोलादि पूजाञ्च बलि वेदिकाम्' ॥११॥ पुष्पादि द्रोण-विल्वाम्र-जाती-पुन्नाग-चम्पकैः । विचित्रां रचयेत् पूजामष्टम्यामुपवासयेत् ॥१२॥ दुर्गाग्रतो जपेन्मन्त्रमेकचित्तः सुभावितः । तदद्धयामिनी शेषे विजयार्थं नृपोत्तमैः ॥१३॥ सर्बाङ्ग लक्षणोपेतं गन्ध पुष्प सच्चितम् । विधिवत कालिकालोति जप्त्वा खड्गेन घातयेत्।१४। तस्योत्थं रुधिरं मासं गृहित्वा पूतनादिषु । नैऋताय प्रदातव्यं महाकौशिकमन्त्रितम् ॥१५॥ तस्याग्रतो नृपः स्नायाच्छ कृत्वा तु पिष्टजम् । खड्गेन घातयित्वा तु दद्यात् स्कन्दविशाखयोः ॥१६॥ ततो देवीं स्नापयेत् प्राज्ञः क्षीरसपिर्जलादिभिः । कुकुमागुरुकर्पूर चन्दनैश्चापि धूपयेत् ॥१७॥ हेमादि पुष्परत्नानि वासांसि अहतानि च । निवेद्य च प्रभूतं तु देयं देव्याः सुभावितैः ॥१८॥ देवी भक्ताश्च पूज्यंते कन्यकाः प्रमदादि च । द्विजा दीनानुपासन्नान् अन्नदानेन प्रीणयेत् १६॥ नन्दा भक्ता नरा येतु महाव्रतधराश्च ये । पूजयेत् तान् विशेषेण यस्मात् तद् पडिका ॥२०॥ मातराणाञ्च देवीनां पूजा कार्या तदानिशि। ध्वजछत्र-पताकादिमुच्छ्रयेचच्चिका गृहे ॥२१॥ रथ यात्रा बलिक्षेपं पट्टवाद्य वराकुलम् । कारयेत् तुष्यते येन देवी वस्त्र' निपातनैः ॥२२॥ अश्वमेधमवाप्नोति भक्तिनां'१ सुरासत्तम । महानवम्यां पूजेयं सर्वकामप्रदायिका. ॥२३॥ सर्वेषु सर्व१ वर्णेषु तव भक्त्या प्रकीर्तिता। कृत्वाप्नोति यशो राज्यं पुत्रायुर्धन सम्पदः ॥२४॥ इति श्री देवीपुराणे देव्यवतारे नवमी कल्पो नाम द्वाविंशोऽध्यायः ॥ . . कग। १. देविकाम् क ग। २. पुष्पश्च- क । ३. पंचाद्वङ्ग, क ग। ४. धूप कग ५. पिष्टजम् क ग। ६. रत्न पुष्पाणि का ७. द्विजादीनांधपाषंडा कग । ८. नरा ये च का ६. मम्बिकां क ग । १०. पशु क ग । ११. भक्तितः क ग। १२. वत्स- कग। Page #138 -------------------------------------------------------------------------- ________________ त्रयोविंशोऽध्याय: । ब्रह्माना ब्रह्मोवाच । क्षीराशी नन्दिका'रभ्य देव्या भक्तिरतो नृपः । शाक यावक एकाशी प्रातः स्नायी शिवारतः ॥१॥ पूजयेत् तिलहोमस्तु दधि क्षीरघृतादिभिः । कार्य्यन्तु देवीमन्त्रेण श्रृणु पूजा फलं हरे ॥२॥ महापातकसंयुक्तो युक्तो वा सर्वपातकैः । मुच्यते नात्र सन्देहो यस्मात् सर्वगता शिवा ॥३॥ अन्यो वा भावनायुक्तो अनेन विधिना शिवाम् । स्वयं वा अन्यतो वापि पूजयेत् पूजापयेत वा ॥४॥ न तस्य भवति व्याधिन च शत्रुकृतं भयम् । नोत्पातग्रहदुःखं वा न च राष्ट्र विनश्यति ॥५॥ सदा सुभाव सम्पन्ना ऋतवः शुभदा घनाः । निष्पत्तिः शस्यजातानां तस्करा न भवन्ति च ॥६॥ प्रभूतपयसो गावो ब्राह्मणाः स्वक्रियापराः । स्त्रियः पतिव्रताः सर्वा निवृत्त-वैरिणो नृपाः ॥७॥ फल-पुष्पवती देवी वनस्पतिः महामतिः । भवते नात्र सन्देहश्चच्चिकाविधिपूजनात् ॥८॥ जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोस्तुते ॥६॥ अनेनैव तु मन्त्रेण जपहोमन्तु कारयेत । प्रातः संस्मरिता वत्स महिषध्नी प्रपूजिता ॥१०॥ .. अघं नाशयते क्षिप्रं यथा सूर्योदये तमः ॥११॥ सिंहारूढा ध्वजे यस्य नृपस्य रिपुहा उमा । द्वारस्था पूज्यते वत्स न तस्य रिपुजं भयम् ॥१२॥ कपिसंस्था महामाया सर्वशत्रु विनाशिनी । वृषे यथेप्सितं दद्यात्कलशे श्रेयमुत्तमम् ॥१३॥ हंसे विद्यार्थ कामांस्तु वहिणे सुतमिष्टदा । गरुत्मगा महामाया सर्वरोगविनाशिनी ॥१४॥ महिषस्था महामारी शमते ध्वजसंस्थिता । करिस्था सर्वकार्येषु नृपः कार्या त्रिशूलिनी ॥१५॥ २. उपपातकः क ग । ३. स्वभाव कग। १. कात्ति का क ग । ४. धात्री शस्यानि रसवंति च । Page #139 -------------------------------------------------------------------------- ________________ १६ त्रयोविंशोऽध्यायः पद्मस्था च्चिका रोप्या धर्मकामार्थ मोक्षदा । प्रतस्था सर्वभयदा नित्यं पशु-निपातनात् ॥१६॥ पूजिता देवराजेन्द्र नीलोत्पलकरा वरा' । भवते सिद्धिकामस्य चित्ताने संव्यवस्थिता ॥१७॥ गन्ध पुष्पाच्चितं कृत्वा वस्त्र होम सुच्चितम् । फलशालियव शुचि वद्ध माना विभूषितम् ॥१८॥ शोभने उच्छ्रये लग्ने पताकां वा मनोरमाम् । चामरं कलशे शङ्खमा तपत्र वितानकम् ॥१६॥ भवते सिद्धिकामस्य नृपस्य शुभदायकम् । ॐ नमो विश्वेश्वरि दुर्गे चामुण्डे चण्ड हारिणी ॥२०॥ ध्वजं समुच्छ्रयिष्यामि वसोर्धारां सुखावहाम् ॥२१॥ इति श्री देवीपुराणे देव्यवतारे चित्रण विधिनाम त्रयोविंशोऽध्यायः ॥ १. घरा क ग। २. श्लोकोऽयं नास्ति क ग पुस्तके । ३. आद्य देवीपुराणे चिन्हविधिः ग । Page #140 -------------------------------------------------------------------------- ________________ चतुर्विंशोऽध्यायः । ब्रह्मोवाच । समयेन ऋतुमास पक्षाहादि क्रमेन तु । सूक्ष्म- स्थूल विभागेन देवी सर्व्वगता विभो ॥१॥ द्वादशैव समाख्याता समा संक्रान्तिकल्पनाः । सप्तधा सा तु बोद्धव्या एकेकैव यथा शृणु ॥ २ ॥ मन्दा मन्दाकिनी ध्वांक्षी घोरा' चैव महोदरी । राक्षसी मिश्रिता प्रोक्ता संक्रान्तिः सप्तधा नृप ॥ ३ ॥ मन्दा ध्रुवेषु विज्ञेया मृदौ मन्दाकिनी तथा । क्षिप्र ध्वाङ्क्षीं विजानीयादुग्रैर्घोरा प्रकीर्तिता ॥४॥ चरैर्महोदरी ज्ञेया क्रूरॠ क्षैस्तु राक्षसी । मिश्रिता चैव निर्दिष्टा मिश्रितास्तु संक्रमे ॥५॥ त्रिचतुः पञ्च सप्ताष्ट नव द्वादशमेव च । क्रमेण घटिता ह्य ेतास्तत्पुष्यं पारमार्थिकम् ॥६॥ अतीतानागतान् भोगान् श्राद्यः पंचदश स्मृताः । सान्निध्यं भवते तत्र ग्रहाणां संक्रमे रवौर ॥७॥ व्यवहारो भवेल्लोके चन्द्रसूर्योपलक्षितः । कालोऽपि कलते सर्व्वं ब्रह्माद्यं सचराचरम् ॥८॥ पुण्य-पाप-विभागेन फलं देवी प्रयच्छति । एकधापि कृतं तस्मिन् कोटि कोटि गुणं भवेत् ॥६॥ धर्मो विवर्द्धते ह्या राज्यं पुत्र सुखानि च । . अधर्म्म व्याधि शोकादि विषुवायन सन्निधौ ॥१०॥ विषुवेषु च यज्जतं दत्तं भवति चाक्षयम् । एवं विष्णुपदे चैव षडशीति मुखेषु च ॥११॥ विकल्प मे निगदतः शृणु । यावद्विशकला भुंक्त तत् पुण्यमुत्तरायणे ॥१२॥ निरंशे भास्करे दृष्टे दिनान्ते दक्षिणायने । श्रर्द्धरात्रे तु सम्पूर्णे दिवा पुण्यमनागतम् ॥१३॥ १. क्षोभ क ग । ४. ह्याधिक । २. ग्रहाणां पातुमेव वै ग । ५. कल्पो क । ३. सुखादयः क ग । ६. युक्ता क ग । Page #141 -------------------------------------------------------------------------- ________________ चतुर्विशोऽध्यायः सम्पूर्णे चार्द्धरात्रे तु उदयास्तमनेऽपि च । मानार्द्ध भास्करं पुण्यमपूर्णे शर्वरीदिने' ॥१४॥ सम्पूर्ण उभयो यमविवेकेऽपरेहनिः । षडशीतिमुखेऽतीते वृत्ते च विषुवद् वये ॥१५॥ भविष्यत्ययते पुण्यमतीते चोत्तरायणे । प्रादौ पुण्यं विजानीयाद् यदा भिन्नातिथिर्भवेत् ॥१६॥ अर्द्धरात्रे व्यतीते तु विज्ञ या चापरेऽहनि । मन्दा विप्रजने शस्ता मन्दाकिन्यस्तु राजनि ॥१७॥ ध्वांक्षी वैश्येषु विज्ञ या घोरशूद्र शुभावहा । महोदरी तु चौराणां शोण्डिकानां जयावहा ॥१८॥ चाण्डाल-पुक्वशानान्तु ये चान्ये क्रूरकर्मिणः । सर्वेषां कारुकाणाञ्च मिश्रिता धृतिद्धिनी ॥१६॥ नृपान् पीडति पूर्वाह्न मध्याह्ने च द्विजोत्तमान् । अपराह्न तु सा वैश्याञ्छू द्रानस्तमने रवेः ।२०। पिशाचांश्च प्रदोषे तु अर्द्ध रात्र तु राक्षसान् । अर्द्धरात्र व्यतीते तु पीड्यन्ते नटनर्तकीः६ ॥२१॥ उषःकाले तु संक्रान्तौ हन्ति गो स्वामिनो जनान् । हन्ति प्रवजितान् सर्वान् सन्ध्याकाले न संशयः ॥२२॥ एतत् स्थूल विभागन्तु भक्ति कामस्य कीर्तितम् । परमार्थेन या संख्या कथयामि नृपोत्तम ॥२३॥ सुस्थे नरे सुखासीने यावत् स्पन्दति लोचनम् । तस्य त्रिंशत्तमं भागं तत्परं परिकीर्तितम् ॥२४॥ तत् पराच्छतभागं तु त्रुटिरित्यभिधीयते । त्रुट्याः सहस्रभागाद्ध तत्कालं रवि-संक्रमे ॥२५॥ तत् कालेषु द्रवीभूतं त्रैलोक्यं सचराचरम् । व्यतीपातेऽपि एवं स्याद् भवेत् पुण्यं समाधिकम् ॥२६॥ तत्र ब्रह्मापि सन्दिग्धमुवाच सुरसत्तम । दानाध्ययनजापादि विशिष्टं घोर' होमतः ॥२७॥ वसोर्धारासु लभ्येत अन्यथा न कथञ्चन । देवीकालगता वत्स यथा सूक्ष्म प्रकीर्तिता ॥२८॥ साधकी सर्वकामारणां महाभय विनाशिनी । कथिता ते मता सा तु किं भूयः परिपृच्छसि ॥२६॥ इति श्री देवीपुराणे संक्रान्तिविधिर्नाम चतुविशोऽध्यायः । १. दले क। ३. ग पुस्तके नास्ति। ५. पीडयन्ति क। २. ग पुस्तके नास्ति । ४. शुभप्रदा क ग। ६. नन्तका क ग। ८. होत्र ख। ७. अत्र क। ६. पाद्य देवीपुराणे संकान्तिविधि क ग । Page #142 -------------------------------------------------------------------------- ________________ पञ्चविंशोऽध्यायः । विद्याधर उवाच । यथा सा सर्वगा देवी सर्व्वेषाञ्च फलप्रदा । तथाहं श्रोतुमिच्छामि वसोर्द्वारां सुविस्तराम् ॥१॥ अगस्त्य उवाच । ब्रह्मणा या समाख्याता देवराजस्य पृच्छतः । विधिश्च पापहा श्रोतुः शृणुष्वावहितो मम ॥२॥ वसोर्धारा स्थिता देवी सर्व्वकाम प्रदायिका । तथा ते कथयिष्यामि शृणु पुण्यविवृद्धये ॥३॥ सर्वेषामेव' देवानां कथिता देवी चोत्तमा । विशेषेण तु वह्निस्था आयुरारोग्यदा मता ॥४॥ विजयं भूमिलाभन्तु प्रियत्वं सर्व्वमानवान् । विद्या- सौभाग्य पुत्रादि कुण्डस्था संप्रयच्छति ॥५॥ तस्मान् नृपेण भूत्यर्थे वसोद्धराश्रिता शिवा । पूजनीया यथा शक्त्या चण्डी ३ कामफलप्रदा ॥ ६ ॥ रुद्रादित्या ग्रहा विष्णुर्वयं यक्षाः सकिन्नराः । हुताशनमुखाः सर्व्वे दृष्टादृष्ट फल प्रदाः ॥७॥ गोदानं भूदानञ्च रत्नं सर्पिस्तिलानि च । दानानि महतान्याहुस्तेषां धारा विशिष्यते ॥८॥ विप्राणां कोटिकोटीनां भोजयित्वा तु यत् फलम् । तद्वृत्त- निरतैः शान्तैरेकेनापि च तद्भवेत् ॥६॥ व्यतीपाते न सन्देहः स च सूक्ष्मः प्रकीर्तितः । प्रयने विषुवच्चैव दिनच्छिद्रं तथैव च ॥ १० ॥ gotri दानं होमानां धारायां लभते नृपः । तस्मान् नृपेण वृद्ध्यर्थं दृष्ट्वादृष्ट जिगीषुणा ॥ ११ ॥ वसोर्द्धारा प्रकर्त्तव्या सर्वकामं जयावहा । समं वा अथवार्द्ध वा ऋतुमासार्द्धवासरम् ॥१२॥ कृत्वा विभवरूपेण शाश्वतं लभते फलम् । एकाहमपि यो देवों कल्पयित्वा हुताशने ॥१३॥ पातयेत् सर्पिषो धारां स लभतेप्सितं फलम् । देवी मातृ समीपस्थं शिव-विष्णु-समीपगम् ॥१४॥ १. सर्वेषां ख । ४. श्रयनं क ग | ७. अभेदोप्सितं क ग । २. कथिते यं क । ५. लभ्यते क ग । ३. चाश्रु ग । ६. सम क । Page #143 -------------------------------------------------------------------------- ________________ देवीपुराणम् भानोः प्रजापतेर्वापि वसोर्धारा गृहे भवेत् । चिरन्तनेषु' सिद्धेषु स्वयं वा संस्कृतेषु च । पर्वतेषु च दिव्येषु नदीनां सङ्गमेषु च ॥१५॥ गुहासु च विचित्रासु गृहगर्भेषु भूमिषु' । दत्त्वा समोहितान् कामान् विधिना लभते नृपः ॥१६॥ अथ सामान्यतो गेहं समसूत्रं जनोन्मुखम् । वास्तुसंशुद्धि-विन्यासमेकादशकरं परम् ॥१७॥ त्रीणि पञ्चाथ सप्ता वा दश वा नव कारयेत् । विशकं वा बहुनां वात्रिंशदूध वं न कारयेत् ॥१८॥ पक्वेष्टं शैलदा वा सलिङ्ग सहतोरणम् । पञ्च सप्त नवास्यं वा गवाक्षक विभूषितम् ॥१६॥ सर्वतो भद्रविन्यस्तं क्रम वृद्ध्याविवक्षितम् । ऊर्ध्वधूमस्य निष्कासं सप्रकाशं विशेषतः ॥२०॥ इति श्री देवीपुराणे तोरणविधिर्नाम पञ्चविंशोऽध्यायः । १. पंक्तिरियं नास्ति क ग पुस्तके । ३. सर्वेषु क। ५. वक्त संशुद्ध क। ७. भावन्यूनं क। ६. नव वा क ग । २. चिरंतनिषू क। - ४. लभ्यते क| ६. पंचाथ वा सप्त दशवा नव कारयेत क। ८. पष्ठाङ्क ख । १०. पाद्य देव्यवतारे शरणविधिः क ग।' Page #144 -------------------------------------------------------------------------- ________________ षड्विंशोऽध्यायः । ब्रह्मोवाच । सदैवं सग्रहं कार्य्यमथवा देव तोरणम्' । तस्य मध्ये भवेत् कुण्डं हस्तादिलक्षणान्वितम् ॥१॥ चतुष्कमथ वृत्तं वा पङ्कजाकृति चाथ वा । पृथिवी जयदं शक्र वृत्तं कामफलप्रदम् ॥२॥ पङ्कजे जयमारोग्यं योग - ज्ञान- प्रदायकम् । शेषाः कार्यविभागेन कुण्डाः कार्य्या विजानता ॥३॥ सामान्यं सर्व्वहोमेषु शक्र कुण्डं वरोत्तमम् । विस्तारं खाततुल्यन्तु मेखलैस्त्रिभिर्भूषितम् ॥४॥ चत्वारि त्रीणि द्वे कुर्य्यादङ्ग ुलं कुण्डमानतः । द्विगुणान् द्विगुणे कुण्डे होम मात्रेण कारयेत् ॥५॥ एवं संसाधयेद्विप्रस्तुतः पात्रं सशृंखलम् । हैमं वा राजतं वापि ताम्रं वा लक्षणान्वितम् ॥ ६ ॥ चत्वारि कटकोपेतमयः शृंखल संग्रहम् । तस्य मध्ये भवेद्रन्ध्र कर्णार्द्धस्य शलाकया ॥७॥ होमोत्थया प्रमाणेन चतुरङ गुलमानया । धृतनिष्क्रमरणार्थाय कुर्य्यात् सम्यक् विपश्चितः ॥८॥ पलैर्दशभिरर्द्धान्यैर्नान्येकान्तु मया ब्रजेत् । पञ्चभिस्तु शतैर्होमः सप्तत्या च षडस्त्रया ॥ ॥ यथा पूर्णा ब्रजेद् वत्स तथा कुर्य्यान्न चान्यथा । हस्तमात्र भवेद् हैमं शृंखलं भुजगाकृति ॥ १०॥ सूत्रनिबद्धञ्च प्रवलम्ब्य अधस्तनम् । र्माणि वा पङ्कजं पात्रमाश्वत्थं कारयेत् तले ॥११॥ एवं कार्य्यनुरूपेण द्विगुणं त्रिगुणं पिवा । कुर्य्यात् पात्रं धृतं वेधं प्रतिष्ठा विधिवोदितम् ॥१२॥ १. देवतैः समं क ग । ४. सारेण ग । ७. श्रृंखलं च भुजा कृति ग । ६. सर्वकाल प्रदो यदा क । २. दंशाकं कुडं वरो शास्त्रं ग । ५. चतुर्भि क ग । ८. देवि क । ε ३. शाक क ग । ६. रत्नम् ग । Page #145 -------------------------------------------------------------------------- ________________ १०२ देवीपुराणम् उद्देशं किञ्चिदत्रापि कथयामि नृपोत्तम । समायन ऋतुर्मास पक्षाहोरात्र पूर्ववत् ॥१३॥ लग्नादि विशोधयेद् वत्स सर्वकाम प्रदा यथा । क्षणिकेषु च कार्येषु भक्तियुक्त' क्षणे शुभे ॥१४॥ क्षणं देवी च द्रष्टव्या यथा सर्वगता शिवा । तत्त्वभूता ग्रहा नागास्त्रिगुणापि शिवा गुणाः ॥१५॥ नित्ये नैमित्तिके होमे मन्त्रयोगेन दापयेत् । यो यस्य भक्तिमासक्तस्तस्य कुर्यात् तु सन्निधिन् ॥१६॥ सग्रहान् लोकपालास्तु मातरा भुजगं पिवा। कल्पयेत् सर्वहोमेषु देवी एतर्व्यवस्थिता ॥१७॥ स्थूलरूपा तु तैस्तुष्टस्तुष्टा देवी महाफला। कालादिबलि गन्धादि प्रतिष्ठावच्च कारयेत् ॥१८॥ यदा सम्पत्ति सम्पन्नः सर्वकाले प्रदापयेत् । तदा मन्त्र-ग्रह-भूतान् लोकपालान् निवेशयेत् ॥१६॥ हैम राजत ताम्रा वा सुनिवे शोपलक्षिता । वस्त्र पुष्पवलिर्गन्धदक्षिणादि यथाक्रमम् ॥२०॥ मातरं लोकपालानां ग्रहाणाञ्च यथाविधि । हृदयेन प्रदेयन्तु मूलमन्त्रः पुरातनः ॥२१॥ प्रथवा सर्वसामान्यां वैदिकामपि कारयेत् । अथर्व विधिना वत्स पूर्वोक्ता वा यथा पुरा ॥२२॥ प्रभूत-मन्त्र-नैवेद्य भूरि-दक्षिण-संयुतः । कुर्य्यान्महाप्रयत्नेन अन्यथा न कथञ्चन ॥२३॥ छेदे भयं विजानीयात् तदर्थ तन्न कारयेत्। सहस्राहुति होमेन यत्र तत्र निवेशयेत् ॥२४॥ मूल मन्त्रेण देव्यायाः शृंखला हृदयेन तु। घृतञ्च शिरोमन्त्रेण शिखायां तत्र पातयेत् ॥२५॥ कवचेन तथा वह्नि रक्षयित्वा प्रदापयेत् । अश्वमेधेन मन्त्रण सवं सर्वासु निक्षिपेत्११ ॥२६॥ १. भक्तियुक्त य । ३. कालादिवनि क ग। ५. संपर क. ७. बाल क। ६. विजायात् क। ११. सर्व सास्त्र निक्षिपेत् क । २. तद्भूता ग्रहा नागा क ग । ४. तदा क ग । ६. इमा क ग। ८. वणं क। १०. क पुस्तके नास्ति। Page #146 -------------------------------------------------------------------------- ________________ षडविंशोऽध्यायः लोकपालान्' ग्रहान्-नागान् द्वादशार्द्धन पूजयेत् । । शिवाद्यान् सनकाद्यांश्च देवाद्यानपि पूजयेत् ॥२७॥ नित्येषु च महा प्राज्ञ नैमित्तेषु विशेषतः । पञ्चकानि च सप्तादि नवकानि क्रियादिकः ॥२८॥ अग्रे वर्णाश्च गन्धश्च शब्दाश्चाकृतयस्तथा । विकाराश्च तथा' वत्स बोद्धव्याः सिद्ध यसिद्धिदाः ॥२६॥ तदन्ते च स्तवं कार्य सर्वकामप्रदायकम् । येन सान्निध्यमायाति सर्वहोमेषु मङ्गला ॥३०॥ सहस्राच्चि महातेजा नमस्ते बहुरूपिणे । नीलकण्ठ शितिकण्ठ पीतवासाय पावने ॥३१॥ स्र वमेखलधाराय ब्रह्मणे दहने नमः । सर्वाशिने सद्धभत्रं पावकाय नमो नमः ॥३२॥ दुर्गाय उमारूपाय स्त्रीलिङ्गाय सुतेजसे । वसु अश्विनरूपाय सर्वाहाराय वै नमः ॥३३॥ त्वं रुद्र घोरकर्मासि घोरहा परमेश्वरः । विष्णुस्तवं जगतां पालो' ब्रह्मा सृष्टिकरः स्मृतः ॥३४॥ त्वञ्च सर्वार्थको देव यमाय पिशिताशिने । वरुणानिलाय सोमाय ईशदेवाय वै नमः ॥३५॥ सूर्याय चात्रिपुत्राय भू सुताय बुधाय च । बृहस्पतये शुक्राय शनि राहोऽथ केतवे ॥३६॥ सर्वगे ग्रहरूपाय व्याल मातङ्ग रूपिणे । वृष्टि सृष्टि स्थितिभूति काय वरदाय च ॥३७॥ नमस्ते स्कन्द मातस्त्वं पित्र चापि नमो नमः । कुण्डे वा मण्डले वापि स्थंडिले वापि त्वं विभो ॥३८॥ महानसे वा त्वां देव हुत्वा इष्टं लभेन्नरः । घृत-क्षीर-रस-धान्य-तिल-ब्रीहि-यवान् कुशान् ॥३६॥ भावादभावतो वापि सततं होमयेदनले । एवं विधिविहीनोऽपि नरो विगतकिल्विषः ॥४०॥ कि पुननित्यहोमं तु बसोर्द्धारा हुताशने । सर्व मङ्गल मन्त्रेण पूर्णाहुति प्रदापयेत् ॥४१॥ लोकपाल ग्रहाणां तु ओंकारेण नमोऽतिकैः । स्वः स्वमन्त्रैस्तु शेषाणां होमं कार्यं नृपोत्तम ॥४२॥ १. लोलाकपाल क। २. व पथा क। ४. नीलक। ६. देव लोकपाल ततस्थित क इन्द्रा पवाये क । ८. यवं क ग। ३. तथा राश्चतथा क । ५. जगत्पालोसि क ग । ७. वाल्य ख । ६. भावाय भावतो वापि ख । Page #147 -------------------------------------------------------------------------- ________________ देवीपुराणम् अन्नं विचित्रं शुष्कञ्च संस्कृतं घृतपायसैः । होमयेद्विधिवद् विप्रो बलिञ्चापि प्रदापयेत ॥ ४३ ॥ सितवस्त्रधरो भूपः सबल: सहवाहनः । पूजयेत् शम्भुं रुद्रादीन् मातरं पितरं द्विजान् ॥४४॥ प्राचार्य्यान् ब्राह्मणांल्लोकान् सर्व्वाश्रमरताश्च ये । नट - नर्त्तक ३ - वेश्याश्च कन्यका विधवाः स्त्रियः ॥ ४५ ॥ १०४ दीनान्ध-कृपणांश्चैव अन्नदानेन पूजयेत् । एवं निवेशनं कृत्वा नित्यं जप्यं शतं शतम् ॥४६॥ प्रातर्मध्याह्न संध्यायां स्तवं शान्ति प्रकीर्त्तनम् । भवते नृपराष्ट्रस्य पूर्वोक्त फलदायकम् ॥४७॥ इति श्री देवीपुराणे वसोर्द्धारा निवेशनविधिः नाम षड्वंशोऽध्यायः ४ । १. पूजयेच्छत्र रत्ना दान मातरं द्विजात् क । ३. नरनेर्नक क । २. बांधवान् क ग । ४. इत्याद्ये देव्यवतारे वसोर्धारानिवेशन विधिः क ग । 逛 Page #148 -------------------------------------------------------------------------- ________________ सप्तविंशोऽध्यायः । ब्रह्मोवाच ।" तप्तहाटकवर्णेन सूर्य्य - सिन्दूर - कान्ति कृत । शङ्खकुन्देन्द्र- पद्भाभो घृत-क्षीर निभः शुभः ॥ १ ॥ जवाभोऽशोक - पुष्पाभो लाक्षादर समन्वितः । शुभदः सर्व्वकार्याणां विपरीतो ह्यसिद्धिदः ॥ २ ॥ मेघदुन्दुभिशङ्खानां वेणुवीणा-स्वनः शुभः । वृषेन्द्र नृप े काकानां कोकिला - स्वन पूजितः ४ ॥३॥ कुंकुमागुरु- कर्पूरसित-गन्धि च पूजितः । हंसछत्रेभ - गोकुम्भ पद्माकृतिकरः शुभः ॥४॥ सिंह - वहिरण - श्येनानां चामरा कृतिरिष्टिदः । सधूमो मृतगन्धा च मूकः षड्वरणोपमः ॥५॥ छिन्न ज्वालोऽथ वा रौद्रो नेष्टः सर्व्वेषु पावकः । सुसंहतशिखः शक्र ऊर्द्ध वं वातेऽपि याति यः ॥ ६॥ लेलिहानः शुभः कुण्डो दीप्तिमान् वरदोऽनलः । एवंविधः सदा पार्थ यज्ञेनैवाह स्थापनैः ॥७॥ यात्रायां शक्रकेतौ च सर्व्वकार्येषु सिद्धिदः । न्यूना या वहेत धारा मानात् सपिर्न सा शुभा ॥८॥ धिक शस्यते विप्र दुर्भिक्ष- कलि-कारिका । नुदते वहमाना या शसते च हुताशनम् ॥६॥ सापि चान्यं नृपमिच्छेत् यावद् घोरायते भुवि । ऋजुनादी महारूपा मनोज्ञा " प्रियकारिका ॥ १० ॥ सुवर्णा हेमवर्णा च धारा राज्य-विवृद्धये । सततं पतते यातु तनोतीब च पावकम् ॥११॥ तनोति नृपराष्ट्र सा वसोर्धारा न संशयः । सुगन्धि स्वच्छं विमलं कृमिकीट - विवज्जतम् ॥ १२ ॥ शस्यते च वसोर्द्धारा सर्पिर्गव्यन्तु पूजितम् । अभावाद गव्यलाज १२ वा होतव्यन्तु सुशोभनम् ॥१३॥ १. शक्र उवाच ग । ४. म शिला कुष्ठ कर्पुर ख । ६. छितक । ६. लोधिका क । १२. गव्यजास्नं क । २. वर्णाभो क ग । ३. वृषेभ शिखि क ग । ५. हंस छत्रेभ्यो सिंह वर्हिणं शैलानां चा मग कृतिरिष्टद क । ७. शिष्ट क । १० शक्र क । ८. स्व क । ११. श्रनोजा क । Page #149 -------------------------------------------------------------------------- ________________ सप्तविंशोऽध्यायः घृतक्षौद्र पयोधारा सर्वपीडा निवारिणी। गुड्वीश-कलोमं सहकारदलैः शुभैः ॥१४॥ अश्वत्था मालती दूर्वा आयुरारोग्यपुत्रदा । सौभाग्यश्च श्रियं' देवी प्रयच्छत्यविचारणात् ॥१५॥ अर्कादि वा शुभा वत्स सफला सर्वकामिका । होतव्या सर्वकालन्तु मातरादविच्छेदिनी ॥१६॥ सर्वकालं वृतं प्रोक्त निमित्ते चात्मवित्तमः । विशुद्धि सर्पिषा यानि तानि नात्र विचारयेत् ॥१७॥ ज्वाला वर्ण शुभं गन्धं सर्वहोमेषु लक्षयेत् । संयतो संयताहारैः सर्वशास्त्रार्थपारगः ॥१८॥ जप होमरतैर्भूप धारा देया च तद्विदैः । पाषन्ड विकलान् लुब्धान् धर्मापेतान् असंयतान् ॥१६॥ सर्वकाल-प्रदायी तु न वदेन्नावलोकयेत् । मृत्युञ्जयं महातत्त्वं चतुः सप्ताष्ट जापिना ॥२०॥ भाव्यं वै नित्यहोमे तु अन्यथा विफलं भवेत् । सामान्या या भवेद्धारा तस्मिन् जप्यं शतं शतम् ॥२१॥ प्रातमध्याह ण-सन्ध्यासु सर्वकाम-समृद्धये । वसु-द्रव्यं घृतमाज्यममृतं हविः कामिकम् ॥२३॥ तस्य धारा सदा देया वसोर्द्वारा हि सा मता । वसुना स्वर्ग-कामेण दक्षेण च महात्मना ॥२३॥ मया च विष्णुना शक्र रुद्र ण च सहोमया । आत्मानञ्च स्वरूपेण धारायान्तु प्रदापयेत् ॥२४॥ देवी सान्निध्यमायाता सर्वकाम-प्रदायिका । तस्मात्त्वमपि राजेन्द्र वसोर्धारां प्रपातय ॥२५॥ नातः परतरं पुण्यं विद्यते नृप-सत्तम । वसोर्धारा प्रदानस्य एकाहमपि यद्भवेत् ॥२६॥ . नृपेणायुषकामेण पुत्रदारसुखार्थिना । देया धारा सदा वत्स रिपुनाशाय बुद्धिना' ॥२७॥ विच्छेदो नित्य-होमस्य न च कार्य कदाचन । महादोषमवाप्नोति ये तत्र विमुखाः नराः ॥२८॥ द्रव्याभावे घृताभावे नृपतस्करजे भये । यदि नो वहते धारा तदाच्छिद्र न विद्यते ॥२६॥ होमं कृत्वा क्षमावेत देवदेवीं नृपोत्तम । पुनः प्राप्तौ भवेदहोमं प्रतिष्ठा विधिचोदितम् ॥३०॥ महा आश्विन मासे तु अष्टमी नवमीषु च । कार्तिक्यां माघचत्रे तु चित्रायां' रोहिणीषु च ॥३१॥ १. प्रियं क ग। २. सकला हस कामिका क । ५. सर्वकामेण क ग। ८. बुद्धिमान क ग १०. पिऋतुछिद्रायां क। ३. चार्थ क ग। ४. विकलं क ग । ६. प्रपातितम क ग। ७. नपेण पुत्र राज्य जिगिषुणा क ग । ६. गवामेत ये तत्र विमुखा सुरा क ग । Page #150 -------------------------------------------------------------------------- ________________ देवीपुराणम् । वैशाख्यान्तु प्रदातव्या ज्येष्ठां ज्येष्ठस्य सत्तम' । आषाढे द्वादशी होमं अष्टमी पूर्णिमा नभे ॥३२॥ नभस्ये रोहिणी वत्स चतुर्थ्यां स्कन्दजे दिने । संक्रान्तिषु च सर्वासु गुरुसौरि भवासु च ॥३३॥ चन्द्र-सूर्योपरागेषु प्रतिष्ठा यज्ञ-कर्मणि । शक्रोच्छ्रये प्रदातव्या जन्मपुष्याभिषेचने ॥३४॥ मार्गे व्रतनिबन्धे तु शुभे वा केतुदर्शने । ग्रहकृत्योपसर्गेषु धारा देया शुभावहा ॥३५॥ एवं यो वाहयेद् धारां शास्त्र दृष्ट न कर्मणा । तस्य भूः सिध्यते सर्वा सनागा सहसागरा ॥३६॥ अश्वमेधसमं पुण्यं दिनहोमात् प्रजायते। वाजपेयशतं रात्रावग्निष्टोमशतं तथा ॥३७॥ प्राधयो व्याधयस्तस्य न भवन्ति कदाचन । आयुरारोग्यमैश्वर्यमिह चान्ते शिवी भवेत् ॥३८॥ इति श्री देवीपुराणे वसोर्धारादानविधिर्नाम सप्तविंशोऽध्यायः । . १. सत्तमा क। . ४. वाते शिवा भवेत्र क। , २. क पुस्तके नास्ति । ५. इत्याद्ये देवीपुराणे वसोर्धारा समाप्ता क ग। Page #151 -------------------------------------------------------------------------- ________________ अष्टाविंशोऽध्यायः। अगस्त्य उवाच। शूलिनो ब्रह्मणा प्राप्तमिन्द्राच्च मम पागतम् । मयापि ते यथा वृत्तं तथा राजन् प्रकाशितम् ।। ब्रह्म विष्णु शिवानाञ्च' महाभय विमोक्षदम् । मन्त्रितं शक्र-गोविन्द-वाचस्पति-पितामहैः ॥२॥ रुद्रस्तोत्रं महादेव्या विष्ण्वाराधन-घोरजम् । वधं महिषरूपस्य भूमौ देव्यवतारणम् ॥३॥ व्रतं वजोच्छ्रयं धारा मङ्गलेषु पठेत् सदा । देव्यायतने देवस्य शङ्करस्य हरेरपि ॥४॥ गोष्ठे वा चव्वरे शैले गृहे वा सुमनोरमे । देवी सम्पूजयित्वा तु भोजयित्वा कुमारिकाः ॥५॥ तद्भक्ति भावितान् विप्रान्-सद्वृत्ताञ्छास्त्रतत्परान् । यथाशक्त्या च पूज्येत् हेमवस्त्रविभूषणे ॥६॥ ततस्तान् स्वस्ति वाचयित्वा पूजयित्वा तु पुस्तकम् । सुगन्ध-गन्ध-धूपेन पुप्पमाल्यैः सुचन्दनः ॥७॥ घण्टाचामरशोभाढ्यै दर्पणरूपशोभिते । दुकूले वस्त्राभरणे दण्डयन्त्रे निवेशयेत् ॥८॥ वाचकं पूजयित्वा तु यथाविभवविस्तरैः । वाचयेत् ततो राजा देवी माहात्म्यमुत्तमम् ॥६॥ तदन्ते शान्ति शव्दस्तु जनस्य स नृपस्य च । गो ब्राह्मण पूजानान्तु वनस्पति मुखेषु च ॥१०॥ क्षत्र-विट्-शूद्र-बालानां सर्वमेव शुभं तु वः । अनेन विधिना राजा यः पठेत् शृणुयादपि ॥११॥ चिन्तयेद् वाचयेद् वापि तस्य पुण्यफलं शृणु । अश्वमेध सहस्रस्य वाजपेयशतस्य च ॥१२॥॥ १. सुराणं च क। ४. दत्ते क। २. यथा क ग। ३. मारिका क। ५. इत परं ग पुस्तके नास्ति । Page #152 -------------------------------------------------------------------------- ________________ ११०६ देवीपुराणम् अग्निष्टोम महाष्टोम राजसूय महामखैः। यत् फलं लभ्यते तात तत् फलं शतधा भवेत् ॥१३॥ गङ्गातोया भिषेकादस्तीनै मिष पुष्करैः । यत् फलं लभ्यते राजंस्तत् फलादयुताधिकम् ॥१४॥ ब्रह्महत्यादिपापानां शमनं परमं शतम् । वर्द्धनञ्चाथ-धर्माणां काम-मोक्ष-फल प्रदस् ॥१६॥ पुत्रदं पत्निदं तात जयदं सौख्यदं परम् । अनेन विधिना वत्स प्राप्नोति श्रवणान्नरः । इह कोति श्रियं ब्राह्मीं परत्र ‘भवति लयम् ॥१७॥ इति श्री देवीपुराणे देव्यास्तव-पठन-माहात्म्यं नाम अष्टाविंशोऽध्यायः ॥ १. इत्याद्ये देवीपुराणे देव्याः पुस्तकपठनमहात्म्यस् क ग। Page #153 -------------------------------------------------------------------------- ________________ एकोनत्रिंशोऽध्यायः । शक्र उवाच । एवं सर्व्वप्रदा देवी यथा नाथ प्रवणिता । तस्याहं श्रोतुमिच्छामि व्याख्याराधनपूजनम् ॥१॥ ब्रह्मोवाच । न परा चापरा देवी पूर्वं वा च पुरन्दरम् । तस्यास्त्वं भक्तिमापन्नः कथनादेव वासव ॥२॥ यदा सद्भावता तस्या व्याप्तिभावेन विद्यते । तदा त्वं सुरराजेन्द्र शृणुष्वेकमनोधुना' ॥३॥ एक एव पराशक्तिः सर्व्वगा व्यापिनी किल । स्वभावात् कर्तृ रूपत्वात् भूतार्थः पञ्चधा स्थिता | ४ | भूत तन्मात्र बुद्धाख्य कर्म्मवर्ग मनोधिषु । श्रहङ्कार प्रधानेन प्रभावात् सा व्यवस्थिता ॥५॥ हेमन्तु महद्दण्डं सहस्र किरणोज्वलम् । तप्तहाटक-सङ्काशं कोट्यायुतसमप्रभम् ॥६॥ शतकोटि प्रविस्तीर्णं समन्तात् परिवर्तनम् । तञ्च वर्षं सहस्र ेण द्विधाभूतं पुनस्ततः ॥७॥ मध्ये तस्याभवद् ब्रह्मा चन्द्र-सूर्येक्षणो विभुः । सकलं भू दिवं भूत खं दिशो मनौगोचरम् ॥८॥ स सिसृक्षु प्रजाः सर्व्वास्तदादेशेन वासव । स एव स्थितये विष्णुविनाशे रुद्रः सोभवत् ॥६॥ स्थावरस्य चरस्यास्य दृश्यादृश्यस्य वासव । जरायुजान्डज स्वेदानामुद्भिदानां तथैव च ॥ १०॥ नगानद समुद्राणां विशेषे तद्भवोऽभवत् । विद्यावेदन वेदानां वाञ्जनी जननी तथा ॥११॥ माता मातृक भेदेन व भेदेन सा स्थिता । मन्त्र-तन्त्र- क्रिया - मुद्रा विष-भूत-ज्वरादिषु ॥१२॥ अन्यापि तत् प्रभावेण शमन्ते भिषजो रुजः । न च वर्णान्तराभावा श्राश्रमाणां क्रियास्तथा ॥१३॥ १. शृणुष्व कमलामुता क । २. किरणोज्वलम् । ५. तत पुन क । ४. समन्ता ये विर्हणं क । ६. स न व स्थितं यो विहतो विनाशे रुद्र सोमवत् क । ३. शशि क । Page #154 -------------------------------------------------------------------------- ________________ देवीपुराणम् १११ ईक्षते मन्त्ररूपेण सूर्यस्य इव रश्मयः । सा च वर्ण क्रमाद्भूता द्विजाति ब्रह्मचारिणी ॥१४॥ सङ्कर' प्रभावाणाञ्च वर्णानां करणे स्थिता। प्राविक्षिकी त्रयी वात दण्डाख्या सा च कीर्तिता ॥१५॥ दीप्तिः सूर्ये क्षमा भूमौ कान्तिश्चन्द्र जले प्लुति' । ज्वाला वह्नो गतिर्वायौ व्योम्नि सा व्यापिनी भवेत् ॥१६॥ यजमाने तथा दीक्षा धारणा योगिनामपि । प्रज्ञा प्रज्ञावतां सा तु वाग्मिनान्तु सरस्वती ॥१७॥ लक्ष्मी सा तु धनाढ्यानां सिद्धि सिद्धिप्सूनानपि । दया दयावती सातु प्रीति प्रीतिमतामपि ॥१८॥ शरा खड्गे ज्याधनुषि शब्दो वायेषु सा स्मृता । परस्य सा परत्वेन शिवस्य शिवगामिनी ॥१९॥ भक्ति मुक्ति प्रदा देवी ब्रह्मादीनान्तु सा मता ॥२०॥ इति श्री देवीपुराणे व्याप्ति प्रशंसा नाम एकोनत्रिंशोऽध्यायः । १. शंकर क। ४. शिवगेंसिना क। २. जसे ह्वाति क। ३. शब्दो राज्येषु सा स्मृता क । ५. इत्याद्य देवीपुराणे व्याप्ति प्रशंसा क । Page #155 -------------------------------------------------------------------------- ________________ त्रिंशोऽध्याय: । ब्रह्मोवाच । शृणु तस्या सुराध्यक्ष प्राराधन-विधि पराम् । यथा सा तोषिता पूर्व्वं शङ्कराद्यैः फलैप्सुभिः ॥१॥ कर्म-यज्ञ ेन देवेश तथा त्वामपि पूजयेः । शम्भुः पूजयते देवीं मन्त्र शक्तिमयां शुभाम् ॥२॥ अक्षमालाकरो नित्यं तेनासौ विभववान्नरः । श्रहं शैलमयीं देवीं यजामि सुरसत्तम ॥३॥ तेन ब्रह्मत्वमेवेदं मया प्राप्तं सुदुर्लभम् । इन्द्रनीलमयीं देवीं विष्णुरच्चयते सदा ॥४॥ विष्णुत्वं प्राप्तवांस्तेन श्रद्ध तैः कंसनाशनाम् । देवीं हेममयी कान्तां धनदोऽर्चयते सदा ॥५॥ तेनासौ धनदो देवो धनेशत्वमवाप्नुयात् । विश्वेदेवा महात्मानो रौप्यां देवीं मनोहराम् ॥६॥ जति विधिवद्भक्त्या तेन विश्वत्त्वमाप्नुयुः । वायुः पूजयते भक्त्या देवीं पित्तलसम्भवाम् ||७|| वायुत्वं तेन तत् प्राप्तमनौपम्य गुणावहम् । वसवः कामिकां देवीं पूजयन्ते विधानतः ॥ ८ ॥ प्राप्नुवस्तन्महात्मानो वसुत्वं हि शुभावहम् । १. सेन्द्र क । ३. वरुणोऽचयते सदा क श्विनौ पार्थिवीं देव पूजयेत विधानतः ॥ ॥ तेन तावश्विनौ देवौ दिव्य-देह - गतावुभौ । स्फाटिकां शोभनां देवीं वरुणोऽच्र्चयते सदा ॥१०॥ वरुणत्वं हि संप्राप्तं तेन ऋद्धया समन्वितम् । देवीं मन्त्रमयीं पुण्यामग्निर्यजते भावितः ॥ ११॥ अग्नित्वं प्राप्तवांस्तेन तेजोरूपसमन्वितम् । ताम्रां देवीं सदा काल भक्त्या देवो दिवाकरः ॥ १२॥ २. पनोरमाम् क। ४. कपुस्तके नास्ति । Page #156 -------------------------------------------------------------------------- ________________ देवीपुराणम् अच्र्चते तत्र संप्राप्तं तेन सूर्य्यत्वमुत्तमम् । मुक्ताफलमयीं देवीं सोमः पूजयते सदा ॥ १३ ॥ तेन सोमेन सोमत्वं' संप्राप्तं सततोज्ज्वलम् । प्रवालकमयों देवीं यजन्ते गुह्यकादयः ॥ १४॥ तेन भोगबलोपेताः प्रयान्तोश्वर मन्दिरम् । वज्रलोह - मयीं देवीं यजन्ते मातरः सदा ॥ १५॥ मातृत्वं प्राप्य ताः सर्व्वाः प्रयान्ति परमं पदम् । एवं देवाः सगन्धर्व्वाः पिशाचोरणराक्षसाः । १६ । पूजयन्ति सदाकालं चच्चिकां सुरनायिकाम् । तथा त्वमपि देवेन्द्र यदीप्ससि परां गतिम् ॥१७॥ शिवां मणिमयां पूज्य लभसे मनसेप्सितान् । कामान् सुरवराध्यक्ष कामिकैः पूजिता सदा । ददाति सर्व्वलोकानां चिन्तामणिर्यथा शिवा ॥ १८ ॥ इति श्री देवीपुराणे द्रव्य - विधि- पूजा - देवीमाहात्म्यं नाम त्रिंशोऽध्यायः ७ । १. संप्राप्त सोम क । ३. २. पतगोत्तमा क । तेन नागास्तु भोगाद्याः प्रयात्यंते परं पदम् । कृष्णायसमयीं देवी पूजयन्त्युत्तरोत्तमाः । राक्षसाश्च महात्मानो तेन ते सितविक्रमाः । प्रयूसीसमयीं देवीं पिशाचाः पूजयंति ताम् ॥ तेन ऋद्धि वलोपेताः प्रयांति परमं पदम् । त्रैलोहकी सदा देवीं यजते गुह्यकादयः 1 ४. नरं देवी क । ५. पिशोचोरगरोल्लसा क । ६. कामक । ७. इत्याद्य देवीपुराणे द्रव्य - विधि- पूजा देवी माहात्म्यम् । एष अध्यायः ग पुस्तके नास्ति । ११३ Page #157 -------------------------------------------------------------------------- ________________ एकत्रिंशोऽध्यायः। ब्रह्मोवाच । भूयस्ते' संप्रवक्ष्यामि देव्याराधनमुत्तमम् । यत् कृत्वा सर्व कामाणां व्याप्तिः तृप्ति भविष्यति ॥१॥ दन्तिदन्तमयैर्दन्डै हमवद्धः सुशोभनैः । विचित्र-पद्मरागाद्य मणिभिरूपशोभितैः ॥२॥ रथं तैः कारयेद् देव्याः सप्तभौमं मनोहरम् । दुकुल वस्त्र संच्छनमर्द्धचन्द्रोप्यशोभितम् ॥३॥ घण्टा किङ्किणी शब्दोद्य चामरैः कन्दुकान्वितैः । पताकाध्वजशोभाढ्यं दर्पणरूपशोभितम् ।४। तं रथं पूजयेच्छक जाती-कुसुम-मन्दकैः पारिजातसु पुष्पैश्च रक्त कर्दम चन्दनः ॥५॥ सुगन्धि धूपितं कृत्वा' देवीं तत्र निवेशयेत् । प्रतिमां शोभनां वत्स महासुर-क्षयङ्करीम्११ ॥६॥ पूजयेद्रथविन्यस्तां सर्वमङ्गलमङ्गलाम् । दुर्गा कात्यायनी देवी वरदा विन्ध्यवासिनी१२ ॥७॥ निशुम्भ-शुम्भ-मथनी महिषासुरघातिनी । उमा क्षमावती माता शङ्करस्यार्द्ध-कायिका ॥८॥ प्रसीदतु सदा मेऽस्तु यच्च नो वाञ्छितं हृदि । अनेन वलि पूर्वेण१४ नमस्कार युतेन च ॥६॥ पूजायत्वा' - तता नैषा समस्ताप्सरगीतकैः । पञ्चमी सप्तमी पूर्णा नवम्येकादशीषु च ॥१०॥ १. भ्वयंते क। २. व्याप्ति ख। ३. हेमवंधा क। ४. मनोरम क। ५. कंटुकाचितं क । ६. शोभातं क। ७. नास्ति क पुस्तके ८. पूजयछंक ताती कुसुमलिप्तैः क । ६. परिजात ख। १०. कृला क। ११. पंकरी क। १२. विध्यवासिदतु सदा नेस्क्त य घनोहदिवांछितं क । १३. नास्ति क पुस्तके । १४ बल पूर्वेण क। १५. पूजयित्वा क। Page #158 -------------------------------------------------------------------------- ________________ देवीपुराणम् तृतीया शिव विघ्नेश दिवसे वत्सरेषु च । महानदी-नद-सङ्ग-पर्वत-स्रवणेषु च ॥११॥ तत्र मन्डप विन्यासं महादाविष्ट निम्मितम् । शैलं वा मृन्मयं वापि कृत्वा वास्तु विभावितम् ॥१२॥ सर्व-लक्षण-सम्पूर्ण सर्व-शोभा-समन्वितम् । पूर्वं च कारयेच्छक पश्चाद् यात्रां प्रचक्रिरे ॥१३॥ महाजनपदोपेतां महास्त्री-सङ घ-संकुलाम् । सन्नि -याव-नैवेद्य : समस्तैरपि पूजयेत् ॥१४॥ दद्याच्च दिग्वलि शक्र सादिक्षु समन्वितः१ । भूत-वेताल-सङ घस्य मन्त्रेणानेन सुव्रत ॥१५॥ जय त्वं कालि भूतेशी सर्व-भूत-समावृते । रक्ष मां निज भूतेभ्यो वलि गृह शिवप्रिये २ ॥१६॥ मातर्माते वरे दुर्गे सर्व-कामार्थ-साधिनि । अनेन बलिदानेन सर्वान् कामान् प्रयच्छ मे१४ ॥१७॥ एवं दत्त्वा वलि शक ततो'५ देव्यावतारयेत् । विन्यसेद्भद्रपीठेतु मण्डलैरूपशोभितम् ॥१८॥ तत्रस्थां पूजयेद् देवी हैम रौप्यश्च ताम्रजः। कलसैस्तु सहस्रण गन्धोदक-सु पूरितः ॥१६॥ समस्त-फल-सम्पूर्णर्याज्ञियैरथ पल्लवैः । स्नापयेदेकमेकेन रत्नगर्भनवै दृढः ॥२०॥ वेद-मङ्गल-शब्देन शङ्ख-वादित्र निस्वनैः । वेणु-वीणा-मृदङ्ग श्च घण्टा-किङ्किणीरावृत'६ ॥२१॥ स्नापयित्वा ततो देवी भूषयेद् दुकुलैः १७ शुभैः । गोमयादिकृतैः पद्म दौंपवत्यैः विरोधितैः ॥२२॥ स्वस्तिक नन्दिकावतैः शङ्खर्नीलोत्पलोत्पलैः१८ । यव शालाङ्कुरोद्भिन्नैर्यव-वास-समन्वितैः१६ ॥२३॥ प्रत्येकं तु ददेद्भूयं प्रत्येकं कलशैः स्नपेत् । तथा कर्पूरक्षोदेन चन्दनः२ कुङ्क मेन च ॥२४॥ गोरोचना समेतेन देवोमालिप्य पूजयेत् । हेमजर्जातिजर्माल्यैः रत्नन्यासैरनेकधा ॥२५॥ वासोभिः सुमनश्चित्रैः पुनधूपं समुक्षिपेत्२१ । भक्षयेत् तु२२ तथा कन्यां द्विजान दीनान् सुदुःखितान्२३ ॥२६॥ १. मृत्यवेषु क। २. महानद नदी क ! ३. भद्र क। ४. विनासं क। ५. कृलवासक्त क । ६. विभागवित का ७. सपरं क। ८. सहास्त्री संकुला क । ६. समस्तैराये क। १० दौव्वरि ग्वलिं शक्र सर्व दिक्षि समंतता क। ११. समाबृतो क। १२. ग्छहसदा प्रिये क। १३. सर्व क। १४. प्रयच्छमे क। १५. प्रथा क । १६. रावित क। १७. मज्जे द्वंद्व कैः शुभैः क। १८. नीलोत्पलैः क। . १६. यव साल्यं कुरोद्भिन्निमजयेत् क । २०. चन्दनं क । २१. समंज्ञियेत् क। २२. दक्षयेत् क। २३. दीनी तु दुःखितात् क । Page #159 -------------------------------------------------------------------------- ________________ एकत्रिंशोऽध्यायः भक्त भोज्यानतपानेन तत्र सर्व्वाश्च प्रीणयेत् । भोजयित्वा' क्षमायेत देवी मे प्रीयतामिति ॥२७॥ तथा देव्या रथे कृत्वा पुनरेव गृहं नयेत् । शान्त- रेणु-पथं सव्वं पुष्प - दूर्वाक्षतैर्जलैः ॥ २८ ॥ प्रक्षिप्यमाणैः कन्याभिः स्त्रीभिः मङ्गलवादिभिः । २ सलिलेन पथि पांशु कृत्वा पङ्क प्रचक्रिरे ॥२६॥ पुरशोभां पथि शोभां द्वारशोभां गृहे गृहे । कारयोत तथा शक्र सर्व्ववाधां निवारयेत् ॥३०॥ श्रच्छेद्यास्तरवस्तस्मिन् प्राणिहिंसा विवर्जयेत् । वन्धनस्था विमोक्तव्या ' वध्या क्रोधादि शत्रवः ॥ ३१ ॥ अकाल कौमुदीं शक्र रथयात्रान्ते कारयेत् । सर्व्वदा सर्व्वदेवैस्तु शङ्कराद्यः प्रतिष्ठिता ॥ ३२॥ रथ यात्रा तदा शक्र सुरैः स्वर्गे सदा कृता । तथा किन्नर - गन्धर्वैः भू-पाताल निवासिभिः ||३३|| रथ यात्रा प्रभावेण मोदन्ते दिवि देवताः । श्रादित्यो रथयात्राकृद्रथेन नभसः क्रमेत् ॥३४॥ देवा दिव्य - विमानस्था रथयात्रा प्रभावतः । क्रीडन्ते विविधैर्भोगैः सर्वातङ्क विवर्जिताः ||३५|| तथा त्वमपि देवेन्द्र रथयात्रा - करोभव । शिवायाः शिवदातायाः परमेन समाधिना ॥३६॥ ११६ अगस्त्य उवाच । रथ-यात्राश्रितं पुण्यं १२ ब्रह्मणा वासवस्य तु । पूर्व्वं यत् कथितं तात ते ते सर्व्वं मयाखिलम् । ३७ ख्यापितं नात्र सन्देहो देवी माहात्म्यमुत्तमम् । यः पठेत् शृणुयाद्वापि भक्तिमान् नृपसत्तम ॥ ३८ ॥ स सुखं यशः सौभाग्यं पुत्र प्राप्ति यथेप्सिताम् । लभते नात्र सन्देह इत्येवं ब्रह्मणोऽब्रवीत् ॥३६॥ सुवलेन कृते राज्ये पुरा शक्रस्य कोर्तिता । धनदस्य पुरा प्रोक्ता वरुरणस्य च वायुना ॥ ४० ॥ कृते स्थाने कृतानेन तथा श्रुत्वा च निर्ऋतैः । भुञ्जीत' परया दृष्टया पुरो भगवती शुभा । ४१ । इति श्री देवीपुराणे रथयात्रा विधिमाहात्म्यं नामैकत्रिंशोऽध्यायः १४ 1 २. पुनरेव गृहश्येत क । ५. पथे क । ० १. भाजयिला क । ४. वाहिभिः क । ७. शिवारघेत् क। ८. बंधनस्त्वापि तथा मोक्तव्या क । १०. सवतिक क । १३. भुजजे क । ३. क पुस्तके नास्ति । ६. कारयात क । ६. सदाहुता क । १२. ब्राह्मरण क | ११. क पुस्तके नास्ति १४. रथयात्राविधिमाहात्म्य क । १५. एष अध्याय ग पुस्तके नास्ति । * Page #160 -------------------------------------------------------------------------- ________________ द्वात्रिंशोऽध्यायः'। अगस्त्य उवाच । रथयात्रासु माहात्म्यं ब्रह्मणा उपणितम् । श्रुत्वा प्रोति परां जग्मु कर्मयोगमपृच्छत् ॥१॥ शक्र उवाच । भगवन् देवता गारम स्थापन पूजनम् । सम्माजनमुपलेपं दोप-वैतानजं फलम् ॥२॥ कृत्वा देव्या ह्यशेषन्तु किं लभन्ते ब्रवीहि नः । ब्रह्मोवाच । गङ्गा नर्मदा विन्ध्याद्रि मुज्जयिन्यामथार्बुदे ॥३॥ हिमवान्निषधे द्रोणे सान्निध्यात् तिष्ठते शिवा । नदी तीरे तु दुर्गे च रथ्या-पितृ-वनेषु च ॥४॥ स्थापिता भवते देवी सर्व कार्यार्थ सिद्धिदा । मारणं शत्रु' वर्गस्य पितृ स्थाने समचिंता ॥५॥ एकलिङ्ग द्रुमे शैले गृहे गोष्ठे त्रिकण्डके । पूजिता यत्र द्रव्याणां सुखदारोग्यदा भवेत् ॥६॥ तथा च सर्वगा' सौर्मोक्षदा पूजिता मता । गुरौ मेषगते शक्र देव्या! यः प्रतिष्ठयेत् ॥७॥ . . इहैव स भवेद धन्यो मृतो गच्छेत् परं पदम्। तस्मान्मेषगते'° शक्र उत्तमा नवमी मता ॥८॥ महाद्यस्मिन् नामाऽनन्तं सामं च सर्वकामदम् । देवीं तत्र तदा शक्र पांसुजा अपि स्थापिता ॥६॥ भवते फलदा पुंसां ककिस्थे च वृषध्वजम् । समष्टि गतं कृत्वा अजौ माधव कल्पसम् ॥१०॥ १. अध्यायोऽयं गपुस्तके नास्ति। ४. उज्जयन्पथ अदे क । ७. पुत्र क। १. स्थिते क। २. प्रपूकच क । ५. सारणं प्राक्र क। ८. ससर्व क। ११. लभते फल दास्त्रस्य क। ३. भगवत् देवता क ६. मदाच्चिता क। ६. सर्वभवेद् क । Page #161 -------------------------------------------------------------------------- ________________ ११८ द्वात्रिंशोऽध्यायः स्थापयेद् देव देवेशं सर्वकामाथिनो'. यदि । विशेषः कथितश्चात्र सर्व कालेऽपि मङ्गला ॥११॥ येन केनचिद् द्रव्येण सर्व काम फलप्रदा । तथा ये सिद्ध गन्धर्वा नृपा वा राज्यकांक्षिणः ॥१२॥ ते यजन्तु सदा देवी स्थापयित्वा विधानतः । न तिथिन च नक्षत्रं नोपवासोऽत्र कारणम् ॥१३॥ वयमस्य प्रभावं तु देव्याया भक्तिकारणम् । पूजिता विधिना शक्र नृणां भोगान् प्रयच्छति ॥१४॥ हेम भावा च मृद्वक्षी शैलचित्रायसापि वा । शक्ति शूलेऽजिता देवी सर्वकाम फल प्रदा ॥१५॥ यो यस्य प्रायुधः प्रोक्तस्तस्मिस्तं प्रतिपूजयेत् । देवी शक्त्याच्चिता पुंसा राज्यायुः सुतसौख्यदा ॥१६॥ याम्ये ब्रह्मा भवेत् काये रक्त वर्णो जवोपमः । मध्ये रुद्र ऋजुः शुक्रो वामे कृष्णस्ततो हरिः ॥१७॥ देवयक्षग्रहा नागा लोकेशः सचरापराः । शूले संपूजिते वत्स सर्वं भवति पूजितम् ॥१८॥ वाक्षं वा शैलजां वापि रत्नधातुमयामपि । देव्यामेवं समं ऋक्षं वेलाकरणवासरम् । विधिना शक दृष्टेण दशबाहु त्रिलोचनाम् ॥१६॥ कारयेद् भक्तिमान् यस्तु देवी शास्त्र विशारदः । सर्वलक्षणसम्पूर्णा सर्वाभरण भूषिताम् ॥२०॥ राजन्तीमुत्तमाङ्गन कवरी लम्बितेन च । अथ मुक्तानि भारेण धम्मिल्ल दंशितेन र ॥२१॥ व्यामिश्र सित पुष्पैर्वा अलिपङ्क तीव संस्थिता । रुदन्ति तमवक्रण तिरस्कृतं निशाकरम् ॥२२॥ अायतैः कर्णमर्यादैस्तरलालोल निर्मलैः । भ्रक्षेपाक्षिधृतैः पक्षः ऋजुः जिह्वावलोकनैः ॥२३॥ भ्रू भङ्ग चाप दण्डेन भिनत्ति दृष्टि सायकैः । मध्योन्नत सगāण अधरेण विराजते ॥२४॥ आरक्ता विद्रुमाभेन स्मितं किञ्चित् स्मितानना । मयूख दन्त ज्योत्स्नेन चकासान्ती तडिदिव ॥२५॥ १. कामान्वितो क। ४. वेलाकरणं वासव क। ६. करवालंक। २. विधानता क। ३. वर्षमस्य क । ५. श्लोकपंचकं क पुस्तके नास्ति । ७. भिंदतीक। Page #162 -------------------------------------------------------------------------- ________________ देवीपुराणम् ११६ त्रिरेख कन्धरां शान्ति वैयक विभूषिताम् । कठिन स्तन भारेण संशक्तो तौ निरन्ध्रणौ ॥२६॥ महा समुन्नतौ पीनौ वक्षौ पोनौन्नतौ शुभौ' । तनोरतनुः मध्येन मध्ये च त्रिवली मता ॥२७॥ रोमराजी नितम्बोद्ध ह्यनङ्गाङ्क र सूचिवत् ।। विस्तीर्ण जघना कार्या रम्मा-गर्भोरु कोमलौ ॥२८॥ गढ़ गुल्फो तु पद्माभौ पद्याङ्कित सुनूपुरौ। काञ्चित् किङ्किणी भावं तं ब्रह्म सूत्रेण राजते ॥२६॥ केयूर नाग बन्धेन ह्यङ्गदैः रक्तकाञ्चनैः । ग्रेवेयका किरीटोद्धे सावशेष विशेषकम् ॥३०॥ राजते च तृतीयेन लोचनेनालकेन च । राजन्ती पीतवासेन छुरितारुण रेणुना ॥३१॥ द्विभुजा या च विशाष्ट तावदोर्दन्डधारिणी । असि खेटक हस्ताभ्यां गदा दण्डेन चापरौ ॥३२॥ शरचापपरेताभ्यां समुद्गर चापरौ । परशु चक्र' धरौ चान्यौ डमरू दर्पण चामरौ ॥३३॥ शक्ति कुण्डधृतौ चान्यौ हल मूषल चापरौं । पाश तोमर चान्यौ तु ढक्कापरणव चापरौ । तजयन्तीव चान्येन कुर्वन्ती कलकलारवैः ॥३४॥ अभयं स्वस्तिकाङ्कन अष्टाविंशभुजा शिवा। सिंह पद्मासना संस्था सिंहासन व्यवस्थिता ॥३५॥ महिषघ्नी शिरश्छेदान्तरं शस्त्रोग्रपाणिनाम् । तजमानं हतं मूनि नागपाशेन वेधितम् ॥३६॥ घातमाना रिपुं देवी पूजनीया पुरन्दर । स्थापिता पूजिता शक्र स्मरता पठतापि वा ॥३७॥ प्रयच्छति शुभान् कामान् मनोऽभीष्टान् यजेन्नरः । पङ्कषु शेल दाव वा मृन्मये वापि वासव ।।३८॥ सोपवासः शुचिः स्नात्वा कामक्रोध विज्जितः । सर्वसङ्गोज्झितः'' प्रीतस्तन्मना भावभावितः ॥३६॥ पुष्प गन्धोपहारश्च हविष्यान्तैरनेकशः । तिल सपियवान् हुत्वा सर्वमङ्गल मन्त्रितान् ॥४०॥ २. वांघन क। १. महासमत् तौ पानौ वक्तो तौ शुभौ क । ३. मधिशेष क। ४. कल्पना क । ५. परशु चक्रधरौ क । ६. शक्ति कुत क। है. पकेष्टे क। ७. शरपक। १०. सतक। ८. स्यद्धृ क। ११. स्यत्रतात् क। Page #163 -------------------------------------------------------------------------- ________________ १२० द्वात्रिंशोऽध्यायः वस्त्र हेमाम्बु सम्पातैः कलसर्देवीन्तु स्नापयेत् । ततस्तच्छास्त्र वेत्तारैः प्रतिष्ठान्तु प्रकारयेत् ॥४१॥ देवी शास्त्रार्थ-तत्त्वज्ञेर्मातृ मण्डल वेदिकैः । भूत तन्त्र ग्रह वाल गारुडेषु कृत श्रमः ॥४२॥ प्रतिष्ठान्तु शिवान्तस्तु यथा शक्त्या तु दक्षयेत् । पूजयेद् ब्राह्मणाञ्छन कन्यां बालास्तथैव च ॥४३॥ दोनादि विकलान् सर्वान् यथा शक्त्या क्षमापयेत् । तदन्ते स्वस्ति वाच्यन्तु मङ्गला प्रीयतां मम ॥४४॥ सुखं तिष्ठन्तु राजानो गौ ब्राह्मणप्रजास्तथा। क्षत्र विट शूद्र वालेभ्यः सर्वशान्ति कराभवा ॥४५॥ सर्वान् कामान् प्रयच्छन्तु ये जनाः फल कामिनः । तथा स्तवेन चान्येन शिवगीतेन तोषयेत् ॥४६॥ । इति श्री देवीपुराणे देव्यवतारे प्रतिष्ठाकर्मयोगोनाम द्वात्रिंशोऽध्यायः ॥ १. वस्त्र हेमांतु संवीतं कलवर्ग वातु स्नायेत् क । ३. प्रतिष्ठाप्य क। ४. शोत क । ६. वानेन शिवगीतेन तोषितः क । २. प्रतिष्ठा तं न कारयेत् क । ५. ये जन्म यानि कामिनः क । Page #164 -------------------------------------------------------------------------- ________________ त्रयस्त्रिंशोऽध्यायः' । अगस्त्य उवाच । श्रुत्वैवं देबराजेन कर्मयोगं पितामहात् । प्रपच्छ च स्तवं भूयः शम्भुगीतं यथा पुरा ॥१॥ शक्र उवाच । स्तवं देव पुरा देव्याः शम्भुना भार्गवस्य यत् । कथितं सिद्धिकामस्य तन्मे ब्रूहि पितामह ॥२॥ ब्रह्मोवाच । शुक्र ण च पुरा शक्र तपस्तप्तं सुदुश्चरम् । दिव्यं वर्ष सहस्रन्तु कैलासे शिखरोत्तमे ॥३॥ तथापि नोऽभवत् तस्य वरदस्त्रिपुरान्तकः । पुष्पदन्तगणः स्तोत्रमुदीरयत् मधुरस्वरः ॥४॥ ___तं बुध्वा तद्गतं चित्तं शुक्रो वेदविदांवरः । स्तवेनानेन देवेशं तोषयामास भार्गवः । विचित्र पद बन्धेन ललितं मधुरेण च ॥५॥ शुक्र उवाच । शक्र वेद विदं कृताञ्जलि पुटं भक्त्या भवे भावितम् । संसारादू भयभीत खिन्न मनसां विज्ञापयेत् शंकरम् ॥ देहं पश्यत नित्यरोग बहुलमायास-दुःखावृतम् । . भुक्षिभि' तृषितं विभीषण करं निर्लज्ज-कामातुरम् ॥६॥ पृष्ट्वा वञ्चित मोक्षमार्ग रहितं क्रोधानलोद्दीपितम् । शुक्रोवाच महेश्वरस्य पुरतः स्तोत्रं तवाराधनम् ॥ १. ग पुस्तके अध्यायोऽयं नास्ति । ३. उत्तपापि क । ४. शम्भुः क। ३. देहस्थानस्य क। ७. दू:वृतं क । २. सुदुस्तरां क। ५. खिर क। ८. भक्षोमि क। Page #165 -------------------------------------------------------------------------- ________________ १२२ संसाराद्विविधान् महाभयकरादत्यन्त शोकान्वितान् । कर्मा वन्ध' सुर्यन्त्रितात् प्रतिसवां प्राणी घटी यन्त्रवत् ॥७॥ दृष्ट्वा चञ्चल तोय बुदबुद समं प्राप्येह मानुष्यकम् । ५ सर्वं सर्व्वगतेन नान्यमतसा नवाच्चितो मोहतः ॥ ते धन्या भुवि मानवाः सुकृतिनस्ते सात्त्विकास्ते क्षमाः । तेषां जन्म कृतार्थकं न च मृताः शोच्या भवन्तीह ते ॥ ८ ॥ देवं परमार्थतः पशुपति सर्व्वात्मना संश्रिताः । प्राप्तं किन्तु न तैः प्रधानपुरुष हृद् वाञ्छितं तत् फलम् । ब्रह्मोपेन्द्र मरुन्महेन्द्र वसुभि विद्याधरैः सादरैः । ७ लिङ्ग यस्य सदाच्चतं मुनि गणैरन्यैश्च दैत्यादिभिः ॥६॥ व्याप्तं येन चराचरं जगदिदं विश्वात्मना मूर्तिभिः । कस्तं कारण- कारणं पशुपति देवं परं नार्च्चयेत् ॥ त्रैलोक्य राज्यञ्च तथामरत्वं नागेन्द्रकन्या सुरयोषिताश्च । एतानि चान्यानि च ते लभन्ते येषां हरः प्रतिमना बभूव ॥ ११॥ ये लोकेषु विभूतिकान्ति वपुषो धम्र्म्मार्थ कामप्रदा । विभ्राणा मणिरत्नकुण्डलरुचि प्रोदभासि गण्डस्थले ॥ कुर्व्वन्ति स्व मयूखकान्ति किरणद्धष्टान्धकारा दिश । तत् सर्व्वं विविधं प्रसाद्य विबुधाः प्राप्ता विभूति पराम् ॥१२॥ यन्नीलोत्पलपत्र गन्ध सुरभि पीत्वा तु रात्रौ मधु । कामं चारू विलासिना" सुललितं सत्प्रेममालिङ्गितम् ॥ १. वृद्ध क । ४. साहूतः क । ७. सदाचिते क । त्रयस्त्रशोऽध्यायः ८. २. स्व क । ५. लिकास्ते क । यशी क । ६. नीला क । ३. प्रतिसवात् क । ६. कृत्वांतितं क । १०. बिनासिनी क । Page #166 -------------------------------------------------------------------------- ________________ देवीपुराणम् यद् विद्याधरतां गताः सुकृतिनस्त्यक्त्वा तनूमानुषीम् । तत् कामारि' निषेवणादपगतं तेषां फलं शाश्वतम् ॥१३॥ यन्मातङ्ग तुरङ्ग मार्गेण रथाः२ प्रख्यात योधा रणे । मत्तश्चापि गजर्मदौद्य विसवैः प्रक्लिन्न गण्डस्थलः॥ सं चूर्णान्त मुदान्विता सह नपैः श्वेतातपत्रोच्छ्रितैः । रुद्रेज्याभिरतम्य तत् फलमिदं सम्मुच्यते नान्यथा ॥१४॥ ऐश्वर्यात् प्रवरैगजैश्च तुरगर्यद् गम्यते लीलया । लग्नलग्न विशिष्ट शोभन गुणैर्यन्नाम संकीर्त यते ॥ ताम्बूलं त्रिफलेन्दु पल्लव युतं विप्रेषु यद्गीयते । तच्चित्तं हर साध्यपादपतनाद् भक्तिस्तु मोक्षे स्थिता ॥१५॥ यन्नीलाम्बुज कोष कोमल दल' प्रोत्फुल्लनेत्राः स्त्रियः । काञ्ची मेखल नुपुरोरुयुगल व्यासक्तचीनांशुकाः ॥ दास्यं यान्ति विकम्पितस्तनभर व्यावन्दिता भ्रू लताः । प्रीत्यर्थ रतिनाथ देहदहनः संसेव्यते नान्यथा ॥१६॥ सिन्दूर बद्ध मधुवासित नागवृन्दम् । यद् भूपते कनक दण्ड सितश्च छत्रम् ॥ यच्चञ्चलं चामर · चारू विधूयमानम् । तत्सर्वमोश चरणे प्रणतस्य पुंसः ॥१७॥ १. एकोमावि क। २. माक्वलस्थाः क। ३. सं चूर्णति सहस्त्र खङ्ग निशितैः सैन्यानि यस्यालिषां, विभ्रांजन्तिनपा: शिवार्धन रोधन्सर्व हित चेष्टितम् । सत्तं भर्मदवारिधौतवदन नीलालसः पार्थिवा, कुर्वांण वरसाजिभिः दृश दिशो रेवंधकाराकुलाः क। ४. परीनांवुज क । ५. कोमलासन दलाक। ६. रतिदयित क। . सिंद्धभ्रक्त क। ८. यद्वीयते क । Page #167 -------------------------------------------------------------------------- ________________ १२४ त्रयस्त्रशोऽध्यायः बीणा-वेणु - मृदङ्ग - वाद्य पणवैः संयोग भावान्वितैः । नारीभिः मद-विह्वलाभिरनिशं ये गीयमाना नृपाः ॥ शङ्ख ेन्दु' स्फटिकावदातधवले हर्योत्तमे संस्थिता । ते मोदन्ति दिवौकसा इव चिरं येषां प्रसन्न शिवः ॥ १८ ॥ यत् कान्ता वदनारविन्द दशन ज्योत्सनाभिरामोज्वलम् ।' श्वासामोदचल तुरङ्ग चपलं प्रोखेलना चञ्चलम् ॥ विन्यस्तं मणिभाजनेषु विधिवद् बन्धूक रागं मधु । नीलाम्भोरुहवासितं सुर गुरौ शुश्रूषया पीयते ॥ १६ ॥ यत् काची कल नाद पीन जघनव्यासक्त चीनांशुकाः । कर्णान्तायत लोचनाः सुवदना लावण्य लव्धारपदाः ॥ यदासीत्वमुपागताः क्षितिभुजामाशा विधेयाः स्त्रियः । तत् सर्व्वं भव-भक्ति पूत मनसां राज्ञां जगत् तत्फलम् ॥२०॥ सुप्ता रजनीषु मन्दिरवरे पर्य्यङ्कबिम्बे शुभे । ये नाभि मंदविलाभिरनिशं सोत्कण्ठमालिङ्गिताः ॥ निन्द्रानाशमिहोपयान्ति मधुरैः सङ्गीत तूर्य्यस्वनैः । तत् सर्व्वं समुपाजितस्य विधिवच्छम्भोः प्रणीतं फलम् ॥ २१॥ नाना यन्त्र सहस्रापि रचितं भीमावरुद्धाकुलम् । तं त्वा प्रविशन्ति चारू विमलं दैत्याङ्गनान्तःपुरम् ॥ सिद्ध द्रव्य रसायनं युवतयः कामाश्च कामानुगाः । तत् सर्व्वं सुलभं भवेत् सुधियां प्रीतेन कामारिणा ॥२२॥ १. हम्पेत्ति मे क । ३. पंक्तिरियं नास्ति क पुस्तके । ४. पंक्ति द्वयं नास्ति क पुस्तके । ६. तद्भित्वा क । २. शंविदुक । ५. साभिनाल क । Page #168 -------------------------------------------------------------------------- ________________ देवीपुराणम् - ये सर्व्वे शरणागताः सुपुरुषास्त्यक्तान्यकार्य्या दशा । काल्याच्चन जप्य होम निरताद्रोगादिभि वर्जिताः ॥ ते भोगान् विविधानुभूय सकलान् कालेन कर्म्म क्षयाद् । वित्तैश्वर्य्यं समन्विताः क्षितितले जायन्ति ते भूमिपाः ॥ २३ ॥ ये मूढा न श्रयन्ति वरदं संसार- दुःखच्छिदम् । देवं सर्व्वसुरासुर प्रणमितं शम्भुं परं कारणम्' ते लोके परपिंडतर्पणपरा दीनाः सदा दुःखिता । जायन्ते भुवि मानवाः कुवसना धम्र्म्मार्थ कामोज्झिताः ॥ २४ ॥ ये लोकाधिपत सुरासुर गुरू ब्रह्म ेन्द्र सम्पूजितम् । वेदाद्यन्त षङ्ग योग विहितं सांख्यादिभिः कल्पितम् ॥ सर्व्वज्ञं प्रभुमीश्वरं त्रिनयनं सर्व्वात्मना भाविताः । ते भूयो न कला कलङ्क गहनं पश्यन्ति योनिमुखम् ॥२५॥ ये त्वन्ये सुकृतैषिणः प्रतिदिनं प्रोत्थाय भावान्विताः । कर्पू गुरु चन्दनैः सुरुचितैः स्रग्भिस्तथा भूषणैः ॥ क्षीरादिस्नपर्ने विधान विहितैः कुर्वन्ति शर्व्वाचनम् । भोगान् सर्व्वं गतानुभूय सुधियो गच्छन्ति दिव्यं पदम् ॥२६॥ ये केचित् कुपथाश्रिता जडधियो मन्दाममज्ञाः शठाः । देवं शान्तमजं प्रधानपुरुषं निन्दन्ति मोहाच्छिवम् । मृत्योद्गोचरमागताः यम भटैर्नानाविधैः शासनैः । १. कारणान्ते क । शाम्यन्ते नरकेषु ते प्रतिवलैश्चाक्रन्दमाणा भृशम् ॥२७॥ दानं भूतदया गुरूपदर्शनं क्षान्तिर्न चैवांजिता । सत्यं शौचमहलता शमदम त्यागोऽनुकम्पा तथा ॥ २. कुर्वीति । १२५ Page #169 -------------------------------------------------------------------------- ________________ १२६ त्रयस्त्रिशोऽध्यायः येषां नैवमिहास्ति मूढ़मनसां शच्चिनं क्वचित् । तेषां नष्ट पिशाच कागतधियां पुंसां विभूतिः कुतः ॥२८॥ द्वष्टारस्तु' शिवस्य ये कुपुरुषा गच्छन्ति तेऽधोगतिम् । तामिस्र क्रकचासि पत्र नरके कुम्भी महा रौरवे ॥ योनी मार्ग सहस्र खिन्नगमनाः प्राप्येह मानुष्यकम्। । रोगार्तो जड़ वासनान्धवधिरा जायन्ति योनौ खलाः ॥२६॥ जन्म-व्याधि -जरा वियोग मरण क्लेशादिभिः सन्तताम् । भूति चञ्चल सागरोमिचपलं स्वप्नोपमं जीवितम् ॥ माता-पितृ-कलत्र-पुत्र सुहृदो ये केऽपि बन्धात्मका। ज्ञात्वैवं नरलोकमध्रुवमिमं शवं सदा संश्रयेत् ॥३०॥ यदत्तं न धनं यथाविभवतः पात्रेषु दीनेषु वा । विद्या नागमिता यशो न विततं शीलं न संरक्षितम् ॥ सत्यं नाधिगतं तपो न चरितं कीतिर्न विक्रामिता' । तेषां क्षेम शिवं न विद्यति नृणां मुक्त्वा हराराधनम् ॥३१॥ येषां न शम्भुचरणाग्रत भक्तिवादः । क्षुण्णां ललाट शतजर्जरितं कपालम् । तेषां कुतो बहुल चन्दन चच्चितानि ॥ मुक्ता फलाच्चित वधूस्तन-मण्डलानि ॥३२॥ ये त्वां विभो सुपरिकल्पन कल्पितेषु । - सम्यक् चरन्ति विविधेषु शिवाच॑नेषु ॥ ते चारू तुङ्ग घनकुङ्कुमपिञ्जरीषु । विद्याधरिषु निवसन्ति कुचान्तरेषु ॥३३॥ ३. रोगात्तोक । १. ढेष्टारस्ता क। ४. दीनेषु क। २. कुम्भा क। ५. निष्कासिता क। Page #170 -------------------------------------------------------------------------- ________________ देवीपुराणम् प्रव्रज्या न कृता विधान विहिता उक्ता तु या शम्भुना। शैवज्ञान महार्णवस्य विधिवन्नवञ्च पारं गतम् ॥ पुष्पश्च सुकरिणकार तिलकैः नाच्चितः शूलधृक । कालोऽयं पर पिण्ड तर्पण परैः काकैरिव प्रेषितः ॥३४॥ न ध्यातं पदमीश्वरस्य विधिवत् संसार विच्छित्तये । ___नवाभि श्रुतिभि स्तुतोऽहरहः शम्भुः विभुभूतले। नवाप्युत्कट गन्धधूप कुसुमैः पूजा. कृता शङ्करे । धात्रा नूनमकारणं वयमिह सृष्टा जगत् पूरणे ॥३५॥ संसर्गात् कौतुकाद्वा क्षणमपि यः जप्तं पादेषु पद्मषु शम्भो । । याति ब्रह्मन्द्र विष्णु द्रविरण पति पुरांस्त्रीनति क्रम्य लोकान् ॥ शान्त्या भावेन यस्तं प्रणमति सततं सर्व विन्यस्त सर्गी । संछिन्नः क्लेश पार्शः प्रविशति विरजो रुद्र तेजो निधानम् ॥३६॥ यत् किञ्चासन जप्य होम निरता रागादिभिः वज्जिताः । शम्भोः पाद निपात घृष्ट शिरसः प्रत्यङ्मुखाः पत्निषु ॥ तेषामेव निगूढ नूपुर वरा चञ्चच्चलन मेखला । सम्भ्रान्ताग्रज पङ्कजोद्यतकरा पर्येति लक्ष्मीः स्थिरम् ॥३७॥ यैर्नाद्याप्यन्यजन्मन्यसितकुवलयः मिश्रिताभिः सिताभिः । मालाभिः मालतीनां त्रिभिरमरगुरुणाच्चितो नोलकण्ठः ॥ ते विद्यावित्तहीनाः प्रचलित मनसः क्षुत्तृषाक्षामकण्ठा । लोकेऽस्मिन् दोषदुष्टाः परिभव विभवास्ते च नित्यं भवन्ति ॥३८॥ १. पंक्तिरियं नास्ति क पुस्तके । ३. पत्सु क । ५. यशेठा क। २. रायंति लोका क। ४. भुतायत क। ६.पंक्तिद्वयम् नास्ति क पुस्तके । Page #171 -------------------------------------------------------------------------- ________________ १२८ त्रयस्त्रिशोऽध्यायः ये मानवा' विगतराग परापरज्ञा योगेश्वरं सुरगुरु सततं स्मरन्ति 1 ध्यानेन ते प्रहत किल्विष मोहजाला मातुः पयोधर रसं न पुनः पिवन्ति ॥ ३६ ॥ तद् गात्रं प्रणिपात रेणुधवलं ' सर्व्वस्य यत् सर्व्वदा । ते नेत्रे तपसाज्जिते सुरुचिरे ताभ्यां हरो दृश्यते । सा वृद्धि विमलेन्दु शङ्ख धवला या शङ्करध्यायिनी । सा जिह्वा मृदुभाषिणी हितकरी या स्तौति नित्यं शिवम् ॥४०॥ तच्चित्त चपलं चिनोति कुशलं यन्निश्चलं शङ्करम् । ते श्रोत्रे परमे शिवामृतरसं याभ्यां हरः श्रूयते ।। हस्ताः शिव धर्म्म कर्म्म निरताः पूजा प्रमाणोत्सुका । तौ पादौ समयौ प्रदक्षिणरतौ नित्यं विभोर्भावितौ ॥ ४१ ॥ पापं पाप रतं शुद्ध मनसं निर्लज्ज भग्नव्रतम् । क्रूरं तस्करमीर्षकं शठधियं तृष्णाधिकं निर्द्दयम् । काम-क्रोधवशं कृतघ्नचपलं तृष्णातुरं जिह्मलम् । मूर्ख हिंसन सूचकं पशुपते दोषाकरं त्राहि माम् ॥ ४२ ॥ दीनं दुःखितकं कुचैलमलिनं जिह्म शठं दुर्भगम् । क्षुद्र पापमति स्वधर्म्म चलितं बह्वाशिनं निद्धं नम् । अन्धं व्याधित निष्ठुरं व्यसनिनं सद्भिः सदा निन्दितम् । मूर्ख धर्म विर्वाज्जतं पशुपते दोषाकरं त्राहि माम् ॥ ४३ ॥ इमं स्तवं शक्र विनिम्मितं पठन् दिने दिने क्रतुफलमाप्नुयान्नरः । लभ त्यसौ यद्भिहितं पुरातने तल्लक्षये गच्छति शाश्वतं पदम् ॥४४॥ १. ते विद्या क । ४. कूरं तर मी क । ७. निघुरं क । २. सर्वस्य यत्सर्वदा क । ५. धर्म सूचक हिंसकं क । ३. पंक्ति नास्ति क पुस्तके | ६. अज्ञ क । Page #172 -------------------------------------------------------------------------- ________________ देवीपुराणम् १२६ एवं स्तुतः पुरा शम्भुः स्तोत्रेणानेन वासव । तुतोष देव देवेशः शशाङ्काङ्कित शेखरः ॥४५॥ ईश्वर उवाच ई. वरं ब्रू हि ग्रहाध्यक्ष यत् ते मनसि वर्तते । सुरासुराधिपत्यं ते ददामि भृगुनन्दनम् ॥४६॥ शक्र उवाच । यदि तुष्टोऽसि मे देव कृपा वा वर्तते तव । तदाह्याराधनं देव्याः श्रोतुमिच्छामि तत्त्वतः ॥४७॥ ईश्वर उवाच । श्रृणु वत्स प्रवक्ष्यामि देव्याराधनमुत्तमम् । कर्मयजन्तु यज्ञानां सुकरं सुमहत्फलम् ॥४८॥ सांवत्सरी यथा पूजा सुकालेन समारभेत् । एवं नक्षत्रवेधादीन् कुर्यात् कन्द फलाशिनः ॥४॥ यव सपिःप्रघासी च गोमूत्रं दधि गोमयम् । पवित्रं विहितं तन्त्रे असक्तानाञ्च भार्गव ॥५०॥ देवी व्रतं प्रवक्ष्यामि सर्वकाम प्रसाधकम् । श्रावरणे शुक्ल पक्षे तु अष्टम्यां वायु-भोजनः ॥५१ स्नात्वा सापटी भूत्वा जितक्रोधः क्षमान्वितः । देवीं संस्नाप्य तोयेन पुनः क्षीरेण स्नापयेत् ॥५२॥ ततो गुग्गुल धूपञ्च सतुरुक्षं प्रदापयेत् । ततो गन्धोदकस्नानं पुनस्तां येन स्नापयेत् ॥५३॥ श्री खण्डेन समालभ्य बिल्वपत्रैश्च पूजयेत । पायसं दापयेद् देव्या निवेद्य तेन भोजयेत् ॥५४॥ कन्या द्विजांश्च शक्त्या तु तेषां दद्याच्च दक्षिणाम् । कात्यायनीति उच्चार्य प्रीयतां मम सर्वदा ॥५५॥ आत्मतः पावनं तच्च कृत्वा' प्राप्नोति भार्गव । प्राश्वमेध फलश्चाग्र्यं देव्या लोकञ्च, गच्छति ॥५६॥ तदागत इमां भूमि पृथिव्यां जायते नृपः । तेन स लभते योगं शिवा प्राप्ति करं परम् ॥५७॥ मासे प्रौष्ठपदे शुक्र गोश्रृङ्गाग्र गृहीतया । मृदया ह्यात्मजो ह्यगमुपलिप्य तु स्नापयेत् ॥५८ १. हृदि व्यवस्थितम् क । ४. धेन्वाहि क ग । ७. पठो क। १०. पारणं क । २. श्रोतुतत्वतः क । ५. प्रसत्तीर क । ८. तथा क। ११. कुलाह क। ३. अाफलेन क। ६. गोत्सरं क। ६. पत्रेण क ग। १२. मथ क ग । Page #173 -------------------------------------------------------------------------- ________________ १३० त्रयस्त्रिशोऽध्यायः तदा आमलकः स्नात्वा'शुचिः सङ्गविज्जितः । पूजयेत् यूथिका पुष्प देवीं क्षीरेण स्नापिताम् ॥५६॥ चन्दनोदक मिश्रेण कुङ्कुमेन विलेपयेत् । ततः पूपक नैवेद्य कन्दवन्यांश्च दापयेत् ॥६०॥ अगुरु धूपेन दद्यात् तिल तैलेन दीपिकान् । तेन ता भोजयेत् कन्या द्विजान् सद्वृत्तिवतिनः ॥६१॥ पाषन्डान् नावलोकेत नीचान् शास्त्र-बहिष्कृतान् । दक्षिणा शक्तितो देया स्वस्ति वाच्येत मङ्गलम् ॥६२॥ पावनञ्चात्मनस्तच्च सौत्रामणि-फलं लभेत । गच्छते विष्णु लोकञ्च तदा विप्रोऽभिजायते ॥६३॥ धनाढ्ये महति गोत्रे वेद वेदान्त पारगे । पुत्रवान् धनवान् भोगी सुखं प्राप्य शिवी भवेत् ॥६४॥ आश्विने अष्टमी शुक्ले नदी मृद्भिश्च स्नापयेत् । ततो देवी स्नापयेद् वत्स दधिना ह्य दकेन च ॥६५॥ पालभ्य रोचना मन्त्र—पो देयस्तु बालकम् । संनखं सित-तामिश्रं पद्म पुष्पैश्च अर्चयेत ॥६६॥ नैवेद्य रोहितं मांसमाज वा शल्यकं तथा । गोधूम विकृति भक्ष्यान् घृत पक्वानि दापयेत् ॥६७॥ तेन कन्यास्तु भोजीयाद् द्विजांश्चापि क्षमापयेत् । शक्तितो दक्षिणा देया आत्मनस्तच्च भोजनम् ॥६॥ गो सहस्र प्रदानस्य फलं प्राप्नोति मानवः । प्रारोगी सुखवान धन्यो जायते इह मानवः ॥६६॥ दुर्गा नामन्तु कीर्तयेत् तस्या लोके महीयते । कात्तिके दर्भमूलाभिम द्भिः स्नायात् तु भार्गव ॥७॥ देवी गन्धोदकः स्नाप्य प्रौशीरैःपूज्य लेपयेत । धूपं पञ्चरसं देयं तिल तैलेन दीपकान्' ॥७१॥ नैवेद्य पायसं सपिः कन्या विप्रेषु चात्मनः । भोजनं स्वस्ति वाच्येत दक्षिरणां प्रीयतां शिवा ॥७२॥ १. स्नीला क। ३. मृदासि क। ६. रौहिषं क ग। ६. अनस्तवृतभोजनां क ग। ४. चन्द्र भुपंदेयं तु क । ७. शल्पंकजंप्रिवा क। १०. कीतिया क ग। २. कर्णाश्च क । ५. मित्रे यज क । ८. रिकृति भक्ता क। ११. दीपयेत क। Page #174 -------------------------------------------------------------------------- ________________ देवीपुराणम् १३१ अनेन विधिना वत्स विद्यादान फलं लभेत् । वेद वेदाङ्ग तत्त्वज्ञः तदन्ते शिवतां व्रजेत् ॥७३॥ मार्गशीर्षे नभे मासि ह्यष्टम्यां गिरि पृष्ठतः । स्थाप्य देवीं ततः स्नायात् तीर्थ तोयेन भार्गव ॥७४॥ लेपयेत् बालकं कुष्ठं पूजा जातो गजाह्वयैः । धूपं कृष्णागुरू दद्याद् घृत दीपान् निवेदयेत् ॥७॥ दधि भक्तन्तु नैवेद्य कन्यास्तेनैव भोजयेत् । दक्षिणं शक्तितो दद्यादात्मनस्तच्च पारणम् ॥७६॥ इमां मे प्रीयतां वाच्यं वाजपेय फलं लभेत् । इहैव धनवान् भोगी देहान्ते ब्रह्मणः पदम् ॥७७॥ पौषाष्टमीषु दूर्वाग्रैः स्नात्वा शुक्ल परिच्छदः । जित क्रोधो अद्वन्द्वश्च देवी कर्पूर वारिणा ॥८॥ स्नापयेत् लेपयेच्छन मासीवालक चन्दनः । भूपञ्च निर्दहेत् प्राज्ञः पूजा नील कुरूण्टकैः ॥६॥ कृषरागुड नैवेद्य कन्या भोजयेत् तेन वै । प्रात्मनः पावनं तच्च शक्त्या दक्षेत वाचयेत् ॥८०॥ . नारायणी सदा प्रीता मम देवी प्रसीदतु । कृतेन ग्रहराजेन्द्र भूरि दान फलं लभेत् ॥८१॥ शुभ गोधन सम्पन्नः परत्र शिवामाप्नुयात् । माघे मासि चाजगावं मृद्भिः स्नात्वा तु भार्गव ॥८२॥ देवीं तोयेन संस्नाप्य तथा क्षीर घृतेन च । स्नापयेत् पुनस्तोयेन लेपयेत कुकुमेन च ॥३॥ धूपं देवदलं दद्यात् कुन्दपुष्पैश्च पूजयेत् । घृतपूर्णञ्च नैवेद्य कन्यां विप्रांश्च तेन वै ॥८४॥ भोजयेदात्मनस्तच्च दक्षिणां प्रीयतां जया । सर्व याग फलं शक्र'लभते नात्र संशयः ॥८५॥ फाल्गुने सर्षपैः स्नात्वा देवीमाम्र-फलांबुना। तथा इक्षुरसेनैव भूयस्तेनोदकेन च ॥८६॥ रोचने लेपयेत् पूजा शत पत्रिकया' ग्रह । दीपो घृतेन धूपं च चन्दनं घृत शर्करा ॥७॥ नैवेद्य शोक वय॑ञ्च भोजनं कन्यकासु च । प्रात्मनस्तच्च कुवीत दक्षिणा स्वस्ति वाचयेत् ।८८॥ विजया सुखदा नित्यमस्तु मे चिन्तितानि च । अनेन विधिना शक्र राजसूय फलं लभेत् ॥६॥ १. अवन क ग। ३. वेदांते क। ५. पूजयेद क। ८. तुमा क। ११. शिवा क ग । २. लभेत् क। ४. अष्टभ्यं गिडि मद्दभिः क ग । ६. कुकुष्ठं क। ७. निबीधयेत् क । ६. धनत् क। १०. भूमि क ग । १२. विप्र क। १३. फला क। Page #175 -------------------------------------------------------------------------- ________________ १३२ त्रिंशोऽध्यायः लभते वासना युक्तो यतो देवीमयं जगत् । चैत्राष्टमीषु स्नापयेत् मातृस्थान मृदम्बुमिः ॥१०॥ देवी तीर्थ जलैः स्नाप्य लेप्या मदविलेपनः । धूपं तुरूष्क औशीरं युक्तियुक्तेन पूजयेत् ॥६१॥ नैवेद्य'शालिजं भक्त शर्करा कन्यकास्वापि । आत्मनस्तच्च वाच्यन्तु शक्तितो दक्षिणां ददेत् ॥२॥ . अजिता सर्वकामानां पूरणाय सुखाय मे । विप्राःकन्याः समं वाच्या होमदान फलं लभेत् ॥३॥ सहकार फलं स्नानं वैशाखेऽष्टमीषु च । प्रात्मनो देवतां स्नाप्य मांसी बालक वारिभिः ॥४॥ लेपनं मधु कपूरं धूपं पञ्च सुगन्धिकम् । देव्या पूजाञ्च कुर्वीत केतको मदनेन च ॥१५॥ क्षीरं शर्कर नैवेद्य कन्या विप्रेषु भोजनम् । आत्मनः पारणं तद्वत् दक्षिणां शक्तितो वदेत् ॥६६॥ अपराजितां भवानी स्वस्ति नामेन वाचयेत् । प्रीयतां सर्वकालं मे ईप्सितन्तु प्रयच्छतु ॥७॥ सर्वतीर्थाभिषेकन्तु अनेनाप्नोति भार्गव । सूर्यलोकं व्रजेदन्ते तत् तुल्यो भवते ग्रह ॥८॥ अष्टम्याञ्चैव ज्येष्ठस्य तिलः स्नायाद्विचक्षणः । सर्व सङ्ग परित्यागी देवी जातिफलाम्ब ना ॥६॥ स्नापयेत् लेपयेत् तेन चन्दनेन सुगन्धिना । ततो विजयेन्दुः पुष्पैः पूजयेद् ग्रहसत्तमः ॥१०॥ नैवेद्य सक्तवो देव्याः शर्कराः कन्यकास्वपि । दक्षिणा शक्तितो देया चच्चिकां प्रति वाचयेत् ॥१०१॥.. लभते शुक्ल यज्ञस्य सौत्रामणिसमं फलम् । अष्टमी चैव प्राषाढ़े निशातोयेन स्नापयेत् ॥१०२॥ ततो देवी जलकुष्ठं वारिणा उदकेन च । स्नात्वा लेपयेत् कर्पूरं चन्दनं रोचनाम्बुभिः ॥१०॥ धूपं चन्दन कपूर वालकासित शल्यकैः। .. भक्त्या शर्कर पूर्णानि शुभानि यानि कानि च ॥१०४॥ दापयेत् कन्यका विप्रान् भोजनं ह्यात्मनस्तथा । शक्तितो दक्षिणा देया महिषनीति कीर्तयेत ॥१०॥ १. निवेद्य क ग । २. नात्मानत्मन क। ३. क पुस्तके विशति पंक्ती न सन्ति परं ग पुस्तके सन्ति। Page #176 -------------------------------------------------------------------------- ________________ देवीपुराणम् १३३ दोप माला घृतेनैव सर्वकामान् प्रयच्छति । सर्वयज्ञ महीदान सर्व तीर्थ फलं लभेत् ॥१०६॥ एतद् व्रत वरं शुक्र मया ब्रह्मणा विष्णुना । जगतो हितमिच्छभिश्चीर्ण दुर्गा व्रतं महत् ॥१०७॥ भानुना ग्रह विध्वंसमनेन कृतवान् पुरा। तथा देवासुरा यक्ष-नाग-किन्नर-मानवैः ॥१०८॥ अप्सरोभिस्तथा स्त्रीभिः सौभाग्यस्य विवृद्धये । कृतवान् ग्रह शार्दूल त्वमपि कुर्य्या यथाविधि ॥१०॥ श्रवणादपि प्राप्नोति सर्वकाम सुखानि च । इष्टानि लभते पुसो वन्ध्या पुत्रं प्रसूयते ॥११०॥ इति श्री देवीपुराणे देव्यवतारे दुर्गावतं नाम त्रयस्त्रिंशोऽध्यायः । १. पंक्त: न सन्ति क पुस्तके । २. इत्याद्ये देव्यवतारे दुर्गावतम् - क ग । Page #177 -------------------------------------------------------------------------- ________________ चतुर्तित्रशोऽध्यायः । ईश्वर उवाच । देव्या गृहन्तु यः शुक्र काम्यति प्रतिशोभनम् । सर्वोपकरणे युक्तं नानावणे सुवणितम् ॥१॥ तस्मिन् घण्टा ध्वजं छत्रं वितानं दर्पणानि च । दत्त्वा मुरजावंशादि नित्यं सङ्गीतकानि च ॥२॥ देवी शास्त्रार्थ वेत्तारं पूजकं भवने शुभम् । एवं प्रवर्तते यस्तु तस्य पुण्य फलं शृणु ॥३॥ दश पूर्वा परांस्तात प्रात्मनश्चक विशति । उद्घ त्य च कुलं यायाद् ब्रह्म लोके महीयते ॥४॥ गच्छते भवती यत्र परा परम पूजिता । तत्र कल्पान्तरं यावद् भोगान् भुक्त्वा मनोरमान् ॥५॥ पुनः कालादिहायातः पृथिव्यामेकराट् भवेत् । स भृत्य-वाहनोपेतः सान्तःपुरपरिच्छदः ॥६॥ भवेत् चच्चिका-भक्तः पूर्वकर्म-प्रभावतः । पुनर्देव्या द्विजातीनां तद्भक्तानां प्रियो भवेत् ॥७॥ कन्या संपूजको नित्यं देवी शास्त्रार्थ पारगः । लभते परं सद्भावं तदन्ते शिवं संव्रजेत् ॥८॥ देव्या गृहन्तु यः शुक्र सम्माजयति संयुते । तदा गच्छेच्छिवालोकं सर्वकाम-फल-प्रदम् ॥६॥ देव्या गृहन्तु यः शक्र गोमयेनानुलेपयेत् । स्त्रियो वा यदि वा पुंसः षण्मासन्तु निरन्तरम् ॥१०॥ स लभेदीप्सितान् कामान् देव्या लोकञ्च गच्छति । अत्रैव यत् पुरावृत्तं कथयामीति श्रृण्वताम् ॥११॥ असो लुब्धो१ निराधारः कैवर्तो मात्स्य घातकः । नेपाले पतने शुक्र प्रययौ मात्स्य बन्धने १३ ॥१२॥ १. कार व्यात्पति क ग । ४. य क। ७. प्रयो क ग। १०. नित्यशः क। ११. प्रासील्लवो क। २. पाठा कुलान्वितं क । ५. माविछदः क। ८. शिवतां क ग । ३. गिरं क ग । ६. द्विजातानां क। ६. व्रजेत क। १२. निराचार क ग । १३. वम्भनो क। Page #178 -------------------------------------------------------------------------- ________________ देवीपुराणम् स च विन्ध्याटवी'मध्ये देवी गेहमपश्यत् । तस्य जालं प्रभूतेन शीर्ण कालेन भार्गव ॥१३॥ देव्या गृहाग्रतो वृक्षस्तस्मस्तमुपलम्बयेत् । गतो गृह स्वकं वत्स पुनस्तत्रव कालतः ॥ १४॥ श्रागत कर्परः खन्डं हसमानः सन्नकृत् समः । दत्वा गतः पुनः कोलान्मृतः सोऽभूद्गणाधिपः ॥ १५॥ विद्याधर पतिश्चित्रः सर्वं विद्यार्थं पारगः । स्वल्पेनापि हि कर्मेण प्राप्तवान् महती श्रियम् । तथा त्वमपि विप्र ेन्द्र देव्या भक्ति परो भव ॥१६॥ इति श्री देवीपुराणे देव्यवतारे देव्या ध्वज - महाभाग्य पलं नाम चतुस्त्रिंशोऽध्यायः । १. सवविध्यार क । ४. ततो क । ३. भवं येत् क । १३५ २. प्रस्तुतेन क ग । ५. तथा स भवनात् देवी भक्ति पूर्व समन्वितः । हृदौध्वजात् सदा शुक्र भ्रात किंकिणी वरकान्वितान् । तेन पूर्वं कर्म्मणः स्मरेणोऽद्भुत सत्तमः । सर्व योगं समास्थायखङ्गराजस्त्वसारभूत । श्रनिवारित शक्तिस्तु सर्व द्याधरेश्वरः ।। क । Page #179 -------------------------------------------------------------------------- ________________ पञ्चत्रिंशोऽध्यायः । विद्याधर उवाच । वं सा महाभागा ब्रह्म-विष्णु- परात्परा । तदहं श्रोतुमिच्छामि ध्वजदानं विधानतः ॥ १ ॥ अगस्त्य उवाच । यथा त्वं पृच्छसे वत्स तथा शक्र ेण ब्रह्मणि । पृष्टः पूर्व्वं तथा तेन शम्भुगीतं प्रकाशितम् ॥२॥ शक्रस्य भावयुक्तस्य तदहं ते महात्मनः । कथयामि यथान्यायं ध्वजदानं महाफलम् ॥३॥ शुक्र उवाच । देव्या ध्वज प्रमाणन्तु विधि दण्डस्य लाञ्छनम् । दीपते च यथा नाथ तदशेषं ब्रवीहि नः ॥४ ॥ ईश्वर उवाच । श्रन्डजं वाडजं वापि ध्वजं केश विर्वाज्जतम् । नवं समञ्च श्लक्ष्णं च प्रसादाद्दन्डर्माद्धितम् ॥५॥ समं सूक्ष्ममृजं' शुभ्रं शैलं वा धातुजं पिवा । तस्मिन् परे लिखेत् सिंहं सर्व्व-लक्षणलक्षितम् ॥६॥ रोचना सह चन्द्रेण हेम लेखन्या दुर्वया । प्रसादाच्चो लमानन्तु क्षितिं विस्तरतः करम् ॥७॥ ध्वजा पालन कर्त्तव्या दर्शयेद्विदक्षु देवताः । सर्व्वे वाहन - लांघेन लाञ्छिताः सहजेन च ॥८॥ किङ्किणी चामरो' पेतान् घण्टा दर्पण शोभितान् । कृत 'होम महा प्राज्ञः सहकार- दलान्वितान् ॥६॥ महा मङ्गल शब्देन देव्याः कुर्व्वस्तु पूजयेत। सुगन्ध पुष्प नैवेद्य तथा विभव विस्तरैः ॥ १० ॥ कन्यका ब्राह्मणान् भोज्ये दधि पायस शर्करैः । भूतानान्तु बलि दत्वा तथा तमुपरोहयेत् ॥११॥ १. सूक्ष्म मृज्वं क । ४. भक्षरण क ग । ७. घंराहण क । ६. दला क । २. शिलं क ग । ५. वर्जपादेन क । ८. हत क ग । १०. तद्य क । ३. मिथे क । ६. वामरो क ग । ० Page #180 -------------------------------------------------------------------------- ________________ देवीपुराण न् सर्व्वकामानवाप्नोति विद्याधर पतिर्भवेत् । मोदते विविधान् भोगान् सर्व्व विद्यार्थ पारगः ॥१२॥ श्रथवा हेमरौप्यस्था बाक्षं पार्थिवशैलजम् । कारयेन्मृग राजन्तु महाकरि महापहम् ॥१३॥ महानखकरोत्थानं मुक्ताफलं गदाप्रभम्' । एवं विधं ततः कृत्वा नवम्यां पूजयेच्छिवाम् ॥१४॥ सोपवासः शुचिर्दक्षः सर्व्वसङ्ग - विर्वाज्जतः । कन्यकाः पूजयित्वा तु विप्रान् वेदविदस्ततः ॥ १५॥ देव्या भक्ताः सदाचारास्त्रिकालहवने रता । ते यथा शक्तितस्तोध्या ध्वजारोहण कर्म्मणि ॥१६॥ कन्या दिव्या स्वयं प्रोक्ता कन्या रूपा तु शूलिनी । यावत्साक्षत योनिः स्यात् तावद् देव्या सुरारिहा ॥ १७॥ द्विजो ब्रह्मा शिवो विष्णुः स्वकीय व्रत पालकाः । पूजितैस्तैस्तदा शुक्र सर्व्वे देवास्तु पूजिताः ॥ १८ ॥ दीनान्ध कृपनाणान्तु अन्नं देयन्तु शक्तितः । यथा सर्व्वगता देवी तदुद्दिश्य क्षयं भवेत् ॥ १६ ॥ Here area च शर्करान्वितम् । बलि वै सर्व्व भूतेभ्यो दश दिक्षु निवेदयेत् ॥२०॥ वज्र घोणा तथा जप्ता अष्टाविंशाक्षरापि वा 1 • सिंह स्तम्भे समारोप्य सर्व्वं मङ्गल शब्दिताम् ॥ २१ ॥ वेदध्वनि महामन्त्र कालिका चच्चिका पदम् । न्यस्यसिहं परं ध्यायेद् या पूर्व्वकल्पितम् ॥२२॥ एवं तं वस्त्रसंवीतं सर्व्वाभरणभूषितम् । देव्या महाध्वजं न्यस्त्र शेषाणामपि विन्यसेत् ॥ २३॥ ब्रह्मविष्विन्द्ररूद्राणां सोम सूर्य्यं दिवौकसाम् । ध्वजदानं महादानं सर्व्वदानोत्तमं मतम् ॥२४ यावन्न दीयते शुक्र ध्वजः प्रासादमूर्द्धनि । तावन्न तत्र भवेत् वत्स प्रासादं देवलाञ्छितम् ॥ २५॥ शून्य ध्वजं सदा भूता नाग गन्धर्व्वं राक्षसाः । विद्रावन्ति महात्मानो नाना वाधा करन्ति च ॥ २६ ॥ तस्मादेव गृहद्वार पुरपर्त्तन पर्वतैः । उच्छ्रिताः शान्ति कामाय ध्वजाः शुक्र सदाहिताः ॥२७॥ १. पद प्रदम् क ग । ३. देतु क ग । ५. अष्टांगेशाक्षरी पिवा । ७. यादृशे क । १३७ २. दिवांध क । ४. ज्ञना क । ६. कल्पितः क ग । ८. मेदत्स क ग । Page #181 -------------------------------------------------------------------------- ________________ ' १३८ ३ पञ्चत्रिंशोऽध्यायः . भ न हि चान्यद् ध्वजदानादुत्तमो भवते क्वचित् । दानमिष्टञ्च पुष्टञ्च देव्या दीपस्तथैव च ॥२८॥ अनेन विधिना यस्तु ध्वजं शुक्र निवेदयेत् । सर्वकामानवाप्नोति सः नरः शिवतां ब्रजेत् ॥ २६॥ तस्य दर्शन सम्भाषादपि पापरता नरः । विमुक्ताः सर्वपापेभ्यो दिवं यान्ति न संशयः ॥३०॥ राज्ञा'चानेन विधिना देवी लाञ्छन लाञ्छितम् । शङ्ख चक्र वृषभाक्ष हंसहिण वारणः ॥३१॥ साचारो भक्तिमास्थाय ध्वज यष्टि समुच्छ्रयेत् । न तस्य सङ्गरे शुक्र व्याधयो न च वैरिणः । न च शस्त्र व्रण पीड़ा भवेद् ध्वज-समुच्छ्रयात् ॥३२॥ इति श्री देवी पुराणे ध्वजदानविधिर्नाम पञ्चत्रिंशोऽध्यायः । १. संज्ञा बालेन ख। Page #182 -------------------------------------------------------------------------- ________________ पट्त्रिंशोऽध्यायः । शुक्र उवाच । स्तवः पुरा यथा देव्या मया पृष्टो वृषध्वजः । तमहं श्रोतुमिच्छामि त्वत् प्रसादात् च शूलिनः ॥१॥ ईश्वर उवाच । शृणु शुक्र यथा पृष्टो देव्याः स्तोत्रं सुदुर्लभम् । शमनं सर्व्वपापाणां सर्व्वकामफलप्रदम् ॥२॥ यं श्रुत्वा भरते विद्या विद्यते च शिवात्मकम् । परापर विभागन्तु तदहं वचनै वम् ॥३॥ जय पवन गगन दिनकर "हुत वह शशि सलिल अवनि श्रात्मस्थे । स्थिति जगत् कारण तो मूत्तित्वे कल्पिते नमस्ते ॥ ४ ॥ जय सकलाध्व व्यापिनि अनादि निर्लक्ष 'शुद्धि श्रात्मस्थे । श्राधा वायुनामनेक तत्त्वार्थ रूपिणि नमस्ते ॥ ५॥ जय नाद विन्दु रूपिणी ईशानात्मनि विद्यामये कलिकाले । विद्या नियति सरागे पुरूषाव्यक्तवेशाय नमस्ते ॥६॥ खग गगन' दहन रूपिणि जलधर ' 'तनु वंध मोचनि अनाद्ये १ २ । जय सकल-रूप- मातृ रूपेऽनेकविज्ञानधारिणि नमस्ते ||७|| जय काल देह रूपिणि विमुक्त तद्विरामान्ते । विन्दुवन्ध १४ निरूद्ध २. सुदुर्लभम् क ग । ५. दिवकर क । ८. विद्यमेये क ग । तद्भेदमोचनि नमस्ते |८| १. तदहं क ग । ३. विद्याष्यज्यते च शिवांवर क ग । ४. ब्रुवत् कः । ६. दुर्लक्ष क. ग । ७. आघानाव्वाण क । १०. खखग क ग । ६. ब्याक्त पापमिति नमस्ते क । १२. सुन िक । ११. जलवर क । १३. सशक्तित्त्वेन च बंधनि लभावार्थ मोचनि नमस्तं । जय नादांत व्यापिनि नदा नादयुक्तः । कं पुस्तके | १४. तिछेरंध क ग । Page #183 -------------------------------------------------------------------------- ________________ १४० षट्त्रिंशोऽध्यायः जय दश-दिशत्व - रूपिणि अशुभाशुभ 'मार्ग चोदनि । शुद्ध-ज्ञान- सुचोदनि मन्त्रात्मके मूर्त्यवस्थिते नमस्ते ॥६॥ जय सकल जन्तु मोहनि मायात्मक रूपिणि दुर्भेये । जय काल देह रूपिणि निश्वासोच्छास वायुतत्वारसे ॥१०॥ offक्त पचसि च दहने पिन्डत्वात् पालयि' वते नमस्ते । जय तत्त्व भाव रूपिणि प्रत्यन्त सूक्ष्मादलक्ष्ये निर्जये ॥११॥ नोत्पन्ने नानुत्पादनि शिवशक्ति परस्वरूपिणि नमस्ते । जय निष्कलार्थ रूपिणि समस्तवस्त्वन्त संस्थितावस्थे ॥१२॥ परमापर सकलगते भगवति वरदे वरे नमस्ते । जयपृव्यंगता ते गुल्माभ्भस्तेजो जङ्घयो ह्यनिलः ॥ १३ ॥ ऊरूभ्यां वियद्गुह्य के द्याहङ्कारगते नमस्ते । जय नाभ्यधः स्ताद् बुद्धिर्नाभ्यां प्रकृति हृदिस्थितः पुरुषः : ॥१४॥ विद्या राग कुचाम्यां नियति परे ह्य रःस्थल गते नमस्ते # । जय कालकण्ठ गते कपालि ' ' घण्टामुखे स्थिता माया । विद्या जिह्वां नाशेत् तत्त्वेश्वर संस्थिते ' 'नमस्ते ॥१५॥ जय त्रुटि गतत्व विन्दुनाद शब्दात्मकञ्च मार्गे तु । शक्ति तद्विराम तत्त्वाघटित तनुं नमस्ते ॥१६॥ ३. मायात्मक रुप रुपिणि क ग । १. शुभ भव क ग । २. चोदनि अविधे क । ४. कलरुप मातृ रुप अनेक विज्ञान धारिणि नमस्ते । जयकाल क्लेद रुपिरिण क्षणादि कल्पांत संस्थितावयवैः । विद्या शुद्ध ज्ञानं नैयामर्थं निस नियति रुपिरिण नमस्ते । जय गगां रुपिरिण पुरुषो वेत्ति चार्थ संवेद्यो गुण पर निष्टचेष्टाय कार्यो व्यक्त रुपिणि संभततन्मात्रबंध निनमति ॥ ५. जय शुशिर गगन क । ६. पालय सिवरे नमस्ते क । ९. नियति पुर स्थागत नमस्ते क । ११. संस्थिते क । ७. सोपेत्रेत्र पोदनि क ग । ८. निष्कला क ग । १०. कापालि घंटा क ग Page #184 -------------------------------------------------------------------------- ________________ देवीपुराणम् । १४१ जय सकल शत्र मर्दनि मृगपति गमन प्रियेन्दु दीप्ताये। त्वं देवो समरकालेऽत्यद्भुत चेष्टौ त्वं नमस्ते ॥१७॥ जय विप्रदर्शन मात्रात् सहर्ष वेगेण त्रुठितवलयोधम् । अभयमिव घोषयन्तं भक्तं शक्रञ्चाभयकारि नमस्ते ॥१८॥ जय सव्यादसव्ये वाणान् मुञ्चन्त्युज्ज्वलन वलयिनि । त्रुटयन्ति संधिमार्गाः कात्यायनि कञ्चुके नमस्ते ॥१६॥ जल शत्रु चाभिमुखं दंष्ट्रादेवमुक्त शस्त्रहुङ्कारम् । रिपूभयदामभयदभक्त म तमूर्धातरे नमस्ते ॥२०॥ जय रिपु निग्रह कारिणि नियमयमे दुःख शोक वैचित्र्ये । उद्वेग भय रूजाय॑श्चोदयसि नेच्छन्नपि नमस्ते ॥२१॥ 'जय ये भक्ताः शूलिनि प्रताप मानाभिमान सन्तुष्टाः । तेषां दृष्ट्या पुरतो लक्ष्मीःसञ्चरति च नमस्ते ॥२२॥ इति दुःख शोकिनं त्वं मुखं निर्लज्जं निकृति पिशुनम् । जरा रूज पीडित गात्रं नास्तिक्यं त्राहि मां देवि ॥२३॥ त्वं ज्वर रूजवोचौ प्रावर्ताकल्प यौवनौल्लोलैः । विषमे दुःख समुद्र मग्नं त्वं त्राहि मां देवी ॥२४॥ यन् मे किञ्चित् दुःखं तत् सर्वं ते निवेदितार्जेन । यो यस्य प्रपन्नो निवेद्य दुःखं सुखो भवति ॥२५॥ अर्थे शूलिनि दुर्गे गौरी चण्डी प्रसीद मां देवी । अभिवाच्छितञ्च सिद्ध्यतु मम देवी तव प्रसादेन ॥२६॥ अर्चयित्वा तु दुर्गा यः पठति भक्तिमान् नरः । १. सकल तुम कुनि क । ३. रिपु क । ५. तवनमोघं क । २. द्वंद्व का ४. मात्रा हर्ष क। ६. क पुस्तके नास्ति । Page #185 -------------------------------------------------------------------------- ________________ षट्त्रिंशोऽध्यायः करतल गति निर्विघ्ना' सिद्धिः स्याच्चिन्तिता तस्या ॥ २६ ॥ एवं स्तुत्वा क्षमायेत विक्लवा गद्गदा गिरा । समन्युद्गीत उद्वाष्पो वरान् कामान् नृणां कुरु ॥२७॥ पुनः प्रपातमष्टाङ्गः कर्त्तव्यं सिद्धिभाग भवेत् । सकामो विविधान् भोगान् निष्कामः परमं पदम् । २८ प्राप्नुयान्नात्र सन्देहो वाच्यमेतत् स्तवं परम् । तत्त्वार्थ' रूपिणि देवी यस्मात् स्तोत्र प्रकाशितम् । २६ तस्मात् प्रयत्नतः शुक्र पठितव्यस्तदर्थभिः । वेदार्थं चिन्तमानेन विष्णुना पठितः पुरा ॥ ३० ॥ ब्रह्मणा शिव सद्भावं सूर्येण मनुना तथा । दक्षः प्रजापति व्यास देवलासित गौतमः ॥ ३१ ॥ वशिष्ठ भृगु माण्डव्य पुलहादिभिः सत्तमैः । एतद्देव्याः परं तत्त्वं सर्व्वभावप्रकाशकम् ॥३२॥ पठनात् श्रवरणात् शुक्र सर्व्वकाम फलप्रदम् । विद्यार्थी लभते विद्यां सुखार्थी सुखवान् भवेत् ॥३३॥ बन्धनात् मुच्यते बद्धो रोगाद रोगी प्रमुच्यते । सर्व्वदान तपस्तीर्थं यज्ञ- पुण्यमवाप्नुते ॥३४॥ इति श्री देवीपुराणे देवीस्तवोनाम षट्त्रिंशोऽध्यायः ॥ १४२ १. विद्या क ग । ४. सुखमुत्तमां क ग । २. तत्वास्व क ग । ३. चितिः क । Page #186 -------------------------------------------------------------------------- ________________ सप्तत्रिंशोऽध्यायः । ब्रह्मोवाच । सर्व्वाणि हृदयस्थानि मङ्गलानि शुभानि च । ददाति ईप्सितान् लोके तेन सा सर्व्वमङ्गला ॥१॥ शोभनानि च श्रेष्ठानि या देवी ददते' हरे । भक्तानामात्ति हरणी मङ्गल्या तेन सा स्मृता ॥२॥ शिवा मुक्तिः समाख्याता योगिनां मोक्षगामिणी । शिवाय यो जपेद् देवी शिवा लोके ततः स्मृता ३। धर्मादीन् चिन्तितान् यस्मात् सर्व्वलोकेषु यच्छति । श्रतो देवी समाख्याता सा सर्व्वार्थानु साधनी ॥४॥ विषाग्नि भय घोरेषु शरण्यं स्मरणाद् यतः । शरण्या तेन सा देवी पुराणे प्रतिपाद्यते ॥५॥ सोमसूर्य्यानिला स्त्रीणि यस्या नेत्रारिण भार्गव * तेन सात्र्यम्बका देवी मुनिभिः परिकीर्तिता ॥६॥ योगाग्निना तु या दग्धा पुनर्जाता हिमालये । पूर्ण सूर्येन्दु वर्णाभा प्रती गौरिती सा स्मृता ॥७॥ जलयाना नरा गौर्य्या समुद्र शयनाय वा । नारायणी समाख्याता नरनारी: प्रकुर्व्वता ॥८॥ स्मरणादिभये दुर्गे तारिता रिपु सङ्कटे । धारणाद्वत्सनाद् वापि कात्यायनी मता बुधैः ॥६॥ रौद्राणि घोरकर्माणि कारणाच्च रौद्री मता । विन्ध्येऽवतीय्यं देवार्थं हतो घोरो महाभटः ॥१०॥ श्रद्यापि तत्र सा वासा तेन सा विन्ध्यवासिनी । जयन्ती जयनाख्याता श्रजिता 'न जिता क्वचित् ॥ ११॥ १. सदृशे क ग । ४. संविका क ग । २. समाख्याता सर्वार्थ अर्थ साधनी क ग । ५. शंख कुंदेदुवर्ण क । ३. नला क ग ६. यता नरा कुर्यात मद्यत्र शयनाथवा क ग । ७. स्वबलादि क । ८. देवाः शक्रादयो यस्मात् सादुर्गा प्रकीर्तिता । को ब्रह्मा कः शिवः प्रोक्त प्रश्मशारंचकंमते क । C. क पुस्तके नास्ति । Page #187 -------------------------------------------------------------------------- ________________ १४४ fafजित्य पद्म नामानं दैत्यराजं महाबलम् । विजया तेन सा देवी लोके चैवापराजिता ॥ १२॥ सिंहमार कन्यात्वे निहतो महिषो यथा । महिषध्नी ततो देवी कन्या वै सिंहवाहिनी ॥१३॥ काली दक्षापमानेन सर्व्वं शत्रु निवर्हणी । कलना काल संख्या वा काली देवेषु गीयते ॥ १४॥ कपालं ब्रह्मकं जातं करे धारयते सदा । कपाली तेन सा प्रोक्ता पालनाद्वा कपालिनी ॥१५॥ हत्त्वा रूरू महादैत्यं' ब्रह्म-विष्णु भयङ्करम् । तस्य प्रावृत्य वै चर्म्म मुन्डं वामकरे तथा ॥ १६ ॥ हत्वा निर्गत भूसा चामुण्डा ततः स्मृता । नन्दते सुरलोकेषु नन्दने वसते तथा ॥ १७ ॥ हिमाचले महापुण्ये नन्दा देवी ततः स्मृता । अल्पेनेवोपकारेण यस्माल्लोके सुखप्रदा ॥ १८ ॥ कौशेय धारणाद् वापि सुप्रसादाथ कौशिकी | कौर्मन्तु वशं कृत्वा गृहीतं तत् पुरं यथा ॥ १६ ॥ तेन सा गीयते देवी पुराणे कैटभेश्वरी । श्वेतं शुक्लां शिवं स्थानं स्थानं यस्मादिहागता ॥२०॥ महाभार समुत्पन्नः महाश्वेता ततः स्मृता । भाग्यवृद्धिः समाख्याता सर्व्वदिक् कामृतोपमा ॥२१॥ महार्थ साधना देवी महाभागा ततः स्मृता । सुवाहुस्त्रिदशा देवी नन्दिनी दुन्दुभिर्मता ॥२२॥ तेषाञ्च वादिनी नंदी ईशत्वात् त्रिदशेश्वरी । रुद्रो भवः समाख्यातो भवः संसारसागरः ॥२३॥ भवः कामस्तथा सृष्टि भवानी परिकीर्तिता । मातराण्यग्रजा ज्येष्ठा सर्व्वसम्बन्ध कारणात् ॥ २४ ॥ तमोनिश्च गामित्वात् तमोनिष्ठा विनाशिनी । ब्रह्मिष्ठा देव-मातृत्वाद् गायत्री चरणाग्रजा ॥२५॥ वेदेषु चरते यस्मात् तेन सा ब्रह्मचारिणी । अपर्णा सा निराहारा एकाशी" एकरंगका ॥ २६ ॥ पाटला पाटलाहाराट्र देवी लोकेषु गीयते । धात्री माता समाख्याता धारणे चोपगोयते ॥२७॥ त्रयाणाञ्चैव लोकानां नाम त्रैलोकधात्रिका । त्रिदशैरच्चिता देवी देवयागेषु पूजिता ॥ २८ ॥ भावे शुद्ध स्वरूपा तु सावित्रीं तेन सा स्मृता । ब्रह्म विष्ण्वीश देवानां नयञ्च परमं गता ॥२६॥ त्रयाणां शुभदायित्वात् त्रिशूली" तेन शङ्करी । दक्षिणञ्चोत्तरं लोकं तथा ब्रह्मायणं परम् ॥३०॥ सप्तत्रिंशोऽध्यायः ७. यत्नात् क ग । १०. त्रिषं शूलीक । १. सदादित्यं क ग । ३. सुबाहु स्त्रिदशा देवानां दिनीं दुदुभिर्म्मता क ग । ५. समवारयग्रज जयेष्ठा षष्टी सर्वधकाररणत् क । ८. देकाशी क । २. स्थानं यस्माद्यदिहयागता क पुस्तके नास्ति । ૨ ४. प्रकीत्तिता क ग । ६. दिवेषु क ग । ६. वेद क ग । Page #188 -------------------------------------------------------------------------- ________________ देवीपुराणम् लयं सन्मार्ग धर्म्मस्थं दृष्टौ त्रिनयना मता । पदैस्त्रिभि र्बलिर्बद्धो रागादि त्रिपदाथ वा ॥ ३१ ॥ उत्पत्ति-स्थिति-नाशेषु रजादि त्रिगुणा मता । सर्व्वज्ञा सर्व्व वैतृत्वाच्छान्तित्वाच्छान्तिरुच्यते ॥ ३२ ॥ अरूपा परभावत्वाद् बहुरूपा क्रियात्मिका । जाता शैलेन्द्र गेहे सा शैलराजसुता ततः ॥ ३३॥ साध्वी पतिव्रतत्वाच्च स्कन्दत्वादेन मातृका' । तारगाद्विपुशका देस्तारा लोकेषु गीयते ३४ ॥ बामं विरुद्धरूपन्तु विपरीतन्तु गीयते । वामेन सुखदा देवी वामा तेन मता बुधैः चिति चैतन्य भावत्वाच्चेतना वा चितिः स्मृता । ॥ ॥ ३५ ॥ महत् व्याप्य स्थिता सर्व्वं महा सा प्रकृतिर्मता ॥ ३६ ॥ स्मृति: संस्मरणादेवी नियता च नियामनात् । मथनं भर्द्दनं प्राहुः शुम्भादि भयमाहवे ॥३७॥ निशुम्भशुम्भ मथनी देवी देवेषु गीयते । रेवा तु नर्मदा देवी नदी वा रेवती मता ॥ ३८ ॥ प्रति खण्डेन रक्षा वा लोके देवी प्रकीर्तिता । ऋक्षी शृङ्गाटकाकारा कुन्डली वा समुद्भवे |३६| स्वर व्यञ्जन उत्पत्तौ वेदमाता ततः स्मृता । पूज्यते या सुरैर्देवैः महोश्चैव प्रमाणतः ॥ ४० ॥ बृहदस्य शरीरं यदप्रमेयं प्रमागतः । वृहद्विस्तमित्युक्तं ब्राह्मी देवी ततः स्मृता ॥ ४१ ॥ धातुमर्हति पूजायां महादेवी ततः स्मृता । सेव्यते या सुरैः सर्व्वस्तांश्चैव भजते यतः ॥४२॥ धातुर्भजेती सेवायां भगवत्येव सा स्मृता । तुष तुष्टौ स्मृतो धातुस्तस्य तुष्टा निपातने ॥४३॥ सुजत्येषा प्रजास्तुष्टित्वाष्ट्रि तेन प्रकीर्तिता । महानिति च योगेषु प्रधाना चैव कथ्यते ॥ ४४ ॥ त्रिगुणा व्यतिरिक्ता सा पुरुषश्चेति चोच्यते । हिरण्यगर्भोऽभूद् बुद्ध्या तेन बुद्धिर्मता सौ ॥४५॥ विश्वं बहुविधं ज्ञेयं सा च सर्वत्र विद्यते । तस्मात् सा वहुरूपत्वात् बहुरूपा शिवा मता ॥४६॥ एते च असते लोका न एका न च सा स्मृता । एका च नाशतो लोका एकानंशा च सा स्मृता ॥४७॥ शुक्रादयो देवा सनकाद्याः तपोधनाः । तेषां स्वामी तथा ' ' योगी ईश्वरी प्रभुपालना ॥४८॥ १. उत्पादन मातरा क ग । ४. वाजवी श्रृंगीठ क । ६. जापांक । ६. सनकांत सायोवला क । २. वाक । ५. ख पुस्तके नास्ति । ७. स पुरुषः ते क ग । १०. ततो क । १४५ ३. मर्दत्वाहुः शुभादि भय माहवां क । ८. तेन बुद्धिम्मंहत्यसौ क ग । Page #189 -------------------------------------------------------------------------- ________________ १४६ सप्तत्रिंशोऽध्यायः आत्मेन्द्रिय-मनादीनां संयोगो योग उच्यते । तेषां वा योजनाद् योगी योगैश्वर्य्यावबोधना ॥४६॥ स्मृतिः' सिद्धिरिति ख्याता श्रिया संश्रयणांसवा। . लक्ष्मीर्वा ललना वापि क्रमणात् कान्तिरुच्यते ॥५०॥ स्वराः स्मरणशीलत्वात् ज्ञ या सप्त स्वरात्मिका । अति प्रायण दाने वा तेन देवी सरस्वती ॥५१॥ गायनाइमनाद्वापि गायत्री त्रिदशाच्चिता। साधनात् सिद्धिरित्युक्ता साधिका वाथ ईश्वरी ॥५२॥ स्वामित्वाद् दानसिद्धित्वात् सिद्धिश्चर्या प्रकीत्तिता। स्मरणाच्चिन्तनाद् वापि शोध्यते महापातकात् ॥५३॥ तेन शुद्धिः समाख्याता देवी रुद्र तनौ स्थिता । महागज घटाटोप संयोगे' नर-वाजिनाम् ॥५४॥ स्मरणाद्वारते वाणान् सेन सा कान्डवारिणी। विचित्र कार्य करणा अचिन्तित फलप्रदा ॥५५॥ . स्वप्नेन्द्र-जालवल्लोके माया तेन प्रकीर्तिता। आत्मवेदनशीलत्वादन्वीक्षण पराथवा ॥५६॥ अन्वीक्ष्य कुरुते यस्मादान्वीक्षा सा ततः स्मृता। ऋग् यजुः साम भागेन साङ्गवेद गतापि वा ॥५७॥ त्रयीति कथ्यते लोके दृष्टा दृष्ट प्रसाधनो । पश्वादि पालनाद् देवी कृषि कर्मान्त कारणात् ॥५८॥ वर्तनाद वारणाद् वापि वार्ता सा एव गीयते । नया नय गता लोके विकल्पेन निरामया ॥५६॥ दन्डनाद्दमनाद् वापि दन्डनीतिरितिस्मृता। . क्रिया कारण रूपत्वात् सरणाच्च सरिन्मता ॥६०॥ गाङ्गमागमनाद्गङ्गा लोके देवी विभाव्यते । यमस्य भगिनी माता यमुना तेन सा मता ॥६१॥ प्रभा प्रसादशीलत्वाज्ज्योत्सना चंद्रार्क मालिनी । रजनी कीत्तिता देवी प्राति प्राप्तिर्मता बुधैः ॥६२॥ १. भूतिः क ग। २. लालन लीला वाक्तमशोत् क। ४. कोपेच्ये क । ३. सुरासुरण शीलत्वाद्दे याख्या सप्त कीत्तितः क ग । ५. संयुगे क ग। Page #190 -------------------------------------------------------------------------- ________________ देवीपुराणम् . १४७ रात्रीति तेन सा लोके परिणाम सुखप्रदा । भयं नरकमाहुः स्यात् कुगति' प्रापणेषु च ॥६३॥ प्रवति रक्षणे त्राणे भगवत्येव मङ्गला। त्रिदेवास्त्रिगुणाः काला सुशर्मा शान्तिः कोर्त्यते ॥६४॥ ललये भूषणे वाथ त्रिशूली शूलपूजना । हिंसा हिंसनशीलत्वाद् वलनाच्च महाबला ॥६५॥ दया दान स्वरूपेण कृपया च कृपा मता । दिव्यानां पार्थिवानाञ्च वंशानामिह सर्वशः ॥६६॥ आदित्याददिति ख्याता दितिर्दैत्यप्रसूयनात् । भास्वरास्तु करा यस्य सुरारिविनिवारणाः ॥६७॥ भासू दीप्तौ स्मृतो धातु स्वरा तेन चच्चिका । .. दैत्यान्तकरी देवी दैत्यान्ता सा स्मृता ॥६॥ बहूनि यस्य रूपाणि च स्थिराणि च चराणि च । देवमानुषतीर्थाणि बहुरूपी तत उमा ॥६६॥. .. श्रवाणे स्यन्दनार्थे च धातुरेष निपात्यते । श्रवगातेजतां चैव सावित्री तेन सा स्मृता ॥७०॥ अवेति- रक्षणे धातु अधिप्राकारने तथा । अज वक्रा शिवा तेन अस रासुर वन्दिता ॥७१॥ भोष गो शत्रु सिंहस्य भीषणं स्वीकरोति च । भीषणी तेन सा नित्यं पुराणे चोपगीयते ॥७२॥ यस्माद् वारयते लोकान् धृत्तिमेषां ददाति च । दुधाज धारणे धातुस्तस्माद् धात्री मता बुधै ॥७३॥ वराण्याशंसु देवा वरदा च वरार्थिनाम् । धातुवृञ्वरणे प्रोक्तस्तेन सा वरदा मता ॥७४॥ शंकु च कोलकमित्याहु वेणी पंक्ति क्रमस्तथा । शिरसो राजते तस्यां शंकुवेणी मता वुधैः ॥७५॥ हस्तं शरीरमित्याहुर्हस्तञ्च गगनं तथा। ज्योतीषि ग्रहनक्षत्रा ज्योतिर्हस्ता ततः स्मृता ॥७६॥ ऐश्वर्यं परमं यस्य वशे चैव सुरासुराः । इदि परमेश्वर्ये च इन्द्राणी तेन सा शिवा ॥७७॥ १. नरक मार्गत्त्वहुति क। . २. आदिलाददिभिः क । ३. तास क ग । ४. दैत्याधयकरी क। ५. बहू नियस्य रूपाणि चराणि च । देव मानुष तीर्ध्याणि चहु रूपि चतुत्तमा । श्रवणे स्यन्वनाये च धातु वेष निपात्यते । श्रवणी तेज सोयांच साविभि तेनसा स्मृताः क । Page #191 -------------------------------------------------------------------------- ________________ सप्तत्रिंशोऽध्यायः त्रुट्यादि उच्यते कालः कालश्चान्ते विनाशने । भद्र ं करोति सा धाता भद्रकाली' मता ततः ॥७८॥ शक्ता या जगतः कर्त्तं सर्गानुग्रह संग्रहान् । शकि शक्तौ स्मृतो धातु: शिवा शक्तिस्ततः स्मृता ॥७६॥ वसत्यदृष्टा सर्व्वेषु भूतेष्वन्तहिताय च । धातुर्वस निवासेति वासना तेन सा स्मृता ॥८०॥ ब्रह्माणी ब्रह्मजननी ब्रह्मस्येयं च वा मता । रुद्रस्येयं तु रुद्राणी रौद्र हन्ति करोति वा ॥ ८१ ॥ महादेवात्समुत्पन्ना महान्ति वीक्षते यतः । माहेश्वर्या तनूर्यस्या माहेशी तेन सा मता ॥८२॥ कुमार रूपधारी च कुमार जननी तथा । कुमार रिपुहन्त्री च कौमारी तेन सा स्मृता ॥ ८३॥ शङ्ख-चक्र-गदाधारी विष्णुमाता तथारिहा । विष्णुरूपाथवा देवी वैष्णवी तेन गीयते ॥८४॥ वराह रूपधारी च वराहो यम उच्यते । तथा वाराह जननी वाराही वर वाहिनी ॥ ८५ ॥ इन्द्राणी इन्द्र जननी शाक्री शक्र पराक्रमा । व्रज्ञांङ्कुशधरा देवी वज्री तेनोपगीयते ॥ ८६ ॥ चन्डं वीभत्समित्याहुर्मुण्डं ब्रह्मशिरो मतम् । स्वामी मुण्डमतञ्चान्यै र्धारणी करणार्थं वा ॥८७॥ चामुण्डा कीर्तिता देवैर्मातॄणां प्रवरा तु सा । एका गुणात्मा त्रैलोक्ये तस्मादेका सा उच्यते ॥८८॥ देवी सा परमार्थेति वदन्ते भिन्नदर्शिनः । तत्र' बुद्धेरमोहाच्च दृष्टान्तानि ब्रुवन्ति च ॥८६॥ ब्रह्माणं कारणं केचित् क्वचिदाहु दिवाकरम् । केचिद् रुद्र ं परत्वेन प्राहुविष्णु तथापरे ॥०॥ कारणाच्च स्मृता ह्य ेते कारणार्थे सुरोत्तम । एकां सा तु पृथकत्वेन शिवा सर्व्वत्र विश्रुता ॥ ६१ ॥ यथा तु व्यज्यते व विचित्र : स्फटिको मरिणः । तथा गुरणवशाद्देवी नानाभावेषु वर्ण्यते ॥२॥ एको भूत्वा यथा मेघः पृथकत्वेनावतिष्ठते । वर्णतो रूपतश्चैव तथा गुणवशाज्जया ॥ ६३॥ नभसः पतितं तोयं याति स्वाद्वन्तरं यथा । भूमे रस विशेषेण तथा गुणवशाच्छिवा ॥६४॥ यथा द्रव्य विशेषेण वायुरेकः पृथग् भवेत् । दुर्गन्धो वा सुगन्धो वा तथा गुणवशादुमा ॥६५॥ यथा वा गार्हपत्याग्नि रन्य सङ्गान्तरं ब्रजेत् । दक्षिणा हवनीयादि ब्रह्मादिषु तथा च सा ॥९६॥ १४८ १. कालश्चात्यो क । ४. तद्वै क ग । ६. स्मृता ह्य ेताना नार्थेषु क । २. साध्यातो क ग । ५. ह क ग । ७. शिवा देवी निदर्शनं क । ३. शत्रु क ग । ८. क पुस्तके नास्ति । Page #192 -------------------------------------------------------------------------- ________________ देवीपुराणम् १४६ एकत्वेन पृथकत्वेन प्रोक्ता देवी निदर्शनैः । तस्माद् भक्तिः परा कार्या सर्ववर्गप्रसिद्धये ॥७॥ देव्याया एष सिद्धान्तः परमार्थो महामते । एषा वेदाश्च यज्ञाश्च स्वर्गश्चैव न संशयः ॥८॥ देव्या व्याप्तमिदं सर्व जगत् स्थावरजङ्गमम् । इत्यन्ते पूज्यते देवी अन्नपानात्मिका सदा ॥६६॥ सर्वत्र शङ्करी देवी तनुभिर्नामभिश्च सा' । वृक्षमूळ्या तथा वायौ व्योमे स्वर्गे च सर्वशः ॥१०॥ एवं विधा त्वियं देवी सदा पूज्या विजानता । रुद्राणी वेत्ति यस्त्वेव स तस्यामेव लीयते ॥१०१॥ अप्येकं वेत्ति यो नाम धात्वर्थ-निगमै नरः । स दुःखैधज्जितः सर्वैः सदा पापा द्विमुच्यते ॥१०॥ न हि पापकृते शक्र चित्ते भवति चच्चिका । तस्मात् त्वं परया भक्त्या प्रपद्य शरणं शिवाम् ।१०३। इति श्री देवीपुराणे देव्यानामनिरुक्तिर्नाम सप्तत्रिंशोऽध्यायः ।। १. क पुस्तके नास्ति। ४. व्योम्य अग्रौ क। -७. ह्यः पापात् क ग । २. देवाश्च क ग। ५. विजानत्य क ग। ३. तथा क । ६. वेत्तियस्थे क। Page #193 -------------------------------------------------------------------------- ________________ अष्टत्रिंशोऽध्यायः। शक्र उवाच । केनोपायेन सा देवी वरदा भवते नृणाम् । सर्वेषां हितकामानां तथा'ब्रू हि पितामह ॥१॥ ब्रह्मोवाच । हिमवद् विन्ध्यानिलयैर्यथा व्याप्ता वसुन्धरा । शिवा मङ्गल नन्दाच्चिर्लोका व्याप्ता परापरा ॥२॥ तथा दक्षिण विन्ध्याद्रमलयाच्च यदन्तरम् । मङ्गला सा स्थिता देवी दुर्गा तत्र प्रपूजयेत् ॥३॥ उत्तरं विन्ध्यसागन्तु पश्चिमोदधि पूर्वगा । कुरुक्षेत्रान्तरालन्तु जयन्ती शिव-अङ्गगा ॥४॥ कुरूक्षेत्रोत्तरं भागं हिमवदक्षिणेन च । नन्दा देवी कलांशास्तु देव्यास्तत्र प्रपूजयेत् ॥५॥ कालिकाख्या तथा तारा उमा सङ्घनगेषु च । तथा किष्किन्धिकाद्या या भैरवी चेति विश्रुता ॥६॥ रूद्राणी च कुशलाम्ने भद्रकाली जालन्धरे । महालक्ष्मीस्तु कोलाख्ये कालरात्रीच सज्यगा ॥७॥ अम्बाख्या लोहिता देवी पूज्यते गन्धमादने । उज्जयिन्यान्तु उज्जेनी जम्बुमार्गे तथा स्थिता ॥८॥ महाकालीति विख्याता वैदेहे भद्रकालिका । एता इन्द्रावताराख्या महादेव्यः सुरारिहाः ॥६॥ पूजिताश्चिन्तिता वत्स सर्व काम फल प्रदा ॥१०॥ इति श्री देवीपुराणे देव्यवतारे स्थान-कथन-नामाष्टत्रिंशोऽध्यायः ॥ १. त्वंशे क ग । मञ्यगा क। २. अगगा क ग । ३. कालशरात्री क। ५. चार्तुदते तथा क । ६. वैदिशे क ग। अस्यातु कृति रूपेण वाक्षे मृन्मय शैलजाः । धातु रत्न कृता शक्र पूजयेत् सुखभाग्भवंत ॥ पद्भासन स्थिता का• सिंह दंडासने पिवा। गजाश्चखरमारूढा सर्वभावकलप्रदाः । क ग । Page #194 -------------------------------------------------------------------------- ________________ एकोनचत्वारिंशोऽध्यायः। - शौनक उवाच । येषु येषु च तीर्थेषु पूजिता सुरसत्तमः । पूर्वमिन्द्रादि । देवी तीर्थांस्तान् प्रव वोहि नः ॥१॥ ___ मनुरूवाच : ब्रह्मरणा पुष्करे देवो पूजिता सिद्ध कामिना' । कात्तिक्यां सर्व देवैश्व तत्रैव मुनिसत्तम ॥२॥ हिमवगिरौ महापुण्ये नन्दा रूद्रेण पूजिता । सर्वकामप्रसिद्धयर्थं खड्ग खेटक धारिणी ॥३॥ कामाख्या जामदग्न्येन किष्किन्ध्ये पर्वते नुता । देवी महेश्वरी शक्र पूज्यते काशिकाश्रमे ॥४॥ सर्वकाम सुसिद्धयर्थ रजेति वेद पर्वते । यजेद्भौमात्मजो देवीं कामाख्ये गिरिकन्दरे' ॥५॥ काश्यपो यजते देवी सरस्वत्यास्तटे शुभाम् । पूर्वसिन्धौ यजेदेवी सनको नाम भावितः ॥६॥ दक्षिणे वाम नामा च कार्तिकेय समन्विताम् । लङ्कायां यजते देवी राक्षसेन्द्रो विभीषणः ॥७॥ पश्चिमे वरूणो देवो यजते भावितोंऽभसा । उत्तरे नन्दिकालौ च कैलासे तो प्रपूजयेत् ॥८॥ अगस्त्य शिष्या मुनयो यजन्ति भावितां शिवान् । कण्वाश्रमे महापुण्ये धारण्ये सदा शिवाम् ॥६॥ कण्वो नान मुनि श्रेष्ठो यजते काश्यपात्मजः । महाकाले महादेवी कोटितीर्थे सुरोत्तमैः ॥१०॥ १. सिद्धि कामिनि क ग। २. नैमिषेच तथारण्ये विष्णुना पूजिता शिवा । मल्लाख्ये पर्वत देवी अम्वा सूर्येण पूजिता ।। क । ३. खंड क। ४. कालाख्य क ग। ५. कालिकाश्रमे क ग। ६. सर्व काम प्रसिद्धयर्थ कुजो वैवेदे पर्वते । पसेझौमार्थ जो देवी कौलाख्य गिरिकंदरे क । ७. सरस्वत्यास्तटे शुभे क। ८. समन्वितः क । 8. कौरि क । .. Page #195 -------------------------------------------------------------------------- ________________ १५२ एकोनचत्वारिंशोऽध्यायः पूजिता सर्व कामाणि प्रयच्छत्यविचारणात्' । भद्राख्ये तु वरे देवी तुष्टा ह्यासीत् पुरन्दर ॥११॥ मान्धाता नाम राजेन्द्रः तृतीये यः प्रशंसितः । दिलीपस्य तथा देवी तुष्टा कावेरि सङ्गमे ॥१२॥ गोकर्णे राजसेनस्य प्रजापालस्य दन्डके । धन्वन्तरः पुरा तुष्टो गन्डक्याः सङ्गमे मुने ॥१३॥ आत्रेयस्थ महाशोरणे नदे तुष्टा तु अम्बिका । महोदये महादेवी परशुरामेण तोषिता ॥१४॥ कोटि मुन्डेति विख्याता पीठक्षत्र शिवोपरि । महाराजेति या देवी मुन्डिपीठगता मुने ॥१५॥ सार्व भौम शिरैस्तस्याः पीठं रामेण कल्पितम् । खन्ड मुन्डा तथा देवी अपरा तेन पूजिता ॥१६॥ गति दिव्यांगतोयेन सह नक्षत्र चारिभिः । मलयाद्रौ तथा देवी अघोरा नाम पूजिता ॥१७॥ जामदायेन लङ्काद्रौ कालिकेति तथा पुरा । पूजिता विजया नाम शाकद्वीपे महोदया ॥१८॥ कुशद्वीपे तथा चण्डा सर्व्वदेव-प्रपूजिता । क्रौञ्चेऽति योगिनी नाम शाल्मलेऽति वराङ्गना ॥१६॥ मन्दरे धूतिमाख्याता' राम भद्र जयावहा । पुष्करे कोय॑ते देवी नाम्ना नारायणीति च ॥२०॥ जलमध्ये गता देव्यः प्लवा हेला' प्रकीर्तिताः । पर्वतोवंगता देव्या धारणा धरणा मता ॥२१॥ एताः पौराणिका देव्यो जामदग्न्येन पूजिताः। महाधर्म विनाशार्थं ब्रह्मणामिततेजसा ॥२२॥ महादेवी पुराराध्या वदऱ्याख्ये तु आश्रमे । तपस्तप्यति गोविन्द:१३ पूजितः पद्मजन्मना ॥२३॥ एवं सर्वगता देवी मन्त्र विद्यागमेषु च । संस्थिता मातृ तन्त्रे च ज्येष्ठे तन्त्र च भैरवे ॥२४॥ पूवं शुक्रण देवेशः पृच्छितो वृषवाहनः । मन्त्राणां किं बलं देव विद्यानाञ्च महेश्वर ॥२५॥ ईश्वर उवाच । मन्त्राणां परमं वीयं विद्यानां परमं वलम् । श्रूयतां कथयिष्यामि संक्षपाद् भृगुनन्दन ॥२६॥ ब्रह्मणा कथितं पूर्व तच्छृणुष्व समाहितः । प्रासीद् दैत्यो वलो नाम महाबल पराक्रमः ॥२७॥ १. विचारण्यत् क। २. तुष्टा आसीत्पुरंदर क ग । ३. मांधाता यमराजे इष्टतीये यः प्रशंतांक। ४. तुष्टा कारेरि हरिसंगमे ख । ५. पीठे क्षेति शिरोपरि क ग । ६. मुण्ड क ग। . ७. शाल्मलेति वरांगना क । ८. वर्णी क। ६. वरांगना कुला क । १०. मार्जार भति क ग । ११. नाम नारायणेति क। १२. प्रवाहेन क । १३. गौचिंद: क । Page #196 -------------------------------------------------------------------------- ________________ देवीपुराणम् देव- गन्धर्व्व-यक्षाणां चन्द्रेन्द्र-भयकारकः । येन विष्णुर्यमः सूर्योऽग्नि श्राजौ प्रपीडितः ॥ २८ ॥ अनिलाल रक्षाश्च वरुणश्च वशीकृताः । संयम्य येन नागेन्द्रा महाभोगा महाविषाः ३ ॥ २६ ॥ Tasha कृतो भृत्यः सदाज्ञामति वत्तिनः । येन संलिख्य शैलेन्द्रः कन्दुकाकृति कारितः ॥ ३०॥ क्रीडार्थं येन विप्र ेन्द्र गिरयः प्रथिता भुविः । तेन देवाः सब्रह्माद्या दिवि संस्थाश्च चालिताः ॥३१ ॥ दत्तं स्थानन्तु पातालं समयं शरदां शतम् । तथा ते भयमापन्ना मानं त्यक्त्वा गता गुरुम् ॥३२॥ पृच्छन्ति विनयात् सर्व्वे शक्रस्य हितकारिणः । केनोपायेन देवानां स्वर्गवासो भवेद्विज ॥३३॥ त्वमेव शास्त्रवेत्ता नो हितः शक्रस्य नित्यशाः । शङ्कोदधि- निमग्नानामतिपोता भव त्वर |३४| एवं पृष्टः स देवस्तु गुरुर्वचनमब्रवीत् । बृहस्पतिरुवाच । यदयं दानवः शक्र न युद्धे भवते वशः ॥ ३५ ॥ दाता सत्त्व वलोपेतः स्वकार्यमखिलेष्वपि । श्रतस्तस्य प्रहेतव्यो विष्णुर्मायामहोदधि ॥३६॥ द्विजरूपधरो भूत्वा याचनाय वधाय च । गुरुणा चोदिता देवाततस्ते निधनं प्रति ॥३७॥ रन क्षयमायाति अजयः सङ्गरे यतः । श्रतः कपटमास्थाय प्रार्थनीयः क्रतुं प्रति ॥ ३८ ॥ गताः सर्व्वे ततः शान्ता यत्र देवो जनार्दनः । माधवेन ततो देवा दृष्ट्वा भय समाकुलाः ॥ ३६ ॥ क्रमार्थ्यासन आलापैः सर्व्वे ते संस्तुता भृशम् । पृच्छितास्ततः सर्व्वेऽपि किमायातावदन् सुराः ॥४०॥ देवा ऊचुः । वलेन बलिना देव सर्व्वे वित्रासिता वयम् । मायावी त्वं वधे तस्य नान्योपायो भवेत् क्वचित् ॥ ४१ ॥ विष्णुरुवाच । करोमि भवतामिष्टं किन्त्वसौ बलसंयुतः । सालिको नयवेत्ता च सर्व्वं शास्त्रार्थ पारगः ॥ ४२ ॥ गूढ मन्त्र विचारो स्यात् धम्मँक कृत निश्चयः । तस्य मायां कथं कर्त्तुं शक्यते सुरसत्तमाः ॥४३॥ १. प्रकोडिता क । ३. महाधिषा क । २. ब्रह्मा च क । ४. वर्द्धनः क ग । ६. भयमापश्य क । ७. मानत्यो क । ८. बलिदानेव क १५३ ५. विदिक । C. लोकपंचकं नास्तिक पुस्तके | Page #197 -------------------------------------------------------------------------- ________________ १५४ एकोनचत्वारिंशोऽध्यायः परेका भवते विद्या मम दत्ताथ शूलिना । मोहिनी नाम विख्याता मोहं सा कुरुते भृशम् ।।४४॥ अतोऽहं तस्य नाशाय स्मरामि परमेश्वरीम् । स्मरित्वा परमां विद्यां द्विजभावो जनार्दनः ॥४५॥ मध्यकायः सुवेशश्च वेदपाठी सविस्तरी । परिग्रही हुताशस्य ख्यापयन्तो व्रजन जपेत् ॥४६॥ यज्ञार्थं याचनां कस्य करोमि कथ्यतां मम । तं दृष्ट वा सूर्य तेजाभयुक्तो विप्रैवजेत् सुरः ॥४७॥ वलस्ते यज्ञ निष्पत्ति करोति द्विजसत्तम । हेमकूटे महाशैले तिष्ठते दानवोत्तमः ॥४८॥ 'सर्वज्ञोऽपि महामायी वञ्चनाय तदा गतः । मोहिनी जपमानस्तु विद्यां परम सिद्धिदान् ॥४६॥ विचित्र दनुराजस्य पुरं सर्व-पुरोत्तमम् । प्राविशद वादात्मा पठमानो जनार्दनः ॥५०॥ द्वारं गत्वा सुरेन्द्रस्य कुर्यात् प्राध्ययनं तदा । द्वारपालो वदत्येवं श्रुत्वा वेदध्वनि शुभम् ॥५१॥ पुराणि रत्नानि शुभं ददामि याच्यं यत् तव । इष्टं दानं द्विजश्रेष्ठं दुर्लभञ्च महामते ॥५२॥ तेनोक्तं दर्शनं द्वाःस्थ दीयतां दनुसत्तम । तदा स पूर्वमादिष्टः प्रषयामास तं नृपम् ॥५३॥ वलिनं बल सम्पन्नं दानवं सुरमर्दकम् । दानोद्यतकरं भद्र दृष्टवा प्रीत्यावभाषत ॥५४॥ किमायातो भवांश्चात्र कार्य विप्र तदुद्दिश । मोहिनी जपमानस्तु वदते द्विज केशवः ॥५५॥ ___द्विज उवाच । अहं संप्रेशितो देवविद्धि मां काश्यपात्मजम् । यज्ञाः सैन्द्र : समारब्धा ऋषिभिश्चासुराधिप ॥५६॥ तस्य निष्पादनार्थाय प्रागतोहं तवान्तिकम् । दानं मे दीयतां राजन् सिद्ध यते येन तन्मखम् ॥५७॥ वल उवाच । येन संसिध्यते यज्ञो देवानां भो द्विजोत्तम । तद् वाचय धर्म दारान् शिवमद्य ददामि ते ॥८॥ ब्राह्मण उवाच । येन संसिध्यते यज्ञो देवानामसुराधिप । तद्देयं तच्च आदिष्टं सत्यमत्रावयोरपि ॥५६॥ १. क्षपयन्नब्रवीतेजपनख । २. पंक्ति नास्ति क पुस्तके । ३. देवै क । ४. देवारद्यो क । Page #198 -------------------------------------------------------------------------- ________________ "देवीपुराणम् वल उवाच । याच्यतां येन ते कार्यं सत्यं विप्र ददामि ते । संस्मृत्य मोहिनीं विद्यां वदते द्विजसत्तम ॥६०॥ ब्राह्मण उवाच । न मे धनैर्न दारैर्वा न भूम्या गज वाजिभिः । रत्नैः काय्र्यं महाबाहो देवयज्ञेऽसुराधिप ॥ ६१ ॥ येन निष्पाद्यते यज्ञः सुखदश्च' दिवौकसाम् । तमहं याचयामि त्वां दीयतां तद्भ ुतं मम ॥६२॥ एतत् कार्य्यं भद्र मम ऋषीणाञ्च विशेषतः । देवार्थं तव कायेन सिध्यते तन्मखोत्तमम् ॥६३॥ तदा दत्ता तनुस्तेन दानवेन महात्मना । विष्णुनापि स चक्रेरेण शिरस्यभिहतोऽसुरः ॥ ६४॥ प्राकृतं देहमुत्सृज्य दिव्यकायस्त्वभूत् - तदा । तस्यावयव सञ्जाता वज्रादयो रत्न जातयः ॥६५॥ लोचनेषु च तेजांसि पद्मरागिणि याभवन् । ५ विशुद्ध पात्र दानेन कायोरन्तः करोऽभवत् ॥ ६६ ॥ एवं संघातितः शुक्र विद्या मन्त्र बलेन च । विद्या मोहयित्वा तु न चास्त्र ेण न सङ्गरे ॥६७॥ तस्माद् विद्या वलं सर्व्वं दुःसहं सिद्धिदायकन् । स्मारितं भक्तिना विप्रमनेप्सित फलप्रदम् ॥६८॥ अथ दैत्ये गते स्वर्ग, सुतस्तस्य " महाबलः । सुवलः १२ सागरोपान्तादुत्तराद समुत्सुकः ॥६६॥ संक्रुद्धो देवराजस्य वधाय वधकांक्षया । दिव्यं रथवरं रुह्य मनोगामि सदश्वगम् ॥७०॥ पादरक्ष समोपेतं बहुशस्त्र समाकुलन् । कामगं सर्व्वशत्रूणां प्रधर्ष' च महाबलम् ॥७१॥ सारथि बहुशास्त्रज्ञ युद्धशास्त्र विशारदः । जयेति दुर्जयो देवैः सारथिः सौवलोऽभवत् ॥७२॥ पादरक्षो महाबलः सुमायो मन्त्रिसत्तमः । रुक्मी दैत्याधिपो नेता दण्डाध्यक्षो महावलः ॥७३॥ येन विष्णुः सुरेन्द्रश्च बहुधा सङ्गरे जितः । न जितः स सुरैः सैन्द्र ब्रह्म-विष्णुपुरोगमैः ॥७४॥ 3 १. यज्ञेषु स्वयं क । २. तव क । ५. स वक्रेण विवस्यमिहप्सरः क । ७. संज्ञाता वजाकरं भवेत् क । ६. मोहयित्त्वां विघयानवस्त्रेणातु संगरे क । ११. अनस्य क । ३. ममे भद्र क ग । ८. श्लोकाः न सन्ति क पुस्तके | १२. ग्रबलः क ग । १५५ 9 ४. तु प्रथोत्तमं क ग । ६. दिव्य कासंमूत्रदा के । १०. फलप्रदा क । १३. अप्रधार्यम् महाबलम् क ग । Page #199 -------------------------------------------------------------------------- ________________ १५६ एकोनचत्वारिंशोऽध्यायः प्रथ तदनु राजेन्द्र पितृवेरानलोद्भवे । जज्वाल वह्निवद् देवान् होतृवज्ज्वलिताननः ' ॥७५॥ यं यं पश्यति दैत्येन्द्रश्चन्द्र ेन्द्र पावकं वसुम् । तं तममिद्रवत् क्रुद्धः पशुं रूद्र इवाज्ञया ॥ ७६ ॥ एवं ते दानवैर्देवा बहुधामर्षकाङिक्षभिः । दृष्ट्वा च पीडिता सर्व्वे इन्द्रस्य शरणं गताः ॥७७॥ यावत् समाजं कृत्वा ते ब्रह्म विष्णु पुरन्दराः । समागतास्तदा सैन्या सौवला वलगव्विताः ॥७८॥ दन्डोद्यतकराः केविदैत्या' निस्त्रिश धारिणः । शरचापकराश्चान्ये चक्र शङ्कक धारिणः ॥७६॥ शतघ्नी शतचक्रो च सहस्रघ्नी धरा परे । वृक्षाद्रिपट्टिशवेत्रशूलिन क्रकचीपरा ॥८०॥ धारयन्तो महाबाहू गज- सिंहोष्ट्रगामिनः । दनुजास्ते सुरान् सर्व्वान् अयोध्यन्त तदाहवे ॥ ८१ ॥ अथ भग्नांस्तदा दृष्ट्वा देवान् देवपतिम्मर्हान् । उदयाद्रिसमं रुद्र गजराज - बुभूषितम् ॥८२॥ सिन्दूरारूण रागाद्यं घण्टा चामर मन्डितम् । चतुर्दन्तं सुरूपाठ्यं महावेगं महाबलम् ॥८३॥ गज दनुज सैन्यस्य काल सर्प इवाभवत् । अथ तत्र स्थितञ्चेन्द्र ं दृष्ट वा ज्वालो महाबलः ॥८४॥ छागराजं समारुह्य दीप्ता शक्तिं व्यधारयत् । तं दृष्ट्वा महिषं धर्मो दन्डपाणिर्महावल ॥ ८५ ॥ श्रारूढश्चित्रगुप्तश्च कालकेतुसमन्वितः । कृतान्तो निष्ठुरमिव वज्रदन्डो महाबलः ॥८६॥ एवन्तु निऋति निर्मेषे पुरुषे च तदानुजः । खड्ग पाणिः सुरक्ताक्षः क्रुद्धकृष्णाञ्जनप्रभः ॥८७॥ बहुसैन्यान् समादाय इन्द्रसैन्यं समागतः । वरूणो वारूणैर्योर्भषगः पाशधारकः ॥८८॥ कृष्णसारं समादाय अङ्क ुशेन समीरणः । विमाने कामगे यक्षो गदाधारी महाबलः ॥ ८६ ॥ कुबेरोयक्ष कोटिभिर्वृतस्तत्र समागतः । रूद्राश्चेशानपूर्व्वाश्च वृषगाः शूलपाणिनः ॥६०॥ श्रादित्या रथगाः सर्व्वे विश्वेदेवाः सुवाहनाः । आश्विनौ चाश्व भद्र नागा यक्षा ग्रहेश्वराः ॥६१॥ नक्षत्रा बहुरूपाश्च सिद्ध विद्याधरादयः । ब्रह्मा विष्णुस्तदा तस्थौ सन्यगोप्तौ सुरोत्तमौ ॥२॥ १. हौत क ४. बहुशंकु कुठारिणः क ग । ६. नैकृति क ग । ६. वाश्चगौ क । २. होजीवज्वलनानलो क ग । ३. केचिकृन् िक । ५. ट्वा ज्वालां महोज्वलाम् क ग । 13. पुरुषेषु तदात्मजः क । ८. पंक्ती न सन्ति । Page #200 -------------------------------------------------------------------------- ________________ देवीपुराणम् १५७ महारराव इव तस्थुर्मर्यादां न मुमोच सः । सेना भू स्वर्ग पाताल प्रापूरित-दिगानना ॥१३॥ कोट्यार्बुदायुत संख्या पद्म पद्म प्रमाणिता । असंख्याता महाबाहो सेना तत्र सुरोत्तमम्' ॥४॥ पृष्ट वा तु सुबलो वाम शरैरवर्षत मेघवत् । समन्ताच्छादयित्वा तु प्रावृण्मेघ इवाम्बुभिः ॥६५॥ ननाद धनुरावेण वाद्ययानस्वनेन च । अथ नादं तदा श्रुत्वा चासुरं भयकारकम् ॥६६॥ शक्ति दीप्तां समुद्गम्य दानवान् मर्दयन् शिखी । रुक्मी नाम महादैत्यो नेताऽसौ सौवले वले ।६७॥ ज्वलनस्य रथञ्चोद्य दीप्तशूलो महाबलः । नानायुध महासंघ ज्वलितार्क मितानलः ॥८॥ शूल हुताशने प्रष्य सुर सैन्य भयप्रदाम् । तैः शूलैः पावकी सेनां बहुधा भय त्रासिताम् ॥६६॥ दृष्ट वा शक्ति सुदीप्तान्तु सश्चिक्षेपाऽसुरोत्तमः । तां सुतेजां महावेगां' सुव्युतसमप्रभाम् ॥१०॥ विविध्य निशितैर्वाणैः ददाह च तृगाग्निवत् । शरैः सातोद्य नापि न न्यवर्त्तयत यदासुरेः ।१०१। तदा शिला-विनाशाय शक्ति चिक्षेप दानवः । अथ शिला हतां शक्ति दृष्ट्वा देवोऽसुरोत्तमः ।१०२। शिलां मुद्गरघातेन हत्वा दैत्यं न्यपातयत् । शक्ति कोट्याहतं दैत्यं विगतासु रथोपरि ॥१०३॥ रुक्मों दृष्ट्वा हतं शंखो मन्युना अभ्यधावत । शङ्ख उवाच । हुताशन महाबाहो यागादै भव चाहुतिः ॥१०५॥ अन्यथा रुक्मि मोहेन' संग्रामे तव का स्थितिः । या शक्तिः शूलिना दत्ता दहतः सौबलं वलम् ॥१०६॥ सा ते हृदये सुवलाद् गृह्य पास्यति प्राण प्रासवम्' । पण्य स्त्रीव यथा लोभात् कामुकानां वरायते'२ ॥१०७॥ एवं ते शोणिते शक्तिहँदि संस्कार मिष्यते । १. समंताछादइलातु क । २. नर्दयत् बिभी क। ३. प्रदां ख। ५. चतुण गूपत् क। ६. शक्त:संक्षिप्य क। ८. निपात्यम: क ६. स्वं क। ११. म ते वाद्य वला ह्य ह्यनं तव प्राणा सं वंप्रति क। १३. शक्तिः हृदि संस्कार मिष्यति क ग । ४. महावलां क ग । ७. प्राथशल क। . १०. लोभनोक । १२. च वासते क। Page #201 -------------------------------------------------------------------------- ________________ १५८ एकोनचत्वारिंशोऽध्यायः अथ जल्पं तदा काले शङ्ख-वाक्यानिलेरितः ॥१०॥ दुन्दुभिः दानवेन्द्राणां सैन्यमध्यात् समुत्थितः । किं वाक्यैः शिशुभिस्तुल्यैः प्रमदा इव भाषते' ॥१०॥ वैर निर्यातना शङ्ख वरं रुक्मि भवान् भवेत् । भवे हतेऽथ गोविन्दे शक्र वा सगुहे हते ॥११०॥' अन्यथा विफलं जन्म उन्मत्त-शिशु-चेष्टितम् । आमंत्र्य दुन्दुभिः शङ्ख गजञ्च समरुह्य सः ॥१११॥ इन्द्रायाभिमुखोऽधावत ज्वलितं गृह्य चायुधम् । शूलं शूलि समाकारं सर्वायुध निवारणम् ॥११२॥ मुमोच स तु इन्द्राय इन्द्रोऽपि ज्वलिताशनिम् । शूलाय धारणं क्षेप्य सायुध' भयङ्करम् ॥११३॥ तं वज्र ज्वलितमिन्द्र शूल भिन्नं द्विधाकृतम् । भूमौ पपात विफलं भ्रमराणां चेष्टितं कृतम् ॥११४॥ वज्र हते तथा चैव वृहस्पति महामतिम् । गोपेन्द्र शरणं जग्मुर्गृहीत्वा सुरराट् तदा ॥११५॥ वलो हतस्त्वया च स्यात् सुबलस्ते चतुर्गुणः । स शङ्खो दुन्दुभिर्नाथ केनोपायेन शाम्यताम् ॥११६॥ पश्य वज्र न वज्राय दण्डं दण्डाय न प्रभो। विह्वलं देव सैन्यंतु सायुधं गजवाहनम् ॥११७॥ तस्योपाय कथं संख्ये वधायाथ शमाव च । कथयस्व सुरश्रेष्ठ शरणागत वत्सलः ॥११॥ देवाः सवासवाः सर्वे रक्षणीया महाहवे । सुबलं बलसम्पन्नं नयोपाय समन्वितम् ॥११॥ १. भ्रापते क । ३. वलं क। ७. मुखोधर क ग। १०. सर्वासुर क ग । २. विरि क । ४. भवान्तरे क ग। ५. शक्र वास गृहे हते क। ६. स्वरथं क। . ८. शूलि समाकरं क । ६. अशनिः क ग । ११. विकलं श्रमल्ली वेस्विवहतं क । १२. तस्य क । Page #202 -------------------------------------------------------------------------- ________________ देवीपूराणम् १५६ दुःसहं सुरसंधस्य वासवस्य विशेषतः । एवमुक्त्वा तथा मन्त्री विरराम पितामहः ॥१२०॥ उवाच सौष्ठवां वाणी माधवो रिपुनाशनः । विष्णु उवाच । या सा आद्या'परा शक्तिः शङ्करी मन्त्रसम्भवा ॥१२१॥ पदवर्ण विभागेन सा ते क्षमाय वासव । भविष्यति न सन्देहो महातत्वा महास्वरा ॥१२२॥ शकरं तोषयित्वा तु सा मया पदमालिनी । विद्याष्टक समायुक्ता क्षेमा क्षेमाय मानघा ॥१२३॥ दानवो वल संयुक्तो विद्या मन्त्र बलेन च । यदि याति वश कर्तुमन्यथा अजयो भवेत् ॥१२४॥ तदा विष्णुः सुरेन्द्रश्च बृहस्पति मरुद्गणैः । गत्वा शम्भु समाराध्य असुराणां वधैषिणः ॥१२५॥ जय त्वं जयतां श्रेष्ठ पंच मन्त्र तनू मय' । गुणहीन गुणत्वाच्च जगतः पालने स्थितः ॥१२६॥ उत्पत्ति स्थापने नाशे रजः सत्वं तमो मयः । अरुपं बहुरूपं रत्वं वचसामप्यगोचरः ॥१२७॥ सर्वगः सर्वरूपेषु सर्वभावव्यवस्थितः । त्राहि मां दानवानीक-महार्णव गतं हरिम् ॥१२८॥ ससुरं गणमादित्यं वसुं चास्मिन् विलोकयन् शान्ति विधाय जगतः क्षेमं कुरु त्रिशूलिनः ॥१२६॥ एवं गद्गदया वाचा विज्ञाप्य मधुसूदनः । तुतोष च तदा चासो सोमः सोमार्द्ध-शेखरः ॥१३०॥ वरं वरय गोविन्द यत् ते हृदि व्यवस्थितम् । यथा च माधवो हृष्टः सुवलं दुन्दुभि वध ॥१३१॥ 'एवन्तु याचिते रुद्रे प्रतिज्ञाते वरे हरे । चितिता परमा शक्ति विद्याष्टक समन्विता ॥१३२॥ तदा गता शिवा चाग्र मूत्ति भूता ब्रवीति सा । यत् कार्य देवदेवेश तदादिशय मे प्रभो ॥१३३॥ तदा देवेन तुष्टेन उक्ता सा सुवलं वध । ' तावत् सञ्चिन्तितं देव्या पूर्व शाप हतो मया ॥१३४॥ विरुपेण च हन्तव्यो नायुधेनासुराघमः । एवं सा यौवनं रूप त्यक्त्वा वृद्धाभवत् तदा' १३५॥ १. या आद्या क २. महातला क। ५. तनुम्प्रय क। प. पंक्तिर्नास्ति क पुस्तके । ११. यसा क । ३. यचालय क ग। ४. सौजयो भवेत् क ६. वसू चाग्निना थलोकयत् क ग । ७. गोपेन्द्र क ग । ६. सोह ख ग । १०. विद्या रूपेण क ग । Page #203 -------------------------------------------------------------------------- ________________ १६० एकोनचत्वारिंशोऽध्यायः शिरा जालेन सन्नद्धा निर्मांसा कोटरेक्षणा । प्रविवेशव देव्योष्ठ विकाशे नागबन्धना ॥१३६॥ अलंकृत' करणौ च वामोरूकर संस्थिता । पीठसंस्थेन याम्येन विषादे परमे स्थिता ॥१३७॥ विवृतास्या सम्पन्ती शतायुत च समा यमा। विद्याभिरष्टभिर्माया गुप्ता गुप्ताभिः संस्थिता ।१३८। पथि पर्वत राजस्य द्रोणस्य सुमहात्मना । क्रोञ्चद्वीपे महाद्वीपे मध्ये सा मध्य संस्थिता ॥१३६॥ विद्याष्टकं ततस्तस्या दिशैश्च विदिशः स्थितम् । वृसिंह गजवहि हंस सर्पविषा परा ॥१४०॥ सवले ऋक्षराजे च सन्निविष्टा महाबला । कृष्णसारे गति पारे वसुराजे स्थिता परा ॥१४१॥ ता विद्याः शतधा भूत्वा कुल वामसदक्षिणाः । परित्राणाय देवानां मर्त्यलोके नृपादिषु ॥१४२॥ अन्तः स्त्रिषु विशेषेण पुलिन्दशवरादिषु । लोकान्तरेग मार्गेण वामाचारेण सिद्धिदा ॥१४३॥ वेश्यासु गोपवालासु उद्रकूपपरेषु च । पोठे हिमवतश्चंपा जालन्धरेसवैदिशे ॥१४४॥ महोदये वरेन्द्रे च राढायां कोशले पुरे । भोट''देशे सकामाख्ये किष्किन्ध्ये च नगोत्तमे ॥१४५॥ मलये कोलनामे च काञ्च्याञ्च हस्तिनापुरे । उज्जयिन्याञ्च ता विद्या विशेषेण व्यवस्थिताः ।१४६। प्रति' स्थाने स्थिताः शुक्र शिवाद्या ऊर्ध्वकेशिकाः । पृष्टाः क्रीडन्ति ता वाले लतन्त्रेतु जम्भकाः ॥१४७॥ अष्टधा ग्रहराजस्य सखायत्वे व्यवस्थिता । 'एवं ता व्यापयित्वा तु विद्या लोकानशेषतः१३ ॥१४८॥ सुवलस्य वधार्थाय स्थितो प्रावृत्य ताः पथः । सुवलोऽपि तदा चक्र शरभञ्चाग्र तोरणम् ॥१४॥ द्रोणाद्रि वासवं हन्तुं त्वरया वलवाहनम् । महारथौघ-नादेन वाद्यरावेण चाम्वरम् ॥१५०॥ ध्वजश्चिह्नातपत्रैश्च नादितं छादितं तथा । अथ तस्मिन् नगे दृष्ट वा एतां परिणतां वलाम् ॥१५१॥ १. सजाला इत्वा क। ३. मुद्रा क ग । ६. पथे क । ९. ते क। १२. पंक्तिर्नास्ति क पुस्तके। १५. पथे स्थिता क। २. नागबन्धन ख। ४. वाक। ७. स्थिती क। १०. प्रोट्तणथसेसु क । १३. शेषस: क । ५. विवितास्या क ग। ८. गरले त्राक्ष क। ११. चोत्त क ग । १४. शरभं अग्रतो बलात् क ग । Page #204 -------------------------------------------------------------------------- ________________ देवीपुराणम् १६१ आवृत्य संस्थितां मार्ग दिङ मुखानीव भास्करम् । तदा दानव नेता यो वदते त्यजतां पथम्' ॥१५२॥ अन्यथा रथनागैस्त्वं वृद्धे क्षेमं न स्थास्यसि । अथ वृद्धा वचः श्रुत्वा दानवेन प्रभाषितम् ॥१५३॥ वदते अन्यथा कृत्वा दानवेन तु कामितम् । प्रापूरय प्रयत्नेन अन्यथा न शुभं तव ॥१५४॥ प्रक्षेमं भवते तेषां यो मां वृद्धां न मन्यते । तदा दानव नेता यो गृहीत्वा तां करै किल ॥१५५॥ उत्थापयेद् गतासुः स पपात धरणी तले । नेतारं निहतं दृष्ट्वा शङ्खो नामासुरोत्तमः ॥१५६॥ अभ्यधावत् तदा देव्या धरण्यां स निपातितः। तदा तु सुवलो क्रुद्धो गत्वा देवी करे किल ।१५७॥ गृह्णाति तावत् पतित स क्षितौ विगतासवः । एवं तान् दानवान् सर्वान् विनाहव निपातितान् ॥१५८॥ पश्यन्ति मरुतो दृष्टास्त्यक्तशङ्काः पितामहा । भूतयोनिस्थिताः देव्या शूलासि शर शक्ति भृत् ॥१६॥ घण्टा डमरु वेण नि रवकाणि च वादयत् । शरभ शङ्खौ हतौ दृष्ट्वा दुन्दुभि वलदर्पितः ॥१६०॥ माधवस्य वधार्थाय. विरथेन वजेत् किल । यावद् देवी महालक्ष्मी महाविद्या सुरारिहा ॥१६१॥ निहत्य दारुणमाजौ दुन्दुभि संनिपात्य सा । कपाले रुधिरं कृत्वा श्येनकाद्यान् महाग्रहान् ॥१६२॥ शिवाद्याँ तर्पयेद देवीमिप्सितार्थ फलप्रदाम् । एवं तान् दानवान् हत्वा महावलपराक्रमान् ॥१६३।। अवध्यान् सर्वदेवानां वासवे क्षेमदा भवत् । क्षेमं देवेषु सा देवी कृत्वा दैत्यपतेः क्षयम् ॥१६४॥ क्षेमङ्करी शिवेनोक्ता पूज्या लोके भविष्यसि । अनेनैव तु रूपेण विद्याष्टक समन्विता ॥१६५॥ २. प्रज्ञामासितं क। १. रोवदत्ये त्यज्यत्यां यर्था क । ३. तु कामितम् क। ५. ततो क ग। ४. अपीडयत् क। ६. सगितातितः क। . सुबल: क ग। १०. महालज्जा ख। ९. निपातने ख। ८. गृहाति क। . ११. तर्पयां क ग Page #205 -------------------------------------------------------------------------- ________________ १६२ एकोनचत्वारिंशोऽध्यायः एका वा नगरान्तस्था पूजिता स्थापिता शुभा । प्रासादे पाठकुड्ये वां पुस्तके जल वह्निगा ॥१६६॥ निस्त्रिशे पूजयेत् क्षेमां सर्वकाम फलप्रदाम् । दमनी पदमाला च श्री घोष'वज्र शासना ॥१६७।। अस्त्रं प्रत्यङ्गिरा देव्याः पूजयेत् समुदाहृता । एताभिः स्थापन कार्य शिवासन शवान्तगम् ॥१६॥ कन्या संस्थे द्विजः सूर्ये भवते सर्वकामदम् । यतो देवो भवेद् वृद्धा पितरो वृद्ध रूपिणः ॥१६॥ पितृगेह वशे तस्मात् स्थापितव्या शुभार्थिभिः । हेमादिमणि रत्नानि देवीञ्चोद्दिश्य स्थापने ॥१७०॥ पात्राणि च वस्त्राणि च कुर्य्यान्नाना गृहादिषु । शतेन कारयेद् देवं सहस्र सन्निवेशने ॥१७१॥ प्रात्मानं दार सर्वस्वं दद्यात् तत् स्थापके शुभे । यतः संसारादुद्धरणे नान्यः शक्तो गुरु विना ॥१७२॥ अतो देवी च द्रष्टव्या गुरुमन्त्रप्रदायकः । स्थापको भैरवादीनां यो भवेद् द्विजसत्तमः ॥१७३॥ स गुरुमन्त्र सिद्धान्तदाता' सर्व जगद्धितः । ग्रह नागे च श्लोकानां देवानां स्थापने हितः ॥१७४॥ विशेष वलि पूजादि वेत्ता देवी निवेशकः । धातूत्तमेन वर्णेन मत्स्यमांस सुरादिभिः ॥१७॥ देवीभ्यः स्थापनं शस्तं भयदं भवतेऽन्यथा । विहिता देवता विप्र तर्पणीया तु राजसी ॥१७६॥ तामसी तमसा पूज्या सुहृष्टा न तु सात्विको । मन्त्राः पदमालयाख्यानां क्षेमायाः स्थापने परे ॥१७७॥ पूजने वा क्वचिच्छस्ता नैष्ठिका न कदाचन । कुल मार्ग तथा वाम मातृ दक्षिण वेदिका ॥१८॥ देवी पूजाविध शस्ता'' न मन्दा न च नेष्ठिकाः । न सिद्धान्तक भावस्था न च देवक' भाविता ॥१७॥ . १. शीघोगा क । ३. सिद्धान्तेत्तास क । ६. विद्येता क। - ८. सालिका क ग। ११. वेदकाः क . . . २. प्रात्मानंदारसर्वस्वं सर्वदा उपस्थापके का, ४. निदेशक: क ग । ५. वर्गेणा क। . ७. पुर्पनाया तु राजसा क। ६. कृचिस्थान क ग। . : १०. गुरु क ग। Page #206 -------------------------------------------------------------------------- ________________ देवीपुराणम् स्त्री प्रधाना यतो देवी विद्या यत्नवतो यजेत् । एवं यः पूजयेदेवीं स्थापेयद् वा द्विजोत्तमः ॥१०॥ स्थापयन्तु तथा तेन पूजापयति मानवः । स लभते हितान् कामानिह लोके द्विजोत्तमः ॥११॥ लिखित्वा धारयेद्भक्त्या वाही कण्ठे करे वरे । राज्यायुः सुत सौभाग्यं प्राप्नुयाद विचारणात् ॥१८२॥ परत्र भैरवं स्थानं ब्रह्म विष्णु नमस्कृतम् । लभते नात्र सन्देहो सत्येदं देवी पूजनात् ॥१८३॥ स्मरणात् पठनाद्विप्र धारणाद् वा सुभावितः । विद्यानान्तु प्रभावेण लभते मनसेप्सितम् ॥१८४॥ चतुः षष्टिषु विद्यासु यथा वीर्य महाफलम् । विजयादिषु विख्यातं सर्वांभ्युदयदायकम् ॥१८॥ इति श्री देवीपुराणे विद्या-मन्त्र-भाव-क्षेमकरी प्रादुर्भावो नाम एकोनचत्वारिंशोऽध्यायः । १. देव: के। ३. प्राप्तयाद क। ५. इत्यादे देवीपुराणे विद्यामंत्रप्रभाव क्षेमंकरी प्रादुर्भावः । २. वा नरः क । ४. द्वायकम् क । Page #207 -------------------------------------------------------------------------- ________________ चत्वारिंशोऽध्याय । उवाच । महाधर्मासुरो ब्रह्मन् केनोपायेन ब्रह्मणा' । निज्जितो युद्ध शौण्डस्तु सर्वदेव भयङ्करः ॥१॥ एतत् कौतुहलं देव श्रोतुमिच्छामि तत्त्वतः । मनुरुवाच । कौञ्चारः स्थानमिन्द्रस्य तपो विघ्न समुत्थितम् ॥२॥ होमावसानिकं घोरमसुरं कृष्ण धम्मिणम् । तं दृष्ट्वा महती पूजां कृत्वा चामुण्डाभैरवैः ॥३॥ धातुर्महेति पूजायां महाधर्मा ततः स्मृतः । पूर्व देवासुरे युद्धे तारकेण महात्मना ॥४॥ आराध्य भगवद्विष्णु द्वादशाख्य महान तैः । क्रतु भागवतै म मार्गाद्य रुज पश्चिमः ॥५॥ तोषितो वासुदेवस्तु सर्वदेववधैषिणा । ततस्तस्य वरो दत्तस्तेन धर्ममहासुरः ॥६॥ साहाय्यं संगरे तात करिष्यति ममाज्ञया । स तदा विष्णोरादेशात् वरलब्धो महासुरः ॥७॥ समादिशति धर्माख्यं स ब्रह्मन्द्रो व्यमोहयत् । एवं तस्य समादेशान्महाधर्मा सुहृष्टवान् ॥८॥ स चक्राङ्गमादाय द्र हिरणस्य विनाशने । गतवान् यत्र सेन्द्रस्तु ब्रह्मा तिष्ठति सोऽसुरः ॥६॥ रुद्राराधन युक्तात्मा कृष्णाष्टम्यां फलार्थिनः । ततस्तस्य महायुद्धमभवच्छरदां शतम् ॥१०॥ सन्नद्धानां तदा तस्मिन् सुरासुर जिघांसया । तावत् स्यन्दनमारुढमुग्रसेनं महासुरम् ॥११॥ दृष्ट्वा वलं तदा तेषां देवी ब्रह्मणे चिन्तिता । भारं परं समास्थाय सर्वदेव नमस्कृता ॥१२॥ प्रागता क्षण मात्रेण उग्रसेन वधषिणी । विनियुक्ता तु संपूज्य वधाय दनुसत्तमे ॥१३॥ २. क्रौचा वेत्रारमित्राद पतयो विद्य समुत्थितं क । १. व्रणा क। ३. शमै क। ४. लब्ध दंडो महासुरा क ग । ६. दृष्ट्वा महावलं तात क ग। ५. दश क ग । Page #208 -------------------------------------------------------------------------- ________________ देवीपुराणम् १६५ मुण्डं संपीडयेदेवी 'उग्रसेनस्य नायकम् । ततस्तं पीडितं दृष्ट्वा उग्रसेनश्च दानवः ॥१४॥ इन्द्राय प्रेषयत् शक्ति यमदण्डसमप्रभाम् । इन्द्रोऽपि वज्रनाराचैर्बहुधोग्रमताडयत् ॥१५॥ उग्रसेनस्तदा क्रुद्ध इन्द्र खड्गेन ताडयेत् । खड्गाहतस्तदा चेन्द्रो गजोपरि निषण्णवान् ॥१६॥ देवी दृष्ट्वा तदा चन्द्र मूच्छितं व्रणविह्वलम् । उग्रसेनस्य संक्रद्धा आग्नेयास्त्रं प्रयुक्तवान् ॥१७॥ तेनाहतस्तदा उग्रो दह्यमानः सस्यन्दनः । वारुणं प्रेषयामास शमाय ज्वलनापहम् ॥१८॥ वायव्यं प्रक्षिपद्देवी तदा वारूण शान्तये। विक्षिप्तमेघसंघातं भग्नपादपभूधरम् ॥१६॥ मृगारुढं तदा देवं पाशाङ्क श करोद्यतम् । वेष्टयित्वा तु तं चौग्रं महाबल पराक्रमम् ॥२०॥ उग्रसेन बलं हत्वा स च पाशेन पाशितः । अस्य शरासनं छित्वा हत्वा चोग्रो निपातितः ॥२१॥ इति श्री देवीपुराणे त्रैलोक्याम्युदये उग्रसेनवघो नाम चत्वारिंशोऽध्यायः । २. श्लोकद्वयं नास्ति ग पुस्तके १. संपीडय कग। ३. माजंज्व सुंनापहं क। ४. इत्याद्ये त्रैलोक्याभ्युदये उग्रसेनवधः क ग । Page #209 -------------------------------------------------------------------------- ________________ एकचत्वारिंशोऽध्यायः। शौनक उवाच । उग्रसेने हते तात किं कुर्यात् स महासुरः । कृष्णधर्मा महाबाहो तन्मे ब्रूहि महामुने ॥१॥ मनुरुवाच । हते चोगे तदा क्रुद्धः कृष्णधर्मा महासुरः । वाले महाहवं चक्र ब्रह्मन्द्र परि रक्षसे' ॥२॥ एवं स तज्जयित्वा तु देवी चक्र णाताडयत् । सिहं पंचेषुभिभित्त्वा पुनर्देवीं व्यताडयत् । देको क्र दुधा तदा वत्स कृष्णं वज्रणऽताडयत् ॥३॥ वज्राहतं तदा कृत्वा रथोपस्थगतं तथा । तदा द्रुतं समाधावद् देव्या दण्डकरोद्यतः ४॥॥ प्रायान्तं तं शरैर्देवी पञ्चभिर्यमसादनम् । प्रेषयामास संक्र धा तदा कृष्णस्य सारथिम् ॥५॥ हते कृष्ण रथाधारे कृष्णधा महाबलः। पादस्थश्चक्रमादाय देव्याः स संमुखौ ययौ ॥६॥ प्रायान्तं तं महाबाहुं शरैः सन्नत पर्वभिः। विध्यहृदि शिरस्तस्य चक्रघातेनापातयत् ॥७॥ एवं तु कृष्णधर्माणं महाबल पराक्रमम् । सङ्गरे निहतं वत्स ब्रह्मन्द्र परिरक्षितम् ॥८॥ इति श्री देवीपुराणे देव्यवतारे कृष्णधर्मवधो नामैक चत्वारिंशोऽध्यायः ॥ . २. संग्रामे क ग । १. यदि ग। ३. कृष्णधर्म वधः क ग। Page #210 -------------------------------------------------------------------------- ________________ द्विचत्वारिंशोऽध्यायः । वशिष्ठ उवाच । चन्द्रशे चोग्रकृष्णे च हते तस्मिन् महाबले । देवास्तुष्टास्तदा देवी पूजया वाग्भिः सान्त्वयन्' ॥१॥ त्वं देवी परि रक्षा नो ब्रह्मादीनां भयाण वे । यथा कृष्ण महाघोरः क्रीडया विनिपातितः ॥२॥ त्वं वुद्धिः शुद्धिर्मेधाश्च कान्तिप्तिमतिर्यशः । रक्षा च परमा देवी विष्ण्विन्द्र द हिणादिषु ॥३॥ रक्षणाय नृपाणाञ्च म] त्वं देवी पूजिता । जालन्धरे महादेवी पीठस्थान गता शिवा ॥४॥ त्वदेशगा स्त्रियो देवी भविष्यन्ति वरप्रदाः। भक्तानामभयदाः सर्वकाम फलप्रदा ॥५॥ युगानुरुपधर्मेण धम्मिनां कामदायिकाः । स्थाने स्थाने भविष्यन्ति दृष्टादृष्ट प्रसाधिकाः ॥६॥ मलये सह्यविन्ध्ये च हिमवत्यर्बुदादिषु । चित्र गोपे नरे काले नीचाख्ये पर्वते तथा ॥७॥ __ लङ्कायाञ्चोदेशे च स्त्रीराज्ये काशिकावने । कामरूपे तथा काञ्च्यां चम्पायाश्चाथ वैदिशे वरेन्द्र चोद्रियाणे च मलाख्ये शिखरे तथा ॥८॥ नवदुर्गा स्थले जले चोले हैरण्ये कनकाकरे। सिंहले वेणुदन्डे च कर्णकुब्जे च वैदिशे ॥६॥ नवदुर्गास्थले कृत्वा त्रिमुण्डास्तत्र क्रोत्तिता । देव्याः सर्वार्थ दातारः सर्वकाम फलप्रदाः ॥१०॥ २. द्धद्धेरिपव क । १. चाभिः सांत्वयत् क । ३. कामदात्मिका का ४. चरिष्यति क ग। ५. लवेकाले क ग । ७. लपाकेयोष्ट्रदेशे क। ६. कश क ग । ६. नायाख्ये क। ८. चले क ग । Page #211 -------------------------------------------------------------------------- ________________ १६८ द्विचत्वारिशोऽध्यायः वैदिशे मध्यगा देवी सिंहयाने व्यवस्थिता । उर्ध्वं जयावहा देवी महाकालीति विश्रुता ॥११॥ परा जम्बुकनाथस्य' वह्णिभागगता मुने । भद्रकालीति विख्याता महालक्ष्मी गिरौ स्मृता ॥१२॥ यत्र सा साधिता विद्या पदमाला विराजिता । ____ मृत्युञ्जयात् तथा चान्या नन्दिकेशो यथाप्तवान् ॥१३॥ रात्रौ जप्ता महाबाहो सा विद्या शशिनः क्षये। विनाशयेन् महामृत्युमपमृत्यं न संशयः ॥१४॥ कलां कलां यदा चन्द्रो गच्छते रवि मण्डलम् । तदा विद्यां जपेद्रात्रौ दिवाचन्द्र विद्धिते ॥१५॥ जरामत्यु भयं घोरं ब्रह्म हत्यादि पातकम् । शमते सा नासन्देहो विद्या जप्ता महामुने ॥१६॥ इति श्री देवीपुराणे स्थान प्रशंसा नाम द्विचत्वारिंशोऽध्यायः । १. पराजधुकनापस्य क गां २. पराजिता क ग। ३. पातके क। ४ इत्यादे देव्यवतारे स्थान प्रशंसा-ग Page #212 -------------------------------------------------------------------------- ________________ त्रिचत्वारिंशोऽध्यायः । शौनक उवाच । कथं विद्या तु सा प्राप्ता'नन्दिना वृषवाहनात् । कथं तां लभते तात सोमो नन्दि सकाशतः ॥ १ ॥ एवं सर्व्वं यथान्यायं कथयस्व महामुने । मनुरुवाच । महादेवी त्विदं घोरं हत्वा देवेन विष्णुना ॥ २ ॥ दत्तापराजिता चन्द्र े तेन चन्द्रे बुधे पुनः । क्रमात पुरुषेभ्यः प्राप्तां यावत् पाण्डुसुतादयः ॥ ३ ॥ तथा सा कीत्तिता लोके सर्व्वकाम प्रसाधिका । पदमाला महावाहो घोर युद्ध प्रकाशिता ॥४॥ पुष्पाख्या मृत्युनाशाय नन्दिने मृत्युहा मुने । दत्ता विद्या महावाहो तेन रामस्य कीर्तिता ॥५॥ श्रमयं नाशनार्थाय तेन जप्ता महात्मना । येन पूर्वा जिता देवा ब्रह्माद्या बहुधा युधि ॥६॥ शशाप कालिका क्रुद्धा विप्रशस्य वधैषिणम् । महासुर सुरत्रास यथा त्वं विध्न वाहिनीम् ॥७॥ वाधसे विधनकोपेन तदा त्वं पशुना हतः । शम कोप समुद्भ ते वह्नौ दाहं गमिष्यसि ॥ ८ ॥ एवं पूर्व्व स शापेन मय: शापितोऽसुरः । जय्याख्यं ' पर्व्वतं गत्वा चचार दुश्चरं तपः ॥ ॥ फलमूल कणाहारः पर्णाशः अथवाभ्युदः । जपहोम क्रियासक्तः केशवाराधने रतः ॥ १०॥ रौहिण्य व्रत भूयिष्ठः समचित्तः समाधिगः । चचाल तपसा देवान् प्रभुताद्धं मरुद्गणान् ॥११॥ क्षात्रं व्रतं समाधाय तावत् तुष्टो जनार्दनः । श्रजयस्तवं महावाहुं देवासुर भयङ्करः ॥१२॥ भविष्यसि न सन्देहो नाशं व्यूहे वजिष्यसि । पञ्चत्रिंशत् क्रमाद वाहं भित्त्वा गत्वासुराधिप ॥ १३ ॥ £ न योद्धव्यं मया वत्स षट् त्रिशस्तु भवान्तकः । एवं पूर्वं महाबाहो तपसा स सुरासुरान् ॥१४॥ १. तु सा माशप्राप्ता क ।' ४. महामुने । ७. ससर्गकान के ग । २. एतत् क ग । ५. लंषिधू क ग । ८. भवेद्रष्टोक । ३. महादेवष्टदं क । ६. जठराक्ष क । ६. षङ्गितरांतक: क ग । Page #213 -------------------------------------------------------------------------- ________________ त्रिचत्वारिंशोऽध्यायः विजित्य क्रीडते तात पृथिवीं वन काननान् । द्विजान् देवान् पितृन् जित्वा ऋषीन् 'मुख्यानभिद्रवत् ॥ १५॥ परिभ्रमद् यथाकामं त्रिदशैरपि वारितः । दन्डकं वनमासाद्य यत्र देवो गजाननः ॥ १६ ॥ दाममित्रः सुहष्टात्मा व्यूह तत्त्व विशारदः । अस्त्रग्राम प्रणेता च निसर्गाह्लाद पूर्वकः ॥१७॥ तत्र गत्वा महाबाहो सुर्मात प्रत्ययाश्रमः । श्रगस्त्य ' दुहितरं देवीं गजवक्रप्रियां सदा ॥ १८ ॥ तदा क्रुद्धा परशु घृञ् लाघवेन वलेन च । विनिर्ययौ सुसम्बन्धो गज वक्त्र सुहृन्मुने ॥१६॥ १७० राम उवाच । स्थीयतां सुरश्रेष्ठ सङ्गराय शमाय च । अन्यथा श्रद्य ते वक्षे पशुः पिवति शोणितम् ॥ २० ॥ रामवाक्य शरैः विद्धो श्रमयो मन्युना तदा । मुमोच सहसा वाणान् प्रावृषीव घनो जलम् ॥२१॥ तस्य वाण घनाविद्ध" ककुभोन्तं न लभ्यते । नीहार शत सञ्छन्ने निशान्ते शशिनाः क्षये ॥ २२ ॥ ततस्तं वाण तमसाच्छन्नं दृष्ट्वा गजाननः । सुर्मात पृष्ठतो दत्त्वा क्रमाद व्यूहान् विनिम्मे ॥ २३ ॥ काकपक्षो उरयश्च दन्डाभोगः समन्डलः । सङ्घाताः प्राकृता व्यूहाः सप्त प्रोक्ताः क्रमादिषे ॥ २४॥ प्रदधो दृढ़कोशादयः सो नाचोरः सकुक्षिकः । प्रतिष्ठः सुप्रतिष्ठश्च सञ्जयो विजयस्तथा ॥ २५ ॥ स्थूणाकरर्णो विशालश्च वीजाभः स च सुमुखः । ऋष सूची कुवलयो दुर्जयश्च तथा परे ॥ २६ ॥ भोगो गोमूत्र शकटो मकरोऽथ पतङ्गकः । मङ्गलः सर्व्वतोभद्रो दुर्धरश्च सुसंयतः ॥२७॥ वज्रगोधा' समुद्वालः काकपक्षस्तथापरः । श्रर्द्धचन्द्रो महाव्यूहः कङ्कटः शृङ्ग एव च ॥ २८ ॥ अरिष्टश्चाचलश्चापि तथा प्रतिहतो मतः । प्राकृतैरहितान् व्यूहान् षत्रिशतं महामुने ॥२६॥ भूभृत सुतात्मजस्तात शपयामास श्राहवे । श्राकारैर्नामरुपश्चाश्वनागाश्च पत्तिभिः ॥३०॥ कुर्य्यात् '" क्रमानुरूपेण शतशोऽथ च सहस्रशः । विषमे च समे १ २ भूमौ तिर्य्यञ्चः नृपजाङ्गले १३ ॥३१॥ ११ 13 १. तातृष्टं क ग । ४. तल क ग । ६. जनो जले क । ६. असंद्यतः क । ११. क पुस्तके नास्ति । २. सरलकानां क । ५. ग्रगरूय क । ७. विलं क ग । १०. क पुस्तके नास्ति । १२. समेष चिष क ग । ३. सरवीन क । ८. पुस्तके न सन्ति । १३. गात्मपजांगले क । Page #214 -------------------------------------------------------------------------- ________________ १७१ देवीपुराणम् अवायः प्रत्यवायश्च कार्यश्चैवावलम्वने' । तस्मिन् - गजाननस्तात सपताकान् सतोरणान् ॥३२॥ तूर्य-शङ्खरवोपेतान् कृत्वा युद्ध समुन्महत्' । अमयोऽपि तदा क द्धः क़माद् व्यूहान् व्ययोधसः ॥३३॥ प्रतिव्यूहर्यथा योगं यावत् त्रिंशत् समाधिका । पञ्चभिस्तावतो व्यूहान् स निघ्नन् अरिमर्दनः ॥३४॥ त्रिंशे च तथा व्यूहे भिद्य माने सुरारिणा । रामः शरासनं सज्यमिषुभिः सन्निवारयेत् ॥३५॥ तदामयः सुसंक्रद्धो शरान् प्रति शरैर्हनेत् । छित्त्वा शरासनं मेध्यं पशुं विव्याध पञ्चभिः ॥३६॥ शरैरुल्का समाकारैर्दशभिः ताडयेच्छिरे । तदा शराहतं रामं दृष्ट्वा पार्वतिनन्दनः ॥३७॥ महामेघ निनादेन मुमोच दारुणं शरम् । विद्य त-पूर्व-महारावं मन्त्रोदधि समाकुलम् ॥३८॥ अलिवृन्द वरारावि शिखिदर्द र सङ्कलम् । केकिभिश्च सदा धृष्ट चातकेच्छा प्रवर्तकम् ॥३६॥ नीललोहित-मध्यान्तं गरलेभ सम प्रभम् । छादयन्तो दिशः सर्वाः पूरयन्तो नवाम्बुभिः ॥४०॥ पाशोद्यतकरं घोरं समयोपरि पपात सः । रथनागाश्वपादातं हन्यमानं सहस्रधा ॥४१॥ न संख्या विद्यते तात घातमानस्य दानवात् । तदामयः सुसंक्रुद्धो वायव्यास्त्र व्यचिन्तयत् ॥४२॥ सारङ्ग रथमारुढं स पताका ध्वजाकुलम् । नागाद्रि शिखरोत्खात 'भग्न प्रासाद तोरणम् ॥४३॥ वारुणं नाशयामास जलास्त्रं पावनस्तदा । १२तदा रामेण क्र द्धन आग्नेयं चिन्तितं शरम् ॥४४॥ पिङ्गाक्ष छागमारूढं सप्तजिह्न भयानकम् । शक्ति हस्तं महा उग्रं कालाग्नि सम तेजसम् ॥४५॥॥ दहन्तं दानवी सेनां भस्मोकुर्वञ्चराचरम् । तदा दानवनाथेन मुक्तं नारायणं शरम् ॥४६॥ शङ्ख चक्र गदाहस्तं खग पृष्ठ व्यवस्थितम् । तदा शङ्कां सुरा जग्मुस्तेन रामो निपातितः ॥४७॥ विमोऽसम्मोघात्मा सुरानैव संकृतिः । अकृत्वा संक्षयं याति अरिसैन्यं कदावन ॥४८॥ १. वत्वावले क। ३. क पुस्तके न सन्ति । ६. केकिकंठ क ग। ८. लीलां क ग । १०. शारदं क शारंग ग। २. पेतान् कृलार्योद वत्समुत्सहे क । ४. नाकुलम् क ग। ५. रवाविशि क। ७. छास्त्र वर्त्तत्कं क। ६. गवाल क ग । ११. शिखरोत्थात क ग। १२. क पुस्तके न सन्ति । Page #215 -------------------------------------------------------------------------- ________________ त्रिचत्वारिंशोऽध्यायः दिव्या न संहतिश्चास्य रामप्राणैरसंकृतैः । तदा रामेण क्रुद्ध ेन ब्रह्मास्त्रं प्रतिवारणे ॥४६॥ नारायण विघातार्थं चिन्तितं चतुराननम् । मुञ्ज मेखल दण्डाक्षं त्र वदर्भ कृताजिनम् ॥ ५० ॥ हङ्कार राव बहुलमागत्य पुरतः स्थितम् । तदाभयं महंश्चासीद् दैत्येषु च सुरेषु च ॥ ५१ ॥ मोघे दिव्यवपुषे प्रसंहार्य्यं महावले । दिव्यास्त्रे ब्रह्म विष्णुजे कथं मोघान्निरर्थके ॥ ५२ ॥ कृत्वा नायकानान्तु स्वं स्वं स्थानं व्रजन्ति ते । एवं ते युद्ध संरब्धे दृष्ट्वा ते ब्रह्म विष्णुजे ॥ ५३॥ गजाननोऽपि सञ्चिन्त्य यत्तत् पाशुपतं शरम् । महारूपं महामायं युगान्ताग्नि समप्रभम् ॥ ५४ ॥ पञ्च वक्त्रं महाघोरं दशवाहुं त्रिलोचनम् । सौम्यं घोरं सुघोरस्य ऊर्द्धकेशं भयोत्कटम् ॥५५॥ 1 जटा भारेन्दु गङ्गाहि धारमारणं शिवात्मकम् । वेणु वीणा शङ्ख घण्टा डमरु शव सङ्कलम् ॥५६॥ उल्का दन्डोज्वलं जालं गोनागकृत भूषणम् । ललन् मेखला नागेन्द्र ं गज चम्र्म्माद्रवाससम् ॥५७॥ केकरं तर्ज्जमानन्तु शूल खट्वांग धारिणम् । ग्रसमानं समस्तेदं त्रैलोक्यं सचराचरम् ॥५८॥ पुरतो विघ्ननाथस्य लेलिहानं व्यवस्थितम् । वद तात भयं किं ते येनाहं स्मरितस्त्वया ॥ ५६ ॥ केन वाक्यस्य नाशाय त्वरया मे उदीरय । एवं तं पूजयित्वा तु श्रमयोपरि मोचितम् ॥६०॥ तदा स तदुर्दमानस्तु भित्त्वा दानव वाहिनीम् । विदार्य्यं ब्रह्मविष्ण्वस्त्रं मध्ये गत्वा विचार्य्यं च ॥ ६१ ॥ १७२ दानवान्तं तदा चक्र: कोटिधा बहुधा महत् । कृत्वान्तं दानवानान्तु अस्त्राणां भेदनं तथा ॥ ६२ ॥ मयं घातयित्वा तु गतस्तं सकारणम् । तेन शूल प्रहारेण विगतासुर्महाबलः ॥ ६३ ॥ प्राकृतं देहमुत्सृज्य गरगलोकं समाययौ । तेच अस्त्राणि सम्पूज्य स्वं स्वं स्थानं विसज्जरे ॥६४॥ 1 हते तस्मिन् महामात्ये सव्र्व्वदेवारिकण्टके । दण्डके पूजिता देवी रुद्राणीति तदा मता ॥६५॥ १. दैत्यस्य च सुरस्य च क ग । ३. शिवात्मजं क ग । ५. निवाय्वा क ग । ७. रुद्राणी ति ततोः गणाः क । २. सैन्य घोरं श्रधोरास्यः मूर्द्धके शंभयोत्कण्ठं क । ४. शिवाराव भयोत्रासगृध्र वायसवेष्टितं क ग । ६. क पुस्तके न सन्ति । Page #216 -------------------------------------------------------------------------- ________________ १७३ देवीपुराणम् नवम्यां' कुजवारेण कुम्भ संस्थे तु भास्करे । कृष्णपक्षे तु यामाद्ध अमयो विनिपातितः ॥६६॥ गणाः सम्पूजिता देव देवी च विधिना ततः । सर्व वाधा विनिर्मुक्ता देवा याता नृपास्तथा । पूजा स्नानं तथा दानं कृतमेतेषु कामिकम् ॥६७॥ इति श्री देवीपुराणे देव्यवतारे त्रैलोक्याभ्युदयेऽमयवधो नाम त्रिचत्वारिंशोऽध्यायः । १. क पुस्तके न सन्ति । २. इत्याद्य त्रैलोक्याभ्युदये अमयवधः ग । Page #217 -------------------------------------------------------------------------- ________________ चतुश्चत्वारिंशोऽध्यायः । मनुरुवाच । न्यस्त राज्यस्तदा तात गजाननोऽपि स्वस्थानं गतो मालव्य भूधरम । रामोऽपि पृथिवों जित्वा द्विजदेवेषु विन्यसेत् ॥ १॥ देवीनां कारयेत् पुरम्' । सागरान्ते महापुण्यं यशोदण्डमहार्णवे ॥२॥ तत्रस्थामानयेद् देवीं कालिका कालनाशिनीम् । अयोध्यायां महादेवी तेन सा सन्निवेशिता ॥३॥ तदंशा पूर्व्वमाख्याता या दुर्गा नव कीर्त्तिताः । महोदये महावाही ये चान्ये वैदिशे स्थिता ॥४॥ मृत्युञ्जयं महापुण्यं यत्र सन्निहितः शिवः । भृगुणा पूजिता देवी सा वै कालिका मता ॥५॥ रामेण जामदग्येन सर्व्वकाम समृद्धये । तथान्येऽपि ये च वात्र देवी भक्ता यजन्ति च ॥ ६ ॥ ते विद्यायुर्यशोऽर्थादि सुखं प्राप्नोत्यनुत्तमम् । कामिकं ' कामिका देवी ददयाद् वै मलयालये ॥७ ॥ मन्दाक्ष दापयेदेव सर्व्वकामास्तु अम्बिका । तारा मन्दार शिखरे कामिकं ददते फलम् ॥ ८ ॥ वैरोचनेन दनुना कन्याद्ध चन्द्र 'पर्व्वते । पञ्चमूर्तिगता देवी पूजिता सर्व्वकामदा ॥६॥ मेधा गौरी यथा 'यक्षी' 'ज्वालास्या विन्ध्यवासिनी । पूजिता संस्तुता ब्रह्मन् सर्व्वकामफलप्रदा ॥ १०॥ किष्किन्ध्ये भैरवी देवी सर्व्वकामान् प्रयच्छति । विन्ध्ये विन्ध्यावटी नाम पूजिता तल सम्वरे । ११ । पञ्चास्था' 'पूजिता देवी अपमृत्युं व्यपोहति । एवं संस्थान रूपेण पूजिता तारितात्मभिः ॥ १२ ॥ सर्व्वकामप्रदा तात भवेत् सर्व्व सुखावहा २ ॥१३॥ इति श्री देवीपुराणे देव्यवतारे त्रैलोक्याम्युदये देव्या महाभाग्यं नाम चतुश्चत्वारिंशोऽध्यायः ॥ १. पुनः ख । ४. वैदिको स्थितो क । २. भटुस्था क । ५. विगुरणा क । ७. क पुस्तके न सन्ति । गन्धार शिखरे ग । ६. यतथा क | १०. पक्ती क । ११. पंकास् क ग । १२. तवेत् स सुखावहा क ग । ३. सासत्तिवेता कग | ६. कामितं क ग । ८. कल्पसे श्री क ग । Page #218 -------------------------------------------------------------------------- ________________ पञ्चचत्वारिंशोऽध्यायः । शक्र उवाच । स्वल्पैनैव तु द्रव्येन महापुण्यं यथा भवेत् । तदहं श्रोतुमिच्छामि ग्रहयागं सुरेश्वर ं ॥१॥ ब्रह्मोवाच । रण वत्स प्रवक्ष्यामि यथा त्वं परिपृच्छसि । अल्पक्लेशं महापुण्यं ग्रहार्कतिथि यौगिकम् ||२|| भगु पूर्णाष्टमी योगं शिव योगेषु चोत्तमम् । मृदु वर्गञ्च भाग्यञ्च उमाया भृगुवासरे ॥ ३॥ दैवयोगाद् यदा षष्ठि पुष्यर्क्ष रविवासरम् । स्कन्द यागस्तदा कार्य्यः सर्व्वकाम प्रसाधकः ॥४॥ वारेण वायदा सूर्य्यः सप्तमी विजया मता । तदा तु भरते भानोर्योगः सर्व्वगुणावहः ||५|| शशि रिक्तान्यसंयोगे आर्द्र मातरासु च । नवम्यां मङ्गलायोगो भानु मूलदिनं यदा ॥ ६ ॥ प्रष्टम्य वथां चन्द्रा श्रावणेन सुखावहम् । अहि ब्रध्ने कुजाहे तु गणेशे तस्य चाहनि ॥ ७ ॥ पुनर्व्वौ गुरुवारे द्वादश्यां श्रवणेन वा । सोमग्रस्तं तदा योगं विष्णोः सर्व्वार्थ साधकम् ||८|| द्वितीयायां यदा सौम्ये कृत्तिकाक्षं भवेत् क्वचित् । ग्रद्यागस्तदा कार्यः सर्व्वशान्ति प्रदायकः ॥६॥ स्वाती शनि चतुर्थी च उमायागे वरा स्मृता । उत्तरासु च सर्व्वासु भानु पौर्णाष्टमीषु च ॥१०॥ यान्त्यभषेक यागेषु सर्व्वकामा वहाष्टमी । गुरोरेकादशी पुष्ये रोहिण्यां वा यदा शनि ॥ ११ ॥ सुत सौभाग्यकामाय यागं रुद्रविनायके । पूर्णिमासु च सर्व्वासु अष्टमी द्वादशीषु च ॥ १२ ॥ चतुर्दश्यां तृतीयासु ग्रहक्षेषु शुभेषु च । सर्व्वेषां भवते यागो भक्ति पूर्व्वो महामुने ॥१३॥ योग ज्ञान यशः सिद्धि महादेवादवाप्नुयात् । श्रारोग्यं सप्रतापत्वं भास्करात् प्राप्यते ध्रुवम् ॥ १४ ॥ २. तमया क ग । ३. सोमशस्तं क ग 1 १. शिवयाषु क । ४. वसूष्टमी क । ५. पुष्येक । ६. मंत्रसाधन हव्याय रुद्रयागादवाप्ते । श्री मेधाज्ञा वात्सतय अमायागान्महामुने क । ७. महादेवाह्यग्रात् क । Page #219 -------------------------------------------------------------------------- ________________ पञ्चचत्वारिंशोऽध्याय गतिमिष्टां यथाकामं प्रयच्छति त्रिविक्रमः । विघ्नो न भवते तस्य यस्तु पश्येद्विनायकम् ॥ १५॥ विगतराविर्भवेत् षष्ठ्यां स्कन्दं दृष्ट्वा मखे क्षणात् । मातृ यागान्महा सिद्धि सर्व्वेषामपि जायते ॥ १६ ॥ १७६ भवते धनवान् पुंसः प्रथमाहे हुताशनात् । स्वर्गापवर्ग-संसिद्धि दुर्गा-यागात् प्रजायते ॥ १७ ॥ माघाद्य मंङ्गलां सौख्यां ज्येष्ठाद्य ब्रह्मजं यजेत् । ईषा: कालिकाद्यास्तु यष्टव्या विधिना मुने ॥१८॥ इति श्रीदेवीपुराणे त्रलोक्याभ्युदये उदयतिथ्यृक्ष योग माहात्म्य कीर्त्तनं नाम पञ्चचत्वारिंशोऽध्यायः । १. पश्येरि क । २. षष्ठ्यां दृष्ट्वा स्कन्दं मख क्षरणात् क । * ३. गोथाजैष्ठाक ग । Page #220 -------------------------------------------------------------------------- ________________ षट्चत्वारिंशोऽध्यायः । दवाञ्च । - ब्रह्मोवाच । देवी' गुण त्रयाविष्टं मण्डपं कोटिविस्तरम् । ब्रह्मादि स्तम्बपर्य्यन्तमुत्पन्नं सचराचरम् ॥१॥ अण्डे हिरण्यगर्भस्थं यत् तत्वं गर्भसंश्रितम् । तत्रोत्पन्नमिदं व्योम रूपाणि यौ मही भवेत् ॥२॥ अर्थोद्धं काञ्चन मयश्चतुरस्रोच्छ्रितो महान् । उत्पत्नः स चतुःशृङ्गो मेरुदैवत संश्रयः ॥३॥ पृथिवी पद्म दिशः पत्रं मेरुस्तस्य तु कणिका । युगाक्ष कोटि विन्यस्तं तत्र कृत्वा रथं रविः ॥४॥ देवीञ्च संवतो देवैर्याति तस्य प्रदक्षिणम् । तस्मिन् मेरौ त्रयस्त्रिंशत् वसन्ते याज्ञिकाः सुराः ॥५॥ रुद्रा एकादश ज्ञ या प्रादित्या द्वादशैव तु । तथैव वसवो ह्यष्टौ अश्विनौ द्वौ च याज्ञिको ॥६॥ वसन् वदन्ति तु पितॄन् रुद्रांश्चैव पिता महान् । प्रपिता महानादित्याश्विनौ चात्मनस्तनुम् ॥७॥ पितॄन् भूयः प्रचक्षिष्ये ऋतुं संवत्सरार्तवान् । अतो यज्ञभुजामेषां पृथक् नामानि मे शृणु ॥८॥ अाजकपाद हि ब्रह्मन् अष्टौ रुद्रश्च वीर्यवान् । हरश्चैवाथ सर्वश्त्र्यम्बकश्चापराजिताम् ॥६॥ वृषाकपिश्च शम्भुश्च कपर्दो रैवतस्तथा । ईश्वरोपि भुवनश्चते रुद्रा एकादश स्मृताः ॥१०॥ प्रादित्यानान्तु नामानि विष्णुः शक्रश्च वीर्यवान् । अर्यमा चैव धाता च मित्रोऽथ वरुणस्तथा ।११। विवस्वान् सविता चैव पूषा त्वष्टा तथैव च । अंशो भगश्चाति तेजा' प्रादित्या द्वादशा स्मृताः॥१२॥ १. पंक्ति द्वयं नास्ति क पुस्तके । २. व्योमकपाले घौ क । ४. दिव्यज क ग। ३. अथो क । ५. चसवो क । ६. रुद्रांश्चापि कग। ७. सेतु क ग। १०. पटाजितः क । ८. अर्यमा क। ६. प्तोता क ग । Page #221 -------------------------------------------------------------------------- ________________ १७८ षट्चत्वारिंशोऽध्यायः ध्रुवो धवश्च' सोमश्च श्रापश्चैवानिलोऽनलः । प्रत्यूषश्च प्रमाणश्च वसवोऽष्टौ प्रकीर्तिता ॥ १३ ॥ ना सत्यश्चैव दस्त्रश्च स्मृतौ द्वावश्विनौ अपि । विश्वेदेवान् प्रवक्ष्यामि नामतस्तान् निवोध मे ॥ १४॥ क्रतुर्दक्षः सुरः सत्यः कामः कालो धृतिः कुरुः । मनुमान् रोचमानस्तु विश्वेदेवा दशस्मृता ॥ १५॥ वर्त्तमाना इमे देवाः शृणु मन्वन्तरो भवान् । यामाश्च तुषिताश्चैव तथैव वशवर्त्तिनः ॥१६॥ सत्या अद्भुत रजसः साध्याश्च तदनन्तरम् । षट्सु मन्वन्तरेष्वेते देवा द्वादश द्वादश ॥ १७॥ याम्या गतास्तथा त्वन्ये सत्यः " " सतुषितैः सह । ११ एते यशभुजो " " देवा नित्यं यज्ञ प्रतिष्ठिताः ॥ १८ ॥ श्रतीतान् वर्त्तमानांश्च' 'पुनश्चापि निबोध मे । श्रादित्या मरुतो रुद्राः कश्यपस्यात्मजाः स्मृताः | १६ | विश्वेऽथ वसवः साध्या बिज्ञेया धर्म्मसूनवः १५ । एवं धर्म्मसुतः सोमस्तृतीयो वसुरुच्यते १६ ॥२०॥ धर्मोऽपि ब्रह्मणः पुत्रः पुराणे निश्चयो मतः । श्रथ इन्द्रान् मनुश्चैव नामभिस्तु निवोध मे ॥२१॥ स्वायम्भुवो मनुः पूर्व्वं ततः स्वारोचिषः स्मृतः । श्रौत्तमस्तामसश्चैव रैवत' 'श्चाक्षुषस्तथा ॥ २२ ॥ इत्येते षडतिक्रान्ता सप्तमः साम्प्रतो' 'मनुः । वैवस्वत इति ज्ञयो भविष्याः सप्त चापरे ॥२३॥ १. धरो धवश्च क ग । २. स्कृतीक । ३. द्वावश्विनावपि क ग । ६. कालोष्टति: क । ४ विश्वेदेवान् प्रवक्ष्यान्निबोधमे क ग । ५. स्रवः क । ७. शृरण मचंतरे क । ८. प्रभूतक । ६. पट्सु क ग । १०. सत्याः क ग । ११. साध्यान्देवान् प्रवक्ष्यामि नामतस्तथा निवेोधये चित्तित्तं रोहरश्चैव हंसो धर्म्मश्च वीर्य्यवान् । विभुश्चापि १२. यज्ञ भुजो क ग । प्रभुश्चैव साध्या द्वादश कीर्तिताः क ग । १३. प्रतीता च क ग । १६. रुच्याते क । १७. चारोचिषः क । १४. विश्वे सवः क ग । १५. सूत्रवः ख । १८. श्वेतख । १९. विश्वचेत् कग । सप्तमसा : सांप्रतं मनुः क । Page #222 -------------------------------------------------------------------------- ________________ १७६ देवीपुराणम् - तेषामाद्योऽर्क'साणिः धर्मसावगिरेव च । तस्माच्च भवसावणिः ब्रह्म सावणि रित्यतः ॥२४॥ पञ्चमो दक्षसावणिः सावर्णाः पञ्च कीर्तिता । रोच्यो भौत्यश्च द्वावन्यौ इत्येते मनवो मताः ॥२५॥ इन्द्रश्च विश्चभुक ज्ञ यो विपश्चित् तदनन्तरम् । विभुः प्रभुः शिखि चैव तथैव च मनोजवः ॥२६॥ प्रोजस्वी साम्प्रतस्त्विन्द्रो बलिर्भाव्यस्त्वनन्तरम् । अद्भुतस्त्रिदिवा चैव दशमस्त्विन्द्र उच्यते ॥२७॥ सुशान्तिश्च सुकीर्तिश्च ऋतधामा दिवस्पतिः । इति भूता भविष्याश्च इन्द्रा ज्ञेयाश्चतुर्दश ॥२८॥ काश्यपोऽत्रि वशिष्ठश्च भरद्वाजोऽथ गौतमः । विश्वामित्रो जमदग्निश्च सप्तैते ऋषयः स्मृताः ।२९। अतः परं प्रवक्ष्यामि मरुतोऽग्नीन् पितृन् ग्रहान् । प्रवहो निवहश्चैव उद्भव संभवस्तथा ॥३०॥ प्रवाहो विवहश्चैव परिवाहस्तथैव च । अन्तरीक्षे चरा ह्यते पृथङमार्ग विचारणाः ॥३१॥ महेन्द्रप्रविभक्ताङ्ग मरुतः सप्त कीत्ति ताः । सूर्याग्निश्च शुचिर्नाम्ना वैद्य तः पावकः स्मृता ॥३२॥ निर्मथ्यः पवमानोऽग्निस्त्रयः प्रोक्ता इमेऽग्नयः। अग्नीनां पुत्र पौत्राश्च चत्वारिंशत् तथैव तु ॥३३॥ मरुतामपि सर्वेषां विज्ञेयाः सप्त सप्तकाः । एवं संवत्सरो ह्यग्नि तवस्तस्य जज्ञिरे । ॥३४॥ ऋतुपुत्रार्तवाः१२पञ्च इति सर्गः१३ सनातनः। संवत्सरश्च प्रथमो द्वितीयः परिवत्सर । सांवत्सरस्तृतीयस्तु चतुर्थस्त्वनु वत्सरः ॥३५॥ पञ्चमो वत्सरस्तेषां तदेभिः पञ्चभियुगम् । तेषु संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः ॥३६॥ सोम इद्वत्सरस्तेषां वायुश्चैवानु वत्सरः । रुद्रस्तु वत्सरो ज्ञ यः पञ्चाब्दा ये युगात्मकाः । द्वादशं पञ्चधा भिन्नाः षष्टिभेदा गुरोर्गमात्१५ ॥३७॥ १. तेषामात्मोर्क क ग । ३. तस्माच सावरिण क ग । ६. विपश्चित्यादनंतरं क ग । ६. विभदः संभवश्व क ग । १२. आत्तावा क। १४. इद्वत्सर क ग । २. ब्रह्म क ग। ४. विद्यतः क ७. दिवाचैव क ग । १०. परमग्नि स्त्रयः क । १३. सङ्कः क ग। १५. गुरोर्गमाः क। ५. ताभ्यश्च क ८. द्विजपति ख। ११. यज्ञिरे क। Page #223 -------------------------------------------------------------------------- ________________ १८० षट्चत्वारिंशोऽध्यायः ह ११ विष्णुः सुरेज्यः शक्रश्च श्रग्निस्त्वष्टा तथैव च । श्रहिं ब्रघ्नः पितृ- विश्वः सोम- इन्द्रोग्नि-अश्विनः ३८ भगो द्वादशमस्तेषां युगानां द्वादशो मतः । प्रभवो विभवः शुक्लः' प्रमोदोऽथ प्रजापतिः ॥ ३६ ॥ अङ्गिरा श्रीमुखो भावो युवा धाता तथैव च । ईश्वरो वहुधान्यश्च प्रमाथी विक्रमो वृषः ॥४०॥ चित्रभानुः सुभानुश्च तारणः पार्थिवोऽव्ययः । सर्व्वजित् सर्व्वधारी च विरोधी विकृतः खरः ॥४१॥ नन्दनो विजयश्चैव जयो' मन्मथ दुर्मुखः । हेमलम्बो विलम्बश्च विकारी शर्व्वरी प्लवः ॥४२॥ शोभकृच्छुभकृत् क्रोधी विश्वावसुः पराभवः । प्लवङ्ग कीलकः सौम्यः साधारण विरोधकृत् ॥४३॥ परिवादी प्रमाथी च श्रानन्दो राक्षसोऽनलः । पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्म्मतिः ॥ ४४ ॥ दुन्दुभी रुधिरोद्गारी रक्ताक्षः क्रोधन क्षयः । षष्टि संवत्सरादन्ते युगे र्द्वादशभिः स्थिता ॥४५॥ गुरोर्द्वादश मासान्ते वत्सरमुदयास्तयोः । नाम्ना ऋक्ष' 'विभेदेन पञ्चधा परिवर्तनम् १ ॥४६॥ अनु गच्छति कालोऽयं ब्रह्मादिकलनोऽथ वा १२ । सूक्ष्म स्थूलविभेदेन कलते सचराचरम् ॥४७॥ कार्तिकं शोभनं राष्ट्र १३ सौम्यन्तु मध्यमं मतम् । पुष्यमाघौ शुभौ वर्षों मध्यमौ फल्गुमाधवौ १४ ॥ ४८ ॥ वैशाखः प्रवरस्तेषां मध्यमः शुचि संज्ञितः । प्राषाढो ह्यधमः प्रोक्त उत्कृष्टः श्रावणो मतः । ४६ भाद्रपदो मध्यफलः श्रेष्ठफलोऽश्विनो वर्षः । कृतिका रोहिणी कायमाषाढेनाभि संज्ञितम् ॥ ५० ॥ अश्लेषां हृदयं विद्धि मघा पूषन्तु वत्सरम् । एतैः शुद्धः शुभं क्र रहस्तेश्चाशुभं भवेत् ॥ ५१ ॥ मध्यमं प्रभवं वर्षमीतयः सन्ति नो भयम् । चत्वारो विभवाद्याश्च शोभना वियुता ग्रहैः ॥ ५२ ॥ अङ्गिराद्याः शुभा स्त्रीणि मध्यमावपरौ मतौ । ईश्वरो बहुधान्यश्च शुभौ पापौ प्रमाथिनौ ॥५३॥ श्राद्य तु मध्यमे वर्षे युगेऽस्मिंस्तु तृतीयदे । श्रेष्ठमाद्यं चतुर्थस्य मध्यं प्रोवतं द्वितीयकम् ॥५४॥ 93 ६ १. शुक्र के ग २. अग्रीश्री क । ४. सर्वजित् सर्व सर्वधरीव विरोधीकृतः खरः क । ६. रुचिरौ क ग । ६. वत्सरं त्रयो के । ७. संवत्सरा ह्येते क १०. नाम विद्यक । १२. कमलाधर क । १३. शछं क । १५. आषाठो ह्यवमः प्रद्धो उत्तमः श्रावणो मतः कः । १६. ऋक्षेष हृदयं विद्धैः माघपुष्पं च वत्सरं क । १८. प्रवरं वत्सर्षः क ग । ३. अबाधीता क ग । ५. वयो क ग । ८. स्मृताः क ग । ११. परिवर्त्तना क ग । १४. फाल्गुना क । १७. शुभं क ग । Page #224 -------------------------------------------------------------------------- ________________ देवीपुराणम् १८१ atre चान्यानि श्रेष्ठानि सर्व्वकाम फलानि च । पञ्चमे प्रवरमेकं सव्र्व्वधा रोति सन्मतम् ॥ ५५॥ एषाः कष्टफलाः सर्व्वे सव्र्व्वदोष भयावहाः । चत्वारः शोभना षष्ठे युगे अन्त्यमे शोभनम् ॥५६॥ आधारस्तु सप्तमे वर्षे चत्वारो भयदा मताः । शोभनमन्तिमं वर्षं सर्व्वकाम फल प्रदम् ॥५७॥ अष्टमे द्वौ शुभौ चान्य अशुभं मध्यमं मतम् । मध्ये द्वे चान्तिमे वर्षे गुरु चारवशान्नृप ॥५८॥ श्रद्यमन्तौ च न शुभौ नवमे द्वे परे शुभे । दशमे मध्यमं श्रेष्ठमाद्यौ अन्तौ च निन्दितौ ॥ ५६ ॥ तद्वदेकादशे विद्यादाद्यमध्यन्तु शोभनम् । युगे गुरुवासाद् वत्स शुभाशुभफलं नृणाम् ॥६०॥ जन्मक्षं - कृत कम्र्मेषु प्रष्टधानु गतेषु च । परिवर्त्ताः सदा कष्टाः शेषाः सर्व्वे शुभावहाः ॥ ६१ ॥ कूर्मकाल विभागेन यथाचार गमेन तु । शुभाशुभन्तु देशानां प्रयच्छन्ति महाग्रहाः ॥ ६२ ॥ आग्नेयादि विभागेन त्रिकर्ण नवधाकृतम् । कूम्र्म्माङ्ग भवते लोको यत्रेयं पृथिवी स्थिता ॥ ६४॥ केचित् कालं वदन्त्यन्ये स्वभावमागमेऽपरे । ग्रहभाग गतं सर्व्वं दृश्यतेऽस्मिन् शुभाशुभम् ॥६५॥ जम्बुद्वीपे तु वे देशे व्यवहारो भवेन्नृणाम् । तदहं सम्प्रवक्ष्यामि संक्ष ेपात् मुनिपुङ्गव ॥६६॥ मिथिला मेखला काश्या अहिच्छत्रा पुरञ्जकाः । सूर्य्यावर्त्ता नाम पुरी कौशाम्बी याश्च शोभनाः ॥६७॥ पाटलिपुत्र भिरहुतो गङ्गापरं यमुनान्तरम् । श्रानर्त्तपुरं पृथ्वीमध्यान्तं न दृश्यते क्रूरैः ॥ ६८ ॥ मागधा श्रङ्गवङ्गाश्च कलिङ्गाः पूर्व्वसागरम् । माहेन्द्री विषयं गङ्गा मिलिता यत्र सागरे ॥ ६६ ॥ समतटं वर्द्धमानश्च शिरोपेतं विनश्यति । कामरुपं विदेहाश्च नेपालं रेवतो गिरिः ॥७०॥ काश्मीरमम्बरश्चैव उत्तरपादे विनश्यति । कैकय अच्छोदवनं चित्र कैलाशमेरुश्च ॥७१॥ कनक मुत्तर देशाः कुक्ष्योऽपहते' ३ विनश्यन्ति । वाहिका मथुरा वीथी पुरुषपुरा काकोली ॥७२॥ 1 १. यन्मतम् क ग । ४. धर्मेषु प्रष्टाधान क ग । २. पुरु क ग । ५. अग्रि पादिते भागेन त्रिकतु क । ६. स्वभाव मपरे बुधाः क ग । ७. ग्रहवमतं ख । ६. मूयं वर्त्ता नाम पुरा कौशांवी पंच विषयाश्च क । ११. विनश्यते । १२. काश्मीरां दुवरंचैव क ग १३. क्षोवोहते क । ३. अंत्योव नंदितौ क । ८. जंबुद्वीपे तु येद क १०. तिरहुती क ग । Page #225 -------------------------------------------------------------------------- ________________ १८२ षट्चत्वारिंशोऽध्यायः पार्वे या च मही पश्चिमपादे विनश्यन्ति । वदिशश्च सौवीर सिन्धु बाला महाराष्ट्राणि ॥७३॥ सौराष्ट्रपुराधिगता देशाः पुच्छे विनश्यन्ति । अवन्तिका विदर्भाश्च काँची पुरिकाः सिंहला ॥७४॥ वलं मलयवासी च लङ्कापुरी तथैव च । चक्राक्षं दक्षिणे पादे हते नश्यन्ति पीडिताः ॥७॥ नर्मदाया मही मध्यं वैजयन्ती च कोङ्कणम् । पुरुषपुरनामा च सह्याख्यश्च महागिरिः ॥७६॥ अरण्यं गोपुरं भीमं कुक्षौ दक्षिण संयुतम् । वेशं कोशल कान्तार हर कूट महाध्वनाः ॥७७॥ वेण्या तटं समस्तञ्च गताः पूर्वाघ्रिसङ्गता । विनश्यन्ति हताः क्रूरै हैरुत्पात सूचिताः ॥७॥ सूर्यस्योदयमरुतादि संक्रातौ क्रम पीडिताः । तिर्यग् गतश्च मध्याह्ने अस्तमिते अधोमुखो रविश्चरते ॥७॥ अर्द्ध निशायां शयितः क्रमते उर्द्ध व प्रभाते तु । विनिविष्टस्तु वकारादौ शयितो गरते तिले ॥५०॥ कोलेव चोच्छ्रितो राशि रविः' संक्रमते सदा । धनुः सिंह वृषकुंभैरुपसंस्थैः सदा वरैः क्षमम् ।८१॥ अनुपचयस्थैः क्रू रैस्तैदृष्टो लोकनाशाय । अ इ त ए कृत्तिका प्रो व वि वुरोहिणी ॥२॥ वे वो क कि मृग शिराः कु घ ड़ छ पार्द्रा' । के को ह हि पुनर्वसुः हु हे हो ड पुष्या ५८३। डि डु डे डो' आश्लेषा म मि मु मे मघा । मोट टि टु पूर्वाफाल्गुनी'८ टे टो प पि उत्तर फाल्गुनी ॥४॥ १. वैदेश सौरीवा क। २. महाराज्यानि क ग। ४. संहता क ग। ७. क्रूरैः अरुपेते सूचिता क। ६. चोत्थितो, क ग। १२. रे वो का की स्या शिवा क । १४. को को ही पुनर्वसु, क। १६. डि मि डे डे, क। १८. मोठा होदु पूर्वाषाढ़ा, क । ३. पुरुष पुरन्वी सा च कास्चिश्च क । ५. हर क्रोडा महाधनाः क । ६. पूर्वा हने माहता: क। ८. तिर्यगातो मध्योह्न अस्त महेधोमुवि रविश्चरते क । १०. शिंखि क। . ११. चाविधु, क। १३. कु प ठा श्चाद्री, क। १५. कु हे हो डा पुष्या, क १७. सोमिस्व मे मघा, क । Page #226 -------------------------------------------------------------------------- ________________ देवीपुराणम् १८३ पु ष ण ढ हस्ता' पे पो र रि चित्रा' । रु रे रो त स्वाती ति तु ते तो विशाखा ॥८॥ ना नि नु ने अनुराधा नो य यि यु ज्येष्ठा । ये यो भ भि मूला भू ध फ ढ़ पूर्वाषाढ़ा ॥८६॥ भे भो ज जि उत्तराषाढ़ा 'जु जे जो ख' अभिजित् । खि खु खे खो श्रवणा ग गि गु गे १२धनिष्ठा ॥७॥ गो श शि शुशतभिषा शे शो द दि पूर्व भाद्रपदा । दु थ झ ज'उत्तरभाद्रपदा दे दो च चिरेवती ॥८॥ चु चे चो ला अश्विनी लि लु ले लो भरणी। एतैर्वर्णाक्षर सर्व त्रैलोक्यं सचराचरम् ॥६॥ आद्याक्षरस्य नामेन बुध्या कथय शुभाशुभम् । विशाखादि स्थिते सूर्ये उत्पात मृत्यु कारकि।६।। सिद्धि योगाश्च जायन्ते आद्यन्ताः स्वाति पश्चिमाः । विश षोडश संख्याताः पञ्चदश च चतुर्दश ॥१॥ विश्वे सूर्यांश्च ग्रहाश्च सूर्य्याद्याः शनिपश्चिमाः । छाया सर्वेषु कार्येषु साधनाय प्रकोत्तिता ॥२॥ विवाह मङ्गलादीनां संप्रतिष्ठाद्यभिषेचनम् । यात्रा पुष्याभिषेके च छाया संसाधनी शुभा ।१३। . इति श्री देवी पुराणेऽभ्युदयपादे कालव्यवस्थानाम षट्चत्वारिंशोऽध्यायः । १. ठिठोषायि उत्तरा क । २. पुराणे ठ हस्ता, क । . ४. रु रे वो भास्वोती, क । ६. लोपापि पूज्येष्टा, क । ८. भ ध फ ठ पूर्वा, क। १०. जु जो था) क। १३. शी सा सि सू क। १६. चा चीक । १६. श्राव्यतां, क ग। ३. ये यो वा विचित्रा, क । ५. तु ते तो विशाखा क। ७. भे भे मो भा भी मूला क । ६. भे भो याजी उत्तरा, क । ११. खि लु खे खो, क। १२. गा गिगू गे, क १४. सो सा दा दो क। १५. ल य ज उत्तर, क १७. सर्व दृश्यादृश्यचरां क । १८. कारकाः क। २०. विशेषोऽ संखात् क ग । Page #227 -------------------------------------------------------------------------- ________________ सप्तचत्वारिंशोऽध्यायः। वर्गाः क च ठ त पादयाः' । लोहित भृगु सौम्य- सौराणाम् ॥१॥ सूर्यस्य प्रकाराद्याः शशिनो वर्णा यकारायाः । मेषादिषु नवभागार्थे सस्वरवर्णाः क्रमेण समभिगताः ॥२॥ वर्गे च परिसमाप्ते पूर्ववदारम्यते भूयः । स्वर व्यञ्जन संयोगो भूतत्त्व लता यथा योगम् ॥३॥ ज्ञात्वा सर्वमेशेष धर्मादिकमारभेन्नित्यम् । त्रुट्यनुपक्षमास क्रमायन समादिषु ॥४॥ पितरः सर्वदेवानां ग्रहादीनां निवोधत । आर्तवा पितरो ज्ञेया ये जाता ऋतुसूनवः ॥५॥ प्रपितामहा ऋतवः पञ्चाशत् ब्रह्मणः सुताः । सौम्या वहिषदश्चैव अग्निस्वार्ताश्च ते त्रिधा ॥६॥ आदित्यश्चैव सोमश्च लोहिताङ्गो वुधस्तथा । वृहस्पतिश्च शुक्रश्च तथा चैव शनैश्चरः ॥७॥ राहुश्च धूमकेतुश्च एते नवग्रहा स्मृताः । त्रैलोक्यस्य मे नित्यं भावा भाव विवेचकाः ॥८॥ . आदित्यश्चैव सोमश्च द्वावेतौ मण्डलौ ग्रहौ । राहुश्छाया ग्रहस्तेषां शेषास्तारा ग्रहाः स्मृताः ॥६॥ नक्षत्राधिपतिः सोमो ग्रहराजो दिवाकरः । पच्येते चाग्निरादित्यो उदकं चन्द्रमाः स्मृतः ॥१०॥ आदित्यः पठ्यते शम्भुरुमां विद्यान् निशाकरम् । . पितामहस्तु विज्ञ य तृतीयोऽङ्गारको ग्रहः ॥११॥ काश्यपस्य सुतः सूर्यः सोमो धर्मसुतः स्मृतः । देवासुर गुरू द्वौ च भानुमन्तौ महाग्रहौ ॥१२॥ प्रजापति सुतावेतावुभौ शुक्रवृहस्पती । वुधः सोमात्मजः श्रीमान् सूर्य पुत्रः शनैश्चरः ॥१३॥ संहिकेयः स्मृतो राहूंः केतुश्च ब्रह्मणः सुतः । सर्वेषान्तु ग्रहाणां वै अधस्ताच्चरते रविः ॥१४॥ रवेरुवं स्थितः सोमः सोमात् नक्षत्रमण्डलम् । नक्षत्र भ्यो वुधस्तूचं वुधादूर्ध्वन्तु भार्गवः ॥१५॥ ३. शशिनांना, क। . १. पालोहित क ग । २. सौम्य जीव, क ग । ४. मिषादिपू नव मागात् सस्वरवर्णाः क्रमेण समभिगता:, क । ६. मातरः, क ग । ७. विवेकदा: क। ५. भृगु तन्य नता, के। Page #228 -------------------------------------------------------------------------- ________________ देवीपुराणम् तस्मादङ्गारक: चोद्धुं वं तस्य चोर्ध्वं वृहस्पतिः । तस्माच्छनैश्चरः चोर्ध्वं तस्योर्ध्वमृषि मण्डलम् ॥१६॥ ऋषिभ्यश्च ध्र ुवश्चोर्ध्वं मायान्ते त्रिदिवं ध्रुवे । आदित्य निलयो राहुः कदाचित् सोममार्गणः ॥ १७ ॥ सूर्य्य मण्डल संस्थस्तु नित्यं केतुः प्रसर्पति । नव योजन सहस्राणि विस्तारो भास्करस्य तु ॥ १८ ॥ विस्तारो त्रिगुणञ्चास्य परिणाहे तु मण्डलम् । द्विगुरणः सूर्य्य विस्ताराद् विस्तरः शशिनः स्मृत | १६ | द्विगुणं मण्डलञ्चास्य यथैव सवितुस्तथा । चन्द्रतः षोडशो भागो भागस्य विधीयते ॥ २० ॥ भार्गवात् पादहीनस्तु विज्ञेयो वै वृहस्पति । वृहस्पतेः पादहीनौ वक्र' सौरावुदाहृतौ ॥२१॥ विस्तार मण्डलाभ्यान्तु पादहीनास्तयोर्बुधः । बुधस्य तुल्यानि ऋक्षाणि सर्व्वह्रस्वानि यानि तु ॥ २२ ॥ योजना प्रमाणानि तेभ्यो ह्रस्वं न विद्यते । राहुः सूर्य्यं प्रमाणस्तु कदाचित सोम संशितः ॥ तस्माद् ग्रह प्रमाणस्तु केतुस्त्वनियतः स्मृतः ॥ २३ ॥ भू लक भुवः स्वर्लोकं त्रैलोक्यमिदमुच्यते । महर्जनस्तपः सत्यं सप्त लोकाः प्रकीर्तिताः ॥२४॥ भूर्लोकः पार्थिवो लोकात् अन्तरीक्षं भुवः स्मृतः । भाव्यो लोको दिवि `ताच्छेषा' ऊर्ध्वं यथाक्रमम् ॥२५॥ भूतस्याधिपति ह्यग्निस्ततो भूतपतिस्तु सः । वायु नभसोऽधिपतिस्तेन वायुनभस्पतिः ॥२६॥ भाव्यस्य सूर्योऽधिपतिस्तेन सूर्य्यो दिवस्पतिः । गन्धर्व्वाप्सरसश्चैव गुह्यकाः सह राक्षसैः ॥२७॥ भूल्र्लोकवासिनः सर्व्वे अन्तरीक्षचरान् शृणु । मरुतः सप्तभिः स्कन्धः रुद्रास्तथैव चाश्विनौ ॥२८॥ श्रदित्या वसवः सर्व्वे तथैव च गवां गणाः । चतुर्थे तु महर्लोके तिष्ठन्ते कल्पवासिनः ॥ २६॥ प्रजानां पतिभिः सर्वे सेव्यते पञ्चमो महान् । मनुः सनत्कुमाराद्या वैराजाश्च सुताशयः षष्ठे तु संस्थिता ह्येते देवा देव विबोधकाः । सत्यन्तु सप्तमो लोको ब्रह्मलोकः समाख्यातो ह्यप्रतिघात लक्षणः । महीतलात् सहस्राणां १८५ ॥३०॥ पुनर्भव वासिनाम् ॥३१॥ शतादूर्ध्वं दिवाकरः ॥३२॥ २. क पुस्तके नास्ति । ३. छाया क । १. वज्र क । ४. समभिः क ग । ५. आदित्या वसवः स्वर्गे तथैव च गवांगनाः क । ६. चतुर्थे तिहल्लोंके तिष्टते कल्प वासिनः । प्रजानां पतिभिः सर्वैः सेव्यते पंचमी क । ७. तपाश्चयः क । Page #229 -------------------------------------------------------------------------- ________________ सप्तचत्वारिंशोऽध्यायः दश तानि ध्र वे यावद् द्विगुणे द्विगुणान्तरे । दश योजन कोट्यस्तु भूमेरूवं ध्र वः स्मृतः ॥३३॥ त्रयोविंशति लक्षाणि' त्रैलोक्यात् मेघ उच्यते । द्विगुणेषु सहस्रषु योजनानां शतेषु च ॥३४॥ लोकान्तरमथैकैकं ध्र वादूद्धं व विधीयते । देव दानव गन्धर्व यक्ष राक्षस पन्नगाः ॥३५॥ भूता विद्याधराश्चैव अष्टौ ते देवयोनयः । ते ब्रह्माण्डस्य मध्यस्थाः परतस्तमसावृतम् ॥३६॥ ततोऽग्निर्वायुराकाशं ततो भूतादिरूच्यते । ततो महान् प्रधानश्च प्रकृतिः पुरुषस्ततः ॥३७॥ पुरूषादीश्वरो ज्ञयो यस्य शक्त्यावृतं जगत् । शिवोमा भानुदेवानां परात्परतरा मता ॥३८॥ इति श्री देवीपुराणे त्रैलोक्याभ्युदये ग्रहगतिर्नाम सप्तचत्वारिंशोऽध्यायः ॥ ३. क्रताछर्द्ध क। १. नक्षत्राणि क ग। ४. गध्यास्था क। २. त्रैलोक्त्सक उच्यते क न। ५. समावृतम् क ग। Page #230 -------------------------------------------------------------------------- ________________ अष्टचत्वारिंशोऽध्यायः। ब्रह्मोवाच । राका चानुमती चैव द्विविधा पूर्णिमा तथा' । सिनोऽवाली कुहुश्चैव अमावस्या द्विधैव तु ॥१॥ . अमा नाम रवे रश्मिश्चन्द्रलोके प्रतिष्ठिता । यस्मात् सोमो वसत्यस्मात् अमावासी ततः स्मृताः ॥२॥ पूर्वोदिते कलाभिन्ने पौर्णमास्यां निशाकरे। पूणिमानुमती ज्ञया यश्चास्तमित भास्करे ॥३॥ यस्मात् तामनु मन्यन्ते देवता पितृभिः सह । तस्मादनुमती नाम पूर्णिमा च तदा स्मृता ॥४॥ यदा चास्तमिते सूर्ये पूर्णचन्द्रस्य चोद्गमः । युगपत् सोत्तरा राका तदानुमति-पूविका' ॥५॥ राका तामनुमन्येते देवताः पितृभिः सह । रञ्जना चैव चन्द्रस्य राकेति कवयोऽब्रुवन् ॥६॥ सिनी वाली प्रमाणन्तु क्षीण शेषो निशाकरः । अमावस्यां विशेत्यर्क सिनीवाली ततः स्मृताः ॥७॥ कुह्वति कोकिलेनोक्त यः कालस्तु समाप्यते । तत्तत्काल संज्ञा त्वेषा वै अमावस्या कुहुः स्मृता ।। अनुमत्या सराकाया सिनी वाल्या कुहु विना । एतासां द्वि-नवः कालः कुमात्रेति कुहुः स्मृताः ॥६॥ कलाः षोडश सोमस्य शुक्ले वर्द्ध यते रविः । अन तेनामृतं कृष्ण पीयन्ते दैवतैः क्रमात् ॥१०॥ प्रथमां पिवते वलि द्वितीयां तपनः कलाम् । विश्वे देवास्तृतीयान्तु चतुर्थीन्तु प्रजापतिः ॥११॥ पञ्चमो वरुणाश्चापि षष्ठि पिवति वासवः । सप्तमोमृषयो दिव्या वसवोष्टौ तथाष्टमीम् ॥१२॥ नवमी कृष्णपक्षस्य पिवतीन्द्रः कला मपि । दशमी मरूतश्चापि रुद्रा एकादशी कलाम् ॥१३॥ १. स्मृता क। ४. यदास्तमते क। ७. कुहेति क। ६. पिवतीचन्द्रः कलामपि क । २. पूर्णमास्यां क ग । ५. पूर्णिमा: क ग । ८. पल्क्तालस्तु क। ३. प्रथमा क। ६. करयोब्र वत् क । Page #231 -------------------------------------------------------------------------- ________________ अष्टचत्वारिंशोऽध्यायः द्वादशन्तु कलां विष्णुर्धनदश्च त्रयोदशीम् । चतुर्दशीं पशुपतिः कलां पिवन्ति नित्यशः ॥ १४ ॥ तत पञ्चदशीञ्चैव पिवन्ति पितर कलाम् । कलावशिष्टो निष्पीतः प्रविष्टः सूर्य मण्डलम् ॥१५॥ मायां विशति रश्मी श्रमावासी ततः स्मृता । पूर्वाह्न प्रविशत्यकं मध्याह्न तु वनस्पति । अपराह्णे विशत्यप्सु स्वयोनि वारि सम्भवः २ ॥१६॥ श्रापः प्रविष्ट सोमस्तु शेषया कलयैकया । तृण गुल्म लता वृक्षान् निष्पादयति चौषधीः ॥ १७॥ तमोषधिः स्थितं गावश्चरत्योऽपः पिवन्ति च । तदङ्गानुगतं गोभ्यः क्षीरत्वमुपगच्छति ॥ १८ ॥ तत् क्षीरसमवृतं भूत्वा मन्त्रपूतं द्विजातयः । स्वाहाकारवषटकारैः जुह्वत्या' हुतयः क्रमात् ॥१६॥ हुतमग्निषु देवाय पुनः सोमं विवर्द्धयेत् । एवं संक्षीयते सोमः क्षीणश्चाप्यायते पुनः । तस्मात् सूर्य्यः शशाङ्कस्य क्षयवृद्धि विधेद्विभुः ॥२०॥ इति श्री देवीपुराणे चन्द्रक्षयवृद्धिनम अष्टचत्वारिंशोऽध्यायः ॥ १८५ १. विशते क ग । २. पूर्वा प्ररि शत्यंर्क मध्याहे तु वनस्यति क । ४. जुह्याद्या क । ५. अगिनश्चः ७. इत्याद्ये देव्यवतारे चन्द्रक्षयवृद्धिः क ग । 我: ३. अपरान्हे क । ६. क पुस्तके पंक्ती नं सन्ति । Page #232 -------------------------------------------------------------------------- ________________ एकोनपञ्चाशोऽध्यायः। ब्रह्मोवाच । यदयं वदते लोको वालिशत्वान् महामते । तदहं' संप्रवक्ष्यामि चन्द्र सूर्योपराणिकम् ॥१॥ यदि सत्यमयं ग्रस्तस्तेजोराशि दिवाकरः। तत् कथन्तूदरस्थेन' राहुणा भस्मसात् कृतः ॥२॥ अथवा राहणाक्रम्य शत्रु वक्त्रं प्रवेशितः । तत् कथं दशनैस्तीक्ष्णः शतधा च "विखण्डितः ॥३॥ विमुक्तश्च पुनदृष्टस्तथैवाखण्डमण्डलः । न चास्यापह,णुतं तेजो न स्थानादपसारितः ॥४॥ यदि वाप्येष निष्पीतः कथं दीप्ततरोऽभवत् । तस्मान्न तेजसां राशी राहोर्वक्त्र गमिष्यति ॥ भक्ष्यार्थं सर्व देवानां सोमः सृष्टः स्वयम्भुवा ॥५॥ तत्रस्थममृतञ्चापि सम्भवं सूर्यतेजसा । पिबन्ति यस्तूभयं देवाः पितरश्च स्वधा मृतम् ॥६॥ त्रयश्च त्रिशतं चैव त्रयस्त्रिशत् तथैव च । त्रयश्च त्रिसहस्राश्च देवाः सोमं पिवन्ति च ॥७॥ राहोरप्यमृतं भागं पुरा सृष्टं स्वयम्भुवा । तस्मात् तद्रा हुरागत्य पातु मिच्छति पर्वसु ॥८॥ उद्धृत्य पार्थिवीं छायां मन्दकाम तमोमयः । पातुमिच्छन् ततश्चेन्दुमाच्छादयति छायया ॥६॥ शुक्ले च चन्द्रमभ्येति कृष्णे पर्वरिण भास्करम् । सूर्य' मण्डल संस्थस्तु चन्द्रमेव जिघांसति ॥१०॥ तस्मात् पिवति . तं राहुस्तनुमस्य विनाशयन् । अविहिंसन् यथा पद्भपिवति भ्रमरो मधु ॥११॥ चन्द्रस्य अमृतं तद्वद् भेदादाहुरश्नुते । चन्द्रकांतो मर्यिद्वत् तुहिनं क्षरते क्षणात् ॥१२॥ • शुक्ले च च ३. राहुन क ग। १. पंक्ती न सन्ति क पुस्तके। २. कथंनोदरः क ग । ४. गतवान् क । ५. स्वायंभुव ख । ६. पिवत्यं व मयं देवाः पितरः क । ७. ये क। ८. त्तत्राद्राहु क। । १०. चन्द्र ख। ११. संस्थातु क। 8. मभ्राकारांक। Page #233 -------------------------------------------------------------------------- ________________ एकोनपञ्चाशोऽध्यायः क्षरन्नपि न हीयेत तेजसा नैव मुच्यते । यथा सूर्यमणिश्चापि सूर्य्यादुत्पाद्य पावकम् ॥१३॥ न भवत्यङ्ग होनोऽपि तेजसा नेव मुच्यते । एवं चन्द्रश्च सूर्यश्च छादितावपि राहुणा ॥१४॥ स्वतेजसा न मुच्येते नागहीनौ वभूवतुः । पव॑स्वथ च चन्द्रस्य माणिक्य कलसाकृतिः ॥१५॥ सोमो दैवत संयोगाच्छाया योगाच्च पाथिवे । राहोश्च वरलब्धाद्व प्रक्षरेदमृतं शशी ॥१६॥ स्वदोह काले संप्राप्ते वत्सं दृष्ट्वा यथा च ग:। स्वाङ्गादेव क्षरेत् क्षीरं तन्दुः क्षरतेऽमृतम् ॥१७॥ पितेव सूर्यो देवानां सोमो मातेव लक्ष्यते । यथा मातुः स्तनं पीत्वा जीवन्ति सर्वजन्तवः ॥१८॥ पीत्वामृतं तथा सोमात् तृष्यन्ते सर्व देवताः । संभूतं पर्व योगेषु तथायं क्षरते शशी ॥१६॥ तं क्षरन्तं यथाभागमुपजीवन्ति देवताः । तस्मिन् काले समभ्येति राहुरप्यवकर्षति ॥२०॥ सर्वमद्धं त्रिभागं वा पादं पादार्टमेव वा । आक्रम्य पार्थिवीं छायां यावंती चन्द्र मण्डलम् ॥२१॥ स्मृतः स भागो राहोस्तु देव भागास्तु शेषकाः । तृप्ति "विधाय देवानां राहोः पर्वगतस्य च २२॥ चन्द्रो न क्षयमायाति तेजसा नैव मुच्यते । तिथि भागाश्च यावन्तः पुनस्त्वर्क प्रमाणतः ॥२३॥ पर्वच्छायास्थितः कालस्तावानेवं प्रकीर्तितः । अधो राहुपुरः सोमः सोमादूर्ध्व दिवाकरः ॥२४॥ पर्वकाले स्थिति स्त्वेवं विपरीतः पुनः पुनः। अतश्छादयते राहुरभवच्छशि भास्करौ ॥२५॥ राहुरभ्रकसंस्थानः सोममाच्छाद्य तिष्ठति । उद्धृत्य पार्थिवी छायां धूममेघ इवोत्थितः ॥२६॥ चन्द्रस्य यदृष्टव्यं राहुणा भास्करस्य वा । नाम्ना च खंडितं तस्य केवलं श्यामली कृतम् ॥२७॥ १. सोमो देवत क ग। ३. मृतापि क। ५. शेषगा क ग । ७. अतो ख । २. योगाध पार्थिवात क। ४. पंक्ती न सन्ति क पुस्तके । ६. दृष्टि क ग। ८. सोममाघ क। ६. घ्यामनी क। Page #234 -------------------------------------------------------------------------- ________________ देवीपुराणम् १६१ कर्दमेन यथा वस्त्रं शुक्लमभ्युपहन्यते । एकोदेशे तु सर्व वा राहुणा चन्द्रमास्तथा ॥२८॥ प्रक्षालितं तदेवास्तु' पुनः शुक्लतरं भवेत् । राहु मुक्तं भवेत् तद्वन्निर्मलं चन्द्रमण्डलम् ॥२६॥ राहुणाच्छादितौ वापि दृष्ट्वा चन्द्र दिवाकरौ । विप्राः शांति परा भूत्वा पुनराप्याय यन्त्रितम् ॥३०॥ एवं न गृह्यते सूर्यश्चन्द्रमास्तत्र गृह्यते । अवुधास्तं न पश्यन्ति मानुषा मांस चक्षुषा । जगत् सन्मोहनं चैव ग्रहणं चन्द्र सूर्ययोः ॥ ३१॥ इति श्री देवीपुराणे ग्रहणविकल्पो नामकोनपञ्चाशोऽध्यायः ॥ १. तदेवेह क ग। २. पंतितम् क ग। ३. इत्याद्ये देव्यवतारे ग्रहणविकल्पः क ग। Page #235 -------------------------------------------------------------------------- ________________ पञ्चाशोऽध्यायः। शौनक उवाच । एते क्षणा मुहूर्ताश्च लवाः काष्ठाः कलाः पुषा । यामाहः पक्ष मासाश्च क्रत्वयनसमा युगाः ॥१॥ षष्ठ्यब्द काल संख्याता ग्रह योग बलोद्भवाः । शुभावहा यथा तात तथा नो वक्तुमर्हसि ॥२॥ मनुरूवाच । संवत्सर प्रमाणेन देव्याः कृत पुरोहिताः । यष्टव्या विधिना तात सर्वकाम प्रसिद्धिदा ॥३॥ महाभय विनाशाय महारिपु वधाय च । महाभ्युदयकामाय महा सिद्धि फलाय च ॥४॥ पूजयेद् याजयेद् देवी षष्टिधा परमेश्वरीम् । ऋतुनाग कृता पीडा यक्षरक्षो ग्रहोद्भवा ॥५॥ संवत्सर महादोष जन्मक्षमुपमर्दकाः । केतूल्का शशि राहुभ्यां भौमाकि सित भानुजाः ॥६॥ शमयेद् यजमानस्य देवी होमरतस्य च । मण्डलादि विभेदेन महास्नानाभिषेचनैः ॥७॥ चन्द्र सम्पूर्ण पुष्यः फल रत्नाभि पूजनैः । मङ्गला मङ्गलं धत्ते विधिना पूजिता मुने ॥८॥ उत्पात क्षोभ निर्घात विकृतीनां शमाय च। कथयामि महाप्राज्ञ श्रृणुष्वैकमनाधुना ॥६॥ मङ्गला विजया भद्रा शिवा शान्ति ति क्षमा। ऋद्धि वृद्धिरुन्नतिः सिद्धिस्तुष्टिः पुष्टिः श्रिया उमा ॥१०॥ दीप्तिः कान्तियंशाः लक्ष्मीरीश्वरीति प्रकीतिताः । विशति'श्चोत्तमा देव्यः सत्त्वभाव व्यवस्थिताः॥११॥ १. फलोद्भवा क ग । ३. वयजे देवी क। ५. केतूत्था शनि रात्था क । ८. विकृतां क। २. कृत्वा क ग । ४. मर्दना क ग । ६. समये अजमानस्य क । ७. पिधाने नभ क। Page #236 -------------------------------------------------------------------------- ________________ देवीपुराणम् १६३. प्रथमा संस्थिता वत्स सव्वं सिद्धि प्रदायिका । ब्राह्मी जयावती शक्तिरजिता चापराजिता ॥१२॥ जयन्ती मानसी माया दितिः श्वेता विमोहिनी। शरण्या कौशिकी गौरी विमला रति लालसा ॥१३॥ अरुन्धती क्रिया दुर्गा राजसा इति चापराः । मध्यभागे स्थिता देव्यो युगानामशुभापहाः ॥१४॥ काली रौद्री कपाली च घण्टाकर्णा मयूरिका । बहुरूपा सुरूपा च त्रिनेत्रा रिपुहाम्बिका ॥१५॥ माहेश्वरी कुमारी च वैष्णवी सुरपूजिता । वैवस्वती तथा घोरा कराली विकटादितिः ॥१६॥ चच्चिका चेति चान्तस्था देव्यस्त्रैलोक्य विश्रुताः पूजितव्या मुनिश्रेष्ठ सर्वकाम प्रसाधिकाः ॥१७॥ त्रि दशा सुर गन्धर्व यक्षरक्षोरगैन्न ताः । भावकालाश्रया कार्या द्रव्यरूप फलप्रदाः ॥१८॥ प्रत्येकशः समस्ता वा कर्तव्या मुनिसत्तम । अथवा युगभेदेन पञ्च पञ्च प्रपूजिताः ॥१९॥ रस्न हेम कृता देव्यो दृष्टादृष्ट प्रदायिकाः । नव सप्तक भेदेन रुद्रेश हर तुम्बरः ॥२०॥ ब्रह्मा पितामहो विष्णुः जनार्दन प्रभुःस्थित । मातरो भेद भावेन षट् स्वराः शिवयोजिताः ॥२१॥ देव देव्योपकाराय मन्त्रा ह्यते प्रकोत्तिताः । ग्रहभेदेन ता देव्यो नवसंख्याः प्रपूजिताः ॥२२॥ खखोल्क संवृत्य गा' आशव इति कीत्तिताः। मन्त्रा गृहे जले वत्स सर्वे प्रोङ्कार पूर्वकाः ॥२३॥ नमस्कारांत संयुक्ताः पूजायां होमे च स्वाहा । लोकपालाः प्रकर्तव्या दशधा तास्तु देवताः११ ॥२४॥ नागास्तारन्त भेदेन अनन्ताद्या विजातिकाः१२ । सूर्या द्वादश भेदस्था रुद्रा एकादश स्मृताः ॥२५॥ एवं सर्वगता देव्यः पञ्चभूत तनुस्थिताः । पञ्चधा ताः समाख्याता द्वादशा त्रिगुणा शिवा ॥२६॥ २. अजिता व क। ५. दिभिः क ग । ३. शुभावह क । ६. फलाश्रयाः क ग। १. विशैता क । ४. कराली क। ७. युगभेदेन पच प्रपूजिता: क। ८. षट् सुरास्तेवियोजिता: ख। ११. नवभेदिका रसमोदिका क ग । ६. दिव क । १२. विजेतिका क । १०. ससोत्कस व्रवडा क । १३. रुद्रा ग्र कुलभास्कराः क ग । Page #237 -------------------------------------------------------------------------- ________________ १६४ पञ्चाशोऽध्यायः एतांस्तानकभेदेन सर्वमंगल अंगगा। प्रभवादि प्रभेदेन कथयामि शणुष्व तत् । सिंहासनस्थिता देवी जटा मुकुट मण्डिता ॥२७॥ शूलाक्षसूत्रधारा'च वरदाभय चापक। दर्पणं शरखेटञ्च खड्गमुद्गरधरा शिवा ॥२८॥ सुरूपा लक्षरणोपेता सुस्तनी चारुभाषिता । सर्वाभरण भूषाङ्गी सवंशोभा समन्विता ॥२६॥ नेत्रत्रयकृतद्योता सूर्य सोमहुताशनाः । एवं विधा महादेवी गृहे सप्ताङ्ग ला वरा ॥३०॥ नव द्वादश माना वा द्वादशार्द्धन पूजयेत् । प्रासादे करमाना सा यावत् पञ्च दशा करा ॥३१॥ कन्यासां मध्यमां विद्धि द्विगुणा त्रिगुणा वरा । हैमा राजत ताम्रा वा महाघमणि च्चिता ॥३२॥ हेमोत्था सा सदा कार्या सर्वकाम प्रसाधिका । राजता आयुरारोग्यं ताम्रा सौभाग्यवर्द्धनी ॥३३॥ चित्रसूत्र चिता देवी गण गन्धर्व पूजिता । समस्त रत्नखचिता सर्व शोभा समुज्ज्वला ॥३४॥ भाव कार्यानुरुपेण प्रभवे स्थापयेत् सदा । एवं कृत्वा शुभां देवी प्रतिष्ठां कारयेत् ततः ॥३५।। मण्डपञ्चा शाखाभिः क्षीरि वृक्ष समुद्भवः । दश द्वादश प्रारभ्य यावदहस्तशतं भवेत् ॥३६॥ अष्टोत्कृष्टं मुनिश्रेष्ठ वेदी हस्त चतुष्टयम् । तस्य मध्यगता कार्या सप्तहस्ता अथापरा१ ॥३७॥ ईशान पूर्वे चाग्नेये दिग्भागे मन तुष्टिदे१२ । देवी गेहं प्रकर्त्तव्यं सर्व लक्षण लक्षितम् ॥३८॥ एकादश कर कार्य यावद्धस्तशतंपि वा । विवृद्ध या क्रमशो वत्स अष्टोत्कृष्टं विधीयते ॥३६॥ कराणां धनुषाणां वा शैलं पक्वेष्ट काष्ठजम् । सर्वतो भद्र विन्यास सावष्टंभ मथापि वा ॥४०॥ विजयाख्यं जयं वापि सगवाक्ष विभूषितम् । वेद्या शोभकव्यालाढ्यं मत्तवारण शोभितम् ।४१॥ अनेक चित्र पत्राढ्य पद्ध स्वस्तिक मण्डितम् । शङ्खोत्पल कृतापोडं हंसहिण चच्चितम् ॥४२॥ १. शालाक्षी सूत्रेधरी क। २. खड्गचन्ड कराशि वा ग। ३. स्वरुपा क ग । ४. विभूषिता क ग। ५. सोम सूर्य हुताशना क ग । ६. धरा क ग। ७. षडम्पर्धं पूजयेत् क ग। ८. शैलजापुत्राः कामेन वार्भजे प्रियवादिनी ग। ६. मृदु क ग। १०. यावद्धस्त गतं क ग। ११. अथापिवा क ग। १२. ईशान पूर्वे चारें पेठिग मागे मल तुष्टि दे क । १३. यावत्वंष्ट क। १४. सगराक्षक भूषितम् क । Page #238 -------------------------------------------------------------------------- ________________ देवीपुराणम् एवं विधं महासौवं देव्यार्थे कारयेद् बुधः । तस्मिन् प्रतिष्ठयेदेवीं वेदी स्तम्भैः समः कृताम्' ॥४३॥ पञ्चोच्छ्रयकरा कार्या सपादं क्षितिगं परम् । पादोना चेष्टकोच्छ्रायां पूर्वद्वारा समेऽपि वा ॥४४॥ निष्पादिता यदा वेदी स्तम्भ तोरण भूषिता । तदा मण्डप विन्यासे तोरणं परिकल्पयेत् ॥४५॥ सर्व काम समृद्धयर्थमिषो मासः प्रकीत्तितः । चालनं स्थापनं वापि पुनः संस्कारमेव वा ॥४६॥ तस्मिन् देव्याः प्रकर्तव्यं महान्तं फलकांक्षिभिः । स्वल्प वीजान् महालाभं वप्ता काले 'अ वाप्नुयात् ॥४७॥ अधातः संप्रवक्ष्यामि देवी तोरण लक्षणाम् । सर्वासां येन देवीनां यजनाय भविष्यति ॥४८॥ स ज्वर व्रणनिह्यत बंदी स्तम्भैःसमैः शुभैः । कर्त्तव्यं तद्वदेवीनां तोरणं विस्तरोच्छ्रयम् ॥४६॥ हस्तभूमि गतं कार्य दृश्यं हस्त चतुष्टयम् । न्यग्रोधोदुम्वरोऽश्वत्थं प्लक्षः पूर्वा दिशा क्रमात् ॥५०॥ सर्वेषां शिवपट्टस्थं त्रिशूलं लाञ्छनं शुभम् । दर्भचीवर वस्त्राद्य स्रङ्माला गन्ध चच्चितम् ॥५१॥ विजयेति पदोच्चारात् तोरणं सन्निवेशयेत् । हरिचन्दन समाकारान् सुरवज्रोज्ज्वलान् सितान् ॥५२॥ धूम्र शुक्ल शिरीषाभान् पुष्पापीड विचित्रितान् । बहुरूपान् स्वरुपाभान्' देवाङ्कानुच्छ्रयेद् ध्वजान् ॥५३॥ इन्द्रादि लोकपालानां मध्ये छत्रं सुशोभनम् । सुवृत्तं प्रवरं श्वेतं वृषस्वस्तिकलाञ्छितम् ॥५४॥ चर्तुहस्त प्रमाणान्ता'२:पताका हस्तविस्तराः। ऋज्वरव्रणवंशश्च उच्छ्रयेद्विजयेति च ॥५५॥ पदं देव्याः समुच्चार्य यत्तद्वै सर्वकामिकम् । गजसिंह कृतैः सर्वैः कलसै बाँहुसंस्थितैः ॥५६॥ ५. लक्षणाम् क ग। १. कृताः क ग। २. करं क। ३. पादनाचेष्ट क। ४. प्रसिद्धयर्थ क ग। ६. शनैः क । ७. कर्तव्या च दुर्गे वीणां क। ८. स्व वक्रान ज्वलने स्थिता क । ६. पुष्पपीत क ग। ११. पुरं क। १२. प्रमाणस्था क। १०. सुपुष्पाभान् क ग। Page #239 -------------------------------------------------------------------------- ________________ १६६ पञ्चाशोऽध्यायः पञ्च वक्त्रैः समाच्छन्नैः पञ्चवक्त्रैः शरावकैः । सञ्छन्नैर्वारके ' शुभ्रंश्वित्रवर्हिण शुकादिभि ॥ ५७॥ वस्त्र रत्न विशेषैश्च भूषयेद्देवि वेदिकाम् । तीर्थ तोयसमुथ्याभि सिकताभिश्चिता यदा ॥ ५८ ॥ तदा शाल्यादि चूर्णीत्थं मोक्तिकादि रजैलिखेत् । पद्भ याग विधानार्थं मण्डले यादृशं तत् । ५६ । अनेकानि च शोभानि दर्शयेद् देविमण्डले । ऐन्द्रादि कुण्डं त्र वादि पात्रमर्थ्यादि. याज्ञिकम् ॥६०॥ फलानि गन्धपुष्पाणि पात्राणि 'समिधानि च । मृवल्कलानि रत्नानि उदकानि समाहरेत् ॥ ६१॥ विवासानि पूर्व्वन्तु होमं कृत्वा दिशां वलिम् । दत्त्वा स्नानं पुरा कृत्वा प्रतिष्ठा विधि होमिते ॥ ६२ ॥ गोत्र क्रमेण या देव्या संस्थिता नृपसत्तम । ताः पूज्या मूलमन्त्रेण स्व नाम पद पूविकाः ॥ ६३॥ प्रतिष्ठा तासु कर्त्तव्या प्रमारणेन कदाचन । एकाङ्ग लात् समारम्य यावद्वादश- श्रङ्ग ुलाः ॥६४॥ गृहेतु शोभना श्रच धर्मकामार्थ मोक्षदा । सर्व्व मङ्गल मन्त्रैश्च श्राद्यानां? 'स्थापनं भवेत् ॥६५॥ पदमालेति मध्यानामन्त्यानां चच्चिका पदः । दानं गोभूहिरण्यादि येन वा प्रीयते शिवा ॥ ६६ ॥ प्राचार्याय प्रदातव्यं द्विजादेः कन्यकासु च । तत्र देयं सदा वत्स नृप बन्धु जनस्य च ॥ ६७ ॥ प्रभवं वत्सरं काय्र्य्यं पीत वर्णं सुशोभनम् । चन्दनेन पटे लेख्यं मधुसूदन रूपिणम् ॥ ६८ ॥ तस्य पूजा प्रकर्त्तव्या यथा विभवविस्तरः । रुद्रादित्य वसून् देवा देव्यः " " पितर मातरः ॥ ६६॥ नागा यक्षा मनुष्याश्च ग्रहाश्च त्रिविधाः क्षणाः । 93 मुहूर्ताः ऋतवो' योज्या प्रयनानि फलानि च १ ३ ॥७०॥ एवं कृत्वा महायोगं प्रतिष्ठां पूर्व्वचोदिताम् । देव पीठगता वत्स पूजनीया दिने दिने ॥७१॥ प्रातर्मध्याह्ण सन्ध्यासु महापूजां सुमङ्गलाम् १४ । मन्त्रजापः क्रिया होमः कर्त्तव्यः सर्व्वसिद्धये ॥ ७२ ॥ १. मछाल्पोधारकैः क ग । २. रल क । ३. विधार्थ क । ५. पुष्पादि क ग । ६. पात्राणि क । ८. प्रतिष्ठातासुर्त्तव्या विद्या मंथैश्च षष्ठिभिः क । १०. आया क । ११. दिव्यः क । १३. कलानि च क । ४. सुत्यादि । ७. अधिवासन क ग । ६. पूर्वादि काल क ग । १२. रितवो क । १. प्रातर्मध्यासु महापूजा सुमंगला क । Page #240 -------------------------------------------------------------------------- ________________ देवीपुराणम् १६७ एकभक्तेन नवतेन अयाचित' उपोषणः । क्षीराहारैर्यताहारैः कन्दमूलफलाशिन, ॥७३॥ यवषष्टिक गोधूमर्हविष्य कृत भोजनः। कर्त्तव्यं यजनं देव्याः सर्वकालं जितेन्द्रियः ॥७४॥ अनेनैव विधानेन सर्वपापक्षयो भवेत् । महापातकनाशाय इन्द्रण कृतवान् पुरा ॥७५॥ द्विजं वृत्रासुरं हत्त्वा पितृन हत्वा सुमालिना । सुतञ्च ब्रतं मनुना गुरु गौतम काश्यपैः ॥७६॥ एवं शुद्धिगता वत्स शक्र देवाः प्रजापते । राज्यार्थ वसुना कृत्वा ब्रह्मणा हरिणा यथा ॥७७॥ रुद्रण त्रिपुरं दग्धं विष्णुना शरभो हतः । अनेनैव विधानेन वेदान् शम्भुः गृहीतवान् ॥७८॥ नष्टां कूर्मतनुं कृत्वा प्राप्तवान् मधुसूदनः । अघृष्टौ कृतवानासीत् क्रतु दशरेथेन च ॥७९॥ अन्यश्च मुनि शार्दूल प्रजायुःराज्यकाङ्क्षिभिः । कृतवान् सुरगन्धव्वै र्यक्ष रक्षो सदा नृपः ॥१०॥ ये पुनर्भक्तिमास्थाय सर्वकालं यजन्ति च । तेषामायुः श्रिया ब्राह्मी स्वर्ग स्थानञ्च शाश्वतम् ॥८१॥ . यावद्भुश्चन्द्रमादित्यौ तावत् क्रीडन्ति ते सुखम् । स्वर्गे विष्णु पुरे रम्ये चन्द्रार्क ग्रह भूषिते ॥८२॥ आगत्य इह जायन्ते नृपा वेदार्थ पारगाः। देवी भक्ताः सदाचाराः सुखिनो विगतारयः ॥८३॥ देहान्ते शिवसायुज्यं प्राप्नुवन्ति परां गतिम् । त्रैलोक्याम्युदये पादे प्रभवे मङ्गलादिभिः ॥८४॥ विभवे विजयां देवीं शूलपद्माक्षधारिणीम् । वरदोयत सिंहस्थां सर्वकाम प्रसाधनीम् ॥८५॥ कृत्वा होमादिलाभेन पूजयेद्यस्तु भार्गव । सर्वदा सर्वकामान् स पूर्वोक्ताल्लभते २मुने ॥८६॥ भद्रां शुक्ले समे 3 कुर्याद् भद्रासन व्यवस्थिताम् । नीलोत्पल कल हस्तां शूल सूत्राक्ष धारिणीम् ॥८७॥ पुष्पराग कृता शोभा पूर्वोक्त विधिना नुताम् । क्षीराशी पूजयेद् यस्तु षडंगेन सुभावितः ॥८॥ सर्बपीठोपहारेण 'सुगन्ध कुसुमादिभिः । होमं क्षीरघृतैः कुर्याल्लक्षकन्तु महामुने ॥८६॥ सर्वकामानवाप्नोति मुच्यते ब्रह्म हत्यया । राष्ष्ट्रस्यास्य नृपाणाञ्च जायते वृद्धिरुत्तमा ॥१०॥ २. फलाशनैः क । ४. नष्टां कृर्मतनं वृत्त्वां प्राप्तवानां शरतर तोहतः क । १. भक्तन आयाचितः क । ३. रुतं प्रद्वत्वां ब्राह्मणासंन् क । ५. पंक्ति नास्ति क पुस्तके । ६. है क। ६. मंगला विधानं क। १२. पूर्वोक्ताक्षभत क। ७. स्वलपे क। ८. क पुस्तके पंक्ती न सन्ति । १०. पद्माख्या भारिणी क। ११. यस्क भावितः क । १३. शुक्ते शमां क। १४. राष्ट्रमस्य क । Page #241 -------------------------------------------------------------------------- ________________ १६८ पञ्चाशोऽध्यायः शिवा वृषासना कार्या त्रिनेत्रा वरशालिनी। डमरूरगधारी च सशूला वत्सरान्विता ॥११॥ जटामुकुट चार्धेन्दु वासुकी कृतकङ्कणा। स्थापिता पूर्वविधिना शिवांगैः पूजिता मुने ॥१२॥ पद्म विल्व दधि सपिस्तिलहोमा वर प्रदा। भवते यजमानस्य देशस्य च नृपस्य च ॥३॥ शान्तिः प्रजापतौ कार्या पद्मासन व्यवस्थिता। अक्षसूत्र करा देवी वरदोद्यत ,पाणिनी ॥१४॥ पूजिता सितगन्धादि क्षीराहाररतमुनेः । प्राशु कामप्रदा' देवी भवते नृपशान्तिदा ॥६५॥ धृतिरङ्गिरसे कार्या दण्डासन व्यवस्थिता । पद्म दर्पण धारी च सर्वाभरण भूषिता ॥६६॥ स्थापिता पूर्वविधिना वामदेवादि पूजिता । मधुक्षीरादि होमाच्च सर्वकाम प्रसाधिका ॥१७॥ क्षमा तु श्री मुखे कार्या योगपट्टोत्तरियका । पद्मासन कृताधारा वरदोयत पाणिनी ॥८॥ शूल मेखल संयुक्ता प्रशान्ता योग संस्थिता। सित पुष्पोपहारेण सित होमेन सिद्धिदा ॥६६ भाराख्ये कारयेदृप्ति पर्यङ्कासन संस्थिताम् । दर्पणालोक सुमनां तिलकालक भूषिताम् ॥१००॥ मालाचामरशोभाढ्यां वेणुवीणा सदाप्रियाम् । सर्वरक्तोपहारेण सर्वकाम फलप्रदा ॥१०१॥ वृद्धि मुधाह्वये कुर्यात् यद्वोपरि व्यवस्थिताम् । रत्नमालाधरां देवी वीजं पूरवर प्रदाम् ॥१०२॥ महाविभव सारेण गन्ध पुष्पपवित्रकै । पूजिता संस्तुता वत्स फलहोमा वरप्रदा ॥१०३॥ धाताख्ये उन्नति कुर्यात् सर्वलक्षण लक्षिताम् । वीणावादन शीलाञ्च सर्वाभरण भूषिताम् ॥४॥ कुङ्कुमागुरु कर्पूर गन्ध पुष्प सुपूजिताम् । सित चन्दन गन्धाद्यां सित पङ्कज भूषिताम् ॥१०५॥ दण्डासनस्थिता' देवी प्रतिहार्योपशोभिता । घृत श्री फलहोमेन आयुरारोग्य राज्यदा'१ ॥१०६॥ बहुधान्ये सदा तुष्टि: कलसोपरि संस्थिता । पाशाङ्कुशकरा देवी पद्म स्वस्तिक धारिणी ।१०७॥ मदिरौदन गन्धाढवा महार्घमणि भूषिता । सर्व पीतोपहारेण घृतहोमेन सिद्धिदा ॥१०॥ प्रमाथिनी१५ समे पुष्टिर्नव यौवनविता। खड्गहस्ता महारूपा चर्ममुद्गरधारिणी ॥१०॥ ६. पुवार १. प्राशु काम परा देवी क । २. काम देवांग पूजित् क । ३. यगा क । ४. भावरुपे ग। ५. फलंप्रदं क । ६. पुवाहये क। ७. क पुस्तके पंक्ती न सन्ति। ८. सुपूजिता क ग । ६. सित कुकुम होमा च आयुरारोग्य वृद्धि दा । सिद्धिश्वधी प्रकर्तव्या सिद्धार्थक वर प्रदा क ग । १०. कुडासन क। ११. सिद्धिदा क। १२. समे क। १३. धरा क ग । १४. मदिरोदान क। १५. प्रमांथिने क ग। Page #242 -------------------------------------------------------------------------- ________________ देवीपुराणम् १६६ अश्वारूढा महादेवी काश्मीरागुरु चच्चिता। वनमाल्योपहारेण मधु होमेन सिद्धिदा' ॥११०॥ विक्रमे तु श्रिया कार्या पद्मासन व्यवस्थिता । पद्म श्री फलधारी च करिणैः कलसान्वितै ।१११। स्नाप्यमाना महादेवी सर्वाभरण भूषिता। कुङ्कुमा गुरु होमेन सर्व भोगवर-प्रदा ॥११२॥ वृषे उमा प्रकर्त्तव्या पद्मोपरि व्यवस्थिता । योगपट्टोत्तरा सङ्गमृग सिंह परीवृता ॥११३॥ ध्यानधारणं सन्तान निरुद्ध नियमे स्थिता । कमण्डलुश्च सूत्राक्ष वरदोद्यत पाणिनी ॥११४॥ ग्रहमाला विराजन्ती जयाद्यः परिवारिता । पद्म कुण्डलधारी च शिवार्चन रता सदा ॥११५ गन्धमाल्योपहारेण चन्दनागुरु धूपिता । कर्पूरा गुरुहोमेन सर्वकाम फलप्रदा ॥११६॥ चित्र भानौ समे दीप्तिश्चन्द्रासन व्यवस्थिता। किरणोज्ज्वलधारी च सिंहासनव्यवस्थिता । रक्त गन्धोपहारेण सर्वदा भावपूजिता ॥११७॥ रक्त चन्दन होमेन घृतमिश्रेण सिद्धिदा । सुभानौ कारयेत् कान्ति नीलोत्पल व्यवस्थिताम् ॥११८॥ सर्वाभरण भूषाङ्गी कपालोत्पल' धारिणीम् । जाती पुष्प मालाधरी महा कर्पूरचिताम् ।११९॥ पूजितां भाव योगेन जाती होमा वर' प्रदाम् । यशो तारणनामे तु शङ्खपुस्तकधारिणी ॥१२०॥ पर्यङ्कोदर संस्था तु पीतवर्णा सुचच्चिता'२ । परिजातक पुष्पाद्या यज्ञ गन्धानुलेपना ॥१२१॥ नाग केशर होमेन यथेष्ट फल दायिका । पार्थिवे कारये लक्ष्मी पद्ध'गर्भ व्यवस्थिताम् ॥१२२॥ पद्म पूरक हस्ताञ्च महाघमणि भूषिताम् । श्यामागीं गन्ध पुष्पाढ्यां कस्तूर्यादिभिश्र्चाच्चताम् ॥१२३॥ पूजितामुपहारेण घृत होमे वर प्रदाम् । वयेश्वरी प्रकर्तव्या वृषयुग्म व्यवस्थिता ॥१२४॥ जटा मुकुट भालेन्दु त्रिशूलोरग भूषणा । मरिण मौक्तिक शोभाद्या सित चन्दन चच्चिता ॥१२५॥ __ पूजिता कुसुमैर्ह द्यः सर्व काम फलप्रदा । १. वलिदानोपहोरण मधु होमेन सिद्धिदा क ग । २. पद्भि श्री फल हरेत्तावकरिणः कलशान्वित: क । ४. विक्रमेतु श्रींया कार्या पदभोपरि व्यवस्थिता क ग । ६. साधारणं क। ७. यत्र क ग । ६. किरणो ज्वला धारी च सिंहासन व्यवस्थिता क । ११. नातो होमां वर क । १२. सुरार्चिता क। ३. पूर्वा क। ५. संग क ग । ८. यंत्रास क। १०. कपालोत्पल क ग। १३. पय क ग । Page #243 -------------------------------------------------------------------------- ________________ पञ्चाशोऽध्यायः एताश्चोत्तमभागस्थाः पूजिताः संस्तुता: शिवा ॥ १२६ ॥ सर्व्वकाम प्रदा देव्यो नृप राष्ट्र विवर्द्धनाः । सर्व्वासां पायसं दद्यादुपहार विलेपनम् ॥१२७॥ चन्दनागुरू कर्पूर विल्व पद्भानि पूजनम् । होमं क्षीर घृतं शस्तं तिलक्षद्र समन्वितम् ॥ १२८ ॥ जितद्वन्द्वेन कर्त्तव्यं क्षीर पायस भोजिना । सर्व्वलोकोपकाराय आत्मनश्च शुभाय च ॥ १२६ ॥ सर्व्वं पाप विशुद्धयर्थं सर्व्वाभ्युदय हेतुकम् । देवीनां पूजनं शस्तं संवत्सर भयापहम् ॥ १३० ॥ इत्याद्य देवीपुराणे संवत्सर देवता प्रथम विंशति विधिः ॥ २०० ब्राह्मी हंसासना कार्य्या मुञ्ज मेखल भूषिता । चतुर्व्वाक्या सकुर्व्वाणा दण्डकाष्ठक मण्डलु' ।१३१। अक्षसूत्रधरा देवी स्वहस्ता च धारिणी । योगपट्टकदण्डाङ्गी वेदोद्गोरित श्रानना ॥१३२॥ कृत्वा प्रतिष्ठयेद्यस्तु सर्व्वजिद्वर्ष के शुभे । पूर्वोक्तेन विधानेन सर्व्वमङ्गल स्थापने ॥१३३॥ सोऽप्यत्रैव प्रकीत्तिता । होम जाप्य वल गन्ध शालि षष्टिक कृष्णशः " ॥१३४॥ पायसं दधि भक्तञ्च लडडुकान' पूपकांस्तथा । ध्वज माल्योपहारञ्च कुङ्क मागुरु रोचनाः ॥ १३५॥ / मरिण मौक्तिक दामानि कृत्वा' 'देवीं निवेशयेत् । सर्व्वकामानवाप्नोति' 'मुच्यते सर्व्वपातकैः ॥१३६॥ अश्वमेध समं पुण्यं लभते ह्यविचारणात् । क्षेमारोग्यं सुभिक्षञ्च तस्मिन् देशे प्रजायते ॥ १३७॥ 9 यत्रेयं क्रियते पूजा ब्राह्मीमुदिदश्य मानवाः । तुष्टं १ २ युगं प्रकर्त्तव्यं सूर्य्यरूपं सतेजसम् ॥१३८॥ गो ब्राह्मण नृपाणाञ्च यजमान सुखावहम् । जयावती प्रकर्त्तव्या सर्व्वधारी तु वत्सरे ॥ १३६ ॥ शशाङ्गवरा देवी सर्व्वाभरण भूषिता । रक्त गन्धानुलिप्ताङ्गी सर्व्वं शत्रु निवर्हणी ॥ १४० ॥ १. चतुर्वक्त चतुर्कड काष्ठक मंडलुक । ३. वेदोरितमानना क ग । ६. विहितात क । ६. लदुकाका क। १२. त्वाष्ट्र क ग । ४. येयस्त क । सोय्यक । १०. दानानि दत्त्वा क ग । १३. नृणांच क । २. रक्तवस्ताक्ष धारिणी क । ५. जिद्धर्येभे क । ८. कृशरा क ग ११. वाशेति क । १४. शर शृगधरी क । Page #244 -------------------------------------------------------------------------- ________________ देवीपुराणम् यस्तु पूजयते भक्त्या स लभतेप्सितं फलम् । शाक्री विरोधीनामे च वज्रहस्ता गजे स्थिता ॥ १४९॥ सुरूपाङ्क ुशहस्ताच हार केयूर भूषिता । गण गन्धर्व संयुक्ता सिद्ध चारण सेविता ॥ १४२॥ महाविभव सारेण पूजनीया नृपोत्तमैः । वस्त्रालङ्कार गन्धाय: पुष्पधूप पवित्रकान् ॥१४३॥ दद्याद्रक्तोपहारन्तु सर्व्वं क्षत्र विवृद्धये । गजाङ्क 'गुग्गुलं होमं क्षीर सर्पिः परिप्लुतम् ॥ १४४॥ लक्षैकं हवमानस्य सर्व्वकामान् प्रयच्छति । श्रायुरारोग्यमैश्वर्यं ददाति त्रिदशेश्वरी ॥१४५॥ अजिता विकृते काय मकरासन संस्थिता । पाशाङ्क ुशधरा' देवी सुरूपा विभवान्विता ॥१४६॥ जाती काशोक पुष्पैश्च पूजनीया सुभावितैः । होम एलात्वचं कुष्ठं ' ' पयोहारस्य सिद्धिदा ॥ १४७॥ ads पराजिता देवी सिंहारूढ़ा महावला । पिनाकेषुकरा कार्य्या खड्ग खेटक धारिणी ॥ २४८॥ · त्रिनेत्रा जटा भारेन्दु वासुकी कृत भूषणा । कृत्वा सर्वोपहारन्तु प्रतिष्ठा विधि चोदिताम् ॥ १४६ ॥ स्थापनं कारयेत् तात ततः पूजा पुरातनी । महाविभव भावेन होम चन्दन कुङ्क ुमम् ४ ॥ १५०॥ दधि ? भक्तं घृतंक्षीरं नैवेद्य ं द्विज तर्पणम् । कन्या भोजन पूजा च सर्व्वकाम फलप्रदा ॥ १५१ ॥ जयन्ती नन्दने कार्य्या कुन्तशूलासिधारिणी ' ' । खेटक खड्गहस्ता' च पूजनीया सुवासितैः । १५२ ॥ एला कुङ्क ुम कपूर गन्धलडंडु कर्पूरकैः । प्रयच्छति शुभान् कामांस्तुरगोरगहोमनैः १६ ॥१५३॥ विजये मानसी कार्य्या स्यन्दने संव्यवस्थिता | घण्टा मुद्गर धारी च वज्राङ्ग ुश करोद्यता ॥ १५४॥ सर्व्वाभरण मूबाङ्गी सव्र्व्ववेदनमस्कृता । चम्पकोशीर पुन्नाग पूजनात् सर्व्वकामदा २२ ॥ १५५ ॥ माया जये प्रकर्त्तव्या बहुरुपा सुशोभना । पाशाङ्क ुशधरा देवी मालाचामरधारिणी ॥१५६॥ श्यामवर्ण सुरूपाया पीत वस्त्र परिच्छदा । सहकार कृता पीडा मदकुङ्क ुम चच्चिता ॥ १५७॥ 3 १८ १ 3 १. यस्तु क । ४. स्वरुपा क ग । ७. दद्याद्रक्षो पाचारंतु क । १०. विभवानिता क । १३. पुरातनां क ग । १५. दचिक । १८. स्वभाषितैः क । २१. देवक । २. भक्ता क ग । ५. वारण वदिता क ग । ८. गजांक । ११. नुष्टंक । १४. होमं कुंकुम चंदनं क ग । १६. कुशतला सिधारिणी क । १६. कामान्त क । २२. वपशीर पुमा सर्व कामदा क 0 ३. विरोधिनामाने क ग । ६. पवित्रकात् क । ६. धरी क । १२. खरेरा क । १७. ग्रहता क । २०. भूषीसी क । २३. स्वपाद्या क । २०१ Page #245 -------------------------------------------------------------------------- ________________ २०२ हेम रत्न मरिण वज्र पूजिता विधिना मुने । क्षीर पायस दानेन सर्व्व होमा च सिद्धिदा ॥ १५८ ॥ दिति दैत्यनुतां देवी मन्मथे पूजयेन्मुने । दण्डासन संस्थितां भद्रां सर्व्वाभरणभूषिताम् ॥१५६॥ फलनीलोत्पलकरामुत्सङ्गशिशु' भूषिताम् । फल गन्धोपहारेण हवनाच्च शुभप्रदाम् ॥ १६०॥ श्वेतां दुर्मुख वर्षाद्ध श्वेतपङ्कज भूषिता । दण्डाक्ष सूत्रधारी च व्रतस्था योगमास्थिता ॥१६१॥ जपहोमाच्चैनं दानं गन्ध क्षीर बलि प्रियां । रस निर्यास होमेन सेव्या तु शुभदायिका ॥ १६२ ॥ विमोहनो हेमलंवे पीतवर्णा मृगासना । ध्वज शूलाक्षधारी च वेणु हस्ता ध्वनि प्रिया ॥ १६३ ॥ सुरूपा यौवनस्था च हारकेयूर भूषिता । मधु पायस होमेन पूजया च शुभप्रदा ॥१६४॥ विलम्बे कारयेद्देवों शरण्यां वरदाभयाम् । सिंहासन समासीनामातपत्र विभूषिताम् ॥१६५॥ श्याम चन्दनकोशीर चच्चितां सितवाससाम् । कुङ्क मागुरूहोमेन चिन्तितार्थ प्रसाधिनीम् ॥१६६॥ कौशिकों कौशिकारूढां कृष्णवर्णा कपालिनीम् । कर्तृ कां" मुण्डहस्तां च त्रिशूल करभास्वराम् ॥ १६७॥ बलि मांसोदनाहारां कृष्ण गन्धस्रज प्रियाम् । तुरुष्कागुरूहोमेन विकारि भय नाशिनीम् ॥ १६८ ॥ गौरी शङ्ख ेन्दु वर्णाभां शर्वरी अभिधे भवेत् । वृष पद्भासनासीनां साक्ष सूत्रकमण्डलुः ॥१६६॥ वरदोद्यतरूपाद्यां सर्व्वमाल्य फल प्रियाम् । तगरागुरुहोमेन कुङ्क ुमेन शुभप्रदाम् ॥ १७० ॥ वाख्ये विमला कार्य्या शुद्ध हारेन्दु वर्चसा । १० पञ्चाशोऽध्यायः करा वरा ॥ १७१ ॥ मुक्ताक्ष सूत्रधारी च कमण्डलु नरासन समारूढां श्वेत माल्याम्बर ' ' प्रिया । दधि क्षीरौदनाहारा कर्पूरमदचचिता ॥ १७२॥ सित पङ्कज होमेन राष्ट्रायुः नृपवर्द्धनी । शोभकृदति कर्त्तव्या वसन्तोज्ज्वलभूषणा ॥१७३॥ नृत्यमाना शुभा देवी समस्ता भरर्युता । वीणा वादन शीला च मदकर्पुर चच्चता ॥१७४॥ अशोक त्रज होमेन सर्व्वकाम फलप्रदा' । शुभकुल्लालसा कार्य्या करिणी पृष्ठ संस्थिता' ३ १२ ।१७५। १. करा सुत्संगाशशि क । २. सर्ध्यते । ५. कपाणिनी क । ८. पुराख्ये क ग । ११. होमेन सिद्धिदात्रौध क । ३. क पुस्तके पंक्ती नं सन्तिक । ६. वलि सां सोदन हारां क । ६. वर्व्वसा क । १२ ४. कु कु मागुरुहोमेन वितिताधक । ७. वाघेदात क ग । १०. माल्यासुर क ग । क पुस्तके पंक्ती नं सन्ति क । १३. शिलं व क । Page #246 -------------------------------------------------------------------------- ________________ देवीपुराणम् वज्र दर्पण हस्ता च सित चन्दन चच्चिता । हारकेपूर शोभाढ्या सुरक्तवसनोज्ज्वला ॥१७६॥ पपरौदन पूजायां जलहोमेन सिद्धिदा । क्रोधिन्य रून्धती देवी सितवासां वृते स्थिताम् ॥ १७७॥ पत्रपुष्पोदककरां चन्दनेन सुर्चाच्चताम् । होमाध्ययन शीला च ' फलकन्दाशन प्रियाम् ॥ १७८ ॥ उशीरागुरु होमेन संवत्सरं भयापहा । विश्वावसौ क्रिया कार्य्या यज्ञाङ्गकृत भूषणा ॥१७६॥ मेखलाधारी च शुक्लरक्त सितोज्ज्वला । पद्मोपरि समासीनां पूजयेत् यस्तु भावितः ॥ १८०॥ चम्पकोशीर पुन्नागैः स लभेतेप्सितान् मुने । दुर्गा दिग्गज मत्तालि पृष्ठगा अरिसूदनी ॥ १८१ ॥ चर्मासि शर पिनाकधारिणी महिषापहा । तच्छिरोत्थ महाकायैस्तद्भटः परिवारिता ॥ १८२ ॥ रक्त स्रुक्त नेत्रैश्च क्षीर पायस भोजनैः । वेष्टिता नाग पाशेन केचिद्भिन्ना गतासवः ॥ २८३॥ "देवी शूल हताः कार्य्या सर्व्वे ते संमुखाननाः । पादोपमासने चैक एको हरि निवेशितः ॥ १८४ ॥ एवं विधेन रूपेण परवसु समेकृताम् । पूजयेत् सततं यस्तु गन्ध धूप स्त्रगादिभिः ॥ १८५ ॥ हेमराजत पत्रैश्च क्षीर पायस भोजनैः । स लभेतेप्सितान् कामाँस्त्रिगुणा जीवते समाः ॥ १८६॥ अनुक्तानान्तु देवीनां होमं क्षीर घृतं मतम् । प्रायुधं खड्ग शूलञ्च नैवेद्यं घृतपायसम् ॥ १८७॥ ( इत्याद्ये देवी पुराणे संवत्सर देवता द्वितीय विशति विधिः ) काली प्लवङ्गनामे तु दण्डपाशोद्यता भवेत् । कृष्ण गन्धोपहारेण पूजिता शुभदायिका ॥१८८॥ रौद्री तु कीलके कार्य्या मुण्डकर्त्तकधारिणी । रक्त गन्धोपहारेण पूजिता शुभदायिका ॥१८६॥ सौम्ये कपालिनी कार्य्या त्रिशूल वर धारिणी । पीत रक्तोपहारेण होमेन च वर प्रदा ॥ १९०॥ २०३. १. पुश क ग । २. दिगाजस क । ३. रक्त स्रगक्त नेत्रेश्च तजितास्या महावलेः क ग । Page #247 -------------------------------------------------------------------------- ________________ २०४ पञ्चाशोऽध्याय साधारणे सघण्टा तु'घण्टाकर्णा त्रिशूलिनी । रक्त कृष्णोपहारेण सर्वकामान् प्रयच्छति ॥१९१॥ विरोध कृन्मयूराख्या मयूरासन संस्थिता । पाश शक्ति करा देवी त्रिनेत्रा अलकोज्ज्वला ॥१२॥ गन्ध पुष्पोपहारेण चन्दनागुरू चच्चिता। पूजिता भाव होमेन सर्वकामान् प्रयच्छति ॥१३॥ परिवाद्यां यजेद् देवी बहुरूपा नरासनाम् । शूल खड्गधरी वत्स सर्वाभरण भूषिताम् ॥१९४॥ शुक्ल रक्ता सित पीतै र्गन्ध धूप पवित्रकैः । पूजिता भावहोमेन वलि दानेन तुष्टिदा ॥१६॥ प्रमाथिने सुरुपां तु हार केयूर भूषिताम् । दण्डासन समारूढां पद्भस्वस्तिक धारिणीम् ॥१६॥ मधु माला स्रजा पीडा सर्व गन्धोपर्चाच्चता । वलि माल्योपहारेण हवनेन शुभप्रदा ॥१७॥ आनन्दाख्ये त्रिनेत्रा तु शूल पटिश धारिणी । जटोरुरग शरच्चन्द्र भूषिता शिव रूपिणी ॥१८॥ गन्ध माल्योपहारेण पूजिता सित पङ्कजः । प्रयच्छति शुभान् कामान् जपहोम परायणा ॥१६॥ रिपुहा राक्षसे का- वज्र चक्र धनुर्द्धरा । पूजिता गन्धमाल्यैश्च वलि होमेन सिद्धिदा ॥२००॥ अनले अम्बिका देवी शूल सूत्राक्षधारिणी। रक्त बल्युपहारेण पूजनाहवना शुभा ॥२०१॥ माहेश्वरी वृषारूढा त्रिनेत्रा शूलधारिणी । वीणा वादनशीला चहार केयूर भूषिता ॥२०२॥ चन्दनागुरु दिग्धाङ्गी जाति चम्पक' पूजिता । कालयुक्ते''कुमारी तु मयूरासन शक्ति भृत् ।२०३ त्रिदण्डी वालरुपा च रक्तमाल्य समुज्ज्वला'२ । रक्तवासा बलिगन्धा क्षौद्र मांसासवप्रिया ॥२०४॥ पूजिता विधिवदेवी हवनात् तुरंगमा शुभा। सिद्धयर्थे 'वैष्णवी कार्या शङ्ख चक्र गरुत्मगा'६॥२०॥ वनमाला कृतापीडा वनमाला सुशोभना । पूजिता गन्ध पुष्पाद्यै जाती चन्दनचम्पर्कः१८ ॥२०६॥ ३. चवि क ग। ६. सरिश्वंभू क। १. संद्यदातु क। २. मयूराक्षी क ग। ४. बहुरुपानुवासनी क। . ५. सित क ग । ७. विप्रहा क ग। ८. वर्णो क ६. व क । ११. वलि सोमालका हारा ध्वनापिंगले शुभा क ग । १३. गंधे क। १४. विविध क। १६. रगदात्मषा क। १७. पीत वस्त्रासु क ग। १०. वपक क। १२. कुकुटा क। १५. सिद्धार्थ क ग । १८. जाती चंपकं चंद:का Page #248 -------------------------------------------------------------------------- ________________ देवीपुराणम् वलिलडुकादानेन सर्पिषा हवना शुभा । रौद्रे सुरवराध्यक्षा गजराजोपरि स्थिता ॥ २०७॥ वज्राशधरा देवी हार केयूरभूषिता । पीत गन्धोपहारेण वलिमाल्यनिवेदनः ॥ २०८ ॥ कुङ्क मागुरू कर्पूर हवनेन वरप्रदा । वैवस्वती प्रकर्त्तव्या दुर्म्मतौ महिषोपरि ॥ २०६ ॥ शुकरास्या कपालेन पिवन्ती दण्डधारिणी । रक्त माल्य कृता पीडा गन्धासव - सुपूजिता ॥२१० ॥ वलि होमाज्य दानेन सर्व्वकाम फल प्रदा । दुन्दुभाख्ये अघोरा तु कराल वदनोज्ज्वला ॥२११॥ सिंह चर्म्मधरा देवी कृष्ण' चर्म्म परिच्छदा । मुण्डमाला कपालञ्च शूलहस्ता वलि प्रिया ॥ २१२ ॥ सर्व्व गन्धोपहारेण पुरहोमेन शान्तिदा । कराली रुधिरोद्गारी ऊर्द्ध केशी भयानना । ॥ २१३॥ मुण्डमाला धरा देवी कर्त्त का पिशितानना । सर्व्व. कृष्णोपहारेण मांसासव प्रपूजना ॥ २१४॥ विल्वागुरू घृत क्षौद्र हवना शुभदायिका । रक्ताक्ष' विकटा कार्य्या उष्ट्रारूढा महाभुजा ॥२१५॥ पाशदण्ड करालाख्या सर्व्व सत्त्वे भयङ्करा । कृष्ण गन्धानुलिप्ताङ्गी वृश्चिकशलभान्विता ॥२१६॥ सोनास मत्स्यादौ जवाकुसुम चच्चिता । तेनाद्य क्ता महाकाला सार्द्रा मांस वलिप्रिया ॥ २१७॥ जय होमाच्चना देवी सर्व्वं गन्ध वलि प्रिया । क्रोधने 'तु दिति कार्य्या देवमाता बहुप्रजा ॥२१८॥ भद्रासन समारूढा गीतिभिर्व्वाल' 'कर्व ता । फलपुष्पोप हस्ता च शिशुपालन "क्रोधना ॥ २१६ ॥ चतुर्व्वर्णधरा देवी क्षीराहारस्य सिद्धिदा । पूजिता पङ्कजोशीरैश्चन्दनागुरू चच्चिता ॥ २२० ॥ फल कक्कोल होमा च घृत क्षीरासने शुभा । क्षये तु चच्चिता कार्य्या प्रेतारुढा महाभुजा ॥२२१॥ ऊर्द्ध केशोत्कटा क्षेमा निम्मस स्नायु बन्धना । नागाभरण भूषाङ्गी कराल वदनोज्ज्वला ॥२२२॥ खड्ग खटवाङ्गधारी च कर्त्त का मुण्डधारिणी । मातृणां प्रवरा देवी सर्व्वदेव नमस्कृता ॥२२३॥ १. रुक ग। ४. रक्ताख्यं क । ७. तैलाभ्यक्त महाकरर्णा क । १०. गातीमि क १२. चचिता के ग तिदा क । पादड़ के । ८. क्रोधः क । ११. लालन क गं । १ ३. चारेण क ग । ६. भाविता के । ६. कर्त्तक । २०५ Page #249 -------------------------------------------------------------------------- ________________ २०६ पञ्चाशोऽध्यायः हैमा वा रत्नवार्था वा शैला चावित्रजापि वा। स्थाप्या पूर्व विधानेन सर्व काम प्रसाधनी' ॥२२४॥ मात चक्रो गतः कार्यो वीणाहस्तः सुरेश्वरः । तुम्बुरु भैरवो नाथ अन्ते विध्नेश्वरो भवेत् ॥२२५॥ गजवक्त्रो महाकायो लम्बोदर वृक्रोदरौ । परशुर्मोदकं वामे करे याम्येऽक्ष. सूत्रकम् ॥२२६॥ वरदं दण्ड मत्स्यं वा वामाद्ध युवती युवा । सुरुपा शोभना कार्या रति नाम्नी गजानने ॥२२७॥ सर्वाभरण शोभादि उभयोरपि कारयेत् । विद्य शो गजमानन्तु उपवीतं महोरगाम् ॥२२८॥ देवी पट्टांशु संवीता मणि कङ्कण च्चिता । हार केयूर शोभाभिस्तिलकालक भूषिता ॥२२६॥ कृत्वा तृतीय वर्णेन एड्भेदेन चेश्वरम् । वह्निना भवते देवी प्रौङ्कारा नम चण्डिका' ॥२३०॥ एतेऽर्चन जप होम प्रतिष्ठा यज्ञ कर्मरिण । मन्त्रा देवाय देव्यायाः स्वाहान्ता होमने मुने ॥२३१॥ यासां वाहन होमेज्या वलि स्वायुध कल्पना । नोदिता वत्स देवीनां तासां शृणु यथाविधि ॥२३२॥ वृषासना प्रकर्त्तव्या त्रिशूलायुध धारिणी । दघ्योदनं प्रकर्त्तव्यं वलिगन्धं सितं मतम् ॥२३३॥ होमं क्षीरं घृतं क्षौद्रं तिला याव फलानि च । सामान्यानां समस्तानां विद्याष्टक समुद्रकम् ॥२३४॥ ऋतुषट्क प्रकर्तव्यं वसन्तादि यथाविधि । वाला युवान मध्यावत् कृष्णाननभवोज्ज्वला ॥२३॥ गौरी वृद्धा शिशुश्चेति स्त्रीयुग्मा ऋतवो मताः । एकादश प्रकर्तव्याः सर्वे रुद्रास्त्रिशूलिनः ॥२३६॥ जटा भारेन्दु वाङ्गा वासुको कृतकङ्कणाः । त्रिनेत्राः सितवर्णाभाः सर्व देव नमस्कृताः ॥२३७॥ पूजिताः संस्तुता वापि सर्वकाम फलप्रदाः । महालक्ष्मीः प्रकर्त्तव्या नृत्यपाना कपालिनी ॥२३८॥ कत्त का मुण्ड खट्वाङी नपलामबरधारिणी । कूष्माण्डानां प्रेतस्था दन्तुरा वर्वरा गिरौ'२॥२३६॥ पूजिता नवमासे'3 तु सर्वकाम प्रदायिका ॥२४०॥ इत्याद्ये देवी पुराणे संवत्सर देवता तृतीय विंशति विधिः । १. प्रसीदनी कग। ३. तं क ग। ६. एतान क। ६. वर्मा कावासुकी क। १२. रायवां गौ क। २. वृहत्कायो क । ४. गजमालीतु क। ५. नम वांतिका क ग । ७. आयुध क । ८. सामान्यानि समस्तानि क। १०. मालार्मुडधारिणीक, वृषाम्वर धारिणी ग। ११. कुष्मांडानीषु क । १३. नभ क ग। Page #250 -------------------------------------------------------------------------- ________________ देवीपुराणम् २०७ विष्णुः सूर्योऽभवन्मेषे युगं विष्णुः प्रकीतितम् । सर्वाभरण शोभाढ्यं रक्त माल्याम्बर प्रियम् ॥२४१॥ वहिना पूजयेद्देवं काल युक्तेन भावितः । सर्व कामानवाप्नोति युग पीडाभिमुच्यते ॥२४२॥ दानं होमाज्य गो भूमि दत्वा गोमेधमाप्नुयात् । वृषे शुक्रोऽभवत् सूर्यः सुरेज्यो युग उच्चते ॥२४३॥ यष्टव्यो मणि वैदूर्य्य गन्ध पुष्प पवित्रकैः । वृषाश्वास्तु गजा देया दक्षिणा कनकं पिवा ॥२४४॥ अश्वथ्य समिधा होमं युग पीडां व्यपोहति । अथवा मिथुने कार्यः शुकश्चेति युगं जयेत् ॥२४५॥ रक्त पीतोपचारेण हेम वस्त्र फलाशनः । यवा गावः प्रदातव्या युग पीड़ा निवारणाः ॥२४६॥ होमं विन्दति नाम्यन्तु आयुः सम्पदायकम् । धाता ककिरिण यष्टव्यो युगं वहिरणं प्रपूजयेत् ॥२४७॥ सितरक्तोपहारेण गन्ध पुष्प पवित्रकैः। विद्र मोत्पलवैदूर्य हेम हार कृताशनः ॥२४८॥ युग सूय्यौं प्रकर्तव्यौ सर्वकाम फलप्रदौ । कुङ्कमागुरू कर्पूर रक्त पुष्पोप शोभितौ ॥२४॥ आद्यन्त बल मन्त्रेण पूजितो युग भेदिनौ । सिंहे मित्रेति यष्टव्यौ'युगं त्वष्टा प्रपूजयेत् ।२५०॥ हेमेन्द्र नीलजौ काय्यौं युग सूय्यौं सुशोभिनौ । मालती वकुलाशोक कुरुण्ड कुसुमोज्ज्वलौ ॥२५१॥ पद्म स्वस्तिक धारौ तौ पूजितौ वरदायको । यष्टव्यो वरुणः कन्ये अहिर्बुन्ध्यो युगं१२ तथा ॥२५२॥ पुष्परागमय' सूर्य्य युगं मोक्तिकजं कुरु । दत्त्वा मौक्तिक दानौ तु युगपीडा व्यपौहको ॥२५३॥ भवतो युग सूय्यौं तु. प्रायुरारोग्य वृद्धिदौ । विवस्वान् सप्तमे कार्य्यः पितुश्चेति युगस्तथा'५ ॥५४॥ ३. धूप क । ६. यस्त्वा गाधः प्रकर्तव्या क । ६. आद्यांन्तु वर्ण क । १. प्रकीर्तितः क । २. योग ग। ४. अथता क। ५. यजेत् क ग। ७. विल्वातिलाज्यंतु क ग। ८. पबारेण क। १०. मोहनौ क। ११. नष्टव्यो क। १२. अहिर्वधूनां क। १३. पुष्पनामयं क। १४. शत पत्रिक पुष्पैश्च कर्पुरा गुरु चर्चितो क ग । १५. दातुतं क। . Page #251 -------------------------------------------------------------------------- ________________ २०८ पञ्चाशोऽध्यायः शङ्ख स्फटिकजौ देवौ रजते परिकल्पितौ । गन्ध पुष्पोपहारेण वस्त्राभरण भूषितौ ॥२५५॥ जप होमं प्रकर्त्तव्यं वसतु शिवेन च । सर्व्वकामानवाप्नोति युग पीडां निवारयेत् ॥ २५६॥ वृश्चिके सविता सूर्यो' विश्वेति युगमुच्यते । तौ वज्रनील सम्भूतौ हमधारा सुसञ्चितौ ॥ २५७ ॥ रक्त पीतारुणं शुक्ल वस्त्र संवीत चर्चितौ । कृत्त्वा कुङ्कुम गन्धाद्यौ पङ्कजोत्पल मालिनौ । २५८ ॥ होमं देवदलं नागं क्षीर घृतं क्षीरं विमिश्रितम् । लक्षेद दक्षिणा देया गावो वस्त्र मणि भुवम् ॥ १५६ ॥ युगसूर्ये भवेत् पूजा पञ्चमत्रि चतुर्थकैः । सर्व्वकामानवाप्नोति युगपीडा विनश्यति ॥ २६०॥ पूषा धनुषि यष्टव्यो युगं सोमो विधीयते । महानील भवः सूर्यः शुक्तिकायां तथा यूगम् ॥ २६१॥ युगों तु हेमस्थौ सितकुङकुम चच्चितौ । वस्त्र पुष्पाक्षतं तौयं धूप नैवेद्य पूजितौ ॥ २६२ ॥ द्विराय प्रथमान्तेन च सर्व्वकाम फलप्रदौ । युगपीडा निवाराय यष्टव्यौ रवि संयुगौ ॥२६३॥ यष्टव्यस्त्वष्टा मकरे इन्द्राग्नि युगसंयुतः । कुरु इन्द्र ेन्द्र नीलोत्थौ पट्टोपरि सुसञ्चिते ॥ २६४ ॥ चन्दनागुरु कर्पूर रोचना मद चच्चितौ । रक्त वस्त्र सुपुष्पाद्यो महार्घ मणि भूषितौ ॥२६५॥ दत्त्वा क्षीरोदनं धूपं पञ्च निर्य्यास सम्भवम् । होमं कृत्वा मधुसर्पिः समिधारक्त चन्दनः ॥ २६६॥ ततः क्षमापयेदेतौ युग वह्निण दिवाकरौ । मण्डलान्तेन कुम्भेन हेम्य भुद्रायतेन च ॥ २६७॥ द्विजानां दक्षिणां दत्त्वा सर्व्व याग फलं लभेत् । युगपोडा न जायते तस्मिन् देशे महामुने ॥ २६८ ॥ यत्रायं विधि सम्पन्नः सयुगः पूज्यते रविः । कुम्भे प्रशोति यष्टव्यो युगाश्विन समायुतौ ॥ २६६ ॥ हे पट्टकृतौ देवौ युग सूथ्यों सराजतौ । वेदि* पट्ट परिच्छन्नौ कर्पू रमद चच्चितौ ॥२७०॥ कुण्ड कुर्य्यक कौरण्ड पुष्पा पीडा विभूषितौ । दत्त्वा देवदलं धूपं सतुरुस्कं वसान्वितम् ॥२७१॥ पञ्चाब्देन तु मन्त्रेण होमं कृत्वा क्षमापयेत् । द्विजानां दक्षिणां दत्त्वा वाजपेय फलं लभेत् ॥ २७२॥ ब्रह्म दत्यां व्यपोहेत युगपींडा न जायते । इन्द्राय कथितञ्चेदं वृत्राघस्योपशान्तये ॥ २७३॥ भगोऽतिते जाथ युगञ्चापि भगं तथा । यष्टव्यौ युग सूय्यौं तौ पक्षेन्द्रमणि सञ्चितौ ॥७४॥ १. पितृचेति युग तथा क । ३. दलं शगंधूत क्षीरं क । ४. सुसंवितौ क ग । २. कार्थायी क ग । ५. क पुस्तके पंक्ती न सन्ति । Page #252 -------------------------------------------------------------------------- ________________ देवीपुराणम् २०६ हेमराजत पात्रस्थौ जाति कामद चच्चितौ । करवीर कृता पोडौ कणिकार स्रजान्वितौ ॥२७५॥ रक्त वस्त्र परिच्छन्नौ धूपागुरु सुगन्धिनौ । दधि' प्रोदन क्षीरञ्च पायसं वलि भोजनः ॥२७६॥ हुत्वा चादित्य देवेन युगानामुदयेन तु । दत्त्वा दानं द्विजातीनां हेम भूषित वाससी ॥२७७॥ ततः क्षमापयेदेतौ चाश्वमेध फलप्रदौ । ब्रह्म हत्या सुरापान पितृहत्या विशोधनौ ॥२७८॥ तौ युगाकौं प्रयष्टव्यौ मूर्ति संस्थौ सुशोभनौ । युगपीडा विनाशाय सर्वकाम फलप्रदौ ॥२७॥ मेषादि विष्णु सूर्यस्तु नारायण युगान्वितः । पूज्या ब्रह्मोक्तन्यायेन प्रतिमा मण्डलेऽपि वा ॥२८०॥ मण्डपं मण्डपा यत्र मुच्यन्ते कर्मणोऽशुभान् । संवत्सर भयाद् घोरान् मण्डलाद्वाथ मण्डलम् ।।२८१॥ अलं पर्याप्ति भूषायां मण्डलं तेन चोच्यते । वसना भरणाच्चित्त रञ्जनं राजता मता ॥२८२॥ सम सूत्र कृतं क्षेत्र पूर्वोत्तरप्लवे भुवि । मण्डलं लक्षणोपेतं तत्र कार्य महामुने ॥२८३॥ प्रागुत्तरेऽथ मध्ये वा यथालाभमथा वले । सूत्रण वस्तुना शुद्धि न चादिशति वद्धितम् ॥२८४॥ वस्त्रानां पुरुषाणां वा तत्रस्थं सुपरीक्षितम् । वर्ण शुद्धयादि' रूपेण कुञ्चितं समदर्पणम् ॥२८५॥ तस्मिन् मान विभागन्तु बुद्ध या भागत्रयं कुरु । कगिका केशरान्भागे सर्वपत्राणि लेखयेत् ॥८६॥ दलाग्राणि मूलभागे पञ्चरङ्गध्वजेऽथवा । त्रिवर्णमेकवर्ण वा द्वारं पद्मासमानि तु ॥७॥ चतुरेकेऽथ वा प्राच्यां वीथोपत्र विहङ्गमः । नरनाभं पिवा वत्स पद्मनीलोत्पलोत्पलः ॥८॥ शक्रादिमय वज्रादि लिखेदिवेन्दु गता पिवा । मुक्ताफल प्रवालोऽथ पुष्परागकृता रजा ॥२८॥ सित कुङ कुमरागर्वा नीलमरकतैरपि । शालि षष्टिकचूर्णा यव गोधूम जाथ वा ॥२६०॥ २. भाद्यादि विष्णू सूर्य्यतु नारायणा युगात्तितं क ग । १. क पुस्तके पंक्ती नै सन्ति । ३. यश्वा बह्मोक्तन्यायेन क। ४. मंडलं क ग। ६. पूर्वोत्तर पुरेभुवि क । ८. स्वाक्षादि क ग। ५. मरणा भावना चित्त रंजना वारजा माता क । ७. वक्तना शुद्ध क। ६. मुने क ग। Page #253 -------------------------------------------------------------------------- ________________ पञ्चाशोऽध्यायः कसुम्भ रजनी भृङ्ग- पत्र चूर्णी कृता शुभा । यवाङ्ग लोच्छ्रयो रेखा' समा पुञ्जविवर्जिता ॥ २१ ॥ सर्व्वं शोभा समायुक्ता मण्डपञ्च विकल्पयेत् । शूलाङ कुशं करे कुर्य्यात् शङ्कराङ्ग े शिवं यजेत् ॥२६२॥ पद्म स्वस्तिक नाराच खङ्गाङ्क े तु शिवां यजेत् । माला ४ वृत्ताब्ज पद्माङ्क व्योमाङ्के तु दिवाकरम् ॥२९३॥ शक्ति बहिण सूत्रा स्कन्दं पीत्वा युगे गरणान् । स्त्र वदण्डाक्ष मालाङ्क कमण्डलुक रन्त्वजम् ॥ २६४॥ वज्रा' कपाल शूलाङ्के देवा: स्वस्वायुधेऽङ्किते । वसवो दण्ड भृङ्गारेश्चक्र शङ्खाङ्कितं हरिम् ॥ २६५॥ शूल व्योमासि चक्राङ्के शिव सूर्याम्बिका' हरिम् । यष्टव्याः सर्व्वकामेण योगदारोग्यदा मुने । २६६॥ रिपुहा सिद्धिदा वत्स स्वाङ्ग षट्क प्रपूजिता । मूलमन्त्रः स्वकैवार्थ श्रोङ्करेणाभियोजितैः ॥ २६७ ॥ चन्दनागुरु कर्पूर मद रोचन कुङ्कुमैः । गन्ध धूपादि निय्यास तुरुष्कनख शर्करैः ॥ २६८ ॥ चम्पकोत्पलपद्मानि जाती - कुब्जक मालिका । बिल्वपत्राणि पुष्पाणि नवपत्रारिण" पत्रिका | २६६॥ निवेद्य घृत भवत्यादि घृतपूर्णादि लड्डुकाः । बलिः शाल्योदनं क्षीरं दधि क्षौद्र विमिश्रिता ॥ ३०० ॥ पद्मेन्द्र नील वस्त्रादि रत्नानि बहुधानि च । श्रण्डजोऽण्डज भेदानि विचित्राण्याहतानि च । ३०१ ॥ ध्वज माला विलानानि चारु रूपाणि कारयेत् । पताका चामरादीनि बहुधा परिकल्पयेत् ॥ ३०२ ॥ किङ्किणी शब्द बहुलं घण्टा शब्द वराकुलम् । कर्त्तव्यं देवतागारं विचित्रेन्द्र सदोपमम् ॥ ३०३॥ शुचिः सन्नद्धो १२ मन्त्रज्ञो मौनी ध्यान परायणः । गतकाम भयाद्वन्द्वो रागमत्सर वज्जितः ॥ ३०४ ॥ श्रात्मानं पूजयित्वा तु सुगन्ध सितवाससम् । सुमूहूर्त्ते यजेद्देवान् स्वकीयासन संस्थितान् ॥ ३०५ ॥ २१० १. या लेखा क । ४. भाना क । ६. करभजां क ग । ६. सूर्य्यात्मिका क ग । १९. वहुवाससी क २. चिवर्जित क ग । ५. स्कदं पाश्र्वा युध गणंग । ७. रुद्रान क ग । १०. मरुपत्रादि क १२. सन्नद्ध क ३. मंडल परिकल्पयेत् क ग । ८. स्वस्वास्रावांकिते क । १३. बाससः क ग । Page #254 -------------------------------------------------------------------------- ________________ देवीपुराणम् नार्ध्यपाद्यादि हेम पात्रेण दापयेत् । रत्न विल्वाक्षत पुष्पा दधि दुर्व्वा कुशास्तिलाः ॥ ३०६ ॥ सामान्यं' सर्व्वं देवानामर्घोऽयं परिकल्पितः । श्रभावाद्दधि दुर्व्वादिर्मानसं वाथ कल्पयेत् ॥३०७॥ दत्त्वार्थ्यं पूजनं कार्य्यं देवाङ्ग लोकपालयोः । गणमातृ ग्रहाणाञ्च कलादि शरदां युगम् ॥ ३०८ ॥ मुद्रादि दर्शनं कार्य्यमध्यं दत्त्वा जपादिकम् । कृत्वा देवाय तद्गत्त्वा बलिदानं ग्रहादिषु ॥ ३०६ ॥ वलिभूत पिशाचेषु देवरक्षो गणेषु च । शिवादि जम्भकादीनां नागानां पय पायसम् ॥३१०॥ कृसरां पितृदेवानां हविर्यक्षेषु चासवम् । दैत्यानां मत्स्य मांसानि देवीनां पुनर्मोदकम् ॥३११॥ बलिपूजा प्रदानान्ते ततो होमं समारभेत् । हस्तादि लिखिते 'कुण्डे समाख्याते समीकृते ॥३१२॥ श्रष्ठमेकाङ्ग ुलं कार्य्यं नाभी वा दश चायता । प्रष्ट विस्तर सामान्या गजश्चोष्ट्र-समोपमा । ३१३॥ चतुरङ्ग ुलमानेन प्रथमा मेखला भवेत् । एकोना द्वे तृतीया तु एवं कुण्डं शुभावहम् ॥३१४॥ चतुरस्रञ्च पूर्वादिमश्वत्थ दल सन्निभम् । अर्धेन्दु कृकटाकारं वृत्तं पञ्चकमष्टधा ॥३१५॥ पद्भाकारं प्रकर्त्तव्यं कुण्डञ्चेशान गोचरे । शाखा अवथा श्रीपर्णो स्र ुचा रैकङ्कतोऽपिवा ॥ ३१६ ॥ खदिरासन बिल्वादौ वं हस्तादि दर्घतैः । श्रङ्ग ुष्ठ परिणाहाय १° दण्ड कुम्भक भूषितम् ॥३१७॥ दुष्करं " " पुष्करौ द्वौ तु मध्यं रेखोच्छ्रिताङ्कितम् । ११ चा' सार्द्धकरा कार्य्या दण्डं वृत्तं सुशोभनम् ॥३१८॥ षडङ्ग ुल परीणाहं भ्रामयन्ति विनिर्गतम् । द्वयङ्गुलं मूल देशे तु कुम्भं पुष्कर मूलगम्४॥३१९॥ कणिका तद्विजानीयात् त्रिभागेण तु पुष्करम् । वेदी समाङ्गला' कार्य्या पञ्चवृतं प्रकल्पयेत् ॥ ३२०॥ १. सामान्यः क ग । ३. जयादिव क । ५. देवानां मलनोदनं क ग । ८. शाक्राञ्चत्था ग्र श्री क । ११. पुष्करं क ग । १४. युष मूलगा क । १.३ २. वेदांगेः क ग । ४. वायभूत क ग । ६. लक्षिते कग । २११ ६. श्रुतिक ग । १२. घ् विक । १५ गंडिका क । ७. एकलां क । १०. परिणामाभ्यां क । १३. परिणाद्भ्राभियंत्र क । १६. देवी सप्तांगुला क ग । Page #255 -------------------------------------------------------------------------- ________________ २१२ पञ्चाशोऽध्यायः त्रोणि खातं समं कार्यमग्रं कुर्यात् षडङ्ग लम् । गोकर्णाकृति शोभाद्य कन्यासाङ्ग लि रन्ध्रगम् ॥३२१॥ घृतं'निष्क्रनणं कायं यवयत्र सुवेक्षितम् । एवं नवं स्र चा कार्ये ताभ्यां होमं सुखावहा ॥३२२॥ शमी गभीरिणी कार्या धैर्याद्धस्त प्रमाणिता । । वितस्ति परिणाहाद्यामध्यं वै षोडशाङ्ग लम् ॥३२३॥ वृत्तं करद्वयोपेतं दशाङ्गल सुवृत्तिगम् । पापोडं तं समं कायं मध्ये प्रायास वन्धनम् ॥३२४॥ घटिकाङ्गारयोगार्थं शग रज्ज्वा ययाविधि । सुदृढा वह्नि मन्त्रेण पूजयित्वा तु पातयेत् ॥३२५॥ अभावे सूर्यकान्ते च तदभावात् करीषजा । सामान्यायतनागारे आनयेत् ताम्रभाजने ॥३२६॥ शरावे मृन्मये पात्रे कुण्डे पूजान्विते न्यसेत् । अग्नि चक्र विधानेन सर्व कर्माणि कारयेत् ॥३२७॥ हैमराजत ताम्राणि काष्ठशैल मृदानि च । रत्नादीनि च पात्राणि शुभदेवाङ्कितानि च ॥३२८॥ अर्घ नैवेद्य पूजार्थं वलिदानञ्च कारयेत् । यस्मादेवं विधानेन होमं कृत्वा यथाविधि ॥३२६॥ मण्डलं दर्शयेद् वत्स शुचौ भक्ते उपोषिते । मन्त्रपूतेन 'हस्तेन दत्वा तु शिरसि स्रजम् ॥३३०॥ पुष्पाणि करयोर्दत्त्वा मण्डलान्ते क्षमापयेत् । पतितं यत्र देवीर्द्ध' तदंशं तं विदुर्मुने ॥३३१॥ एवं दृष्टो शिवो वत्स गत्वा वह्ल क्षमापयेत् । पूर्णाहुति प्रदानञ्च दृष्ट्वा पापात् प्रमुच्यते ॥३३२॥ सर्वकामानवाप्नोति विगताघो महामुने । स्नातो मन्त्रार्द्धकुम्भाम्भैः सर्व व्याधि विमुच्यते ॥३३३॥ गो भू हिरण्य वस्त्राणि रत्नवाजि गजादि वा । प्राचार्याय प्रदातव्या आत्मानञ्च निवेदयेत् ॥३३४॥ १. घत क ग । ३. एवं श्ववंश्कवि क। ५. अपीडं भस्म संकार्य क। ७. सुदृष्टा स्वहि, क । ६. स्वरोधजा च। १२. क्षिपापयेत् क । २. स्वरेखितं क ग। ४. परिणाहाम्यां क ग। ६. अटिकां कुयोगां घं बाल वज्रा प्रमासमा क । ८. अभावात् क ग । १०. यथाविमि, क ग। ११. नेत्र क ग । १३. पुष्प देवोद्धे क । १४. समापयेत् क। Page #256 -------------------------------------------------------------------------- ________________ देवीपुराणम् २१३ द्विजानां दक्षिणा देया कन्यकानां विशेषतः । लोके पूजा प्रकर्त्तव्या यथाहं च क्रमागता ॥३३५॥ दीनान्ध कृपणानाञ्च अन्नं देयं च सर्वदा । कृमि कीट पतङ्गषु भूमौ दध्योदनं क्षिपेत् ॥३३६॥ सर्वदा सर्वभूतानां सुखं कार्य सुखार्थिना । स्थावरं जङ्गमं वापि ऋतुराज्यं न हिसयेत् ॥३३७॥ एवं युगादिभिर्देव्यो बहुभेदाः सभास्कराः । यस्तु मण्डल कुण्डस्थां कृत्वा चित्रेऽथवा यजेत् ॥३३८॥ नासावाध्यात्मिकादीनि दुःखानि क्वचिदाप्नुयात् । आधिव्याधि कृता पीडा तस्मिन् देशेऽपि नो भवेत् ॥३३॥ सुभिक्षं क्षेम वैराग्यं गज वाजि सदोज्ज्वलम् । हेमरत्नाकराकीर्णं राष्ट्रं तस्य प्रजायते ॥३४०॥ पर्जन्यः कालवर्षी स्याच्छस्यशाली वसुन्धरा । यज्ञ इष्टि रता विप्रा गावो भुवि पयोऽन्विताः ॥३४१॥ पतिव्रता सदा नार्यों भृत्याः स्वामिपरायणाः । नोपसर्गोऽपमृत्युा तत्र देशे भवेत् क्वचित् यत्रेयं सततं पूजा देवीनां क्रियते मुने ॥३४२॥ इति श्री देवीपुराणे देवी संवत्सरमण्डल वलिहरणविधानं नाम पञ्चाशोऽध्यायः । २. क पुस्तके पंक्तीर्न सन्ति। १. ऋतुवाह्य नदीनि दुःखानि क्वचिदप क्रयात् क। . ३. कामवर्षी स्यात्सस्य मालीवसंधरी क । Page #257 -------------------------------------------------------------------------- ________________ एकपञ्चाशोऽध्यायः । ब्रह्मोवाच । येयं देवी इहामुत्र हिताय समुपाश्रिता । स्वार्थ सिद्धौ परार्थे वा भवन्ती कथयामि ॥ १ ॥ मङ्गला 'शाकम्भरी' काली देव्या या त्रिविधा तनुः । घोरहा रुरुहा वत्स शुभा कन्दक' नाशिनी ॥२॥ दमनी महिषघ्नी च तथा च महिषासुरा । एता मूलगता देव्यः ४ षष्टिधा कोटिधापराः ॥३॥ एतेषां शास्त्रवेत्तारो देवी पूजाविधौ शुभा । मातृ मण्डल वेत्ता च ब्राह्मणः क्षत्रियो ऽपि वा ॥ ४ ॥ प्रतिचारों विशोर्वापि शूद्रो वा तत्त्वविद्यदि । पूजाविधौ भवेत् श्रेष्ठो न मन्दो न कुशीलवः ॥ ५ ॥ ७ नैष्ठिको विशास्त्र व पूजको भवते शुभः । अभिधौ य शिवां पूज्येता 'परेण निय। जितः ॥ ६ ॥ स याति नरके घोरं स्वामी राजा च नश्यति । तस्माच्छिवविधा देवी विष्णुर्भार्गव तैः शुभैः ॥७॥ पूजितः शिववतः सूर्य्यः शिवः सर्व्वफल प्रदः । ० अग्रे वा ११ शिव सिद्धान्त तिलकादि प्रवेदिभिः ॥८॥ 19 माठरोक्त १२ विधौ वापि सर्व्वकाम प्रदायकः । श्रहञ्च 3 वेद विधिना ग्रहा नागा परे सुराः ॥ ॥ सुशास्त्रविधिमाश्रित्य पूजिताः फलदा नृणाम् १४ । वैपरित्याद्भयं कुर्य्यात् अपदे राजनस्थ च ॥१०॥ तस्मात् परार्ध्यमुद्दिश्य पूजां विधि शुभावहा । मधुराम्लादिना केचित् तुष्यन्ते बटुकैः परे ॥ ११ ॥ कषाय लवणैस्तिक्तैरेवं भिन्ना नृणां मतिः । देवा मूर्ति गताः स्थूलाः शब्दगा ध्यानगाः परे ॥ १२॥ स्वार्थ सिद्धौ परार्थे वा मनसा यान्ति चिन्तिताः । तथापि उपचारेण जाति भेद क्रियादिभि ॥ १३ ॥ शिवे विवर्जयेत् कुन्दमुन्मत्तञ्च हरेस्तथा । देवीनाञ्चार्क मन्दारौ सूर्य्ये केशयुतं मृगम् ॥१४॥ १. कंभवा क । ४. भेदाः क ग । ७. ससगुर्न कुशीनरः क । १०. शैत्रैः क ग । १३. अहच क ग । २. शुभांधकारी क ग । ५. एतासां क ग । ८. स्तोत्य क । ११. मृग कग । १४. फलदान्ययां क ३. मदनी क ग । ६. कृत्रियो क । ६. पूज्येद क ग । १२. कुमारोक्तक । Page #258 -------------------------------------------------------------------------- ________________ देवीपुराणम् २१५ एवं विधि समाश्रित्य पूजयेल्लभतो' फलम् । हेम पात्रेण सर्वाणि लभते च हितान् मुने ॥१५॥ अयं दत्वा तु रौप्येग प्रायु राज्य सुतॉल्लभेत् । ताम्र पात्रेण सौभाग्यं धर्म मृन्मय सम्भवैः।१६। वाक्षपात्राणि पात्राणि नैष्ठिकादिषु कारयेत् । शैलानि क्रूर जातीनां रक्तादि सर्वकामिकम् ॥१७॥ धातूत्तमानि पात्रागि नृपराष्ट्र विवृद्धयै । पुसीस कलौ हानिरन्य जातिषु कारयेत् ॥१८॥ विवाह यज्ञ श्राद्धेषु प्रतिष्ठासु विशेषतः । पात्राणाञ्चादरः कार्यः पात्राण्येवोत्तमानि च ॥१६॥ पात्रेषु पृथिवी दुग्धा सुधा पात्रेषु धार्यते । वेदशः सोमं क्रतुर्यज्ञाः पात्राग्येव विदुर्बुधाः ॥२०॥ बलि होम क्रियादीनि बिना पात्रे न सिध्यति । तस्माद् यज्ञाङ्गमेवाहुः पात्रञ्चाग्नं महामुने ॥२१॥ यो यस्य प्रायुधः प्रोक्तस्तस्य तल्लाञ्छनं भवेत् । वाहन ध्वजच्छत्रेषु लाञ्छनं परिकल्पयेत् ॥२२॥ षट्त्रिंशदङ गुलं पात्रञ्चोत्तमं परिकीतितम् । रस अङ्ग लकीनन्तु न पात्रं कारयेत् क्वचित् ।२३। नाना विचित्र रूपागि पुण्डरीकाकृतीनि च । शङ ख नीलोत्पलाकारान् पात्राणि परिकल्पयेत् ॥२४॥ विना पात्राणि यः कुर्यात् प्रतिष्ठां याज्ञिको क्रियाम् । विफला भवते सर्वा वाहनाद्धि धनापहा ।२५॥ बलिहोने तु दुभिक्षं गन्धहीने अभोग्यता । धूपहीने च उद्वेगं वस्त्रहीने धनक्षयम् ॥२६॥ रत्नहीने हरेद्भा- पताकै ईण्डनायकम् । छत्र होने हरेच्छत्रं विताने मकरं भवेत् ॥२७॥ वेदीहीने तु चालं स्यान्नगरस्य पुरस्य च । कलसै बन्धु नाराश्च भवति' मुनिसत्तम ॥२८॥ तोरणानामभावे तु हरेज्जातोश्च वान्धवान् । स्त्र वि कुण्डविहीनं तु यज्ञं लुप्यन्ति राक्षसाः।२६। रजोहीनं१५ तु दौर्भाग्यं प्राप्नुयात् कारक'६ सदा । दक्षिणा रहिते सव्वं भवते अविचारणात् ॥३०॥ मन्त्र विद्या विहीनन्तु सम्पूर्णमपि नश्यति । पात्र मन्त्र समायुक्तं सर्व दोषान् निवारयेत् ॥३१॥ इति श्री देवीपुराणे पात्रविधिर्नाम एकपञ्चाशोऽध्यायः ॥ १. पूजयन् लभतो फलं क ग। २. पात्राणि क ग। ३. ग्राह क ग । ।. ४. रतादि क। . . ५. अतजाकिषु क । ६. चायुध क ग । ७. पक्ती न सन्ति क पुस्तके । ८. रत्वादि रचितां कुस्तकांची मूल सुसंचितान् । यथा शोभा यथा लाभं पात्राणि रिकल्पये क । ६. पात्रेण क । १० वितासवकं क ग। ११. नाशन्तु क ग। १२. भवते क। १३. हनेतज्ञा क। १४. लुपति क। १५. रजनीने क। १६. दारकः क ग। Page #259 -------------------------------------------------------------------------- ________________ द्विपञ्चाशोऽध्यायः । मनुरुवाच । शृणु शौनक तत्त्वेन अप मृत्यु निवारणम् । सर्व्व काम प्रदं पुण्यं रवियाग मनुत्तमम् ॥१॥ ग्रहा माघादि भेदेन श्रादित्यं मकरे यजेत् । हस्त मात्रे शुभे पद्म े कणिका केशरोज्ज्वले ॥२॥ कुङ्कुमादि रजैलिख्यमष्टपत्र रखेग्रहम् । आदित्यं पूजयेन्मध्ये पूर्व्वपत्रे निशाकरम् ॥३॥ मङ्गलं वह्निपत्रस्थं दक्षिणेन बुधं यजेत् । शनि नैर्ऋत पत्रस्थं सुरेज्यं वरुणालयम् ॥४॥ वायव्ये सैहिकेयन्तु भार्गवञ्चोत्तरे यजेत् । केतुं शिवाङ्गगे देयं यागे सर्व्वशुभोदये ॥५॥ श्रादि वर्ण कृताधारं श्रादित्यं शम्भुना यजेत् । शेषा वारुख वर्णेन अष्टधाभि दिवेन तु ॥६॥ गन्ध पुष्पं पवित्रन्तु हृदयेन प्रदापयेत् । वरदाभय मुद्रौ तु मध्ये व्योमं प्रदर्शयेत् ॥७॥ सर्व्वं रक्तोपचारन्तु प्रादित्याय प्रकल्पयेत् । स्व स्व वर्णं ग्रहाणान्तु देयं पुष्पविलेपनम् ॥८॥ होमं तिलाज्यक्षौद्रन्तु पायसन्तु निवेदयेत् । एवं कृत्वा जपं देवमादित्याय सुसंख्यया ॥ ६ ॥ स्नानं शिष्याय कर्त्तव्यं मन्त्र पूतेन वारिणा । सर्व्व कामानवाप्नोति यो विधि कारयेदिमम् ॥१०॥ ७ इति श्री देवीपुराणे आदित्ययागोनाम द्विपञ्चाशोऽध्यायः ॥ १. मिदं । ४ घूप क ग । ७. क्रत्वाद्यजं क । २. षक्षेक । ५. वाम क ग । ३. शिवाशंग क । ६. पायसर कग । Page #260 -------------------------------------------------------------------------- ________________ त्रिपञ्चाशोऽध्यायः । आदित्यं भास्कर सूर्य रवि भानु दिवाकरम् । स्रष्टारं तेजिनं भावं जयन्तं शुभदं शिवम् ॥१॥ मकरादि प्रभेदेन आदित्यादि शुभोदयम् । यष्टव्या हस्तमात्रे तु द्विवृध्या धनुषावधि' ॥२॥ शुभदोऽयं जयं भाग्यं कल्याणमपराजितम् । मङ्गलमिष्ट सिद्धिश्च विभवं शुभदं शुभम् ॥३॥ इष्टाख्यं व्याधिनाशन्तु मकरादौ समारभेत् । सर्वपापहरा यागाः सर्वे प्रायुधनप्रदाः ॥४॥ सर्व रोग विनाशाय सर्वे कार्याः सुखाय च । नित्यं श्वेतोपहारेण आयुरारोग्यदायकाः ॥५॥ सुत सौभाग्य कामेन कार्या रक्तोपचारिकाः। पीतेन ग्रहनाशार्थं कृष्णैः शत्रुनिवारणम् ॥६॥ ग्रहाणां यजनं कार्य समन्त्र वलिपूजनम् । फल रत्नौषधी गन्धवीज धातु मृदादिभिः ॥७॥ सप्तोदक समन्त्रेण स्नात्वा भाग्योदयो भवेत् । गजानां तुरगाणाञ्च रविशक समन्वितम् ॥॥ स्नानं होमं प्रकर्त्तव्यं लक्षायुत सहस्रिकम् । मातराणां सदा चक्रं हेमराजतताम्रजम् ॥६॥ पूजन विधिना विप्र संवत्सरं भयापहम् ॥१०॥ इति श्री देवीपुराणे ग्रहमातृविधिर्नाम त्रिपञ्चाशोऽध्यायः ।। १. भनुरवी क। ४. श्वेतोपचारेण क ग । ७. पूजितं क। ६. आद्ये ग्रहमातृविधिः क ग । २. शुभोदयं जदं क। ५. मंत्रितां क। ८. संवत्सर भयापहं क ग । ३. सुतदं क ग । ६. ताम्रक क ग । Page #261 -------------------------------------------------------------------------- ________________ चतुःपञ्चाशोऽध्यायः। मनुरुवाच । सहस्र' लक्षणोपेतं वैदूर्ये कारयेच्छिवम् । हैम पीठं सुशोभाढ्यं वज्राङ्क तत्र मातराः ॥१॥ चच्चिकायाः प्रकर्त्तव्याः पूर्वादि परिकल्पिताः ॥२॥ महा भय विनाशाय ऋतुयाग प्रपूजिताः । शिवं रुद्र सदा वत्स करिणकायां निवेशितम् ॥३॥ महाविभव सारेण वस्त्र गन्धं सुपूजितम् । प्रयच्छति शुभान् कामान् मनोऽभीष्टान् सदा जने ॥४॥ तस्य पूजा प्रकर्त्तव्या गेहे सर्वत्र कालिके । जप होमार्चनं पूजा त्रिकालं सततं भवेत् ॥५॥ कुङ्क मागुरू कर्पूर मद चन्दन रोचनाः । गन्ध पुष्पाश्च दातव्याः सितनि-ससिद्धकाः ॥६॥ सर्वभय विनाशाय प्रमाथी पिङ्गलापि वा । शनि सूर्या च राहूत्था क्षयादि महदापदः ॥७॥ अन्न' जन्मलं मृत्युस्थाः समं यान्त्यविचारणात् । ताम्र पत्रे प्रकर्तव्या ग्रहभाग प्रकल्पिता१ ॥८॥ रक्त चन्दन मिश्रेण तोयेन सतते जिताः । रक्त करवीरपुष्पर्मन्त्र पूतार्थपूजिताः ॥६॥ व्योमे वा मण्डले वापि सर्वकाम फल प्रदा । अर्क पलाश खदिरा अपामार्गोऽथ पिप्पला ॥१०॥ श्री फलां शमी'3 दूर्वा च कुशाग्राः समिधो मताः। धूपं गुग्गुलुलोध्रस्य'५ सज चोल दलं परम् ॥११॥ १. षडस् क। ४. वज्रार्द्ध क। ७. गृहे सर्वर्तुकामिके क। १०. अनु क। १३. स फलाशमि क। २. क पुस्तके नास्ति। ५. क पुस्तके नास्ति। ८. सिहूकाः क ग। ११. भाव प्रकल्पिता क। १४. कुशार्काः क ग। ३. हरपीयं क । ६. सदाजले क ग। ६. महदासयः क। १२. पूर्णार्घ क ग। १५. कुदुर क । Page #262 -------------------------------------------------------------------------- ________________ देवीपुराणम् २१६ श्री'वेष्टकं कुष्ठञ्च वृक्षादि गुग्गुलं तथा । गुडोदनं रवेर्देयं पायसं हविषान्वितम् ॥१२॥ दध्योदनं बुधे देयं गुरौ क्षीरोदनं तथा । घृतान्नं तिलमासान्नं मासं चित्रौदनं तथा ॥१३॥ गां सुरक्ता रवौ दद्याच्छ ङ्गी सोमे वृषं कुजे । काञ्चनं वस्त्रमश्वञ्च गां सुकृष्णामजायसम् ॥१४॥ दक्षिणां गन्ध पुष्पादि स्वं स्वं वर्ण प्रदापयेत् । होम ग्रहादि पूजाय शतमष्टाधिकं पि वा ॥१५॥ अष्टाविंशाष्ट होमन्तु यथा प्राप्तिविधीयते । लक्षहोमं प्रकर्त्तव्यं सर्व पोडा निवारणम् ॥१६॥ गायत्र्या ग्रहमन्त्रैश्च कुष्माण्डी जातवेदसः । ऐन्द्र वारुणश्चाग्नश्च वायु यामस वैष्णवैः ॥१७॥ होमं शतसहस्रन्तु अष्टोत्कृष्टं विधीयते । सर्व पोडा विनाशाय कोटि होमं शुभावहम् ॥१८॥ यव व्रीहि घृतं क्षीरं तिलाकगु प्रशान्तिकं । पङ्कजोशीर विल्वाम्र दलं होमे प्रकोत्तितम् ॥१६॥ सर्व शास्त्रार्थ कुशल ग्रहमातृ प्रपूजकैः । होमं कार्य सदा विप्र सर्व शान्ति प्रदायकैः ॥२०॥ ग्रह कृत्योपसर्गादि ऋतुमास समाः शुभाः । यक्षरक्षः कृता' पीडा लक्षहोमात प्रशाम्यति ॥२१॥ इति श्री देवीपुराणे मातृ ग्रहलक्षहोमविधिर्नाम चतुःपञ्चाशोऽध्यायः ॥ १. ग्रा क ग्रो ग। २. हविषात्वित क। ३. सुवर्णा क ग। ४. द्रद्याछस्वं क। ५. सुदृष्टा क ग । ६. वो क ग । ७. गुंड क ग । ८. क्षीरं तिलाः कुगु कशांतिकां क। ६. प्रकोतिताः क। १०. वृताक। ११. आद्येऽभ्युदये मातृगृहलक्षहोमविधि क ग । Page #263 -------------------------------------------------------------------------- ________________ शौनक उवाच । सर्व्व लोकोपकाराय संक्षेपान्न तु विस्तरात् । उत्पात शमनीं शान्ति श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥ पञ्चपञ्चाशोऽध्यायः । मनुरुवाच । श्रपचारेण लोकानामुपसर्गं महात्मनाम् ' । अपरक्ता विनाशाय सृजन्ते देवता मुने ॥२॥ उत्पातान् विविधाकारांस्त्रिधावस्थानुपस्थितान् । दिव्यान्तरीक्षान् भौमांश्च यथावत्तान् निबोधत ॥ ३ ॥ स प्राचीन्दिशमन्वावर्त्तते । अथ यदास्य मणि मणिक कुम्भ स्थाली दरणामायासो राजकुल विवादो वा यानच्छत्र शय्यासनावसथो ध्वजगृहैकदेशः प्रभज्यते । गजवाजि मुख्या प्रम्रियन्ते हस्तिनी वा माद्यति इत्येवमादीनि तान्येतानि सर्व्वाणि इन्द्र देवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति । इन्द्र विश्वा श्रवीवृषमिति स्थाली पार्क कृत्वा पञ्चभिराज्याहुति: जुहोति । इन्द्राय स्वाहा । शची पतये स्वाहा । वज्रपाणये स्वाहा । ईश्वराय स्वाहा । सर्व्व पापप्रशमनाय स्वाहेति । व्याहृतीश्च पृथक् कृत्वा ॥४॥ स दक्षिणां दिशमन्वा वर्त्तते । अथ यदास्य शरीरे चाविष्टानि ' भवन्ति व्याधयो वानेक विधाः । स्वप्नमस्वपनाति भोजनमभोजनमतिनिद्रा स्वालस्यं गृहद्वारेण वा सर्पोऽपगच्छते कपोतः प्रविशति । स्त्री शरीरे वारोहति । कृष्ण स्त्री दर्शन मादेश्यम्' इत्येवमादीनि तान्येतानि सर्व्वारिण यम देवतान्यद्भ तानि प्रायश्चित्तानि भवन्ति । नाके सुपर्णमिति १० १. कृतात्मनां क ग । ४. अधि क ग । । ७. गच्छति ६. मादेश क ग । २. उपस्थितान् क ग । ५. हुत्वा क ग । ८. वारुहति क ग । १०. पुस्तके नास्तिक । ३. विवाहो क ग । ६. वानिष्टा क । ७ Page #264 -------------------------------------------------------------------------- ________________ देवीपुराणम् स्थाली पाकं कृत्वा पञ्चभिर्जुहुयात्' । यमाय स्वाहा । प्रेताधिपतये स्वाहा । दण्डपारणये स्वाहा । ईश्वराय स्वाहा । सर्व्व पाप प्रशमनाय स्वाहेति । सर्व्वत्रप्ररणवादि स्वाहान्तता व्याहृतीश्च पृथक् कृत्वा ॥५॥ सप्रतीचीं दिशमन्वावर्त्तते । अथ यदास्य क्षेत्रे गृह संस्थेषु धान्येष्वीभय प्रारण्ये पशु मृगाश्चा हन्ति । पतङ्ग पैपीलिका शाशक भौमक सूक्ष्मक शलभ इत्येवमादीनि तान्येतानि सर्व्वारिण वरुण देवतान्यद्भ ुतानि प्रायश्चित्तानि भवन्ति । वरुणं वा विशादण्डमिति स्थाली पार्क हुत्वा पञ्चभिर्जुहुयात् । वरुणाय स्वाहा । अपाम्पतये स्वाहा । पाशपाणये स्वाहा । सर्व्वपापशमनाय स्वाहा । ईश्वराय स्वाहेति । व्याहृतिभिश्च पृथक् कृत्वा ॥६॥ स प्रत्युदीचीं दिशमन्वा वर्त्तते । अथ यदास्य मणि कनक रजत वस्त्र वज्र वैदूर्य्य मरिक वियोगा भवन्ति । श्रारम्भकाणि च विपद्यन्ते । मित्राणि वा विरज्यन्ते । वेश्मनि वावून वा जायन्ते । वल्मीकाश्चोद्धृयन्ते । शुष्क वृक्षाः प्ररोहन्ति । तैलं त्यजन्ति । मधूनि वा पीयन्ते । रात्राविन्द्रधनु द्रष्ट्वा श्वेताश्वेतञ्चवा' यसं । श्मशाने धूमो जायते । अश्वतरी वा गर्भ गृह्णाति इत्येवमादीनि तान्येतानि सर्व्वारिण वैश्रवरण देवतान्यत्य तानि प्रायश्चित्तानि भवन्ति । श्रादित्यं देवमिति स्थालीपाकं कृत्वा पञ्चभिराज्याहुतिभिः जुहुयात् । वैश्रवणाय स्वाहा । यज्ञाधिपतये स्वाहा । हिरण्य पारणये स्वाहा । ईश्वराय स्वाहा । सर्व्वपाप शमनाय स्वाहेति । व्याहृतिभिश्च पृथक हुत्वा ॥७॥ स पृथिवीमन्वा वर्त्तते । अथ यदास्य पृथिवी स्फुटति । कूजति, कम्पति, धूमायति अकस्मात् सलिलमुर्गिर्ति । काले च वृक्षाः पुष्पफलानि वा वर्त्तन्ते । इत्येवमादीनि तान्येतानि सर्व्वारिण अग्निदेवत्यानि श्रद्ध तानि प्रायश्चित्तानि शवन्नि । श्रग्निं हुतमिति स्थाली १. प्राज्याहुतिभि ग । ३. वाल्मीका कोधियंते क ग । ५. दिवाश्चेतं क ग । ७. श्रच्चिद्य हारणये स्वाहा क ग । २. स यदि उदियम् ग । ४. स्विद्यते क ग । ६. गर्द्धमम् ग । २२१ Page #265 -------------------------------------------------------------------------- ________________ २२२ पञ्चपञ्चाशोऽध्यायः कृत्वा पञ्चभिराज्याहुतिभिः अभिजुहोति । अग्नये स्वाहा । अच्चिष्पतये स्वाहा । ईश्वराय स्वाहा । सर्वपाप शमनाय स्वाहेति । व्याहृतिभिश्च पृथक् पृथक् हुत्वा ॥८॥ सोऽन्तरीक्षमन्वा वर्तते । अथ यदास्यान्तरा'वर्षाणि चोल्काः पतन्ति । निपतन्ति, धूमायन्ति, दिशो दह्यन्ति । केतवश्चोत्तिष्ठन्ते । गवां शृङ्गषु रुधिरं स्रवन्ति । अत्ययं हिमान्युत्पतन्ति । इत्येवमादीनि तान्येतानि सर्वाणि सोमदेवतान्यद्भ तानि प्रायश्चित्तानि भवन्ति । सोमं राजानमिति स्थालीपाकं कृत्वा पञ्चभिराज्याहुतिभि रभिजुहोति पृथक् पृथक् । सोमाय स्वाहा । नक्षत्राधिपतये स्वाहा । सीरपाणये स्वाहा । ईश्वराय स्वाहा । सर्वपाप शमनाय स्वाहेति । व्याहृतिभिश्च पृथक कृत्वा ॥६॥ स दिव मन्वावर्त्तते । अथ यदास्य विधाता धार्यते । वाता वायन्ते । अभ्रषु करकारिण दृश्यन्ते खरकरभकङ्कोलूक गृध्रश्येन भास नायस कपोत गोमायुसंस्थान्युपल पांशु मांस पश्गस्थि रुधिर वर्षारिण प्रवर्तन्ते । इत्येवमादीनि तान्येतानि सर्वाणि वायुदैगत्यान्यद्भ तानि प्रायश्चित्तानि भगन्ति । इदं विष्णु निचक्रम इति स्थालीपाकं कृत्वा पञ्चभिराज्या हुतिभिरभिजुहोति । विष्णवे स्वाहा । सर्वाधिपतये स्वाहा । चक्रपाणये स्वाहा । ईश्वराय स्वाहा । सर्वपाप शमनाय स्वाहेति व्याहृतिभिश्च पृथक् पृथक् . ॥१०॥ भूमिकम्पो दिशां दाहो ग्रहयुद्धश्च जायते । गगने दृश्यते केतुरादित्यश्चैव कम्पते ॥११॥ आदित्याज्जायते च्छिद्र कृष्णवर्णो हि जायते । विपरीतान्नदींश्चैव रुधिरञ्च प्रवाहयेत् ॥१२॥ शिला वा प्लवते यत्र रविर्मध्ये यदा क्वचित् । गगनात् श्रूयते दिव्यं निर्घातश्चैव जायते ॥१३॥ अत्यद्भुतं महाघोरं सृष्टि संहार कारकम् । राज्योपसंहरञ्चैव राजानां क्षयकारकम् ॥१४॥ ____ इत्येवमादीनि तान्येतानि साण्यद्भुतानि प्रायश्चित्तानि भवन्ति । गृहे गृहे भवेच्छान्तिः मातृणां पूजनं बलिः । दानं रुद्र जपेन्नित्यं भास्करेज्या ग्रहाच॑नम् ॥१५॥ १. तारा वर्षाणि क ग। ३. सर्वदेवाधिपतये स्वाहा ग। २. धार्यते ग । ४. हुत्वा पृथक् क ग। Page #266 -------------------------------------------------------------------------- ________________ देवीपुराणम् २२३ लक्षहोमं महाहोम कोटिहोमं. पुरोदितम् । गोभू हिरण्य वस्त्रान्न तिलदानं शुभावहम् ॥१६॥ पायसं दधिक्षीराज्यं देयं सर्वेषु भोजनम् । एवं प्रजायते शान्तिस्ततो द्रव्याणि माहरेत् ॥१७॥ तानि तोयेन प्रोक्षीयादुपहाराणि यानि तु । अथ पूर्वाह्न च यथा'वदाज्ये चाहुति हुत्वा दूर्वा पयोदधिसपिः सर्षपान फलवती अपामार्ग तिल बीहि-यव-समिधान्येतान्याहरेन्द्र वा स्नातः प्रयतः शुचिः शुचिवासाः स्थण्डिलमुपलिप्य नित्य तन्त्रेणोदन-कृषर-यवागू-सक्तु-पायसं-दधिमधु घृताक्ताः पृथक् च वरः सर्वेषां वा पायसं ततः अग्निमुपसमाधाय जुहुयात् यथावदिति ॥१८॥ इति श्री देवीपुराणे सार्वदैविकी सर्वोत्पात शान्ति म पञ्चपञ्चाशोऽध्यायः ॥ - __१. प्रातराहुतिभ् क ग। २. दूर्वा उप्रीनिमि ग । ३. महाम्युदयादि सार्वदेविकी सर्वोत्पात शांतिः समाप्त ग । Page #267 -------------------------------------------------------------------------- ________________ षट् पञ्चाशोऽध्यायः । इन्द्र ं विश्वा श्रावृषं समुद्रव्य च संशिरः । रथीतमं रथीनां वा राजानां शतपति पतिम् ॥१॥ नाके सुपरमुपत्यांत हवा रेवन्तो अभ्य च क्षत त्वा 1 हिरण्याक्षं वरुणस्य दूतं ' यमस्य भूरण्यं योनौ शकुनम् ॥२॥ वरुणं वोधिपादमृचामिन्द्र हवामहे । परिव्रजेच्च वाह्वोज्जगन्धासो स्वर्णवं नरम् ॥३॥ श्रादित्यं देवं सविता मन्योः कवि क्रतुमर्चामि " । सत्य सवं १२ 'रत्न धामभि प्रियमतितरं कविम् ॥ ४ ॥ ॐ वं यस्या मतिभा आदित्युत्सवो मणि । हिरण्यपाणि त्वमिमीते सुक्रतुः कृपापयः ॥५॥ अग्निं दूतं वृणीमहे होतारं विश्व वेदसम् । श्रस्य यज्ञस्य सुकृतम्॥६॥ १३ सोमं राजानं भवते श्रग्निमन्वारभामहे । श्रादित्यं विष्णु ं सूय्यं ब्राह्मणञ्च वृहस्पतिम् ॥७॥ sitary fraक्रमे त्रेधा निदधे पदम् । समूढमस्य पशूले ॥८॥ वात श्रावात भेषजं शन्तु मया त्तना कुदे । प्रणतायुंषि तारिषत् ४ ॥६॥ गौरीमिमाय सलिलानि 'तक्षत्येकपदी द्विपदी सा चतुष्पदी ॥ १०॥ अष्टापदी नव पदीं भूमों सहस्राक्ष वा परमे व्योमन् ॥११॥ कण्डात् काण्डात् प्ररोहन्ती पुरुषः पुरुषः परि । दधानो ६ दुर्व्वे प्रतनु सहस्र ेण शतेन चेति ॥ १२ ॥ १. संगिरः क ग । २. इद्र ग्रश्चावघी वृधसे अत्रव्य विसंगिरः । स्थीत संज्ञं रथानां वाजीनां सतापति क ग । ३. अवनंती क । ५. हिरण्यक्षं क । ४. न्यवक्रतत्वा क । ७. यमस्य योनौ शकनंतुरण्यं क । ६. भूतं । ८. वरुणं वेविसाद मृचा मित्रं शकलं मुरण क ग । ११. सविता रामाण्यंकार क । १०. आल्यं क । १३. सोमं राजं वरुणं यमं मनुत्व भिरङ्गिरमि सिंचामि क ग । १४. भेषजं संभु मया तुना कृदे प्ररण आयु सितारिमत् क ग । १६. परिभानो क ग । ६. वाद्धर्जगंधीत् सास्वन्नरं क ग । १२. पक्ती न सन्ति क ग पुस्तके | १५. गौरीमिमये सलिलानि क ग । Page #268 -------------------------------------------------------------------------- ________________ देवीपुराणम् २२५ यथैव यज्ञस्तथैव बन्धूर्यासि तनोसि प्रतनोसि अर्थनमभिवाद्य'वाचयति । ध्र वोसि ध्रुवोऽयं यजमानो ऽस्मिन्नायतने प्रजया भूयासमिति' ॥१४॥ पशुभिरिति चैवं यं कामं कामयते सोऽस्मै कामः समृद्धयते ॥१५॥ यो जानाति न जीयते हन्ति शत्रुमभिद्य स एव भवेद् वसु सहस्रजित् ॥१६॥ इहैव स्तं मा वियौष्टं दीर्घमायु व्यस्र तम् । क्रीडन्तौ पुर्नप्तृभिः मोदमानौ च स्वे गृहे ॥१७॥ पुनः पत्नी अग्निवदायुषा · सह वच॑सा । दीर्घायु रास्यापः पतिभि |वाति शरदः शतम् ॥१८॥ ___ स्थालीपाकादिकर्म विधिरुच्यते । परिसमूह्य-उपलिप्य-उल्लिख्य-उद्धृत्य-अभ्युक्ष्यअग्निमुपसमाधाय-दक्षिणतो ब्रह्मासनमास्तीर्य-प्ररणीय-परिस्तीर्य-प्रात्मवदासाद्य-पवित्रीकृत्वा-प्रोक्ष नी-संस्कृत्य-आत्मवत् प्रोक्ष्य-निरुपाधमधिस्तुत्य-पर्यग्निकर्यात् ॥१६॥ स्र वं प्रताप्य समुह्य अभ्युक्ष्य पुनः प्रताप्य निदध्यात् संत्ताप्योत्पूय अवेक्ष्य प्रोक्षणी पूर्ववदुपयमनान् कुशानादाय समिधोऽभ्याधाय पर्युक्ष्य जुहुयात् । एष एव विधिर्यत्र क्वचिद्धौमः ॥२०॥ परिसमूहनादिभिर्देवता प्रतिभागमंत्राश्च व्याख्यास्यामः ॥२१॥ यद्देवो देवहेलनमिति परिसमूहनम् । मानस्तोकेत्युपलेपनम् । त्वां वृत्रे जिन्द्र सत्पतिम् इत्युल्लिख्य । ब्रजं गच्छेत्युद्वत्य । देवस्य त्वेति अभ्युक्ष्य । अग्निमृत्वेति अग्निमुपसमाधाय । समिधाग्नि द्रव्यस्य चेति समिदाधानं दधात् ॥२२॥ मयि गृह्णामीति अग्रहस्तं कृत्वा हिरण्यगर्भ इति दक्षिणतो ब्रह्मा । पापो हिष्ठेति च उत्तरतः प्रणोता । कयानश्चित्रा इति प्रणीत्य परितः परिस्तरणम् । पवित्रस्थो वैष्णव्य इति पवित्रछेदनी । इषेत्वेत्याज्यनिरुपणम् ॥२३॥ त्रातारमिति स वं प्रताप्य । अनिशितोषि प्रकृत्याभि सम्मार्जनम् । प्रत्युष्टं रक्षेति पुनः प्रतपनम् ॥२४॥ २. भूयादिति क ग । ३. सोस्मिकस्यः क । १. वेद्य क ग। ४. योजिनातिन क ग । Page #269 -------------------------------------------------------------------------- ________________ २२६ षट्पञ्चाशोऽध्यायः सवितुर्वः प्रसव तत् पुनामि इत्युत्पवनम् । तदेवाग्निरित्यर्चनम्। धूरसीति पर्युक्षणम् ॥२५॥ एवं लक्षण संयुक्त सर्वहोमेषु याज्ञिकम् । विधानं विहितं तत्र ब्रह्मणामित तेजसा ॥२६॥ अन्यथा ये प्रकुर्वन्ति सूत्रमाश्रित्य केवलन् । निर्वासास्तत्र गच्छन्ति सर्वे देवा न संशयः ॥२७॥ पद्द वा देवहेलनं देवासश्च कुमारयम् । अग्निर्मतिः स्यादेन गोविश्वान् मुञ्च त्वंहसः ॥२८॥ इति परिसमूहनमन्त्रः । मा नः रतोके तनये मा न प्राषि मानो गोषु मानो अश्वेषु रीरिषः । मानो वीरान्नुद्रभामिनोऽवधीः हविष्मन्तः सदमित्वा हवामहे । उपलेपनमन्त्रः ॥२६॥ त्वां वृत्तेष्विन्द्र सत्पति भवत्वां काष्ठां सव॑तः । सत्वन्नाश्चित्र वज्रस्ते वष्ठपा मस्तुवानोऽयुवः । गामश्वं रथ्यामिन्द्र सत्किरमत्राराज्यं न जिग्मये ॥३०॥ ___ इत्युल्लिखन मंत्रः। वजं गच्छ गोष्ठामं वर्ष तु तेम्यो वर्धान्न् । देवसवितः परमस्यां पृथिव्यां शतेन । पाशैर्यास्मान् द्वेष्टि यं च वयं द्विष्मः । उद्धृत्यमंत्रः ॥३१॥ देवस्य त्वा सवितुः प्रसवेऽश्विनौ वाहुभ्यां पूष्णो हस्ताभ्यां अश्विनौ भैषज्येन तेजसे ब्रह्मवर्चसाभिषिचामि । अभ्युक्षणमंत्र ॥३२॥ अग्निमूर्धः दिवः ककुत्पतिः पृथिव्या अपंः । अपां रेतांसि जिन्वति स्वाहा । अग्निवाहनमंत्रः ॥३३॥ समिधाग्नि ध्र वस्य ते । घृतैर्बोधयतातिथिम् अस्मिन् हव्या जुहोत नः । सुसमिद्धा यशोचिषे घृतं तीवं जुहोति नः । अग्नये जातवेदसे । इति समिदाधान मंत्रः ॥३४॥ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवी द्यामुते माम् कस्मै देवाय हविषा विधेमः ॥ इति ब्रह्ममंत्र ॥३५॥ आपो हिष्ठा मयोभुवस्तान ऊर्जे दधातन । महेरणाय चक्षसे । यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ प्रणीतायुष्यमंत्र ॥३६॥ १. गिर ग। २. सत्पती पतिम ग। Page #270 -------------------------------------------------------------------------- ________________ देवीपुराणम् . २२७ क्या नश्चित्र आभूवदूती सदा वृधः सखा । कया शचिष्ठया वृता । इति प्रणीता परिस्तरण मंत्रः ॥३७॥ पवित्रेऽस्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनामि अच्छिद्रेण । परिच्छेदनमन्त्रः ॥३८॥ इषेत्वो जैत्वा वायवस्थः देवो वः सविता प्रार्पयतु । सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे॥ इति प्राज्य निरुपण मंत्रः ॥३६॥ त्रातारमिन्द्र सवितारमिन्द्र हवे हवे सुहवं शूरमिन्द्र ह्वयामि । शक्रं पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः । इति स व प्रतपन मंत्रः ॥४०॥ अनिशितासि सतपनं क्षित्वा जिनी द्वाजराजे ध्याये सन्माक्षि आदित्यैवास्नातो सीन्द्राण्यै । इति समूहनम् ॥४१॥ विष्णोशोऽर्यापूजित्वा दलेन त्वां चक्षुषा पश्यामि । इति संमार्जन मंत्रः ॥४२॥ प्रत्युष्टं रक्ष प्रत्युष्टा अरातय । योनिष्ठेऽप्युत् वक्षोनिष्ठरं भरातये पुनः । इति प्रतापनमंत्रः ॥४३॥ धूरसि धूळन्ते धूवत्वां या अस्मान् यस्त्वयं धूमिः ॥ धूर्ववतिधूर्ववतम् । देवानामसि वह्नितमं स्वस्तितमं पप्रितमं जुष्ठतमं देवहुतमं प्राहुतमं हविर्धान मृचेश्वमीछामी ते यज्ञपतीवार्षीः। इति पर्युक्षणमंत्र ॥४४॥ प्रजापतये स्वाहा । इन्द्राय स्वाहा । अग्नये स्वाहा । सोमाय स्वाहा । अन्तरिक्षाय स्वाहा । ओं भू स्वाहा । ओं भुवः स्वाहा । ओं स्वः स्वाहाः । इति मूलहोमाहुतयः ॥४५॥ एवं वेदिकोऽग्निः संष्टुतो भवति । अथातः परिस्तरण देवताः कथ्यन्ते ॥४६॥ परिसमूहने काश्यपः । उपलेपने विश्वेदेवाः । उल्लेखने मित्रा वरुणौ । उल्लिखने पृथ्वी । अम्पुक्षरणे गंधर्वा । अग्निः सादने शर्वः ॥४७॥ __मनुरुवाच । परिसमूह्योपलिख्योल्लिखन कर्मविधिरुच्यते । दक्षिणासादने ब्रह्मा । उत्तरतः पूरणे सागराः । प्रास्तरणे त्रसाः । अथावसादने शतक्रतुः । पवित्रवन्धने पितरः । प्रोक्षणी संस्कारे मातरः ॥४८॥ Page #271 -------------------------------------------------------------------------- ________________ षट्पञ्चाशोऽध्यायः जुह्वते श्रुवे श्रुवापाश्च ब्रह्मविष्णुमहेश्वराः । श्राज्यातपने वसवः । अधिश्रवणे वैवस्वतः । पर्यग्निकरणे मरुतः । उद्वासने स्कन्दः । उत्पन्न प्रत्युत्पवने चन्द्रः द्यौः ॥४६॥ २२८ श्राज्यावेक्षणे दिशः सर्वाः । पवित्रधारणे प्ररणीताः । यामुमा देवीं । ईध्मे च लक्ष्मीः । विश्वस्य विश्वाभूतानि ॥५०॥ पूर्वोक्तानान्तु बीनामेकमानीय पावकम् । होमकर्म प्रकर्त्तव्यं विधि ज्ञात्वा महामुने ॥५१॥ एता वै देवताः प्रोक्ता ब्राह्मणानां हिताय वै । यज्ञेषु पशुबंधेषु सर्वयज्ञ क्रियासु च ॥५२॥ इति श्री देवीपुराणेभ्युदयपादे हवनविधिर्नाम षट्पंचाशोऽध्यायः' । १. हवनविधिः समाप्त कग । Page #272 -------------------------------------------------------------------------- ________________ सप्तपञ्चाशोऽध्यायः । मनुरुवाच । धेनुं तिलमयीमाध्यां ददयाद् पुरुषश्चोत्तरायणे । सर्व कामानवाप्नोति ज्यैष्ठे जलमयीं ददेत् ॥ १ ॥ पुष्ये घृतमयों दद्याच्छ्र ेष्ठाहि विधिना मुने । इहिताँल्लभते लोकान् स्थानेषु विविधेषु च ॥२॥ शौनक उवाच । प्रभवादि त्वया तात देव्याः षष्टिरुदाहृता । विस्तरात् पूजनं तासां कालान्तरफलप्रदम् ॥३॥ संक्षेपादेककायस्थां' देवीमातृग्रहान्विताः । त्रिदिव लोकपालेन संयुक्ताः सर्व्वकामदाः ॥४॥ षष्टिवर्षकृता पूजा मासैकेन प्रयच्छति । तथा कथय मे सर्व्वं सर्व्वलोकसुखावहम् ॥५॥ मनुरुवाच । म. राजततामा वा काष्ठाद्या मृन्मयापि वा । चित्रा वा रत्नजा चापि कार्य्या देवी सुलक्षणा ६ ॥ शुभद्रव्यभवा चान्या सिंह पद्मग्रहान्विता । मातरो भय संयुक्ता चच्चिता मुकुटान्विता ॥७॥ गणेशस्कन्द सम्पन्ना लोकपालसमन्विता । ब्रह्म शविष्णु शिरसा नीलोत्पलकरा वरा ॥ ८ ॥ खड्ग खेटकधारी च शरच्चन्द्रकरापि वा । चन्द्र सूर्य्यकरा कार्य्या यावत् षष्टि कृताधिका ॥१॥ द्विभुजां भावरूपेण कारयेद् भुजकल्पनाम् । एवं कृत्वा शुभां देवीं इन्द्रमणि गृहे यजेत् ॥ १० ॥ द्विवद्धा शतमष्टौ च शरदण्डमथापि वा । सौम्यास्ये सौम्यसंस्थानां यश्चास्यन्तेजसे गृहम् ॥११॥ तस्य पूर्वे समं कुण्डं कार्य्यमैन्द्रं सुखावहम् । पूर्व्वास्यं पश्चिमास्यं वा यत्र वा रमते मनः ॥१२॥ १. कामस्था ग । ३. हेमता गयीं वापि क ग । ५. यावच्छान्तिः कृताधिका क । ७. द्विवृध्या शत यष्टी करदंडं क ग । २. समैके न ग । ४. चर्चिकां क न । ६. रुद्रमाते ग्रहे यजेत् क ग । ८. सौख्य संस्थानां ख । Page #273 -------------------------------------------------------------------------- ________________ २३० सप्तपञ्चाशोऽध्यायः ततः पूजा जपं होम मन्त्रस्तोत्र प्रकीर्तनम् । यात्रा मण्डलपूजा च पुस्तकादेश्च पाठनम् ॥१३॥ लोक यात्रा रथ यात्रा कार्य होमं दिने दिने । घृत-क्षीर-मधु-व्रीहि-तिल-बिल्व-दलादिकम् ॥१४॥ होमं कार्य सुगन्धश्च धूपैः पुष्प सदार्चनम् । कर्पूरा गुरुलेपादि वितानध्वज चामरम् । देयं सर्वार्थ सिद्ध्यर्थं सर्वपाप प्रणाशनम् ॥१५॥ ब्रह्मोवाच । मेषादारम्य देवीनां पूजा कार्या सदा मुने । यावत् संवत्सरं पूर्ण सर्वकामफलार्थिभिः ॥१६॥ दिलीपेन यथा पूर्व पूजां कृत्वा क्रमागताम् । सुरोत्तमे महाकल्पे भाग्यऋद्धिस्वकामिना ॥१७॥ तथा च अम्बरीषेण अन्यश्च नृपसत्तमैः । कृता शिवार्चने बुद्धिस्तिथिकालक्रमागताः ॥१८॥ यो विभाज्य पुरा ह्यकः कालव्यापी' महेश्वरः । सर्वदेवतनु भूत्वा प्रयच्छति फलं नृणाम् ॥१६॥ यज्ञमाज्यं तथा पूपं वेदवक्त्र' स मन्वितः । दत्वा फलं द्विजातिषु पूतैः सर्वेषु धम्मिषु ॥२०॥ सर्वां च मङ्गलां रूपां कृत्वा चाष्टशतां तनुम् ॥२१॥ पुनाति सर्वलोकान् स क्रियाभावाङ्गमीश्वरः । सर्वेषु चागता देवी सर्वदेव रभिष्टुता ॥२२॥ वैष्णवीं तनु मास्थाय स्थिता सा व्यवहारतः । वर्णाश्रमागतान् धर्मान् यथाकालं क्रमागतान् ॥२३॥ तथा तथा सुरेशान प्रयच्छति नृणां सदा । रजस्तोमा विजानीयात् सृष्टिहेतुं स्थितौ पुनः ॥२४॥ विष्णुः सत्त्वं गतो नाशे कालः सततमाश्रितः । त्रयाणां समतां वत्स महादेवः सदाशिवः ॥२५॥ स ईशः सर्वदेवानां नाना भेदगतः पुनः । क्रियाख्या ज्ञान भेदेन शतधाथ सहस्रशः ॥२६॥ भेदो न शक्यते वक्तुं लोकेषु स्वल्पवुद्धिषु । एवं विदित्वा भिन्नेच्छा इष्टापूर्तगतं विभुम् ॥२७॥ १. कालरूपी कग। ३. तत्त्वं ग। ५. शतसमाश्रितः क। २. वेदोक्तङ्कारक्तमान्वितः ख। ४. रजस्थोर्मा क। Page #274 -------------------------------------------------------------------------- ________________ २३१ देवीपुराणम् पूजनीयं मुनिश्रेष्ठ सर्वकामेश्वरेश्वरन् । एकानेक विभागस्थं सर्वशास्त्रे क्रियायुतम् ॥२८॥ कामरूपी महादेवं कामदं भवते नृणाम् । सुरासुर मनुष्याणां यक्षरक्षोरगादिषु । फलं प्रयच्छति चेष्टं सर्ववुद्धिः प्रभावजम् ॥२६॥ कर्मयज्ञस्तपोपज्ञः स्वाध्यायं च शान्तिदम् । प्रयच्छति फलं यस्मात् पंचधा परमेश्वरः ॥३०॥ तस्मात् तस्य सदा चर्या कर्तव्या हितमिच्छता । हितन्तु चेष्टं संसिद्धि निरवद्य सुखं यतः ॥३१॥ सर्वद्वन्द्व विनिर्मुक्तो ध्यानयोग' सदाभ्यसेत। तच्च भक्ति क्रमात् प्राप्यं कर्मयोगाच्चान्यथा । . कर्म पूजा जपो होमं देवा स्थापनादिकम् ॥३२॥ इति श्री देवी पुराणे त्रैलोक्याभ्युदये पादे पूजा प्रशंसा नाम सप्तपंचाशोऽध्यायः ॥ १. एवं नैक क ग। २. क्रियातनुम् क ग । ४. धनयोगं समाचरेन ग क । ३. स्वाध्यायध्यान शान्तिदं क । ५. त्रैलोक्याभ्युदये पूजाप्रशंसा ग क । Page #275 -------------------------------------------------------------------------- ________________ अष्टपञ्चाशोऽध्यायः । वृहस्पतिरुवाच । कथं स राजां भाग्यन्तु सर्व्वलोकाधिपो विभुः । कथञ्च दिव्यतां यायाद् विष्णु सायुज्यतां विभो ॥ १ ॥ सर्व्वदेवेश्वरस्तस्य कथं तुष्ट उमापतिः । एतत् कौतुहलं देव श्रोतुमिच्छामि तत्वतः ॥ २॥ ब्रह्मोवाच । I . कल्पे सुरोत्तमे पूर्व्वं कैलासे पर्व्वतोत्तमे । दिव्येन तपसा युक्तं भाग्यक्ष तोषितं शिवम् ॥३॥ तेन वरप्रसादेन सर्व्वलोकेश्वरा द्विज । भाग्यो ह्यासीन्महाबाहो सर्व्व देवैरभिष्टुतः ॥ ४ ॥ मेधादिगुण संयुक्तः कामक्रोधादिर्वाज्जतः । सांवत्सरस्तथामात्यः पुरोधा भिषजान्वितः ॥५॥ सांवत्सरोऽथ तत्रज्ञ श्रमात्य सर्व्वं शास्त्रवित् । पुरोधा वेदपौराण दंड्याथर्वशास्त्रवित् ॥६॥ दश यज्ञ क्रिया देवा हितकृदहितोऽन्यथा । भिषजोऽष्टाङ्ग वेदाङ्गो लघुहस्तो जितेन्द्रियः ॥ ७ ॥ अनुरक्तस्तथा भक्तो द्वन्द्वाद्वन्द्वगुणान्वितः । कोषं रत्नादि सम्पन्नं सुभक्त भोगसंयुतम् ॥८॥ भार्या इष्टा हिता नित्यं पुरं हर्म्यसमाकुलम् । अश्वेभवाहनं पुष्टं तस्य चासीद् द्विजोत्तमः ॥ ॥ एवं सर्व्व गुणोपेतं पुरोधानुमते स्थितः । सांवत्सरोदिते काले विजयाय समारभेत् ॥१०॥ ततः कालेन महता शङ्करस्य नृपोत्तमः । तपश्चरन्महातेजा पुत्रायुत समावृतः ॥ ११ ॥ प्राप्ते संवत्सरे पुण्ये युगेऽपितु निरामये । भाग्यक्ष द्वादशी नाम सर्व्वभाग्यप्रदायिका ॥ १२ ॥ - तत्र कृत्वा हरेरच्च यष्टा पद्म यथाविधि । सर्व्व लक्षण सम्पन्ना श्रेष्ठमृक्षभवा मुने ॥१३॥ शर्करार्द्धहरि पुंसः उमेशं स्थापयेद् बलात् । भक्त्या सर्वोपहारेण द्वादशारे तु मण्डले । श्राद्य ेन चक्रराजेन पूजितं मधुसूदनम् ॥१४॥ १. तुष्टमुमापतिः ख । ४. साम्वत्सरो यथाकाले ग । २. लोकेश्वरा द्विजा ख । ५. यागानि तु ख । ३. वेदज्ञो ग । Page #276 -------------------------------------------------------------------------- ________________ देवीपुराणम् २३३ तुतोष तस्य नृपतेस्तेन भाग्यत्वमाप्नुयात् । तुष्टेन देवदेवेन वरं दत्तं द्विजोत्तमम् ॥१५॥ अनिरुद्धस्तु त्वं वत्स मम तुल्यो भविष्यसि । शंखचक्रासि पाणिस्त्वं सर्वकामाल्लभिष्यसि ॥१६॥ कृत्वा दिव्यायुतं राज्यं मम सायुज्यमाप्यसि ।भाग्यस्यैकादशाक्ष न्तु तेन चान्यापि या तिथिः ॥१७॥ तस्मिन् संपूजिता देवाः सर्वकामप्रदायकाः । प्रभवादि समे श्रेष्ठे युगे चैव मनोरमे ॥१८॥ भाग्याख्या द्वादशी तात अष्टम्यां वा तदर्चनम् । यागमण्डल पूजार्चा हरिमुद्दिश्य कारयेत् ॥१६॥ प्राचार्याय प्रदातव्यं हेमगोभूतिलादिकम् । दक्षिणा प्रात्मसारेण पुनाति नरकार्णवात् ॥२०॥ युगं भाग्यप्रभावेण प्रयच्छति फलं हरिः । यथा काले च क्षेत्रे च एकापि कणिका मता ॥२१॥ प्रयाति शतधा बृद्धि यथा चान्ये युगे द्विजः । यथा माघे तथा पौष्ये वासरेऽपि द्विजोत्तम ॥२२॥ • तुल्यं पुण्यं विजानीयाद् द्वादश्यामष्टमीषु च । तुष्यते देव देवेशः शशाङ्काङ्कित' शेखरः ॥२३॥ पुत्रायु-राज्य-सौभाग्यं प्रयच्छति जनार्दनः । यः पुनर्माघमासेन करोति हरिरर्चनम् ॥२४॥ पद्म सुलक्षणोपेते वर्णकैरुपशोभिते । तस्य तुष्यति देवेशश्चक्रपाणि जनार्दनः ॥२५॥ इति श्रीदेवीपुराणे भाग्यद्वादशो नामाष्टपञ्चाशोऽध्यायः ॥ १. शरं को केतशेखर : ग । २. त्रैलोक्याभ्युदये भाग्यद्वादशी क ग। . Page #277 -------------------------------------------------------------------------- ________________ ratoष्टितमोऽध्यायः ब्रह्मोवाच । सर्व्वकाम प्रसिध्यर्थ पूजनीया यथा शिवा । तथा ते कथयिष्यामि शृणु वत्स समासतः ॥१॥ चैत्रा या समाख्याता पूजा सर्व्वार्थ साधनी । तस्या' भेदान् प्रवक्ष्यामि इष्टापूर्ति प्रसिद्धये ॥२॥ चैत्रां चित्रक्षणां पूजा कृत्वा त्वष्टा फलं लभेत । तृतीयायान्तु वंशाखे रोहिर्ण्यक्षे प्रपूजयेत् ॥ ३॥ उदकुम्भ प्रदानेन ब्रह्मलोके महीयते । इन्द्राग्नि देवते मृदो पौर्णमास्यां तथैव च ॥४॥ पूजां कृत्वा भवेद् ब्रह्मन् विगताघो नरोत्तमः । श्रग्नौ परिग्रहः कार्य्यो दानं देयं द्विजातिषु ॥ ५ ॥ त्रयाणामेकमादाय अग्नि देवीं प्रपूजयेत् । श्रग्निहोत्री भवेत् पूतः शेषं वरणकितं फलम् ॥ ६ ॥ मूलर्क्षे पशुपातेन ज्येष्ठां देवीं प्रपूजयेत् । सर्व्वकामानवाप्नोति भावशुद्धेन कर्मणा ॥७॥ श्राषाढे मासि यो देवीमाषादर्क्षे प्रपूजयेत् । सर्व्वान् कामानवाप्नोति देवी लोकं च गच्छति ॥८॥ श्रावणे पूजयेद् देवीं प्रतिपद्यादितः क्रमात् । ब्रह्ममूर्तिगता ऋक्षे पौष्ये भौजङ्गमेऽपिवा ॥ ॥ अथवा सुविधानेन पवित्रारोहणं भवेत् । ब्रह्माग्न्युमा गणेशस्य नागस्कन्धतनुस्थिता ॥ १० ॥ रविमातर रूपा तु मङ्गलायनरूपगा । वृषविष्णु समाकारा कामरुद्र समाकृती ॥११॥ शक्ररूपा प्रयष्टव्या देव्या गन्ध स्रगादिभिः । प्रथमे चाश्रमे पूजा गृह्य कर्म व्रतादि च ॥ १२ ॥ कृत्वा कामानवाप्नोति विगताघो मुनीश्वरः । प्रोष्ठे पौर्णासु कर्त्तव्या पूजा जागरणं निशि ॥१३॥ महोत्सवविधानेन सौत्रामणिफलं लभेत् । श्रष्टम्यां रोहिणों ऋक्षे सोपवासन्तु पूजयेत् ॥१४॥ विष्णुलोकमवाप्नोति सव्र्व्वकाम समृद्धिदम् । तत्रैव कारयेद् देवीं पितृरूपा महोदयाम्॥१५॥ १. तस्य भेदान क ग । ३. पद्यमिदं ग पुस्तके नास्ति क पुस्तकेऽपि नास्ति । ५. पितृरूपींग । २. ग पुस्तके श्लोकद्वयं नास्ति । ४. धामात् क । Page #278 -------------------------------------------------------------------------- ________________ देवीपुराणम् २३५ कन्यास्थे च रवौ वत्स पूजनीया यथाविधि । भौजङ्गों तिथिमाश्रिय' यावच्चन्द्रार्कसंगमम् ॥१६॥ ऋक्षे पिण्ड प्रदानन्तु ज्येष्ठ पुत्रों विवर्जयेत् । आहवेषु विपन्नानां जलाग्नि गुपातिषु ॥१७॥ चतुर्दश्यां भवेत् पूजा अमावस्यान्तु कामिकी । कन्यास्थे तु रवौ दिवे शुक्लाष्टम्यां प्रपूजयेत् ॥१८॥ सोपवासो निशार्द्ध तु महाविभवविस्तरः । पूजा समारभेद् देव्या ब्रह्मः वरुणोऽपि वा ॥१६॥ पशुघातः प्रकर्त्तव्यो गरलाजवधस्तथा । वलिक्षेपस्तु रक्षारणां कार्य्यः सर्वेषां शान्तये ॥२०॥ रथयात्रा प्रकर्त्तव्या या पुरा संप्रकीर्तिता। महोत्सवं महापुण्यं तस्मिन् देवी प्रपूजयेत् ॥२१॥ तुलास्थे दीपदानेन पूजा कार्या महात्मना । दीपवृक्षाः प्रकर्तव्या दीप चक्रास्तथापरा ॥२२॥ दीपयात्रा प्रकर्त्तव्या चतुर्दश्यां कुहूषु च । सिनी वाली स्तथा वत्स तदा कायं महाफलम् ॥२३॥ सर्वशेषे प्रकर्त्तव्यं बलिपूजा होमोत्सवम् । देवतानां समुत्थानं कायं पौष्णासु बुद्धिमान् ॥२४॥ नैराजनं प्रकर्त्तव्यं नृनागतुरगादिषु । कात्तिक्यां कारयेत् पूजां यागं देवीप्रियं सदा ॥२५॥ ब्रह्मविष्णु शिवादोनां तत्र पूजा महाफला । गवां सर्ग प्रकर्त्तव्यं नीलं वा वृषमुत्सृजेत् ॥२६॥ सर्व यज्ञ फलं ब्रह्मन् प्राप्नुयादविचारयन् । अस्त्राणां पूजनं तत्र कर्त्तव्यं सर्वसिद्धये ॥२७॥ मार्गे पूजा प्रकर्तव्या अहिर्बुध्नेक्षणा शुभा । सोमा कारयेत् पूजां सव्वंकाम फलप्रदाम् ॥२८॥ पुष्ये पुष्यामिषेकन्तु कर्तव्यं पूजयेज्जयाम् । चतुर्थ्यां शुक्लमाघस्य महापूजा विधीयते ॥२६॥ माध्यां पूजा प्रकर्तव्या देवी व मङ्गलां यजेत् । फाल्गुने पूजयेद् देवी चण्डिकेति च या मता ॥३०॥ मातराणां विशेषेण तत्र पूजा विधीयते । एवं सर्व गता देवी सर्वदेव तनुस्थिता ॥३१॥ पूजिता विधिना वत्स सर्वकामान् प्रयच्छति ॥३२॥ इति श्री देवीपुराणे त्रैलोक्याभ्युदये पादे पूजाप्रशंसानाम एकोनषष्टितमोऽध्यायः । ३. रक्षः क ग ।।.. १. प्रासाद्य क ग। ४. महाफला ग । ६. महोत्सवम् म । २. जयाग्नि मगुपात्रिषु क ग । ५. शिनीवाली ग। ७. इत्यभ्युदयपादे क्रसपूजा ग। Page #279 -------------------------------------------------------------------------- ________________ षष्टितमोऽध्यायः। मनुरुवाच । अश्वमेध समं पुण्यं वृषोत्सर्गादवाप्यते । रेवत्याञ्चाश्विने मासि कात्तिक्यां कात्तिकस्य वा ॥१॥ गो विवाहोऽथवा कार्योऽमायां वै फाल्गुनेऽपि वा। शिवाया मङ्गलं चैत्रं तृतीयायां महाफलम् ॥२॥ अश्वत्थोडुम्वरीयागं विवाह विधिना भवेत् । सतोरणं भवेत् तीर्थे उत्सर्ग गोकुलेऽपि वा ॥३॥ चतस्रो वत्सिका भद्रा द्वौ वा सम्भवतोऽपि वा । वत्सं सर्वाङ्गसंपूर्ण कन्या सा लोहिता भवेत् ॥४॥ अलङ्कृत्य यथा शोभा उत्सर्ग कारयेन्मुने। विवाहमेक वत्सैकं नीलेन भवते सदा ॥५॥ वृषेण अश्वमेधस्य यज्ञस्य फलदायकम् । जायेरन् बहवः पुत्रा योकोऽपि गयां व्रजेत् ॥६॥ यजेद्वा अश्वमेधं नीलं वा वृषमुतसृजेत् । लोहितो यस्तु वर्णन शङ्खवर्ण मुखो वृषः ॥७॥ लाङ्गुलशिरस श्चैव स वै नीलवृषः स्मृतः । अङ्कित सृज्यते पूर्व गाञ्चालङ्क त्य सर्वतः ॥८॥ तप्तेन वामतश्चक्रं याम्ये शूलं समालिखेत् । धातुना हेमभावेन प्रायसेनाथ वाङ्कयेत् ॥६॥ एवं कृत्वा अवाप्नोति फलं वाजिमखोदितम् । यमुद्दिश्य सृजेद् वत्सं स लभतेऽविचारणात् ॥१०॥ यथा शिवो अजा अर्चा पूजिता सर्वकामदा । एवं देवत्रयं जप्त्वा अनन्तं लभते फलम् ॥११॥ मङ्गला विहितं यच्च गोदानजं फलं तथा । सहस्र क्रतवस्तेन वृषोत्सर्गादवाप्नुयात् ॥१२॥ १. नृपोत्सातत् ग। ३. वत्सिकामवेत् ग क । ५. शंखवर्णखुरो वृषः क ग। ७. हिंसभारेण क। २. शिवो वाणगतं क। ४. रोहिणेयस्तु ग क । ६. ओंकित क। ८. मजा अर्चा क । Page #280 -------------------------------------------------------------------------- ________________ देवीपुराणम् गन्धाष्टमी भवेन्मार्गे गन्धर्व फल दायिका । सहस्र क्रतवस्तेन वृषोत् सर्गादवाप्नुयात् ॥१३॥ क्षीराष्टमी महापुण्या चन्द्रलोकफलप्रदा ॥ १४॥ दध्ना विष्णुपदं याति हविषा रविमण्डले । मधुना देवताः सर्व्वाः शिवं शालिकृतान्नजैः ॥१५॥ ब्राह्म नीवार पूजाभि मंङ्गला संप्रयच्छति । इहैव सर्व्वकामानि प्रदद्यात् सर्व्व मङ्गला ॥१६॥ यथेप्सितानि लोकानां शिवा पूर्वन पूजिता । प्रयच्छति सुरलोके चेष्टान्यपि समन्ततः ॥ १७ ॥ प्रपाराम तडागानि देवतायतनानि च । पूर्त्तानि तेष्वपि चेष्टं हेमदानं महामुने ॥ १८ ॥ उपकल्पितेषु भागेषु यदि ' विध्नोपजायते । तदा दुर्गादिषु कार्य्या तिथिषु सर्व्वकामदम् ॥१६॥ वैशाख शुक्लस्य तु या तृतीया नवम्यसौ कार्तिक शुक्ल पक्ष । नभस्य मासस्य तमित्रपक्ष त्रयोदशी पञ्चदशी च माघे ॥ २० ॥ उपरागे चन्द्रमसे वेश्च तं मित्रोऽष्ट कायामयन द्वयं च । पानीय मप्यत्र तिले विभिन्नं दद्यात् पितृभ्यः प्रयतो मनुष्यः ॥ २१ ॥ श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत् पितरो वदन्ति । एतेषु कालेषु च दान होममुत्सर्गधाता यत्नेषु दत्तम् । अनन्तकल्पं सुर सिद्धगीतम् वेदेषु चेष्टं मुनयो वदन्ति ॥ २२ ॥ अथवा जीर्ण संस्कार विधिः पुण्यो महामुने । देवतादिषु कर्त्तव्यो महाभोग फलेप्सुभिः ॥ २३ ॥ मूलादष्टगुण पुण्यं जीर्णसंस्कारके भवेत् ॥ २४॥ तस्मादनाथ जीर्णेषु कार्य्यं संस्करणं सुने । स्वकीयं परकीयं वा यथाविभव विस्तरः ॥२५॥ स्वतो वा परतो वापि यस्तु संस्कुरुते सुरान् । से यावच्चन्द्र सूय्यों द्यौस्तावत् कालं सुखी भवेत् ॥ २६ ॥ लोकेषु तेषु देवानां विरतस्तेषु २३७ १. क पुस्तके पंक्तिर्नास्ति । ३. कूपाराम क ग । ५. युगादिषु क ग । ७. श्रीत्वम् ग । दृष्टधीः । यथा गोमेध यज्ञेषु पशुरोमसमाः समाः ॥ २७ ॥ २. पूर्त्ते न क ग । ४. होमदानं महामुने क ग । ६. उपल्पबे क ग । ८. विरजः क ग । Page #281 -------------------------------------------------------------------------- ________________ २३८ षष्टितमोऽध्यायः वसते दिवि' हृष्टात्मा जीर्ण संस्कार कारकः । अनाथा वा सनाथा वा पूजनीयाः सदा सुरा ॥२८॥ विशेषेण तु ये पूर्वास्ते ते चेज्या सततं मुने । पृथुना चेष्टमानादौ मैनाके उमाशङ्करम् ॥२६॥ ययातिना च गोमन्ते शङ्करं हरिणा सह । कैलासेऽर्धनारीशं रघुणा पूजितं पुरा ॥३०॥ दिलीपेन तथा राज्ये त्रिमूर्ति कामिकेऽचले । . दक्षिणापि हि संप्राप्तं देवीमिष्ट्गा इहितं फलम् ॥३१॥ अन्येऽपि ऋषयः सिद्धि गताः पूर्तेन कर्मणा ॥३२॥ इति श्री देवी पुराणे देव्यवतारे पूजाविधिर्नाम षष्टितमोऽध्यायः । १. वसत्ते विरजे लोके तथारेणुसमः क ग। ३. कुमाणीसां ख । २. यमशंकरम् क । ४. आद्य देव्यवतारे 'पूजाविधि क ग। Page #282 -------------------------------------------------------------------------- ________________ एकषष्टितमोऽध्यायः। ब्रह्मोवाच । चत्रादौ कारयेत् पूजां मम वत्स यथाविधि । गन्धधूपार्चनादानर्मालाभिर्दमनोद्भवः ॥१॥ सहोमं पूजयेद् देवं सर्वकामानवाप्नुयात् । सर्वतीर्थाभिषेकस्य फलं प्राप्नोति मानवः ॥२॥ उमां शिवं हुताशञ्च द्वितीयायान्तु पूजयेत् । हविष्य-मन्त्र-नैवेद्य देयं गन्धार्चनं पुरा ॥३॥ फलमाप्नोति विप्रेन्द्र उमया यत् प्रभाषितम् । तृतीयायां यजेद्देवी शंकरेण समन्विताम् ॥४॥ कुङ्कुमागुरु-कर्पूर-मणि-वस्त्र -सच्चिताम् । सुगन्ध-पुष्प-धूपश्च दमनेन सुमालिताम् ॥५॥ आन्दोले दोलयेद् वत्स शिवोमा तुष्यते सदा । रात्री जागरणं कार्य प्रातर्देया तु दक्षिणा ॥६॥ हेमवस्त्रानुपात्राणि ताम्बूलानि नजानि च । सौभाग्याय सदा स्त्रीभिः कार्य पुत्रसुखाथिभिः ॥७॥ गणेशे कारयेत् पूजां लडडुकादिभिर्भावितः । चतुर्थ्यां विघ्ननाशाय सर्वकाम-समृद्धये ॥८॥ पञ्चम्यां पूजयेन्नागाननन्तायान् महोरगान् । क्षीरसपिस्तु नैवेद्य देयं सर्वविषापहम् ॥६॥ षष्ठयां स्कन्दस्य कर्तव्या पूजा सोपहारिणी । इहैव सुखसौभाग्यमन्ते स्कन्दपुरं व्रजेत् ॥१०॥ भास्करस्य तु सप्तम्यां पूजां दमनकादिभिः । कृत्वा प्राप्नोति भोगादीन् विगतारिर्महातपाः ॥११॥ मातराणाञ्च अष्टम्यां पूजां सर्वार्थ गन्धिकीम् । कृतवांल्लभते वत्स सिद्धिमिष्टां तु दमनकैः । ॥१२॥ नवम्यां पूजयेदेवी महामहिष-मदिनीम् । कुङ्कुमा-गुरु-कर्प र-धूपान्न-ध्वज-दर्पणः ॥१३॥ दमनमरूपत्रैश्च विजयाख्यं प्रदं लभेत् । धर्मराजे दशम्यान्तु पूजा कार्यानुगन्धकोम् ॥१४॥ १. उल्कायां यत् प्रभाषितम् क । ३. अनुयात्राणि वस्त्रात्रपात्राणि क ग । ५.सर्वावगंधकाम् क। २. सुमालिनी ग। ४. अनंताान् क ग । Page #283 -------------------------------------------------------------------------- ________________ २४० एकषष्टितमोऽध्यायः विगतारिनिरातङ्क इह चान्ते परं पदम् । एकादश्या वृषे पूजा कार्या सोपहारका' ॥१५॥ धनवान् पुत्रवान् कान्ते वृषलोके महीयते । द्वादश्यां पूजयेद्विष्णु कर्प रागुरु चन्दनः ॥१६॥ हविष्यान्नं महावाहो का विष्णुपदं लभेत् । कामदेवस्त्रयोदश्या पूजनीयो यथाविधि ॥१७॥ रति-प्रीति-समायुक्तो प्रशोक-मणि-भूषितः । कुम्भे वा सितवस्त्रे वा लेख्यः पत्रफलादिभिः ॥१८॥ खण्डशर्कर नैवेद्यः सौभाग्यमतुलं लभेत् । चतुर्दश्यान्तु देवेशं शशाङ्काङ्कित शेखरम् ॥१६॥ क्षीरादिस्नपनैः स्नाप्यं धूप-पुष्प-सुगन्धिभिः । पूजनीयं यथान्यायं दमनोमसंयुतः२ ॥२०॥ वस्त्रान्न मणीपूजा च कर्त्तव्या महती शिवे । वितानध्वजछत्रञ्च देयं कार्य्यन्तु जागरम् ॥२१॥ महापुण्यमवाप्नोति अश्वमेधं शताधिकम् । पौर्णमास्या तथा कार्या सर्वकाम समृद्धये ॥२२॥ इन्द्राय शचीयुक्ताय कामिकं लभते फलम् । एवं पञ्चदशाहं च यस्तु पूजा प्रकुर्वते ॥२३॥ सवयज्ञ तपोदान फलान्यस्य अवाप्नुयात् । विचित्र देव भोगेषु क्रीडते दिवि स्वेच्छया ॥२४॥ पुण्यक्षयादिहायातः पृथिव्या भवते नृपः । विगतारिन सन्देह इत्याह भगवान शिवः॥२५॥ इति श्री देवी पुराणे महाभ्युदये दमनकी पूजानामैकषष्टितमोऽध्यायः । १. गंधोपकारिकी क ग। ३. देह क ग। २.हेमर्सचितैः क. ४. इत्याद्ये महाभ्युदये दमनकीपूजा क | Page #284 -------------------------------------------------------------------------- ________________ द्विषष्टितमोऽध्यायः । ब्रह्मोवाच । वैशाखे तु प्रकर्त्तव्या पूजा पाटलजैः स्रजे । सर्व्वकाममवाप्नोति ज्येष्ठे पद्मार्जुनैस्तथा ॥ १ ॥ श्राषाढे विल्व कलारैरिहितं लभते फलम् । नोमाली कुसुमैः पूजा न मे कार्य्या महाफला । कदम्ब चम्पकैरीषे सर्व्वकाम फलप्रदा ॥२॥ पूजा पङ्कजमालाभ्यां सर्व्वाभ्युदयदायिका । शतपत्रिकया पूजा कार्त्तिके सर्व्वकामिका' ॥३॥ मार्गे नीलोत्पला पूजा पुष्ये कुंज कजास्तथा । माघे कुन्दकृता पूजा सर्व्वकाम प्रदायिका ॥४॥ फाल्गुने मरुपत्रोत्था माधवी शुभदायिका । एवं सवत्सरं चैत्रयां यः कुर्य्याद् ग्रहसत्तम ॥५॥ गन्धपुष्पान्न वस्त्रैश्च तस्य पुण्यफलं श्रणु । हेमगो भूमि वस्त्रान्न विद्यादान फलं लभेत् ॥६॥ वाजपेय महामेध राजसूय शताधिकम् अश्वमेधं पशुमेधं गोमेधं क्रमशः फलम् ॥७॥ लभते दक्षिणा होमं व्रतान्ते विधिना ददेत् । पूरणं फलपुष्पश्च वस्त्रपट्टत्रजान्नजम् ॥८॥ धृत क्षीरदधिभक्तैः सर्व्वकाम फलप्रदः । एवं भावानुरूपेण यस्तु पूजां प्रकल्पयेत् ॥ ६ ॥ शिवाय संभवेद् वत्स शिव स्थानचरः सदा ॥ १०॥ इति श्री देवीपुराणे प्रतिमापूजा नाम द्विषष्टितमोऽध्यायः ४ १. सर्व कार्य की ग । ३. दश ग । २. हेमं ग । ४. आद्ये प्रतिमापूजा ग । 事 Page #285 -------------------------------------------------------------------------- ________________ त्रिषष्टितमोऽध्याय:। मनुरुवाच । मन्दरस्थं महादेवं ब्रह्मा पृच्छति शङ्करम् । केषु केषु च स्थानेषु द्रष्टव्योऽसि मया प्रभो ॥१॥ ईश्वर उवाच । वाराणस्यां महादेवं प्रयागे तु महेश्वरम् । नैमिषे देवदेवन्तु गयायां प्रपितामहम् ॥२॥ कुरुक्षेत्रे विदुः स्थानं प्रभासे विश्वरूपिणम् । पुष्करे तु अयोगंधं विश्वञ्च विमलेश्वरे ॥३॥ अहासे महानादं महेन्द्र तु महाब्रतम् । उज्जयिन्यां महाकालं माकोटे तु महोत्कटम् । शकुकर्णे महातेज गोकर्णे च महाबलम् ॥४॥ रुद्रकोट्यां महायोगी महालिङ्ग स्थलेश्वरे । हर्षे च हर्षितञ्चैव सर्वं मध्यमकेश्वरम् ॥५॥ केदारे चैव ईशानं रुद्र रुद्र महालये । सुवर्णाक्षे सहस्राक्षं वृषभे वृषमध्वजम् ॥६॥ भैरवे भैरवाकारं भव शस्त्रपदे विदुः । उग्रं कनखले चैव भद्रकर्ण ह्रदे शिवम् ॥७॥ देवदारुवणे दिण्डिचण्डं मध्यम जङ्गले । उर्ध्वरेतं तुरुण्डे च सुकलान्ते कपद्दिनम् ॥८॥ कृत्तिवासञ्च एकाने सूक्ष्मञ्चाभ्रतिकेश्वरे । कालंजरे नीलकण्ठं श्रीकंठं मंडकेश्वरे ॥ ___ध्यानसिद्धेश्वरे योगी गायत्रीञ्चोत्तरेश्वरे॥६॥ विजयं नाम काशमीरे जयन्तं मरुकेश्वरे । हरिश्चन्द्र हरिञ्चव पुरिश्चन्द्र तु शङ्करम् ॥१०॥ जटि रामेश्वरे विद्यात् सौम्यं कुक्कुटकेश्वरे। भूतेश्वरे भस्मगोत्रं जललिङ्ग जलेश्वरम् ॥११॥ भिक्षुकं करिकायान्तु वाराहं विन्ध्यपर्वते । ताम्र पश्चिमसन्ध्याया विरजायां त्रिलोचनम् ॥१२॥ ३. वस्त्रापदे क ग।। १. ग पुस्तके नास्ति ४. दणुग। ६. स्वफलां ग २. वर्णा रन्यो तु सहस्नाख्यं ग। ५. जंगम ग। ७. अलप्रियम् ग। Page #286 -------------------------------------------------------------------------- ________________ देवीपुराणम् तृप्तेश्वरे त्रिशूली च श्रीशैले त्रिपुरान्तकम् । जल लिङ्ग विदुः कालं कपाली करवीरके ॥१३॥ दीप्तचक्रेश्वरे वेदं नेपाले पशुपति पतिम् । श्रीकारा रोहणे लकुट वेदीकाया' मुमापतिम् ॥१४॥ गङ्गायां सागरे त्वमयमोङ्कारममरकण्टके । सप्तगोदावरे भीमं स्वयम्भूर्नकुलेश्वरे ॥१५॥ कणिकारे गणाध्यक्षं भूर्भुवं गन्धमादने । सिद्धेश्वरन्तु आकाशे पाताले हाटकेश्वरम् ||१६|| अष्टषष्टिस्तु नामानि देवदेवस्य धीमतः । पुराणे चोपगीतानि ब्रह्मणा च स्वयम्भुवा ॥ १७ ॥ यः पठेत् प्रातरुत्थाय स्नातो वा यदि वा शुचिः । मुच्यते सर्व्वपापेभ्य शिवलोकञ्च गच्छति | १८ | इति श्री देवी पुराणे महादेवस्याष्टषष्टिनामकीर्त्तनं नाम त्रिवष्टितमोऽध्यायः ४ । १. वक्त्रेखटे ग । ३. धीमतो क ग । २. देविकायाम् ग । ४. इत्याद्ये देवीपुराणे अष्टषष्टि नामानि महादेवस्य ग । २४३ Page #287 -------------------------------------------------------------------------- ________________ चतुषष्टितमोऽध्याय: ब्रह्मोवाच । वृषं गावौ समादाय युवानौ लक्षरणान्वितौ। हेमशृङ्गौ शफे रौप्यौ सवस्त्रौ पूजयेन्मुने ॥१॥ शिवोमां पूजयित्वा तु तद्दिने यः प्रयच्छति । शिवभक्ताय विप्राय रोहिण्यां वा मृगेण वा ॥ २ ॥ न वियोगो भवेत् तस्य सुतपत्नीपति वृत । वातरंहस वे मानर्गच्छेच्छिवपुरं द्विजः ॥ ३ ॥ तत्र भोगांश्चिरान् भुक्त्वा इह आगत्य जायते । समृद्धो धनधान्यास्यां पुत्रमित्र समाकुलः ॥४॥ विगतारिर्भवेद् ब्रह्मन् व्रतस्यास्य प्रभावतः । यो वा रत्नसमायुक्तं गोयुगं पूजयेन्मुने ॥५॥ प्रयच्छति शिवोमे च प्रीयेतां भावितात्मनः 1 स सर्व्वपापञ्च दुःखेभ्यो विमुक्तः क्रीडते सदा लोके भवेद्धन्यो देहान्ते परमं पदम् ॥६॥ इति श्री देवी पुराणे गोरत्नव्रतं नाम चतुषष्टितमोऽध्यायः २ ॥ १. यो युग क ग । २. इत्यभ्युदये गो रत्नव्रतम् क ग । Page #288 -------------------------------------------------------------------------- ________________ पञ्चषष्टितमोऽध्याय:। ब्रह्मोवाच । तृतीयायान्तु शुक्लायां लिखेद्वस्त्रयुगे शुभे । रोचनासित काश्मीरैः शिवोमां पूजयेत् ततः ॥१॥ हेमरत्न त्रजर्वत्स मन्त्रयुग्ममुदीरयेत् । नदमान मन्त्र शङ्ख यत्तत् पूर्वमुदाहृतम् ॥२॥ तेन जप्यार्चनं होमं कर्त्तव्यं द्विजसत्तम । प्रवियोगाय नारीणां'व्रतराजं सदा हितम् ॥३॥ सहेमं रत्नपुष्पाढ्यं सहस्र दापयेद्भुतम् । महापुण्यं महाभाग्यं सर्वकाम प्रदायकम् ॥४॥ सुत भ्रातृवियोगन्तु न भवेत् तेन भो द्विज । न व्याधिर्नोपसर्गश्च यावत् तन्तुरज मुने ॥५॥ तावत् कालमुमालोके क्रीडते मुदितश्चिरम् । हस्त मात्रा तृण का- अङ्ग ष्ठा तर्जनीगता ॥६॥ प्रदीप्य यावत् सादीप्ता तावत् भोज्यं समारभेत् । देवी संपूजयित्वा तु षोडशान्तेन भावितः ॥७॥ हेम पुष्पैस्तथा गन्ध स्त्नैश्चित्रैर्यथा विधि । संवत्सरं यथान्यायं सत्यान् कामानवाप्नुयात् ॥८॥ प्रदीप्ता नवमी वत्स हेम गोदक्षिणा मता । व्रतान्ते विधिना तेन संग्रामे अपराजितः ॥६॥ भवते शत्रुसंघस्य यथा देवो महेश्वरः । अनेनैव विधानेन गुग्गुला गुडिकाथवा ॥१०॥ पूजयित्वा शिवां मन्त्रः प्रदीप्ते होमयेद्विधौ । पूर्वोक्ता दक्षिणा चात्र फलं वाजिमखोदितम् ॥११॥ मनुरुवाच । ग्रहदोषापसृष्टस्य राज्ञो राजसुतस्य वा । महिष्या वा मृतापत्या द्विजातिष्वथ राजनि ॥१२॥ विपदद् गते फलं यस्य सुप्रयत्न कृतोद्यमे । गजाश्व गोवृषाणाञ्च यत्र हानिः प्रजायते ॥१३॥ यत्र भौमान्तरीक्षे च उपसर्गः प्रदृश्यते । तत्र कुर्य्यान्महायोगं प्राज्ञं पुष्याभिषेचनम् ॥१४॥ मूलं राजा समाख्यातस्तस्य शाखा प्रजादिकम् । तदुपघातसंस्कारः शुभे वा अशुभेऽपिवा ॥१५॥ २. व्रजं ख। १. नवीनां ग। ३. समुत्सवम् कग। ४. गुग्गुली गुलुकं यवा ग। Page #289 -------------------------------------------------------------------------- ________________ पञ्चषष्टितमोऽध्यायः यत्नः कार्य्यः सदा वत्स मूलं शाखादिकं भवेत् । मूले विनष्टे नश्यन्ति शाखायाः फलसञ्चयाः ॥ १६ ॥ ततोऽयं मूलरक्षाणां यतितव्यं महामुने । धर्मार्थ काममोक्षाणां स हि हेतुः प्रपद्यते ॥ १७॥ ब्रह्मणा या पुरा शान्ति महेन्द्रार्थं वृहस्पतिः । व्याख्याता कीर्त्तयिष्यामि तां ते शौनक शृणुष्व ताम् ॥ १८ ॥ पुष्ये स्नानं तथा' पुण्यं सर्व्वपापप्रणाशनम् । उत्पात शमनं दिव्यं यत्र कार्य्यावधारय ॥ १६ ॥ वल्मीक तुषकेशास्थि कटं कण्टक वर्जिते । स्निग्धश्लेष्माति दौर्गन्धि विगताक्षे महीतले ॥ २० ॥ कङ्क कापोत गृधोलूकाकादि परिवज्जिते । सुशुभे चर्मकाशोके वकुलाभ्राभ्रशाद्वले ॥२१॥ तरुणा तरु वेल्लिप्रतते निरुपहतदलान्विते । सुमधुरे वृक्षप्राये फल पल्लव शोभिते ॥ २२ ॥ पक्षिशव गणाकीर्णे कृकवाकूप शोभिते । जीवं जीवकहारीत शतपत्र शुकाकुले ॥२३॥ चकोरं कुरु वा वत्स चक्रवाकोपशोभिते । शिखि पारावतश्रीक कोक कोकिल नादिते ॥ २४ ॥ मधु पुष्प सुरापान मत्त षट्करर्णाकुले । यागं कुर्य्याद्वनोद्देशे क्षेत्रारण्येऽथवा शुभे ॥ २५ ॥ हिमाद्रौ जुहुयात् यावत् सह्य विन्ध्याचलेऽपि वा । नदीनां पुलिने वाथ सङ्गमे वा मनोरमे ॥ २६ ॥ सिकता - पङ्क - उत्कीर्णे जलपक्षि नखक्षते । प्रोत्प्लुत हंसच्छत्राने गीते कारण्ड सारसः ॥२७॥ सहस्राक्ष समारम्ये सरे इन्दीवरेक्षरणे । विकसत् कमल वदना कुले कलहंस भाषिणी ॥ २८ ॥ प्रोदभिन्नकुड्मल कुचा नलिनी पत्र निवासिनी । गोरोमन्थजशकृत् खुराः फेनरवाकुले ॥२६॥ सुत सम्पूर्ण हुङ्कार गोवत्सवरवल्लिते । समुद्रतीरे कुर्याच्च यत्रायाताः सुतागताः ६ ॥३०॥ रत्नसम्पूर्ण कोषाश्च निवसन्ति निराकुलाः । स्वनील निबुलाकीर्णे उपान्ते वा खगान्विते ॥३१॥ सिंहकोल गजानाञ्च यत्र एकत्र भूभृदा । विभीयो यत्र ग्रासते खगा मृगसमन्विताः ॥३२॥ तत्र कुर्य्याद् सदा स्नानं यत्र मातृ गृहं शुभम् । काञ्ची कलाथनूपुरजघनोरूभरालसा ॥३३॥ २४६ १. महापुण्यम् । ३. सुपूते कग । ५. विलासिनी क ग । ७. यत्र वा अत्र मातंगे गमना प्रमदालसाग । २. कुत्रवधारय क ग । ४. भधुपुष्पासव पान ग । ६. शुभावता: ग । Page #290 -------------------------------------------------------------------------- ________________ २४७ देवीपुराणम् श्रीमती मृगेक्षणा वा परपुष्ट प्रभाषिणी' । गृहे यत्र मुदा प्रास्ते तत्र कुर्य्याच्च वा मुने ॥३४॥ पूर्वोदक् प्लवने भूमौ प्रदक्षिणपथे जने । श्वाविन्मधि केविवरैः कर्कटिवासज्जिते ॥३५॥ वर्णा गन्ध रसोपेताः घना स्निग्धा समाः शुभा । दृष्टा सा वीजरोहाद्यवहुशः सुपरीक्षिता ॥३६॥ गत्वा तां शुभ मुहूर्ते कौवेामधिवासयेत् ॥३७॥ वलि पुष्पोपहारञ्च मन्त्रयुक्तं निवेदयेत् । आगच्छन्तु सुराः सर्वे यत्र पूजाभिलाषिणः ॥३८॥ दिशो द्विजा नगाश्चैव ये चाप्यन्येऽश भागिनः । आवाह येवं ततः सन्नेिवं ब्रूयात् पुरोहितः ॥३६॥ श्वः पूजां प्राप्य यातारो दत्त्वा शान्ति महीभुजे । कृत्वा पूजां ततस्तासां रात्रौ तस्मिन् परावसेत् ॥४०॥ स्वपनाः शुभाश्च गोवत्सदधि देवाङ्गदर्शनम् । पृष्टा दूक्षितं रत्न फल शैला जयावहाः ॥४१॥ छत्र चामरशङ्खाब्ज सित वासादिदर्शनम् । लाभो वा सर्वकामानां पूरणाय प्रकीर्तिताः ॥४२॥ फल पुष्पलता वृक्षाः क्षीरिणः शुभदा मताः । तेषामारोहण श्रेष्ठं प्रासादे वृषभादिषु ॥४३॥ चन्द्रार्क ग्रहणं शस्तं पर्वतारोहणं शुभम् । निगर्वन्धनं स्वप्ने विद्विषश्च जयावह ॥४४॥ परिवर्त गिरेः कुर्य्याच्छत्रुर्वाचावगृहति । वेष्टयेद् यस्तु प्रासादं स्वान्तेस्तस्य जयो भवेत् ॥४५॥ मृतरोदनमागम्यागमनञ्च शुभावहम् ॥४६॥ स्वप्ने तु कूपपङ्कषु गर्ताद्वा तरण शुभम् । नदोषु तरण शस्तं समुद्रोत्तरण तथा ॥४७॥ निज्जित्य शत्रुसैनञ्च जयं प्राप्नोति मानवः । कटकादि-अलङ्काराः पुत्रराज्य सुखप्रदाः ॥४८॥ सुहृद जन वैपञ्ची लाभाः स्त्रीधन दायका । रूधिरन्तु पिवेद्यस्तु तरते वा यदि क्वचित् ॥४६॥ मासादि भक्षरणे लाभे लभते चेहितं फलम् । हास्यनृत्य न चोत्साह पाठनाः कलिकारकाः ॥५०॥ याम्ययानाङ्गना कृष्णानयनं भयमृत्युदम् । पङ्कजा गोधगामित्वं कूपमनुप्रवेशनम् ॥५१॥ उत्तरे भयदं स्वप्ने रवतमाल्याम्बरागमः । स्वराष्ट्र कपिकाकोलू वराहाहि निर्ग्रन्थयः ॥५२॥ १. परपुष्पप्रदायिनी ख । ३. तस्यां वृती वसेत ग। २. मूषिकाविवरै क ग। ४. दुर्वादिदर्शनाम् ग । Page #291 -------------------------------------------------------------------------- ________________ पञ्चषष्टितमोऽध्यायः दृष्ट्वाशुभान् जपः कार्य्यो धातुजाः 'न फल प्रदाः । वातपित्त कफोत्थेषु यानाग्नितरणादिका ॥५३॥ ग्रीष्म शरद्वसन्तेषु प्रकोपा न फलप्रदाः । श्रुतानुकीर्त्तने दृष्टमनुभूतानुगर्हिताः ॥ ५३ ॥ न चेष्टा यदि वा दृष्टाः प्रदोषे प्रथमे तथा । मध्ये मध्यफलाः सर्व्वे चान्ते शीघ्रफलप्रदाः ॥५४॥ गोविसर्गे च ये दृष्टास्ते तथा परिकीत्तिताः । दृष्ट्वा स्वप्नान् शुभान् यागं कुर्य्यानिष्ठान्न कारयेत् ॥ ५५॥ स्नानं देवार्चनं होमं जपं शान्ति समारभेत् । कृत्वा शुभं भवेत् सर्व्वं ततो मण्डल मालिखेत् ॥५६॥ चतुर्हस्तं समारभ्य यावद्धस्तशतं भवेत् । मण्डलं तत्र कर्त्तव्यमत ऊर्द्ध न कारयेत् ॥५७॥ विमलं विजयं भद्रं विमानं शुभदं शिवम् । वर्द्धमानञ्च देवञ्च मंदाक्षं कामदायकम् ॥ ५८ ॥ रूचकं स्वस्तिकाख्यञ्च द्विदशञ्चेति मण्डलाः । सित्यादि- हरिताश्च रजाः कार्य्याः सुशोभनाः ॥५६॥ शालि षष्टिक कौसुम्भरजनी हरिपत्रजाः । मरिण विद्रुम रागाश्च भस्मना अभिमन्त्रिता ॥ ६० ॥ सित सर्षप धूपाद्या रजः कृत्वा तु पातयेत् । श्रस्त्र राजं न्यसेन्मन्त्री सम्भवेऽतिपदं पि वा ॥ ६१ ॥ समोत्थानं शुभं कृत्वा गोमयेनोपलेपितम् । स चन्दन गुरू कर्पूर क्षोदधूपाधिवासितम् ॥ ६२ ॥ भूभागं सुमितं सिद्धं पूर्व्वपश्चिमचोत्तरम् । साम्यं स्वस्तिक मत्स्याद्यैः सूत्रैर्वाण्डजपत्र जेः ॥ ६३ ॥ पद्म पत्राष्टकं मध्ये द्विगुण ं त्रिगुणं पिवा । द्वाराणि समसूत्राणि कणिका केशरोज्ज्वलम् ॥ ६४॥ पद्मं तथावशेषानि स्वस्तिकान्युत्पलानि च । सव्यावलम्बहस्तस्तु रजःपातं समाचरेत् ॥ ६५॥ मध्यमानामिकाङ्ग ुष्ठैरुपविष्ठा यथेप्सया । श्रधोमुखाङ्ग ुलिं कृत्वा पातयेत् तु विचक्षणः । समारेखा तु कर्त्तव्या विच्छिन्ना पुञ्जवजिता ॥६६॥ श्रङ्गुष्ठपर्व्वं वैपुल्या समा कार्य्या विजानता । संसक्तं विषमं स्थूलं विच्छिन्नकृषरावृतम् ॥६७॥ पर्य्यन्त सहितं ह्रस्वमालिखेद्रवा कदाचन । संसक्ते कलहं विद्याद्वक्ररेरवे तु विग्रहम् ||६८|| अतिस्थूले भवेद्रव्याधिनित्यं पींडा विमिश्रिते । विन्दुभिर्भयमाप्नोति शत्रुपक्षान्न संशयः ॥ ६६ ॥ १. धातुमान् ग । ३. उपचेष्टा सुखेप्सया क ग । २. दश द्वा इति मंडल ग । ४. बहुरेर्ख तु क ग । Page #292 -------------------------------------------------------------------------- ________________ देवीपुराणम् कृशायाञ्चार्थहानिः स्याद् विच्छिन्ने मरणं ध्रुवम् । विप्रयोगो भवेत् तस्य इष्टं द्रव्यसुतस्य वा । अविदित्वा लिखेद्यस्य मण्डलन्तु यथेप्सया ॥७०॥ २४६ सर्व्वदोषानवाप्नोति ये दोषाः पूर्व्वभाषिताः । चतुरस्रं चतुर्द्वारं लिखेन्मण्डलमुत्तमम् ॥७१॥ मण्डलस्य प्रमाणन पद्मं द्वारान् समालिखेत् । हस्तोर्नोन्नत कर्त्तव्यं पद्मं विप्र कदाचन ॥ ७२ ॥ नाधिकं चतुरूर्द्धन्तु लिखितव्यं विजानता । प्रतापायु स्त्रियो धर्मी राज्यं श्रीरूपशान्तता ॥७३॥ योगाप्तिरर्थलाभश्च पूर्व्वद्वारे तु मण्डले । सिद्धिर्मेधा यशः सौख्यमारोग्यं जनवल्लभम् ||७४ || सर्व्वकामार्थ सिद्धिश्च उत्तरे द्वारमण्डले । पुत्रमायुर्वलञ्चैव सौभाग्यं रिपुमर्दनम् ॥७५॥ यज्ञकर्माभिवृद्धिश्च पश्चिमद्वारि मंडले । तस्य मध्ये पुनः पद्ममष्टपत्रं सकणकम् ॥७६॥ चतुवितस्तिकं विप्रे राजन्ये त्रिवितस्तिकम् । पद्मस्यैवानुपूर्वेण नालं तदनुपूर्वशः ' ॥७७॥ Parent farerfect नालन्तु परिकल्पयेत् । सप्तपाताल सौनालं भुवनान्ताः प्रकीर्तिता ॥ ७८ ॥ ईदृशं कल्पितं पद्मं देवदेवेन शम्भुना । ध्वजतोरण संयुक्तं पताकाभिरलङ्कृतम् ॥७६॥ का तु भवेन्मेरूवजैर्ग्रहगणाः स्थिताः । केशरास्तु भवेन्नयः कण्टके पर्व्वता स्थिताः ॥ ८० ॥ अष्टौ दला दिशः प्रोक्ता एकः पद्मः प्रतिष्ठितः । सप्तपाताल भूर्लोके नालन्तु परिकीर्तितम् ॥८१॥ भूर्लोकस्तु दला ज्ञेयो दिगात्मा शून्यगोचरा । सर्वलोकः कणिकाख्यातास्त्रैलोक्यं पद्मसंज्ञितम् । कणिकायां न्यसेद्देवं पूजाकाले महेश्वरम् ॥ ८२ ॥ मातरा ग्रहनागाश्च यक्षा रक्षा दिवौकशः । वसवो मुनिलोकेशाः सरूद्रा भुवनाधिपाः ॥ ८३ ॥ लवाः काष्ठाः क्षणा यामा रात्र्यहाः ससिताः सिताः । पक्षा मासा ऋतु मार्गो समा युगयुगान्तराः ॥८४॥ कल्पान्ताश्च महाकल्पाः पद्मे चैवं समालिखेत् । प्रथमे मण्डले देवं शिवं विद्येश संयुतम् ॥ गणनायक संयुक्तं द्वितीयावरणे यजेत् ॥ ८५॥ सग्रहं भास्करं प्राच्यांमैशान्यान्तु पिनाकिनम् । सौम्यायं केशवं रक्षे पश्चिमस्यां पितामहम् ॥ ८६ ॥ १. ख पुस्तके नास्ति । Page #293 -------------------------------------------------------------------------- ________________ २५० पञ्चषष्टितमोऽध्यायः तृतीये मण्डलारण्ये भेदिन्यामुपकल्पिते । नानारत्नाकराकोणे भूयो देवान् समालिखेत् ॥८७॥ पुरोहितो यथास्थानं नागान् यक्षान् पितृन् सुरान् ।। गन्धव्वाप्सरसश्चैव मुनीन् सिद्धान् निधापयेत् ॥८॥ ग्रहाश्च ग्रहनक्षत्रः सरुद्राश्चैव मातरः । स्कन्दं विष्णु विशाखञ्च लोकपालान् सुरस्त्रियः ॥८६॥ वर्ण के विविधैः कृत्वा कृत्यैर्गन्धगुणान्वितैः । यथा सम्पूजयेद्विद्वान् गन्धमाल्यानुलेपनः ॥१०॥ भयेरनेकैविविधैः फलमूलामिषैस्तथा । पानस्तु विविधैह यैः सुराक्षीरासवादिभिः ॥१॥ विशेषाद्विहिता पूजा ग्रहयज्ञे मया पुरा । मातराणां सुराणाञ्च साप्यत्रैवोपकल्प्यते ॥१२॥ पिशाचान् दानवान् रक्षान् मांसमद्यः प्रपूजयेत् । अभ्यञ्जनाञ्जन तिलमासेन पितरस्तथा ॥३॥ मुनयः सामयजुभिः ऋग्गन्धैधूपमाल्यकैः । त्रिमधुरेण च नागानशेषैर्वर्ण कैस्तथा ॥१४॥ धूपाज्याहुतिदानश्च देवान् रत्नदक्षिणः। गन्धर्वाप्सरसो गन्धर्माल्यैश्च सुमनैस्तथा ॥६५॥ शेषास्तु सार्व्वणिके वलिगन्धैश्च पूजयेत् । प्रतिसराणि पताकाश्च वस्त्राण्याभरगनि च ॥६६।। सर्वेषां च प्रदेयानि सयज्ञोपवीतानि च । दक्षिणे पश्चिमे चैव वायव्यां मण्डलस्य वा ॥१७॥ ग्रहयज्ञविधानेन होमं मातृमखोदितम् । कृत्वा द्रव्यरिमर्वत्स यथोक्तैर्लक्षणान्वितैः ॥८॥ लाजाक्षत घृतं क्षौद्र दधि क्षीरं सरीसृपाः । सिद्धार्थाः स मनोगन्ध धूपाश्च ससितोत्कटाः ॥६६॥. गोरोचना तिला दर्भाः स्वर्तुजानि फलानि च । घृत पायस पूर्णाश्च रागवान् विनिवेदयेत् ॥१००॥ पश्चिमायान्तु वेद्याया पूजेयं स्नानिकी भवेत् । कलशान् सुदृढान् कुर्य्याल्लक्षणेन वदामि ते ॥१०१॥ इति श्री देवीपुराणे पुष्पाभिषेके चिन्ता नाम पञ्चषष्टितमोऽध्यायः । २. क्षीरं तु सर्षदा ग । १. घूपाध्याहुतिपानैश्च ग । ३. प्राद्ये पुष्पाभिषेक मण्डला चिता ग । Page #294 -------------------------------------------------------------------------- ________________ षट्षष्टितमोऽध्यायः। ब्रह्मोवाच । उत्पत्ति लक्षणं मानं कथयामि महामुने । बाधकः कलशश्चैव येन लोके प्रकीर्तितः ॥१॥ अमृते मथ्यमाने तु सर्वदेवैः सदानवैः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥२॥ उत्पन्नममृतं तत्र महावीर्य पराक्रमम् । तस्यायं धारणार्थाय कलशः परिकीर्तितः ॥३॥ कलां कलां गृहीत्वा वै देवानां विश्वकर्मणाम् । निर्मितोऽयं सुरैर्यस्मात् कलशस्तेन उच्यते ॥४॥ कलशस्य मुखे ब्रह्मा ग्रीवायान्तु महेश्वरः । मूले तु संस्थितो विष्णुमध्ये मातृगणाः स्थिताः ॥५॥ शेषास्तु देवताः सर्वा वेष्टयन्ति चतुर्दिशम् । कुक्षौ तु सागराः सप्त सप्तद्वीपास्तु संश्रिताः ॥६॥ नक्षत्राणि ग्रहाः सर्वे तथैव कुलपर्वताः । हिमवान् हेमकूटश्च निषधो मेरुरेव च ॥७॥ रोहितो माल्यवन्तश्च सूर्यकान्तिश्च पर्वताः । गङ्गा सरस्वती सिन्धु सुभगा यमुना नदी ॥८॥ एरावती शतहृदा तथा वैतरणी नदी । गोदावरी नर्मदा च मही नाम महानदी ॥६॥ कुरुक्षेत्रं प्रयागञ्च एकहंसं पृथूदकम् । अमरेश्वरं पुण्डरीकं गङ्गासागरमेव च ॥१०॥ पृथिव्यां यानि तीर्थानि कलशे निवसन्ति ते । ग्रहशान्तिश्च पुष्टिश्च प्रीति गायत्रिरेव च ॥११॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च । अथर्ववेदसहिताः सर्वे कलशे संस्थिताः ॥१२॥ न चैव कलशाः पुण्याः शम्भूमूत्तिसमुद्भवा। गोत्योपगोभ्यो मरुतः समुदश्च तथापरे ॥१३॥ मनोहरः खलुभद्रः पञ्चमः परिकीर्तितः । विरजस्तनुदूषश्च षष्ठसप्तमकावुभौ ॥१४॥ १. वाचक ग। २. संस्थानां ग। ४. अश्वमेधम् ख । ३. एकहस्तम् ग । ५. तलइषष्ट ग। Page #295 -------------------------------------------------------------------------- ________________ षट्षष्टितमोऽध्यायः श्रष्टमस्त्विन्द्रियोपेतो नवमो विजयः स्मृतः । नवैव कलशाः ख्याता श्रधिदेवं निबोधत ॥ १५॥ नवमो यः समाख्यातो विजयो नाम नामतः । शिवस्तत्र स्थितः साक्षात् सर्व्वपापहरः शुभः ॥१६॥ स तु पञ्चमुखः ख्यातो लोके सर्व्वार्थसाधकः । पञ्चब्रह्मात्मको यस्मात् तेन पञ्चमुखः स्मृतः ॥१७॥ पश्चिमे तुमुखे सद्यो वामदेवस्तथोत्तरे । पूर्व्वे तत्पुरुषं विद्यादघोरञ्चापि दक्षिणे ॥ १८ ॥ ईशानः पञ्चमो मध्ये सर्व्वेषामुपरि स्थितः । एते पञ्चमुखा वत्स पापघ्ना ग्रहनाशनाः ॥ १६ ॥ सद्योजातं भवेच्छुक्लं वामदेवन्तु पीतकम् । रक्तस्तत् पुरुषो ज्ञेयो अघोरः कृष्ण एव च ॥ २० ॥ ईशानः पश्चिमस्तेषां सर्व्ववर्ण समन्वितः । कामदः कामरूपी स्याद् ज्ञानाधार : शिवात्मकः ॥ २१॥ क्षितीन्द्रो ज्येष्ठकलशो द्वितीयो जलसम्भवः । तृतीय पवनश्चैव चतुर्थस्तु हुताशनः ॥ २२ ॥ पञ्चमो यजमानस्तु षष्ठश्चाकाश सम्भवः । सोमस्तु सप्तमः प्रोक्त प्रादित्यश्च तथाष्टमः ॥ २३ ॥ एते चोत्पादिता देव्या शिवेनाधिष्ठिताः पुरा । इन्द्रस्य मूर्त्तयश्चाष्टौ सूर्य्यान्तास्तनवः शिवः ॥ २४ ॥ क्षितीन्द्रः पूर्व्वतो न्यास्यः पश्चिमे जल सम्भवः । वायव्ये वायवो न्यास्य आग्नेये अग्निसम्भवः ॥२५॥ २५२ सौम्यमुत्तरतो योज्यं सौरं दक्षिणतो न्यसेत् । न्यस्यैवं कलशानान्तु पूर्व्वरूपं विचिन्तयेत् । कलशानां मुखे ब्रह्मा ग्रीवायां विष्णुरेवहि ' ॥२६॥ मध्ये मातृगणाः सर्व्वे सेन्द्रा देवाश्च पन्नगाः । कुक्षौ तु सागरास्तेषां सप्तद्वीपा च मेदिनी ॥२७॥ श्रिया चैव तयोमा च गन्धर्व्वा ऋषयस्तथा । पञ्चभूतास्तथा धारास्तेषामधरतः स्थिताः ॥ २८ ॥ पूर्णाः पूतेन तोयेन सिद्धास्त्वेकान्ततोज्ज्वला । सरित्सरः सखातेन तडागेन जलेन वा ॥ २६ ॥ वापीकूपौ च दिव्येन सामुद्रण सुखावहाः । सर्व्वमङ्गल मङ्गल्याः सर्व्वकिल्विषनाशकाः ॥३०॥ अभिषेके सदा ग्राह्याः कलशा ईदृशाः शुभाः । यात्राविवाह काले वा प्रतिष्ठायज्ञकर्म्मणि ॥३१॥ योजनीया विशेषेण सव्र्व्वकाम प्रसाधकाः । मृतापत्या तु या नारी या च वन्ध्या प्रकीर्तिता ॥ ३२॥ मूढगर्भा गर्भा च दुर्भगा व्याधिपीडिता । एतासान्तु सदा कार्य्यं स्नापनं पुष्पमण्डले ॥ ३३॥ १. कृष्ण एव ग । Page #296 -------------------------------------------------------------------------- ________________ देवीपुराणम् २५३ सर्वरत्नौषधी गन्ध-फल-पुष्प-समन्विताः। ग्रहदोषे प्रयोक्तव्याः कल्याणे मङ्गले तथा ॥३४॥ ग्रहान् धारयते यस्मान्मातरा विविधास्तथा । दुरितांश्च महाघोरस्तेन ते धारकाः स्मृताः ॥३५॥ एकैकान्तु कलां मूर्तो क्षित्यादीनां यथाक्रमम् । संहृत्य संस्थिता यस्मात् तेन ते कलशाः स्मृताः ॥३६॥ हैमराजत ताम्रा वा मृण्मया लक्षणान्विताः । पञ्चाङ्गुल वैपुल्यमुतसेधः षोडशाङ्गुलान् ॥३७॥ कलशानां प्रमाणन्तु मुखमष्टाङ्गुलं भवेत् । अष्टमूत्तिस्थितो योऽसौ स शिवः पद्मसंस्थितः ॥३८॥ मूर्तयोऽष्टौ गणास्तस्य कर्णिकायां शिवः स्थितः । ये गणास्ते दला नागे ये नागा कलशाश्च ते ॥३६॥ कलशाश्च ग्रहाः प्रोक्ता लोकपाला दिशश्च ते । एतैः सर्वमिदं व्याप्तमाब्रह्म भुवनं जगत् ॥४०॥ दुराधर्षे महासत्त्वैः सर्वपाप विशोधकैः ॥४१॥ इति श्री देवीपुराणे कलशोत्पत्ति निवेशाधिदेवलक्षण कीर्तनं नाम षट्षष्टितमोऽध्यायः । १. वाचकाः ग। २. सप्तमूत्ति ग। १. इत्याचे कलशोत्पत्ति निवेषनाधि, देवलक्षणम् ग । Page #297 -------------------------------------------------------------------------- ________________ सप्तषष्टितमोऽध्यायः । ब्रह्मोवाच । रत्नानि बीज पुष्पाणि फलानि कलशे क्षिपेत् । पुष्पमाल्याश्च वस्त्रान्ते सितचन्दनाँच्चताः ॥१॥ वज्रमौक्तिक वैदूर्य्यमहापद्मेन्द्रस्फाटिकैः । सर्वधातु फल बिल्वनारङ्गोडुम्वरैस्तथा ॥२॥ वीजपूरक जम्बीर आम्रपाम्रात'दाडिमैः। यवशालिनीवारैश्च गोधूमसित सर्षपैः ॥३॥ कुङ्कुमागुरुकर्पूरमदरोचनचन्दनम् । मांसेला कुष्ठ कर्पूर यत्र चण्डाम्बराजनम् ॥४॥ जाती पत्रकणगन्ध पृक्कागौरी सपर्णकम् । वचारात्रि समञ्जिष्ठा तुरूष्क मङ्गलाष्टकम् ॥५॥ दूळ मोहनिमृङ्गाङ्क शतमूली शतावरी । वला नागवला देवी सहदेवा गजध्वरा ॥६॥ पूर्णकोशा सिता पाठा गुजा सुरसिका लताम् । व्यापकं गजदन्तु शतपुष्पा पुनर्नवा ॥७॥ ब्राह्मी देवी शिवा रुद्रा सर्वगन्धानि काञ्चनम् । समाहृत्य शुभान्येतान् कलशेषु निधापयेत् ॥८॥ कल्याणं विजयं धूपौ चन्द्रोदये समङ्गलम् । सर्वरत्नमलंकारं रोचनाख्यं तु पट्टकम ॥६॥ बुध्या द्वयंगुलमंगुल्या षड्विंशांगुलयावधी । नोत्तमं चतुरस्र वा पद्मचन्द्रिकमिकम् ॥१०॥ वामे सपद्ममत्स्ये भागा स्वस्तिकविनायकैः । श्री श्री वृक्षवराहेम प्रमोदेवी शुभान्वितम् ॥११॥ सर्वरत्नमलङ्कारं पट्ट कार्य द्विहस्तकम् । हस्तविस्तार उच्छ्रायं दशाङ्ग ल्यं सुशोभनम् ॥१२॥ स्नानाख्यं सार्द्धहस्तन्तु पट्ट वृत्तासनान्वितम् । शय्याख्यं द्विगुणं दाद्धनुर्मानं सपीठकम् ॥१३॥ गज सिहं कृताटोपं हेमरत्नविभूषितम् । सिंहाख्यं सार्द्ध विस्तारा कुण्डासनमथापि वा ॥१४॥ १. साम्र साम्रात ग। २. मात्स्येनाष्ट कर्पूर पत्र पंडा सुराजलम् ग । ३. निर्मासां वुदशेले यज्ञजुदेवनं फलम् ख क पुस्तके नास्ति । ४. भगांगं ग। ५. सहदेवीमजाक्षमा ग। ६. ख पुस्तके न सन्ति । Page #298 -------------------------------------------------------------------------- ________________ देवीपुराणम् समपादं ग्रहाख्यं वा हेम पत्र विभूषितम् । वज्र ेन्द्र नील रुद्राख्यं महार्घमणि चच्चतम् ॥१५॥ चतुष्पादोऽथ वा कार्य्यस्त्रिमण्डल समोऽपिवा । व्याघ्रचित्रकपट्टेवा उपधानानि कारयेत् ॥१६॥ अन्यैर्वा रञ्जितैश्च मैदुतलक पूरिताम् । शय्यां दैर्ध्यार्द्ध विस्तोरगी चतुर्हस्तां सुलक्षणाम् ॥१७॥ वितस्ताधिकमिच्छन्ति नृपेश गुरूविद्यया । पद्मपादाथ पादा वा गर्जासिंह पदाथवा ॥ १८ ॥ दन्तिदन्तविचित्रा वा हेमरत्न विभूषिता । शुभ पट्टोत्तरा वा धात्रा करिण्या हस्तमुच्छ्रिताः । १६ ॥ किन्नराद्याः प्रकर्त्तव्याः सर्व्वशोभा समन्विताः । शुभवन्धसमोपेताः सकुम्भा अथ सग्रहाः ॥२०॥ शिवोपलसमं मानं काय्यं वं शिववारणम् । पद्मस्वस्तिक सङ्घट्ट उत्पलं विहगान्वितम् ॥ २१॥ यत्र वल्लीकृतापीड हेमदन्तं सुसञ्चितम् । वज्रपद्ममहापद्म रागवैदूर्य्यं भूषितम् ॥ २२॥ गजकुम्भ समाकारमर्द्ध चन्द्रकृतापि वा । सहस्र किन्नरी मानं सप्तमञ्च शतैः पिवा ॥२३॥ नवेशं सर्व्वलोकानां त्रिशतं द्विगतं पिवा । तूणौ शय्या समा कार्य्या मृदुकोष्ठक पूरकैः ॥ २४ ॥ उपधानं विचित्रन्तु कनकं मृदु वतुलम् । वृत्तशृङ्गाटकाकारान् श्रवणाख्याय कण्डुकान् ॥२५॥ भ्याकृति का वृत्तपादं सुशोभनम् । वितस्तिरुच्छ्रिता कार्य्या शिवपादा मृत्तिका ॥२६॥ एवं समस्तं प्रत्यग्रं कृत्वा शय्यासनादिकम् । वस्त्रालङ्कार शोभाढ्यमभिषेकं समारभेत् ॥२७॥ ततो धूपस्य वैश्यस्य चर्म्म रोहितमक्षतम् । सिंहस्याथ तृतीयस्य व्याघ्रस्य च ततः परम् ॥२८॥ चत्वारि तानि चम्र्माणि तस्या वेद्या उपस्तरेत् । शुभे मुहूर्ते संप्राप्ते पुष्ययुक्ते निशाकरे ॥२६॥ हेमं वा राजतं ताम्रं क्षीरवृक्षमयं पिवा । भद्रासनं प्रकर्त्तव्यं सार्द्धहस्त समुच्छ्रितम् ॥३०॥ सपादहस्तमानन्तु राज्ञा मण्डलिकान्तरा । सुसंहृष्टमना राजा हैमन्ते दीपं संविशेत् ॥३१॥ देवज्ञामात्य कञ्चुकिवन्द पौर सुहद्वृतः । द्विज वेदध्वनि गीत पटु वाद्य रवान्वितः ॥३२॥ मृदङ्ग शङ्ख तूय्यैश्च शुभ शब्देर्हता शुभम् । प्रतक्षौमानि निवसं नृपं कम्वलछादितम् ॥३३॥ कलशैलि पुष्पाद्यैः सर्पिपूर्णैश्चस्नापयेत् । प्रष्ट षोडश-विशष्टशतमष्टाधिकं पिवा । समाख्यातमधिकानामुत्तरोत्तरम् ॥३४॥ कलशानां १. संग्रहा ग । ३. वृषस्य ग । २. शिवोपया सममानं कार्य वै शिवधारणम् ग । २५५ Page #299 -------------------------------------------------------------------------- ________________ २५६ सप्तषष्टितमोऽध्यायः कल्याण न तु मन्त्रेण मङ्गलेन जपेन वा । देवी शम्भु भवेनाथ स्नाप्याज्येन प्रथापिवा ॥३५॥ प्राज्यं तेजः समुद्धिष्टमाज्यं पापहरं परम् । प्राज्यं सुराणामाहारमाज्ये लोकाः प्रतिष्ठिताः ॥३६॥ भौमान्तरीक्ष दिव्यं वा यत्तु कल्मषमागतम् । सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छति ॥३८॥ ततः कम्वलमुपनीय पुष्पस्नानाम्वुपूरितैः । कलशैः स्नापयेद्राजन्नार्चयोऽनेन मन्त्रेण ॥३६॥ सुरास्त्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः । ब्रह्मा विष्णुश्च रुद्रश्च साध्याश्च समरुद्गणाः ॥४०॥ आदित्या वसवो रुद्रा अश्विनौ च भिषग् वरौ। अदितिर्देव माता च स्वाहा सिद्धिः सरस्वती ॥४१॥ कीतिलक्ष्मीर्युतिः श्रीश्च सिनीवाली कुहूस्तथा । दितिश्च सुरसा चैव विनता कद्रुरेव च ॥४२॥ देवपत्न्यश्च या प्रोक्ता देव मातर एव च । सस्त्विामभिषिञ्चन्तु शुभाश्चाप्सरसा गणाः ॥४३॥ नक्षत्राणि मुहूत्तश्चि पक्षाऽहोरात्रि सन्धयः । संवत्सरा दिनेशाश्च कलाः काष्टा क्षणा लवाः ॥ सर्वे त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥४४॥ वैमानिकाः सुरगणाः मानवाः सागरैः सह । सरितश्च महाभागा नागाः किम्पुरुषास्तथा ॥४५॥ वैरवानसा महाभागा द्विजा वैहायसाश्च ये । सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि च ॥४६॥ मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः । भृगुः सनत्कुमारश्च सनकोऽथ सनन्दकः ॥४७॥ सनातनश्च दक्षश्च जैगीषव्योऽथ नन्दनः । एकतश्च द्वितश्चैव त्रितो. जावालि-कश्यपौ ॥ दुरयो' दुविनीतश्च कण्वः कात्यायनस्तथा ॥४॥ मार्कण्डेयो दीर्घतपा शुनः शेपो विदूरथः । द्वौत्नः संवर्तकश्चैव च्यवनोऽत्रि पराशरः ॥४६॥ द्वैपायनो यवक्रीतो देवरातः सहानुजः । एते चान्ये च मुनयो वेदव्रत परायणाः ॥५०॥ सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः । पर्वतास्तरवो वन्याः पुण्यान्यायतनानि च ॥५१॥ प्रजापति दितिश्चैव गावो विश्वस्य मातरः । वाहनानि च दिव्यानि सर्व्वलोकाश्चराचराः ॥५२॥ १. दुर्वासा ग। Page #300 -------------------------------------------------------------------------- ________________ देवीपुराणम् २५७ अग्नय पितरस्तारा जीभूताः खं दिशो जलम् । एते चान्ये च वहवः पुण्यः सङ्कीर्तनाशुभः ।। तोयस्त्वामभिषिञ्चन्तु सर्वोत्पातनिवर्हरणैः ॥५३॥ इत्येवं शुभदैरैतर्मन्त्रैदिव्यस्तथापरैः । शैवै नारायणैः रौद्र ब्रह्मशक समुद्भवः । आपोहिष्ठा हिरण्येति शम्भवेति तथैव च ॥५४॥ सर्वमङ्गल मङ्गल्यैर्वस्त्र कार्पासिकं ध्रियात् । शङ्ख वेणुरवस्तूय्यै राचान्तो मङ्गलनुपः ॥५५॥ ततः सम्पूजयेदेवान् गुरुन् विप्रान् ध्वजायुधान् । छत्रं बायं गजानश्वान् परिजप्तानि धारयेत् ॥५६॥ देवेन विजयेनोढ्यमलङ्काराणि पार्थिवः । द्वितीयायां ततो वेद्यां गत्वाहूय हुताशनम् ॥५७॥ देवानां वदनं स्थानं निमित्तानि तु लक्षयेत् । स्वाहा रुद्राय चेन्द्राय विष्गवे ब्रह्मणे शिवे ॥८॥ प्राजापत्ये कुमाराय विघ्नहाय विनायके । सूर्याय ग्रहराजाय वराहाय त्रिविक्रमे ॥५६॥ मातृणां वरदे मात्रे चामुण्डायै स्वधेति च । नागराजायानन्ताय ततो राजा समाहरेत् ॥६०॥ क्रमेण संस्थिते चर्मण्युपविशेन्नराधिपः । वृषस्य वृषदंशस्य रुरोश्च पृषतस्य च ॥६१॥ तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् । उपविष्टे पुन:मं तैर्मन्त्रः सघृतस्तिलैः ॥६२॥ कृत्वा शेषं समाप्ति स प्राञ्जलिः संस्थितो वदेत् । यान्तु देव गणाः सर्वे पूजामादाय पार्थिवीम् ॥६३॥ सिद्धि दत्त्वा सुविपुलां पुनरागमनाय वै । नृपतिरतो देवज्ञान् पुरोधाश्च द्विजान→येत् ॥६४॥ - गोभूहिरण्य रत्नश्च अन्यानपि क्रमागतान् ॥६५॥ स्थल देवान् पुरोदेवीन् नदीकल चतुष्पथान् । अभयञ्च जने देयं गङ्गोत्सङ्ग समारचेत् ॥६६॥ अलङ कृत्य यथान्यायं सितौ तौ वस्तुभूषितौ। देवदेवीति विज्ञाय वन्धनस्थांश्च मोचयेत् ॥६७॥ नमो विचित्राङ्ग सदुष्टान् पुनस्तान् कृतागसान् । विभवानुरूप भावश्च पुरे पूजां समारभेत् ।६८॥ सिंहासनं समास्थाय चतुस्के घृतद्योतितः । दीपैः रजतपत्रस्थैः तोयार्घमृतवंदितः ॥६६॥ रोचनादिकं पश्येद् दर्पणं मंगलानि च । एवं पुष्ये अवाप्नोति कर्ता राज्यायुः सम्पदः ॥७०॥ विनापि वर्धे फलदं पुष्टं पुष्याभिषेचने । राष्ट्रोत्पातोऽयसेषु धूमकेतोश्च दर्शनम् ॥७१॥ ग्रहावमदनं चैव पुष्यस्नानं समाचरेत् ॥ नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ॥७२॥ Page #301 -------------------------------------------------------------------------- ________________ २५८ सप्तषष्टितमोऽध्यायः मङ्गलञ्चापरं नास्ति यदस्मादतिरिच्यते । श्रधिराज्यार्थिनो राज्ञः पुत्रजन्माभिकांक्षयाः ' ॥७३॥ तत् पूर्व्वमभिषेकेण विधिरेष प्रशस्यते । देवेन ब्रह्मण े दत्तं तेनाप्युशनसे पुनः ॥७४॥ उशनाच्च गुरोः प्राप्तं ततो देवः स ते गतम् । महेन्द्रार्थमुवाचेदं वृहत्कीत्ति बृहस्पतिः ॥७५॥ स्थानमायुः प्रजावृद्धिः सौभाग्यकरमुत्तमम् । श्रनेनैव च तोयेन हस्त्यश्वं स्नापयेत् तु यः ॥ ७६ ॥ तस्याभय विनिर्मुक्तं परां वृद्धिमवाप्नुयात् । प्रतिसंवत्सरं कार्य्यमभिषेकन्तु पार्थिव ॥७७॥ मण्डलीकनरेन्द्राणां सामन्ताधिपतेः पिवा । सामन्तानां सदा कार्य्यं विघ्नेश्वर मखं शुभम् ॥७८॥ स्त्रिया वा लक्षणोपेता यस्य वा लभतेऽसुखम् । तस्येदं कारयेत् स्नानं सर्व्वकामप्रसाधकम् ॥ ७६ ॥ इति श्री देवीपुराणे पुष्याभिषेको नाम सप्तषष्टितमोऽध्यायः ३ । १. ख पुस्तके न सन्ति । १. कांक्षिणः ग । ३. इत्याद्ये त्रैलोक्याभ्युदयपादे पुष्पाभिषेकः समाप्तः ग । २. विश्वेश्वरय ग । Page #302 -------------------------------------------------------------------------- ________________ अष्टषष्टितमोऽध्यायः । मनुरुवाच I गोतीर्थे पुत्रकामा धनकामाय सङ्गमे । मातृस्थानेषु सौभाग्यं श्मशाने मृतपुत्रिकाम् ॥ १ ॥ जीर्णे कूपे काकवन्ध्यां पुष्करिणीतटे शुभे । नित्यं विनायकस्थाने स्नापयेत्तु कुमारिकाम् ॥ २॥ रक्तवासोत्तरीयान्तु यस्या नोत्पाद्यते नरः । नद्यास्तु पश्चिमे कूले लेख्यस्तीर्थेषु चाग्रतः ॥३॥ मातृणां वामभागे तु यज्ञस्याग्नेयता दिशि । तले तु एक वृक्षस्य मध्ये चैव चतुष्पथे ॥४॥ लिखेत् पूर्वेणैव रणे श्मशाने नैर्ऋते लिखेत् । जीर्ण कूपे यथेच्छन्तु पर्व्वतस्योत्तरेण तु ॥५॥ ऐशान्यामेकलिङ्ग तु याम्यां वन आरामयोः । त्रिकूटस्योत्तरे भागे श्राधारस्याष्टपदे लिखेत् ॥ ६॥ पुस्तके नैर्ऋते लेख्यमायतनेषु पृष्ठतः । वायव्यां वारुणीमध्ये गोष्ठे चैव यथेप्सया ॥७॥ नैर्ऋत्यां याम्यमध्ये तु पुलिनेत समालिखेत् । कौवेरी ऐशानीमध्ये सङ्गमे च समालिखेत् ॥८॥ तडागात् पद रातेनैव लिखेद्दिक्षु यथेप्सया । एते स्थाना मयाख्याता स्थान श्रेष्ठाश्च दोषजाः । ॥६॥ भयं मृत्युं करिष्यन्ति गोत्रोत्सादं दरिद्रताम् । मन्त्रसिद्धिर्न जायेत सुतश्चैव विनश्यति । ॥ १०॥ कुलक्षयमतो यातिं सभृत्यपशुवान्धवः । श्रादौ भूमि परीक्षेत पश्चात् कुर्वीत मण्डलम् ॥११॥ सशल्यामुषरां चैव स्फुटितां विषमां तथा ॥ वल्मीकं ग्रामधानञ्च श्रशुभां तां विवर्जयेत् ॥ १२॥ तु धनक्षयः । स्फुटिते मरणं ज्ञेयं विषमे शस्त्रतो भयम् । वल्मीके श्रनपत्यार्थं ग्रामे धाने त्वनिर्वृतम् ॥१३॥ सुषमां शालां भूमि कूर्म्मपृष्ठोन्नतां तथा । पूर्व्वप्लवा वृद्धिकरी नराणाञ्च शुभप्रदा ॥ १४ ॥ सशल्यान्ते केशवहुला ऊषरे Page #303 -------------------------------------------------------------------------- ________________ २६० अष्टषष्टितमोऽध्यायः १. कौवे ग । दक्षिणतो मृत्योभर्यमर्थक्षयं पश्चिमतः । वलं ददत्युत्तरतः ॥ नैर्ऋते शस्त्राद्भयमाग्नेय्यामग्निदाहश्च ॥ १५॥ ऐशान्यां कामदा मही वायव्यां ' शस्त्रतो भयम् । प्रष्टौ दिग्भागाः मयाख्यातास्ततः कर्म्म समारभेत् ॥१६॥ ग्रहान् पापान् हनेच्द्धेतो रक्तोऽपि च गणान् हनें । कृष्णः सर्व्वासुरान् हन्ति पीतकन्तु विनायकान् ॥१७॥ पिशाचान् राक्षसांश्चैव हरते हरितो रजः । रुद्रो ब्रह्मा हरिद्देवी सर्व्वं देवन्तु पञ्चमम् ॥ १८ ॥ श्राकाशात् कृष्णको जातः पृथिवीं हरितां विदुः । इति श्री देवीपुराणे काम्यस्नान स्थाननिरूपणं नामाष्टषष्टितमोऽध्यायः २ । २. नास्ति ग पुस्तके । ** Page #304 -------------------------------------------------------------------------- ________________ एकोनसप्ततितमोऽध्यायः । मनुरुवाच । सर्वकामप्रदं पुण्यं गणयागं वदामि ते । हिताय सर्व्वलोकानां पार्थिवानां विशेषतः । विनायकः कर्मविघ्न सिद्धयर्थं विनियोजितः। गणानामाधिपत्ये च रुद्रण ब्रह्मणा पुरा ॥२॥ तेनोपलक्षितं कर्म लक्षणानि निवोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डञ्च पश्यति ॥३॥ काषायवाससश्चैव क्रव्यादांश्चावरोहति । अन्त्यजैगर्दभैरुष्ट्र: सहकत्रावतिष्ठति ॥४॥ ब्रजमानं तथात्मानं मन्यतेऽनुगतं परैः । विमना विफलारम्भः संसीदत्यनिमित्ततः ॥५॥ तेनोपधृष्टो लभते न राज्यं राजनन्दनः । कुमारी न च भरिमपत्यं गर्भिणी तथा ॥६॥ . प्राचार्यत्वं श्रोत्रियश्च शिष्यो नाध्ययनं तथा । वणिग्लाभं न चाप्नोति कृषीञ्च व कृषीवलः ॥७॥ स्नपनं तस्य कर्त्तव्यं पुण्येऽह्नि विधिपूर्वकम् । गौरसर्षप कक्कोल सद्यो नोत्सादितस्य च ॥८॥ सव्वौषधः सर्वगन्धै विलिप्तशिरसैस्तथा । भद्रासनोपविष्टस्य स्वस्तिवाच्यान् द्विजान् शुभान् ॥६॥ अश्वस्थानाद गजस्थानाद् वल्मीकात् सङ्गमा ह्रदात् । मृत्तिकां रोचनां गंधान् गुगुलूञ्चाप्सु निक्षिपेत् ॥१०॥ यदा कृतं ह्य कवर्णाश्चतुभिः कलशैह्नदात् । चर्मण्युपानहे रक्ते स्थाप्यं भद्रासनं तथा ॥११॥ सहस्राक्षं शतधारमृषिभिः पावनं कृतम् । तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥१२॥ भगं ते वरुणो राजा भगं सूर्यवृहस्पती । भगं मित्रश्च वायुश्च भगं सप्तर्षयो विदुः ॥१३॥ यत् ते केशेषु दौर्भाग्यं सीमन्ते पञ्चमूर्द्धनि । ललाटे कर्णयोरक्ष्वोरापस्तद् ध्नन्तु ते सदा ॥१४॥ स्नातस्य सार्षपं तैलं न वेणौडम्वरेण तु । जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृह्यते ॥१५॥ सितश्च सन्मितश्चैव तथा शालकटङ्कटाः । कूष्माण्डराज पुत्रांश्च यजेत् स्वाहासमन्वितम् ॥१६॥ नामभिर्वलिमन्त्रैश्च नमस्कारसमन्वितैः । दद्यात् चतुष्पथे सूपं कुशानास्तीयं सर्वतः ॥१७॥ Page #305 -------------------------------------------------------------------------- ________________ २६२ एकोनसप्ततितमोऽध्यायः कृत्वा कृतांस्तण्डुलांश्च पललौदनमेव च । मत्स्यान् पक्वांस्तथा वामान् मांसानि विविधानि च ॥ १८ ॥ पुष्पांश्चित्रान् सुगन्धांश्च सुराञ्च त्रिविधामपि । मूलकं पूरिकापूपांस्तथैवोण्डेरक स्रजः ॥ १६ ॥ दधिपायसमन्त्रञ्च गुडवेष्टित मोदकान् । विनायकस्य जननीमुपतिष्ठेत् ततोऽम्बिकाम् ॥२०॥ सर्षप पुष्पाणां कृत्वार्ध्य पुष्पमञ्जलिम् । रूपं देहि यशो देहि भाग्यं भगवति देहि मे ॥२१॥ ततः शुक्लाम्बरधरः पुष्पगन्धानुलेपनः । ब्राह्मणान् भोजनं दद्याद् वस्त्र युग्मं गुरोरपि ॥२२॥ एवं विनायकं पूज्यं ग्रहान् पूर्व्वविधानतः । असाध्येन प्रसादेन गुरुदेवद्विजार्चनम् ॥२३॥ कर्म्मणां फलमाप्नोति श्रयञ्चाप्नोत्यनुत्तमाम् ॥ २४॥ इति श्री देवीपुराणे विनायकमण्डल पूजास्नानविधि नामैकोनसप्ततितमोऽध्यायः ।। १. अधिविनायक मंत्रपूजास्थापन विधि : ग । 进 Page #306 -------------------------------------------------------------------------- ________________ सप्ततितमोऽध्यायः । विनायकाय गौं नमः । गां हृदयाय नमः । श्रीं शिरः । गूं शिखा । मैं नेत्रे । गौं कवचम् | गः अस्त्रम् ॥ १ ॥ एतैः सर्वे प्रकर्त्तव्यं मण्डलैः सोपपातकैः । घाताग्निशत्रु तोयाग्नि दिनरात्र्यर्द्धगामि तु ॥ २ ॥ एवं मण्डल विन्यासैर्हेमराजत भास्करैः । पटे वा लिखिता भूर्जे मन्त्रा श्रायुः प्रदायकाः ॥३॥ नराणां वाणयोधानां तुरगेशवृषोष्ट्रयोः । नामाद्यक्षरसंरुद्धा हेमलेखानि नादरात् ॥४॥ मदकुङ्क ुम कर्पूर रोचनारस लेखिताः । गोमयेन सवत्साया भूमौ च पतितेन तु ॥ ५॥ परस्थं मातृमध्यस्थं षोडशानान्तु रुद्रगम् । द्विगुणस्थं गुणान्तस्थं मण्डलानुगतं कृतम् ॥६॥ पारण कण्ठकटिवस्त्रं रुरूदेवाद्पट्टगम् । मत्तवारण संरूढं पूजितं धनपुत्रदम् ॥७॥ वस्त्रम मणि माल्यगन्धकर्पूर चन्दनः ॥८॥ फलेनीरसनिर्मासं मध्यस्थं धनधान्यदम् । जातीचम्पकोशीरं पूजितं घृतमध्यगम् ॥६॥ सितभावोपचारेण श्रारोग्यायुः प्रवर्द्धनम् ॥१०॥ रक्तपीता सिता नीला कामस्तम्भन मोहजैः । कर्त्तव्यं सर्व्वकार्येषु कालञ्चात्र समृद्धये ॥११॥ इति श्री देवीपुराणे रक्षाविधानं नाम सप्ततितमोऽध्यायः १ । 1 १. रक्षाविधानम् ग । 据 Page #307 -------------------------------------------------------------------------- ________________ एकसप्ततितमोऽध्यायः । मनुरुवाच । पार्थिवात् तु कृता रक्षा बहुधा रुद्रलाञ्छिता'। तद्वर्णवदसंख्याता गजकुम्भस्थमाहवे ॥१॥ परसैन्य विनाशाय पोत पुष्पादि पूजिता । सर्वकामप्रदा रक्षा प्राद्यवर्णोप लाञ्छिता ॥२॥ अष्टवर्ग कृतान्तस्था चन्द्रमध्यगताः पुनः । सितपुष्पोपचारेण ज्वरदा च श्रमापहा ॥३॥ तेजोवर्णगता रक्षा तन्मण्डल कृतानुगा । नागाविरूपसम्पूर्ण विषभूत ज्वरापहा ॥४॥ वायु वीज कृता पीडा सपताका सिताश्चिता। चालने परसैन्यस्य विधिनानेन कल्पिता ॥५॥ वटकाष्ठोत्थफलके वह्निस्तम्भेन वा मुने । रक्षेयं ताम्रफलके ज्वरशीत निवारणी ॥६॥ क्षीरचन्द्रघृतान्तस्था दाहतापशमे मता । फल होमाय वा मन्त्रा फलदा घृततर्पणा ॥७॥ पुष्पहोमा जयं दद्यादायुरारोग्य सम्पदाः । तर्पणायसकुष्ठादि सर्वकाम फलप्रदा ॥८॥ प्रादित्यस्य च वर्णन कालवणेन वा मुने। रुद्रदेवेन देवस्य तर्पणं विहितं मुने ॥६॥ चतूव्यूहसमायुक्तः पूजितो मधुसूदनः ॥१०॥ इति श्रीदेवीपुराणे रक्षात्रिमूर्ति सूर्य तत्त्व भेद पूजा नामक सप्ततितमोऽध्यायः । १. शकलाञ्छिता क। २. कृता ग। Page #308 -------------------------------------------------------------------------- ________________ द्विसप्ततितमोऽध्यायः। वशिष्ठ उवाच । दुर्गाणाञ्च पुराणाञ्च प्रमाणायामसंस्थितिम् । यथावच्छ्रोतुमिच्छामि सर्व्वलोके सुखावहाम्' ॥१॥ बृहस्पतिरुवाच । सृष्ट्यादौ कथिता ब्रह्मन् ब्रह्मणामित तेजसा । स्वभू र्लोक विभागश्च पातालतलवासिनाम् ॥२॥ जम्बूद्वीपे यथा लोका निवसन्ति सुखार्थिनः । तथाहं सप्रवक्ष्यामि यथा शम्भुः पुराऽब्रवीत् ॥३॥ सर्वेषां सुरसङ्घानां यथा ब्रह्मा उवाच ह । पूर्व निकामचारिण्यो ह्यनिकेता अथावसन् ॥४॥ प्रजाः सर्वाः सुहृष्टात्मा भय द्वन्द्वविज्जिताः । पृथुः शासदिमां पृथ्वी धर्मावर्त्मज्यवस्थितः ॥५॥ प्रजा लोभं गता विप्र क्रामक्रोध वलेन च । कामं स्त्रीषु प्रवृत्तासु निशुम्भवशगा यदा ॥६॥ तदा सदाभवत् सिद्धिः कल्पवृक्षसमुद्भवा । देवापि मेरुमाच्छन्ना दुर्ग दानवशङ्कया ॥७॥ ततो ब्रह्मा समाधाय विश्वकर्मा महामतिः। गृहाणि चक्रिरे तासु प्रजासु सुखहे तवे ॥८॥ जलशीतातपादीनां प्रतिघाताय चक्रिरे । यथा प्रीतियथा योगं निकेतानि पृथक् पृथक् ॥६॥ मरुधन्वसु निम्नेषु पर्वतेषु नदीषु च । संप्रयान्ति च दुर्गाणि धान्यं पार्वतमौदकम् ॥१०॥ यथा कालं यथा देशं समेषु विषमेषु च । नगरं सन्निवेशानि दुर्गाणाञ्च यथाविधि ॥११॥ ततस्तु मापयामास सखेटकानि पुराणि च । ग्रामाणि च यथाभागं तथैवान्तः पुराणि च ॥१२॥ तेषामायामविष्कम्मान् सन्निवेशान्तराणि च । चक्रस्ततो यथाप्रज्ञं मित्वा मित्वात्मनोऽङ्गुलैः ॥१३॥ मानार्थानि प्रमाणानि तदा प्रभृति चक्रिरे । भानु रेणु कचं लिक्षा यूका यवक्रमाष्टधा ॥१४॥ गुरिणता ह्यङ्गुलं विप्र यवाष्टकमुदाहृतम् । देवामुलं समाख्यातं स्वं स्वं सर्वेषु चाङ्गुलम् ॥१५॥ १. हितावहा म्क ग। २. क्रियासू ग । Page #309 -------------------------------------------------------------------------- ________________ द्विसप्ततितमोऽध्यायः यवागुल प्रदेशास्तु' हस्तकिष्कधषि च। दश त्वङ्गुलपर्वाणि प्रादेश इति संज्ञितः ॥१६॥ अङगुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते । तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया ॥१७॥ कनिष्ठया विवस्तिस्तु द्वादशाङ्गुल इध्यते। अररित्नरङगुलान्युक्तः संख्यया त्वेकविंशतिः ॥१८॥ चत्वारि विंशतिश्चैव हस्तपादाङ्ग लानि तु । कष्कः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदगुलैः ॥१९॥ चतुर्हस्तो धनुर्दण्डो नालिका युगमेव च । धनुः सहस्र द्वे क्रोणे गव्यूसिद्विगुणं मतम् ॥२०॥ अष्टौ धनुः सहस्राणि योजनं भवते नृगाम् । एवं मान विभागेन व्यवहारः स्थितो भुवि ॥२१॥ ऐन्द्रोत्तरप्लवे भूमौ पुरं दुर्गश्च शस्यते। चतुरस्रमथावृत्तं व्यस्र दीर्घमथापि वा ॥ ॥२२॥ पुरं यथाक्रमात् श्रेष्ठ मध्यमोत्तमकनीयसम् । समन्ताद् योजनान्यष्टावैन्द्र देवपुरं मतम् ॥२३॥ दश द्वे वैष्णवं प्राहुः षष्टिमानन्तु शाङ्करम् । दशब्राह्म तथा पञ्च सामान्यं सार्वभौमिकम् ॥२४॥ योजनाद्धि च मानानि पुराणि सन्निवेशयेत् । मध्ये राजगृहं कार्यं विप्राणाश्चोत्तरादितः ॥२५॥ क्रमाच्छेषाणि कार्याणि प्रकृतिवाह्यतः पुरात् । वसेयुरन्यथा दोषो वर्णशङ्करजो महान् ॥२६॥ कृत्रिमेषु च दुर्गेषु चेष्टप्राकारकल्पना । चतुः पञ्चकमानेन कल्पयेद् विधिना मुने ॥२७॥ ___खातिक्यरचितं कार्य प्रणालिभिः समन्वितम् । चत्वार्यष्ट वाथवा त्रीणि द्वौ वा भूमि वशाद् भवेत् ॥२८॥ नवदुर्गा समेतञ्च सशिवं भुजगान्वितम् । नगरं सर्वतोभद्र कर्त्तव्यं रुचकं पिवा ॥२६॥ स्वस्तिकं मध्यमं कार्य कुमारीपुरमेव च । चतुष्पथे चतुर्युक्तं सर्वकाम सुखावहम् ॥३०॥ छिन्नकर्ण विनासञ्च दुस्थितं कुशदुर्बलम् । नगरं न प्रशंसन्ति गर्त विद्धं विभेदितम् ॥३१॥ अग्रतः स्वल्पप्रासादं छिन्नघ्राणं विदुर्बुधाः । द्विमुखं कर्णहीनन्तु कृशं मध्ये कृशं विदुः ॥३२॥ दुस्थितं निम्न याम्यन्तु नैऋतं धनदुर्व्वलम् । सौम्यं सर्वसुखाच्छादि पूरितं वारूणं वशन् ॥३३॥ याम्यमायुःप्रदं पूर्ण नगरं प्रीतिवर्द्धनम् । सर्ववस्तु संपूर्ण च सर्वारोग्य सुखप्रदम् ॥३४॥ १. अथवाङ्गुल क। ३. बसेधरण्यपथ्यदोषो ग। २. तन्त्रोत्तर ग। Page #310 -------------------------------------------------------------------------- ________________ देवीपुराणम् २६७ मध्यं चतुष्पथोपेतं न च तं पीडयेत् क्वचित् । ब्रह्मस्थानं हितं विप्र शिवस्तत्र सदा स्थितः ॥३५॥ चतुर्विशतितादयस्तु हस्तानष्टगतं परम् । अत्र मध्यं प्रशंसन्ति हृस्वोत्कृष्ट विजितम् ॥३६॥ अथ किष्कुशतान्यष्टौ प्रामुख्यं निवेशनम् । नगरार्द्धश्च विष्कम्भं खेटं ग्रामं ततोर्द्धतः ॥३७॥ नगराद् योजनं खेट खेटाद् ग्रामार्द्ध योजनम् । द्विक्रोशं परमा सीमा क्षेत्र सीमा चतुर्धनुः ॥३८॥ त्रिंशद्धनुमिमाहुः सीमामार्गो दशैव तु । विशद्धनुः ग्राममार्ग सीमामार्गो दशैवतु ॥ धनूंषि दश विस्तीर्णः श्रीमान् राजपथः कृतः ॥३६॥ नृवाजिरथनागानामसम्वाधं सुसञ्चरः। धनूंषि चैव चत्वारि शाखारथ्यास्तु निम्मिताः ॥४०॥ त्रिकरास्त्वुपरथ्यास्तु द्विकराप्युपरथ्यका । जङ्घापथश्च चतुष्पादः त्रिपदं स्याद्गृहान्तरम् ॥४१॥ व्यतीपादस्त्वर्द्धपादं प्राग्वंशः पदिकः स्मृतः । अवकरः परिवारः पादमात्र समन्ततः ॥४२॥ प्रावटकाले तु सावित्री' कर्तव्या अन्यथा नहि । पाये कार्यो पुरा विप्र अष्ट लोकविजिताः ॥४३॥ न विशेच्छौकरं वक्त्रं तस्मिन् पालो भवेदमी । एवं नगरेऽष्टके सिद्ध पुरेषु च महामुने ॥४४॥ ततो मेधाकृति दुर्ग कल्पयन्ति नृपोत्तमाः ॥४५॥ सहजं गिरिदुर्गश्च कैलासं शाङ्करं यथा । तथा चाापि द्रष्टव्यं बहुतोयगृहान्वितम् ॥४६॥ आख्यातं दिव्यसम्पन्नं विना दैवजलं शुभम् सार्द्ध योजनमानन्तु समं दोघमथापि वा ॥४७॥ श्रेष्ठं मध्यं भवेद्धन्वं पादांत कल्पसं भवेत् ॥ क्रोशं क्रोशार्धमं दुर्ग श्रेष्ठमाहुर्मनीषिणः ॥४८॥ इषुर्न चरते यत्र अधस्तात् प्रेरितो मुने । पथस्तेन धनुष्मता तत्र संस्कारमारभेत् ॥४६॥ चतुद्दिा स्वदेशान्तदुर्ग दैवकृतं नृपः । कारयेद् युद्धयोग्यन्तु सप्त ग्राम शतावृतम् ॥५०॥ दुर्गे कृते चतुदिक्षु मण्डलं न विशत्यरिः । वीरवासावसंरोधात् पाणिग्राहभयादपि ॥५१॥ १. श्रीमान् तताद्र तः ग । ३. सावृत्ता ग। ५. विनादरजनम् ग। २. दिशामार्गो ग। ४. राज्ये ग। Page #311 -------------------------------------------------------------------------- ________________ २६८ द्विसप्ततितमोऽध्यायः दुर्गं चतुव्विधं ज्ञेयमापत्स्वाश्रयकारणम् । प्रौदकं पार्व्वतञ्चैव धान्वनं वनजं तथा ॥५२॥ चत्वारो मूलदुर्गे तु द्विभेदाः परिकीर्तिताः । अन्तद्व' स्थलञ्चव गुहाप्रान्तरमेव च ॥५३॥ प्रोक्तं निरुदकं स्तम्वमिरिणाख्यं तथैव च । खाञ्जनं चैव विज्ञेयं स्तम्वगहनमष्टमम् ॥ ॥५४॥ आपो द्विधा गता यत्र तदन्तद्वपमुच्यते । विज्ञेयं तु नदीदुर्गमित्युवाचोशना स्वयम् ॥५५॥ स्थूलमुन्नत देशः स्यादगाध सलिलावृतम् । जलदुर्गं द्वितीयं स्यात् तडागं सरसश्च यत् ॥ ५६ ॥ गिरीणामन्तरालं यद्ददेवद्वारं सुदुर्गमम् । गुहाख्यं पर्व्वतं दुर्गं प्रवदन्ति मनीषिणः ॥५७॥ प्रोन्तुङ्गट विच्छिन्नं सोपसारं सुसंस्कृतम् । प्रास्तरं गिरिदुर्गं स्यात् सर्व्व दुर्ग सुलक्षणम् ॥५८॥ बहिनः सलिलं दुर्गं तृणवृक्षविर्वाजितम् । ज्ञेयं निरुदकं स्तम्बं सदा दुर्ग विधायकः ॥ ५६ ॥ एतदेकञ्च विज्ञेयमिरिगं सोषरं वुधैः । स्वत्पक्षारजलोपेतं द्वितीयं सोषरं स्मृतम् ॥ ६० ॥ एतावांस्तु विशेषः स्याद्धान्वनं द्विविधं पुनः । खञ्जनाख्यं पुनर्ज्ञेयं सजलाधारकर्दमम् ॥ ६१ ॥ स्तोकवृक्ष समायुक्त स्तम्बाख्यं गहनं विदुः ||६२॥ वनदुर्गं द्वितीयन्तु प्रवदन्ति मनीषिणः । नदी पर्व्वत दुर्गेषु चतुरः पार्थिव वसेत् ॥६३॥ वर्णोत्तमहिते ते द्वे सर्व्वकाम प्रसाधके । धान्वनं वनदुर्गञ्च श्रटव्यं तत् प्रकीर्तितम् ॥ ६४ ॥ बसन्ति स्वेन विधिना यथोद्दिष्टेन ते मुने ॥६५॥ अन्येऽपि च भविष्यन्ति दुर्गाश्रयसमाश्रिताः । तेऽपि तेषु यथा योगं हितकार्य्यरताः सदा ॥६६॥ खण्डस्फोटित संस्कारं द्रव्याणां निचयांस्तथा । रक्षाञ्च ेव यथाशास्त्रं कुर्य्याद् दुर्गेष्वतन्द्रितः ॥ ६७ ॥ दुर्गोत्पत्तेश्चतुर्थाशं दुर्गेष्वेवोपयोजयेत् ॥ ६८ ॥ aण्डस्फोटित संस्कारं क्रियादौ नित्यकर्म्मणि । कर्त्तव्यं पोषरणे पादं कोषमर्द्ध प्रवेशयेत् ॥ ६६ ॥ २. तृतीयम् ग । १. अन्तरीय क । ३. धान्वनं ग । ४. नवदुर्गं प्रकीर्तितम् ग । वनदुर्ग क । Page #312 -------------------------------------------------------------------------- ________________ दबीपुराणम् २६६ देशकाल वशाद्वापि कल्पनीयौ व्ययाव्ययो । प्राकारपरिखादीनां कल्पयेद् वा पृथक् पृथक् ॥७०॥ द्रव्याणां निचयार्थश्च सग्रामान् महद्धिकान् । परिखाखननं नित्यं नित्यं वप्रविवर्द्धनम् ॥७१॥ प्राकारोपचयं नित्यं नित्यं धान्यादिसंग्रहः । शरीरस्य शरीरो वा पोतो पोतस्य वा यथा ॥७२॥ तथा दुर्गस्य कार्येषु दुर्गाचारहितो भवेत् ॥७३॥ आपदः सुलभा राज्ञां तेषां दुर्गः प्रतिक्रिया । दुर्गेषु मतिमांस्तस्मान्न प्रमाद्येत कहिचित् ॥७४॥ सुप्रभूनारिवध्यानां सर्वलोकोपकारिणाम्' । स्वाम्यादीनामनुच्छित्तावेकं दुर्ग बलं विदुः ॥७॥ कृतोऽप्यापत् प्रतीकारो मोहादेव प्रमादतः ॥७६॥ तस्कराः खण्डयन्त्येव नरं निद्रालुकामिकम् । अनर्घ्य निचयोपेतं सापसाएं सुरक्षितम् ॥७७॥ दुर्ग दुर्गगुणोपेतं यस्य राज्ञः सुसंभृतम् । अनुच्छेद्यः स शत्रूणां याति मित्राणां चापदि ॥७८॥ अदुर्गस्तु पुनः शीघ्रमभियुक्तो वलीयसा । उत्सेध-वध-वन्धानामेकमाप्नोत्यसशंयम् ॥६॥ तस्मात् सुकृतरक्षेषु दीर्घकालः सहिष्णवः । दुर्गेषु निचयाः कार्या द्विगुणा द्वादशाब्दिकाः ॥५०॥ अशेषस्नेह धान्यादि भैषज्य लवणानि च । शुष्कशाकादिक वल्लूरं क्षारगन्धस्तृणानि च ॥ अङ्गारायवसं काष्ठ सोरदारूणि वेणवः ॥८१॥ स्नायुलोहाश्म चर्माणि वल्कारण्या विषाणि च । शस्त्रभावगतं यन्त्रं विषाणान्यग्नि मुक्तयः ॥२॥ शरा धनूंषि प्रासाश्च कृतार्यः काण्डकल्पनाः । कचग्राहिण्या द्धानां वरत्रा शणरज्जवः ॥३॥ दात्रिका दूतयः कुण्डा भूषुण्डयो दृषदस्तथा । व्याघ्री शतघ्नी रोषण्यो जलयन्त्राणि मुद्गराः ॥१४॥ इत्येवमाढ्याः कार्या निचया दुर्गचिन्तकः । पुराणामिति यद्रव्यं कीटायुपहतञ्च यत् ॥५॥ एवं प्रक्षिप्य तावत् तद् व्ययं तस्यैव कारयेत् । तावता हि व्ययाभावे दृष्ट्वा काल सहिष्णुताम् ॥८६॥ नवानां परिवर्तन क्षिपेज्जनपदेषु वा । रक्षेत् शतकुलीमेकस्ता रक्षेच्छतिको दश ॥७॥ दशैताश्चिन्तयेदेकं चतुर्थाशं पुरस्य वा । समागमं मनुष्याणां निमित्तं स्थानमेव च ॥८॥ १. सर्वशोक प्रकारिणाम् ग । २. आत्मस्य ख। Page #313 -------------------------------------------------------------------------- ________________ २७० द्विसप्ततितमोऽध्यायः कालमर्थप्रमाणश्च विद्याद्दशकुलाधिपः । मानुषाग्रं कुटुम्बस्य विभवे याति जीवके ॥८६॥ व्ययं विवाह सम्बंध दायग्राहश्च तत्वतः । नापृष्ट्वा प्रविशेत् कश्चिदायान्तं वा प्रवेशयेत् ॥१०॥ कारणं मोक्षकालञ्च' विजानीयाद् द्वयोरपि । अभ्यागतोऽन्य देशीयो नकरात्रात् परं वसेत् ।।६१॥ सुस्थवृत्तेऽन्यदा तस्य प्रवेशाभाव एव च । अन्यदेशागतं पण्यं प्रवेश्यन्तं निवासिभिः ॥१२॥ दातव्यं प्रतिपण्यञ्च तैरेव हि विनिःसृतम् । दुर्गोपयोगि यद्रव्यं धान्यं वा वल्कलादिकम् ॥३॥ तस्य कुर्य्यादनिहिं कीटाइयुपहतादृते । नानिवद्धो वसेत् कश्चिन्न लिङ्गो न च भिक्षुकः ॥१४॥ न शस्त्रिणां न चोन्मत्तो न वाग्मी न कुशीलवौ। . . प्रवेशयेन्न चाज्ञातान् प्राक्प्रविष्टांश्च शोधयेत् ॥६५॥ प्रायुधीयैरशून्यानि सदा द्वाराणि कारयेत् । आगामिनाञ्च नार्यानामुपभोगाय कल्पयेत् ॥६६॥ विक्रयं सर्वपण्यानां बहिः सूनासुगासु च । अद्वारेण प्रविष्टस्य द्वारेणांसमयेऽपि वा ॥१७॥ द्विपादग्निनिषेधार्थ सातत्यादवघोषरणम् ॥६८ प्रक्षेप्य पटलेभ्यश्च तृणजातं धनात्यये । नोपहन्यादमध्येन न गर्मी प्यपस्करः ॥६॥ गृहकाष्ठतणैर्वापि विटमार्ग न रोधयेत् । अन्योन्यालोकि कर्तव्यं स्थानकं स्थानकान्तरात ॥१०॥ प्राकारवाहुमेकैकं चरेयुनिशि रक्षिणः । तान्येव भयशङ्कायां राज्ञि दूरगतेऽपि वा ॥१०१॥ निरन्तराणि कुर्वीत स्थानकानि प्रयत्नवान् । व्यामिश्रास्तेऽपि कर्त्तव्याः सैनिकः पुरवासिभिः ॥१०२॥ लेख्यका वत्सतज्जाति गोत्र संख्यादिलक्षिताः । प्राकाराधिष्ठितं पादं पादं सर्वत्रचारिणम् ॥१०॥ प्रावद्धकवचं मध्ये वलस्यार्द्ध निवेशयेत् । उष्ट्राश्वाश्वतरारुढः शीघ्रदूर प्रयायिभिः ॥१०४॥ संशोध्य परितो भूमि दुर्गस्य दशयोजनात् । यतो यतो भयाशङ्का तत्र तत्र महामतिः ॥१०॥ चरैविज्ञाय वृत्तान्तं तस्य योग्यं समाचरेत् । भाण्डागारेषु यत्नेन कोष्ठागारेषु नित्यशः ॥१०६॥ १. ज्ञपकालञ्च क ग । २. अगामिनां च साधनाम ग . सर्वाणां क । ३. घटनांकेन वोधयेत् क ग । घटमार्ग निबोधयेत् ग । Page #314 -------------------------------------------------------------------------- ________________ देवीपुराणम् जलशालासु चोद्य क्ताः प्रयोज्याः कुलजाः स्थिराः । भीता लुब्धास्तथा त्रस्ताः भृत्या व्यसनिनः शठा ॥१०७॥ द्यूतमद्यरता दुर्गे न कार्यास्त्वधिकारिणः । नित्यं मन्त्रिजनोपेतं भिषक्सांवत्सरान्वितम् ॥१०८॥ सूत्रधारगणोपेतं नानाशिल्पि समाकुलम् । ग्रहकृत्योपसर्गादि शमनेषु प्रतिष्ठितम् ॥१६॥ विषभूतोपहारांश्च गारूडिकादिकांस्तथा । द्विजान् वेदविदश्चैव कारयेत् सन्निधौ नृपः । श्वशृगालान् महादुर्गे गोपुरादिषु वर्जयेत् ॥११०॥ एवं कृते सदा विप्र पुष्कलां लभते श्रियम् । पातिगां सबलोपेतां निरावाधां सुखेन च ॥१११॥ वसिष्ठ उवाच । गोपुरस्य प्रमाणन्तु श्रोतुमिच्छामि तत्त्वतः । कोहङ्मानं प्रकर्त्तव्यं दिन ऋक्षेषु केषु च ॥११२॥ वृहस्पतिरुवाच । पूर्वादीन् कारयेद्वारान् महादुर्गेषु चोत्तमान् । द्वात्रिंशत् करकोत्सेधमद्धेनैव तु विस्तरम् ॥११३ द्वितीयं मध्यम कार्य करषोडशकोच्छ्रयम् ॥११४॥ तस्य चार्द्धन विस्तारं तृतीयं मनुमानगम् । चतुर्थं भानुमानन्तु रुद्रभानन्तु पञ्चमम् ॥११५॥ षष्ठं दशकर कार्य सप्तमं ग्रहमानितम् । वसुमानं भवेद्विप्र द्वारतश्चाष्टमं मतम् ॥११६॥ उच्छ्रायाच्चार्द्ध विस्तारान् द्वारान् कुर्वीत बुद्धिमान् । शैलानि दृढ कोष्ठानि नाना हेतियुतानि च ॥११७॥ ऊर्ध्वमण्डप युक्तानि वीथिकोपवनादिभिः। राजस्थान समायुक्तान् वातायन समन्वितान् ॥११८॥ मतवारणविद्याद्यान् ध्वजकैरुपशोभितान् । गज व्याल कृतापीडान पद्मपत्रमनोहरान् ॥११६॥ कारयेद्विविधान् द्वारान् यथाशोभं यथाक्रमम् । मध्यमं षोडशमानश्चार्यमानमथापि वा ॥१२०॥ द्वारं सर्वेषु दुर्गेषु प्रवदन्ति मनीषिणः । सकपाटार्गलोपेतं सकीलकमथापि वा ॥१२१॥ भुजगेन' सयन्त्राद्यान् नागवन्ध सुसञ्चितान् । प्रायसान्यष्टकीलानि यथाभागगतानि च ॥१२२॥ कारयेद् द्वारसंस्थानि द्वारे द्वारान्तराणि च । मण्डपं वीथिका चाथ यत्र शस्त्रभृतो नराः ॥१२३॥ १. भुजाकुल म। Page #315 -------------------------------------------------------------------------- ________________ २७२ द्विसप्ततितमोऽध्यायः तिष्ठन्ति द्वारपालाश्च नित्यं सन्निहितायुधाः । दुर्गेषु कारयेद् दुर्गा महिषासुरघातिनीम् ॥१२४॥ द्वारस्थं गजवक्त्रं वा धनदं वाथ पद्मजम् । त्रिषत्तरासु रोहिण्यां देवऋक्षेषु चाथवा ॥१२५॥ कारयेत् पुरद्वारादि सुलग्ने ग्रहज्जिते । यथा शुक्रयुते वाथ दृष्टे वा चोच्छ्रयेऽथवा ॥१२६॥ शिलान्यासे वलिः कार्य्यः प्रासादोक्तो यथाविधि । हेमं कुम्भं सरत्नं वा शाखाधः सन्निवेशयेत् ॥१२७॥ पूतना शकुनी तत्र जम्भादीन् पूजयेद् ग्रहान् । देवान् यज्ञान् ग्रहान् नागान् पूजयित्वा यथाविधि ॥१२८॥ दैवज्ञान् सूत्रधारांश्च वस्त्रहोम लगादिभिः । ब्राह्मणान् स्वस्तिवाच्यांश्च पशुं शान्तौ निपातयेत् ॥१२६॥ दध्यक्षतस्रजः कुम्भं भक्ष्य भोज्यं चतुर्विधम् । कारयेत् सर्वलोकादिमुत्सवं विविधं पुरे ॥१३०॥ शङ्ख भेरीनिनादेन कुर्य्याच्चोत्सवादिकम् । शाखोच्छ्रयं तथा कार्य्य छत्रं श्वेत पताकिकम् ॥१३१॥ एवं समुच्छ्रयेच्छारवाः सर्वद्वारेषु वुद्धिमान् । पूर्वांशं शोधयेच्चास्य स्वाती पुष्यसमुद्गमे ॥१३२॥ तेन परापि संसिद्धाः शेषाः सिद्धाः परा मुने । दिभ्रान्तः सुमहद्दोषो नृपस्य तन्निवासिनाम् ।१३३। उडुम्वरं समं कार्यञ्चोर्ध्व डिम्वरकं पिवा । सार्द्ध हस्तन्तु विस्तीर्णमुच्छ्रयं हस्तमानितम् ॥१३४॥ शाखां विशामहीनान्तु षोडशांशामथापिवा । त्रिशाखमपि कर्त्तव्यं मध्यद्वारं विपश्चिता ॥१३५॥ स्तम्भा वृत्ताश्च द्वात्रिंशत् षोडशाष्टाष्टमेव च । चतुरस्राथ कर्त्तव्या यथाशोभं यथा पुरम् ।१३६।। विचिन्त्यार्थ तथा शास्त्रं दुर्गद्वारं निवेशयेत् । ऋद्धिमाप्नोति येनासु भयशोक विजितम् ॥१३७॥ राजा प्रजाश्च नन्दन्ति सम्यग्द्वारे कृते मुने । सामान्य लक्षणं तासां सौत्रं सर्वत्र शस्यते ॥१३८॥ पुरदुर्गेषु कर्त्तव्यं यथावत् तन्निबोधत । नागोत्तम समारूढ सच्छत्रो विशते यथा ॥१३६।। तथा प्रतोल्यः कर्तव्या दुर्गे धर्मार्थकामदाः । अथवा आयसं शुद्धाः शृणु विस्तरतः फलम् ।।१४०॥ नचोर्द्ध पञ्चविस्ताराः पूर्वादेव विद्धिताः५ । नराक्ष्या पञ्चविस्तीर्णा यबृद्धा दक्षिणा मताः॥ १. साधयेत् ग। २. ग पुस्तके पद्यद्वयं नास्ति । ४. यथावृक्ष क ग। ३. शौक ग। ५. विजिता क ग । Page #316 -------------------------------------------------------------------------- ________________ देवीपुराणम् २७३ सप्त सप्त हता तोया पञ्चसप्तहतोत्तरा ॥१४१॥ पञ्चागुलस्य वृद्ध्या वा सदा कार्यास्तु गोपुराः । प्रायमान विहींनास्तु दुर्गा राज्ञो भयावहाः ॥१४२।। नित्योद्वेग भयत्रस्त तन्निवासिजनान्तरा:' । सम्पूर्णमान वास्त्वङ्ग सुखदा गोपुराः सदा ॥१४३॥ तासां नामानि वक्ष्यामि यथा वा परिकीर्तिताः ॥१४४॥ श्रिया कान्तिद्र्यु तिलक्ष्मीर्जयाभद्रापराजिता । अनन्ता शोभना दुर्गाः पूर्वेण परिकीत्तिताः ॥१४५॥ शान्ति वृद्धिर्भवा देवी काली घोरा विमोहिनी । विमला चेति याम्येन प्रतोल्यः शुभदायिकाः ॥१४६॥ रोचना मङ्गला रौद्री उग्रा चण्डा यशोवती । प्राप्ति र्दीप्तीति वारुण्यां वीथिकाः सर्वकामदाः ॥१४७॥ इच्छा प्रीतिः शुभा माता यशोदा धनदा उमा । शरण्या चेति सौम्येन दुर्गे गोपुरिका मता ॥१४८॥ सुस्थिता सुषमा कार्या* अविद्धा सुमनोहरा । सर्व्वलक्षणसम्पूर्णा पञ्चसप्ताथ भूमिका ॥१४॥ मूलाद्वा दशहोनानि माला द्वाराणि कल्पयेत् । शैलानि काष्ठ वेष्ठानि वज्रसौधानि कारयेत्।१५०। लेपानि सर्वगन्धानि प्रासादविभवानि च । एवं लक्षणसम्पन्नं दुर्ग यस्य महीपतेः ॥१५१॥ स पातीह भयात् सर्वान् लोकान् कोषसमन्वितान् । पद्म स्वस्तिक गोमूत्र वस्तु न्यासगतेऽपिवा ॥ मध्यामध्यगतैर्गे हैः पङ्किवृत्तगतैः पिवा । परं दुर्ग पिवा कार्य प्रासादगृहभूषितम् ॥१५३॥ ___ इति श्री देवीपुराणे गोपुरद्वारलक्षणं नाम द्विसप्ततितमोऽध्यायः ॥ १. जलान्तटा: क.ग । २. सुविद्रा ग। ४. गोपुर प्रारलक्षणम् क ग। ३. माना ग। Page #317 -------------------------------------------------------------------------- ________________ त्रिसप्ततितमोऽध्याय: । मनुरुवाच । अथातः संप्रवक्ष्यामि अधोदुर्गनिवेशनम् । यथा यस्य प्रकर्त्तव्यं नृपलोक सुखावहम् ॥१॥ यस्मिन् विश्वं' भवेच्चोड़ दुर्ग दुर्गविशारदः । तदधोभागवासन्तु कुर्यात् सर्वसुखावहम् ॥२॥ पूर्व निम्नं शुभं दुर्ग सर्वेषां पुरवासिनाम् । आग्नेय्यामग्निदाहस्तु याम्ये तस्करजं भयम् ॥३॥ नैऋते निधना लोका भवन्ति तन्निवासिनः । निर्धना धनहीनास्तु अपरा मानते जनाः ॥४॥ नित्योद्वेगपरा वत्स वायव्यां सन्नते गिरौ । मुदिताः सर्वलोकाश्च दुर्गे सौम्यांशनामिते ॥५॥ ऐशान्यां धर्मनिरता धनधान्यसमाकुलाः । भवन्ति तन्निवासिनो दुर्गे निम्नगते मुने ॥६॥ पूर्वभागे नृपश्चाधो वसेन्निम्नं यदा भवेत् । आग्नेये तेजसा विप्राः सुखदा भयदास्तथा ॥७॥ याम्ये अन्त्यजना वास्या नैऋते शस्त्रकारिणः। वारुणे जलद्रव्यादि तथा शूद्रजनादयः ॥८॥ गन्धगन्धर्वनिरता वायव्ये नदते जनाः । सौम्ये हट्टजलं कार्यमैशान्यां देवतादिकम् ॥६॥ विपरीते महान् दोषः पूर्वे हट्ट नृपान्तकम् । भवते सुखदं वत्स यथा संस्थान वासिनाम् ॥१०॥ दुर्ग पुरञ्च नगरं कर्त्तव्यं मङ्गलायुतम् । न च शून्यानि वासानि धारयेद्दवतादिषु ॥११॥ न गृहं वीथिका दुर्ग पुरे शीणं विधारयेत् । राजभागं भवेत् तच्च देवतादिषु विन्यसेत् ॥१२॥ देवश्च शङ्करः कार्यः सगणो मङ्गलायुतः । तस्मिन् नित्योत्सवाः सर्वे गृहप्रासाद भूषिताः॥१३॥ वसेयुरुर्द्धगा लोका बाधा शाश्वतवजिताः । अटव्यादिषु दुर्गेषु अधोवासं न कारयेत् ॥१४॥ वसंस्तृणादिगेहेषु भयादि परिवज्जिताः । अधोभागेम मेघादीन् धारयेन्मुनिसत्तमः ॥१५॥ धारयन् महदाप्नोति भयं राजा अरातिजम् । राष्ट्र रिपुवले नैव राजा च परिपीड्यते ॥१६॥ १. निम्नम् क ग। २. विप्रबलेनैव ग। Page #318 -------------------------------------------------------------------------- ________________ देवीपुराणम् तस्माद् दुर्गं विवृद्धयर्थञ्चोर्ध्ववासो विधीयते । उर्द्धर्वं तु सुभृतावास्याः कुभृतास्तु निवासयेत् ॥१७॥ * मत्तोन्मत्तान् प्रमत्तांश्च दुर्गे न वासयेन्नरान् । नैके कुर्य्यात् प्रभुत्वन्तु न शूद्र े न कुशीलवे ॥ १८ ॥ न च वन्धकिने कुर्य्यान्न चोऽयसि नियन्त्रिते । कुर्य्याद् दुर्गं विशीर्येत् यथा गेहं शिरोहतम् ॥ १६ ॥ ऐन्द्र ेशस्तु शिवो दुर्गे प्रधोद्धे तन्निपीडयेत् । स्वकायपीडनाद्दोषं शिवे स्वामी विनश्यति ॥ २० ॥ जलजे गिरिदुर्गे च वाधो' वासो भयावहः । अटव्ये तु विशेषेण शाश्वतं वज्र्जयेदधः ॥२१॥ अरण्येषु च दुर्गेषु ऊषरेषु विशेषतः । वाह्य वासं न कुर्वीत श्ररण्येषु तथैव च ॥ २२ ॥ अरण्ये धर्महानिः स्यादूषरेऽपि तथैव च । श्रटव्ये शत्रुजा शङ्का तस्माद्वासमधस्त्यजेत् ॥२३॥ कृषिकर्मातु चर्मादि लोहितन्तु गणायसम् । शरयन्त्रौषधादीनां संग्रहाय अधो वसेत् ॥ २४ ॥ afrateनिवासिन्यो धान्यमेया हिरण्येन । उर्ध्वे चास्या वशीकृत्य राज्ञा दुर्गंहितैषिणा ॥ २५॥ पङ्कलं खेटकं पर दुर्गाधः कर्षयेत् सदा । तन्निवासिजना सेवने कार्य्याः सवलाः सदा ॥ २६॥ एवं नक्षीयते दुर्गं धनधान्येन संभृतम् । वर्द्धते च जनः कोषो राजा च सुखमेधते ॥२७॥ यथा यथा विवर्धन्ते देवौकानि गिरौपरि । तथा तथा विवर्द्धन्ते राज्ञो धर्म्मयशश्रियः ॥ २८ ॥ यथारण्यवासिनाञ्च धर्मो भवति देहिनाम् । एवं राज्ञः श्रिया धम्र्मो दुर्गे कालवशाद् भवेत् ॥ २६॥ दुर्गाः कृत्रिमं दुर्गं किञ्चित् कालं विवक्षया । विजयार्थं प्रकर्त्तव्यं यथावत् तान्निबोध मे ॥३०॥ दुर्गाश्रयं समालक्ष्य ऊ वं दुर्गं वलं तथा । जलेन्धनञ्च धान्यञ्च यवसमायुधादिकम् ॥ तथा कुर्य्यान्महाबाहो कृत्रिमं विजयोत्तमम् ॥३१॥ २७५ काष्ठेष्टमथवा शैलं खातिकारचितं तथा । द्रुमवल्लीलतोपेतं गर्भं तोयसमन्वितम् ॥ ३२ ॥ वाह्यतोयं सुरक्ष्यं वा दुर्ग यन्त्रोपलादिभिः । कर्त्तव्यं गृहप्राकारैस्तोरणैरुपशोभितम् ॥३३॥ वीथी पूरक संयुक्तमथवा मण्डपान्वितम् । मण्डपं शतदण्डेन द्विगुणं त्रिगुणं पिवा ॥ ३४ ॥ मानादवृत्तमथ त्र्यत्रमायतेन्दु यथाशुभम् । श्रनेक गर्भगर्भाढ्य देवता मातरान्वितम् ॥३५॥ १. राज्ये ग । २. राज्ये क ग । ३. अटव्येषु ग । Page #319 -------------------------------------------------------------------------- ________________ त्रिसप्ततिमोऽध्यायः सुदुर्गं नायकं कार्यं नागयज्ञं उमान्वितम् । अनेक माण्डमेयादिभृतं कूपप्रपान्वितम् । सूर्याग्नी धर्म्मतो देयौ शुभे चापादि वज्जिते ॥ ३६॥ एवं कालवशात् कुर्य्याद् विजयाख्यं महापुरम् । नीचोच्च विधिसंस्थानं लक्षयित्वा गृहं वलम् ||३७॥ पुरं दुर्गं प्रकर्त्तव्यं महद्धफलकाङ्क्षया । त्रित्रिकं गर्भगर्भन्तु दण्डैश्चान्द्रादिभेदितैः ॥ ३८ ॥ पूर्व्वादिदेशऋक्षन्तु द्विगर्भन्तु द्विरष्टकम् । वाह्य द्वादशकं देयं तत्र विद्याद् बलाबलम् ॥३६॥ प्रवेशे भयदाः क्रूराः सौम्याः सौम्यफलप्रदाः । २७६ एकं पत्नी विनाशाय न भानौ नीचगे कुर्यात् निष्काशे शुभदा : सर्व्वे पुरे दुर्गे च कीर्तिताः ॥ ४० ॥ च मित्रधनापहे । त्रीणि ज्येष्ठसुतं हन्युर्नीचस्थानस्थिता ग्रहाः ॥ ४१ ॥ पुरप्रासादकल्पनाम् । स्वामी नाशमवाप्नोति तत् पुरं नैव सिध्यति ॥ ४२ ॥ सौम्य इचोच्च स्थितः कुर्य्याद् द्रव्यार्थं विजयं पुरम् । दुर्गं क्रूरैः प्रकर्त्तर्व्य शत्रुनाशाय बुद्धिमान् ॥४३॥ वलं चन्द्रार्कलग्नानां वृद्धावासं समं समम् । श्रायुर्दा यशदा पाकराजयोगाष्टवर्गकम् ॥ ४४ ॥ चन्द्र दृष्टिवलं कम्मं सदख्या प्रश्नसम्भवान् । सोत्पात देव सत्त्वोत्थं ज्ञात्वा दुर्गे शुभाशुभम् ॥४५॥ राजयोगं समावेशं संवत्सरमतं स्फुटम् । क्रियासाधन सिद्ध्यर्थं चारभेदग्रहसंश्रयम् ॥४६॥ स्थान काल स्वभावाख्यं वलं मित्रगृहाश्रितम् । रश्मिजञ्च तथा चान्यद्वलानां प्रवरं वलम् ॥४७॥ वक्रः सौम्यशतैः कुर्य्याद् ग्रहै दुर्गपुरादिकम् । नित्यञ्च ते ग्रहा ऋद्धि स्वामिजनस्य च ॥४८॥ क्काणाशशिवेश च नवांशमुदये शुभे । त्रिंशद्वादशभागे च कारयेत् पुरकल्पनाम् ॥४६॥ क्रूरेः क्रूरं विजानीयात् सौम्यः सौम्यं विधीयते । तवादि विग्रहैर्वत्स रिपुमित्रविर्वाज्जतैः ॥ ५० ॥ प्रतीरस्तुलग्नैश्च न कुर्य्यात् सन्निवेशनम् ॥५१॥ न कीटारण्य लग्नेषु न च सन्ध्यागतै ग्रहैः । पुरं दुर्गं प्रकर्त्तव्यं शत्रुक्षेत्रसमाश्रितैः ॥ ५२ ॥ १. वनम् । Page #320 -------------------------------------------------------------------------- ________________ २७७ देवीपुराणम् मित्रर्भ मित्र सम्पन्नः पुष्टरुच्चाभिलाषिभिः । स्वक्षेत्रेस्वत्रिकोणेषु स्थितैः कार्य सदापुरम् ॥५३॥ दुर्ग दुर्गसमीपस्थं तस्य मित्रत्रिकोणजः । ग्रहैश्चन्द्रवलोपेतैः कार्य सवं शुभावहम् ॥५४॥ सौम्ये धर्मार्थकामानि शेषाः स्थान समागताः । अग्निदाहं भयं हानि रिपुपीडां सदारतिम् ॥५५॥ आग्नेयादि विजानीगत् पूर्वदुर्गो कृते पुरे। नन्दते पूर्वभागस्थे ईशे धर्मो विवर्द्धते ॥५६॥ सर्वकामानवाप्नोति पूर्वेशानोत्तरेण तु । सरित्पूर्वं वलोपेतैः शुभा याम्येन सारतः ॥५७॥ तडाग सवनं पश्चात् सौम्ये चेन्दीवरं दलम् । पूजयित्वा हरं दुर्गा ग्रहान् मातृ विनायकान् ॥ प्रासादोक्तविधानेन वलि .दत्वा कुरु पुरम् ॥८॥ इति श्रीदेवीपुराणे पुरदुर्गचिन्ताजातक्रिया नाम त्रिसप्ततितमोऽध्यायः । Page #321 -------------------------------------------------------------------------- ________________ चतुः सप्ततितमोऽध्याय : मनुरुवाच । नित्यो विभुः स्थितः कालो अवस्था तस्य हेतुना । नैमित्तादि विशेषस्तु लोके पुण्यफलप्रदाः ॥१॥ संकान्त्याख्य पुराख्यातं पुण्यं धारा शुभा मुने । ग्रहणादिफलं पुंसां तीर्थभेदं शृणुष्व तत् ॥२॥ गङ्गाद्वारं कुरूक्षेत्रं नर्मदामरकण्टकम् । यमुनासङ्गमं पुण्यं वेत्रवती विपाशान्विता ॥३॥ सरयुः कौशिकी विन्ध्या गण्डकी च सरस्वती । चन्द्रभागा महापुण्या नदी गोदावरी तथा ॥४॥ कावेरी गोमती तापी देविका वरूणापरा । एताः पुण्यतमा नद्यो ग्रहणादिषु कोत्तिताः ॥५॥ अन्याश्च वहवः पुण्या अन्यकाले च कामदाः। अयने विषुवे ख्याती व्यतीपाते तथैव च । ॥६॥ दिनच्छिद्र अमावस्यां ग्रहाणां सङ्गमेषु च । सन्मोहेषु समाजेषु एकळे सप्तपञ्चधा॥७॥ एवंविधेषु पद्धेषु चन्द्र सर्वकलाभृते । तृतीयायाञ्च वैशाखे अष्टम्यां कुजवासरे ॥८॥ चतुर्दश्याञ्च कृष्णायां भौमाहे पितृतर्पणम् । कर्त्तव्यं सर्वकामानां पूरणाय नरोत्तमैः ॥६॥ अमावस्यान्तु संक्रान्तौ शिवादित्यन्तु यो नरः । यजते भक्तिमान् पूतः स पूतो भवते मुने ॥१०॥ कात्तिके ग्रहणं श्रेष्ठं गङ्गा यमुना सङ्गमे । मार्गेतु ग्रहणं पुण्यं देविकायां महामुने ॥११॥ पुष्येतु नर्मदा पुण्या माघे सन्निहिता शुभा । फाल्गुने वरूणा ख्याता चैत्रे पुण्या सरस्वती ॥१२॥ वैशाखे च महापुण्या चन्द्रभागा सरिद्वरा । ज्येष्ठे तु कौशिको पुण्या आषाढे भाविका नदी ॥१३॥ श्रावणो सिन्धुनामाच प्रोष्ठे श्रेष्ठा तु गण्डकी । अश्विने सरयुः श्रेष्ठा भूयः पुण्या तु नर्मदा ॥१४॥ गोदावरी महापुण्या चन्द्र राहुसमन्विते ॥१५॥ १. अन्त क। Page #322 -------------------------------------------------------------------------- ________________ देवीपुराणम् २७६ सूर्ये च शशिना ग्रस्ते तमोरूपे महामुने । नर्मदा तोयसंस्पर्शात् कृतकृत्या भवन्ति ते ॥१६॥ ये सूर्ये सहिकेयेन ग्रस्ते वैराजनं नराः । स्पृशन्ति अवगाहन्ति न ते प्राकृतमानुषाः ॥१७॥ स्नात्वा राजक्रतुं लेभे दृष्ट्वा गोदानजं फलम् । स्पृष्ट्वा गोमेधतुल्यन्तु पीत्वा सौत्राणि लभेत् । स्नात्वा वाजिमखं पुण्यं प्राप्नुयादविचारणात् ॥१८॥ रविचन्द्रोपरागे तु अयने चोत्तरे तथा । एवं गङ्गापि द्रष्टव्या तद्वद्देवी सरस्वती ॥१६॥ शिवादित्यफलं यच्च मण्डले समुदाहृतम् । सग्रहे मङ्गलायोगे तदपि प्राप्नुयान्नरः ॥२०॥ ऊषरारण्य-क्षेत्रेषु पुण्यं यत् समुदाहृतम् । तदत्र काल माहात्म्यादुपरागे समाधिकम् ॥२१॥ यो वा पाहुत्य तोयेन विधिना अभिषेचनम् । समन्त्रेणैव पूतेन तस्य पुण्यं ततोऽधिकम् ॥२२॥ प्रात्म वित्तानुसारेण पात्रैस्तैजस पार्थिवैः । वााः शैलरथ विप्र फलं प्राप्नोत्यनिन्दितम् ॥२३॥ ये वा वै मत्तिका तस्मिंस्तीर्थे प्राहृत्य च मुने । प्रातः प्रातः समुत्थाय वन्दयन्ति नरोत्तमाः । ते सर्वे पापनिर्मुक्ता संवन्ति विगतामयाः ॥२४॥ फल पुष्पोपहारेण यो वा तस्मिन् रवीश्वरम् । स्नात्वा संपूजयेद् विप्र स भवेद्विगतामयः ॥२५॥ मन्त्रपूतेन तोयेन कुम्भः पुष्पफलान्वितैः । सफलैविधिना स्नातः सर्वकामाल्लभेत सः ॥२६॥ यदेवं कथितं पुण्यं मया ब्रह्ममुखाच्छ्र तम् । तत् समग्रं भवेत् तस्य अरण्येषूषरेषु च ॥२७॥ अरण्यारिण प्रवक्ष्यामि यथा चैवोषराणि च । सैन्धवं दण्डकारण्यं नैमिषं कुरूजाङ्गलम् ॥२८॥ उपलावृतमारण्यं जम्बूमार्गोऽथ पुष्करम् । हिमवासस्ततोऽरण्ये उत्तमः परिकीर्तितः ॥३६॥ नवस्वेतेष्वरण्येषु यस्तु प्राणान् परित्यजेत् । ब्रह्मलोकातिथिर्भूत्वा स याति परमं पदम् ॥३०॥ कणिको शिव चाख्येति कालिकागणयो शिवे । कालजरे महाकाले तुल्यञ्चैतेषु यत् फलम् ॥३१॥ इति श्री देवोपुराणे ग्रहणनद्यरण्ययोषर प्रशंसा नाम' चतु सप्ततितमोऽध्यायः। १. अधिग्रहण नदी आरण्योषरप्रशंसा ग । Page #323 -------------------------------------------------------------------------- ________________ पञ्चसप्ततितमोऽध्यायः । हिमवद्धेमकूटे च विन्ध्ये महेन्द्र पर्व्वते । वै दिशे उज्जयिन्ये वा महासेनेऽथ भूभृते ॥ १ ॥ गोपगिरौ महापुण्ये चित्रकूटेऽथवा मुने । कालञ्जरेऽथवा काश्यां पुष्पाख्ये वेद पर्व्वते ॥२॥ उज्जयिन्यामयोध्यायां दापयेदथ महेश्वरे । एतेषु पुण्यदेशेषु विषुवायणसङ्गमे ॥३॥ पुष्करे नैमिषे वत्स देया पञ्चमुखेऽक्षये । गिरौ धारा प्रदानेन ग्रहपीडा न जायते ॥ ४ ॥ बहुवक्रगते 'देहे वत्सवन्न भयं भवेत् । जन्माधानर्क्षपीडा वा दत्ता धारा व्यपोहते ॥ ५ ॥ जम्बूमार्गे सदा पूजा धारापातं विशिष्यते । सर्व्वकामानवाप्नोति नर्म्मदायां महामुने ॥६॥ धारादानेन गङ्गायां कालिन्द्याञ्च महाहदे । दत्त्वा विधानविहितां न भयं जायते क्वचित् ॥ ७ ॥ शनिसूर्य्यकृतां पीडां गुरुभौमां व्यपोहते । यथा पूजा विधानेन प्रति संवत्सरोत्थिताम् ॥८॥ पीडां निवारयेद्वत्स संवत्सरग्रहोद्भवाम् । मन्त्रजापात् सदा वत्स न भयं विद्यते क्वचित् ॥ ॥ एकान्ते दुष्टरहिते पापजन्तु विवजिते । धारा होमं प्रकर्त्तव्यं यथोक्तं श्रियमिच्छता ||१०|| जिह्वायां पातयेद्वारां न द्र ुतां न विलम्विताम् । सावधानेन मनसा मृत्युञ्जय नियामिताम् ॥११॥ मन्त्रयोगाद्भवेत् सिद्धिर्हष्टादृष्ट प्रसाधिका । ग्रहपूजा हरेत् पीडां त्रिविधामपि उत्थिताम् ॥१२॥ ग्रहाश्च त्रिविधाः प्रोक्ताः तेषां मन्त्रास्त्रिधामताः । प्रङ्गजा मूलमन्त्राश्च पिण्डाः पदगतास्तथा ।१३। होमकाले प्रयोक्तव्याः पूजाकाले तथैव च । एवं सिद्धिमवाप्नोति इह स्वर्गापवर्गकीम् ॥ १४ ॥ भावकाले क्रियायोगाद्धारायां लभ्यते मुने ॥ १५ ॥ धारादानं प्रकर्त्तव्यं यन्त्रपात्र घटादिभिः । नैमि ते नित्यहोमे च पूर्वैश्च कथितो विधि : ॥ १६ ॥ इति श्री देवी पुराणे निमित्तधारापरिच्छेदो नाम पञ्च सप्ततितमोऽध्यायः 1 १. वह्नि । २. निमित्तधारापरिच्छेदः क ग । Page #324 -------------------------------------------------------------------------- ________________ षट्सप्ततितमोऽध्यायः। नारद उवाच । नर्मदायां मया तात श्रुतं स्नानफलोदयम् । तीर्थयात्रा प्रसङ्गन मार्कण्डेय-तपाश्रमम् ॥१॥ चतुर्मुखं महापुण्यं तथा माहेश्वरं वरम् । आमराकं गिरिश्रेष्ठं देवनद्याः फलोदयम् ॥२॥ वारणाख्यं महापुण्यं तथा पश्चिम सागरम् । जटा शैले महादेवं पञ्चमृत्युविनाशनम् ॥३॥ गङ्गाभाग्योदयं नाथ केदारं पर्वतोत्तमम् । नन्दादेवी गतन्देवं महादेवी महाफलम् ॥४॥ नैमिषं पुष्करं देवं तथा स्थानेश्वरं वरम् । कुरूक्षत्रं महापुण्यं सर्व पाप प्रणाशनम् ॥५॥ घटेश्वर महादेवं कौमारं दक्षिणार्णवे। रामेश्वरं शिवं देवं ब्रह्महत्याविनाशनम् ॥६॥ अविमुक्तञ्च काश्याख्यां मायापुर्य्या सुरेश्वरम् । एवं तीर्थानि देवेश महापुण्यफलानि च । श्रुतानि अघनाशाय शतशोऽथ सहस्रशः ॥७॥ अभिषेक प्रसङ्गन कुमारस्य महात्मनः । कात्तितं वैदिशे देशे भृङ्गारं दिवमुत्तमम् ॥८॥ जम्बूद्वीपस्य चैशान्यां तस्य पश्चिम दक्षिणे। वैदिशे चोत्तरे भागे सप्तगव्यूति संस्थितम् । . . कुण्डं शैलद्वयास्थं च महापुण्यं महोदयम् ॥६॥ विनायकानां शान्त्यर्थं शक्रस्य च महात्मनः । पुण्याभिषेचनं चक्रे पुष्पदन्तो गणोत्तमः ॥१०॥ नन्दिने मृत्युनाशाय शतसाहस्रमुत्तमम् । लडडुकानां ददौ यत्र तत् तीर्थ कथय प्रभो। लोकानां हितकामाय कलौ पापप्रणाशनम् ॥११॥ ब्रह्मोवाच । शृणु वत्स प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि । हिताय सर्वलोकानां सर्वपापशमाय च ॥१२॥ पुष्पदन्तो गणोपेतस्तपस्तप्येत् सुदारुणम् । पुष्पकान्तं गिरि वत्स अङ्गारेशस्य जायते ॥१३॥ यत्राण्डजः पुरा मग्नो मतो देवपुरं मुने । तस्य नाम्ना समाख्यातं तीर्थं पापप्रणाशनम् ॥१४॥ Page #325 -------------------------------------------------------------------------- ________________ २८० षट्सप्ततितमोऽध्यायः तस्मादुद्धत्य यस्तोयं शिवलिङ्गाभिषेचनम् । करोति स पुमान् वत्स सर्व कामानवाप्नुयात् ॥१५॥ मयापि तत्र देवेशः स्थापितश्चोत्तरेण तु । विष्णुना निर्मलेशस्तु पश्चिमे गुरूणा परम् ॥१६॥ दक्षिणेन तथा देवं कुजेन ईशगोचरे । मातृणां मण्डलं यत्र नन्दिना पूजितं पुरा ॥१७॥ अन्येऽपि ये महादेवं चच्चिकां वा महोदयाम् ॥१८॥ भानु नारायणं वत्स मङ्गलान्तेन चाम्भसा । स्नापयन्ति महाभागा न ते प्राकृतमानुषाः ॥१६॥ ये पुनश्चच्चिकां कृत्वा प्रस्तरादि समुद्भवान् । तथा ये चाभिषिञ्चन्ति ते लभन्ते हितं फलम् ॥२०॥ मङ्गला रूपिणी देवी मातृभिः परिवारिता । ब्राह्माद्या दक्षिणे कार्या वैष्णव्याद्यास्तथोत्तरे ॥२१॥ ब्रह्मा विष्णुश्च रुद्रश्च प्रभामण्डल संस्थिताः । कुमारं गणनाथन्च ग्रहान् पीठाधःसंस्थितान् ॥२२॥ एवं कृत्वा मुनिश्रेष्ठ यत्र तत्रेजिता शिवा । प्रयच्छति परं लोकं पुष्पा) उभयात्मकम् ॥२३॥ सत्र भावानुरुपेण मृच्चित्रा धातु वार्भ जाः । कृत्वा यस्तेन तोयेन स्नापयेत् स्वामात्मनः ॥२४॥ जपहोमरतो ध्यानी भिक्षाशी अथ क्षीरथः । एकान्तरेण भक्तेन उपवास अयाचितैः। ॥२५॥ स लभेत हितान् कामान् यदा गूढवतो भवेत् विद्या जप्तेन तोयेन अयुतं वा प्रयच्छति ॥२६॥ शिवायाः संभवेद् वत्स सर्वपापविज्जितः । देव्याः पुत्रः सदा लोके दर्शनाच्चाघ नाशनम् ॥२७॥ कलशा हेमधातूत्था मृन्मया वा सुलक्षणाः लोक कुम्भ चतुर्थांशाः कर्तव्याः स्नापना शिवाः ॥२८॥ गृहे षोडशभागेन जपध्यानरतस्य च । प्राचार्य्यस्य सदा वत्स होमयुक्तिः प्रकीत्तिता ॥२९॥ नारद उवाच । विद्याहं श्रोतुमिच्छामि सर्वपाप प्रणाशिनीम् । यथा स्नानं प्रकर्तव्यं देवी देवस्य वा विभो ॥३०॥ ब्रह्मोवाच । कथयामि मुनिश्रेष्ठ न देया अदीक्षिते क्वचित् । विद्या मृत्युन्जया नाम दशावरणसंस्तुता ॥३१॥ ब्राह्मणः षष्ठ वर्णन विष्णुनाः पचंम तथा । वाज्यनाद विलोमन्तु तेन तत् भेदयेन्मुने ॥३२॥ द्वितीयं भवते वर्ण विष्णु वर्णचतुर्थ तथा । वहम पंचमसंयुक्तं तृतीयं परिकीतितम ॥३३॥ Page #326 -------------------------------------------------------------------------- ________________ देवीपुराणम् बायुवर्ण गत वर सविसर्गन्तु पंचमम् । चतुर्थ: कीर्तितं वत्स सर्व्वकाम समृद्धये ' ॥ ३४ ॥ वेदादयो मतिमन्त्रस्था विद्या सावाख्यरा मुने । सकृदुच्चरिता वत्स मृत्युहा विधिना भवेत् ॥३५॥ नया स्नापिता देवी सर्व्वकामान् प्रयच्छति । यागे वा रुद्रके याज्या पद्म े वा ग्रहनाशिनी ॥ ३६॥ प्रत्यनुगं षट्कंतु द्वयक्षरं प्रथमं हृदि । होमं समस्तमुच्चार्य कार्यं स्वाहांतिकं सदा ॥३७॥ नारद उवाच । कलशानां प्रमाणन्तु जपहोमेन कीर्तितम् । दिनेषु केषु कर्त्तव्यं कथयस्व प्रसादतः ||३८| मार्कन्डेय मुनिश्रेष्ठ पुराणे समुदाहृतम् । नर्मदायां सरस्वत्यास्तैर्दानक्ष मुनेत्र तु ॥ ३६ ॥ चर्तुदश्याममावश्या 'मष्टम्यां नवमी तथा । द्वादश्यां पौर्णमास्यान्च संक्रान्तौ ग्रहणादिषु ||४०|| व्यतीपात दिनच्छिद्र चैत्रादिषु च पर्व्वषु । मासान्ते ऋतुवर्षान्ते गूरुमन्ददिनेषु च ॥४१॥ तेषां सप्तमयोगेषु क्रतुवेदे करोति वा । सप्तम्यां सोपवासेन अष्टम्यां पूजनं महत् ॥४२॥ जपहोमं प्रकर्त्तव्यं पूजयित्वा तु मंगलाम् । क्षीरस्नानन्तु यः कृत्वा कुन्डतोयेन स्नापयेत् ॥४३॥ कुम्कुमारुकर्पूरमदेन च विलेपयेत् । सुगन्धधूपनैवेद्य वासांसि स्वजदर्पणम् ॥४४॥ दत्ता देव्यास्ततः पूजां सर्व्वकामानवाप्नुयात् । ईहलोके भवेद्र्धन्यो धनपुत्रायुसंयुत ॥४५॥ देहान्ते शिवलोके तु मोदते चोत्तमं सुखम् । एवं च विधिना देवीं मन्त्र पूतेन वारिणा ॥ ४६ ॥ स्नात्वा स्नापयते विप्र स भवेदमरवल्लभः । यथा वयं यथा विष्णुर्यथा देवो महेश्वरः ॥ ४७॥ तथा संपूजनीयस्ते श्रविचारेण भावितः । तत्रस्ता देवताः सर्वा कुन्डे सन्तर्पिता सुराः ॥ ४८ ॥ पितृणां भवते प्रीतिस्तज्ज्वलने अनुत्तमा । यस्तत्र कुरुते श्राद्धं स्नात्वा पात्रविशेषतः ॥ ४६ ॥ स कृत्वा दश वर्षाणि तेन सन्तर्पिता पितृन् । दत्वा दानं तथा कोटि गुणं फलमवाप्नुयात् ॥५०॥ जंप होम फलं तत्र अनंतं भवते कृतम् १. प्रधिने ग । २८३ गव्यूतिमात्रं स्मृतं क्षेत्रं सर्वपाप प्रणाशनम् ॥ ५१ ॥ प्रथोत्तरं विशेषेन मदीय शिव सन्निधौ यात्राकाले पुरावृत्तमितिहासं निबोधत ॥५२॥ २. संज्ञकु क । Page #327 -------------------------------------------------------------------------- ________________ २८४ षटसप्ततितमोऽध्यायः वेत्रवत्यास्तटे रम्ये वटवृक्षो महामुने । तत्र कपोत संघानां राजा प्रासीन्महान् द्विजः ॥५३॥ वैदिशे ब्रह्मा वत्स सुहृत् स्त्री वालघातकः । महाकर्म विपाकेन दुष्कृतेन च प्रावृतः ॥ ५४ ॥ नानायोनिगतः पापी कथंचित् पापपर्ययात् । मृतो देहं गतं तस्य धात्री भूतं सुपर्णवत ॥ ५५ ॥ तेन पक्षी भवेद्राजा स कपोत शतावृता । कालेन स गतः श्रुत्वा पुष्पाख्यं गिरि पर्वतम् ॥५६॥ तत्र कुन्ड गते वृक्षं समारुह्य सखीवृतः । क्रीडमानोऽपतत् तोये पंचत्वमुपगतञ्च सः ॥५७॥ विधूतपापमज्जन्तु संभूतः स शुको मुनिः ॥ ५८ ॥ शुकी गर्भे महावाही सर्वशास्त्रार्थ पारगः । देवी पूजारतो वत्स देवस्नानरतः सदा ॥ ५६ ॥ कर्म यज्ञ समायोगाद्देवलोकं गतश्च सः । शिवं लोकं समासाद्य शिववन्मोदते सुखी ॥६०॥ इति श्री देवीपुराणे कपोतकीर्त्तनं नाम षट्सप्ततितमोऽध्यायः' । १ . इत्याद्ये कपोत कीर्त्तनं क ग । Page #328 -------------------------------------------------------------------------- ________________ सप्तसप्ततितमोऽध्यायः । ब्रह्मोवाच । ૨ सर्वे शिवाश्रमाः पुण्या सर्व्वपापप्रणाशनाः । सर्वस्नानोपवासादि फलदा भवते नृणाम् ॥१॥ नाराध्य नृपं यद्वत् भूतिः पुष्टिनं लभ्यते । श्रसंपूज्य शिवं विप्र तद्वत् पुण्यं न प्राप्यते ॥ २ ॥ विशेषेण कलौ घोरे कृष्णरूपे तमोवृते । किं द्विजाः शिवपोतन्तु तेन पारं भवार्णवात् ॥३॥ गच्छन्ति स्नापकाः पुण्या लड्डूकादि' प्रदानतः । यस्तु लिगाकृति कृत्वा गृहे वा भावनायुतः ४ ॥४॥ लड्डूकादि प्रदानं तु करोति सततं द्विजः । स गच्छति शिवं लोकमनौपम्यं मनोरमम् ॥५॥ सदा विभव संपन्नः सर्वद्वन्द्व विर्वाजितः । तत्रस्थः सुखसम्पन्नः क्रीडते विविधैः सुरवैः ॥६॥ देवीरूपो हरो वत्स विष्णुर्देवा वयं तथा । सर्वरूपी महाभागा सूर्यस्य रिपुनाशिनी ॥७॥ नागराजरूपिणी देवी- गोरूपा चचिकाम्बिका । मातरा भावगा वत्स नारायणी तथा मता ॥ ८ ॥ महाश्वेता महादेवी रिपुहा सूर्यसन्निधौ । सर्वगा सर्वदेवानां वरदा सर्वतो जिता ॥ ॥ त्रिमूर्ति स्त्रिगुणा देवी त्रिवेदा त्रिपदा धृतिः । त्रिकला त्रिशुभा शक्ति त्रिशूला शूलरूपिणी ॥१०॥ व्यक्ताव्यक्ताकृति कृत्वा हेमरूप्य मयी शुभाम् । त्रिशूले पूजयेद्वत्स स्नात्वा कापोतवारिणा ॥११॥ चन्दनागुरू गन्धाढ्यां त्रजधूप सुधूपिताम् । सकृद्दृष्ट्वा "शुभं हन्यात् सप्त जन्म कृतं मुने ॥१२॥ पूर्वोक्ता ये महातीर्था तेषामेकतमोऽपि वा । माया' 'पुर्याञ्च वा काश्यां जम्बुमार्गेऽथ नैमिषे ॥१३॥ निवसन् पूजयेद्देवीं सर्वकामानवाप्नुयात् । द्विजो मुंडी शिखी वापि यत्र तत्र व्यवस्थितः ॥ १४ ॥ १. पुंभिः न प्राप्यते ग । ४. भावनारतः ख । ७. नाग वा ग । नागर डू ख । ६. शिवाम् ख । २. पंक्तिरियं क पुस्तके नास्ति । ५. गंडुकादिक । ८. माहेश्वरी क ख । १०. पुष्या क । ३. गंडुकादि ग ६. देवीभयं क ग । ११. मया क । Page #329 -------------------------------------------------------------------------- ________________ २८६ सप्तसप्ततितमोऽध्यायः मंत्र जप्यार्चनासक्तो होमात् सर्वमवाप्नुयात् । तिलाज्याहुति दानानि देवी कुंडेन भावतः ॥१५॥ हुतं हुतं पयो वत्स सततं लभते फलम् । पोतं नवाप्लवं ख्यातं पापकर्म शुभं मतम् ॥१६॥ ___ तत्र वा भारते लोकान् कपोतन्तु न धावति ॥ ओम् व्योम व्यापिने व्योमरूपाय । प्रोम् सर्वव्यापिने शिवाय । अनन्ताय अनाथाय अनाश्रिताय भवाय च । शाश्वताय योगपीठसंस्थिताय नित्यं योगिने ध्यानाहाराय ॥ ओं नमः शिवाय शर्वाय भवशिवाय नमः । सोममून तत्पुरुषाय । अघोर हृदयाय नमः ॥ वामदेवगुह्याय सद्मो जातमूर्तये । नमो गुह्याति गुह्याय गोप्ने निधनाय नमः ॥ सर्वविद्याधिपति ज्योतिरूपाय परमेश्वराय नमः । अचेतन अचेतन व्योम व्योम अरूप अरूप प्रमथ प्रमथ तेज तेज । ज्योति ज्योति अनाक्ष अनाक्ष चेतन चेतन नाना नाना धू धू धू धू । ओं भूर्भुवः स्वः । अनिधन निधने भव शिव शर्व परमात्मने । महेश्वर महादेव सत् भावेश्वर महातेजः । योगाधिपतये-मुञ्च मुञ्च प्रथम प्रथम भव भव भवोद्भव सर्वभूत सुखप्रद ॥ सर्वसान्निध्य-कर ब्रह्मविष्णु रुद्र पर अचित । असंस्तुत । पूर्वस्थित पूर्वस्थित, नाक्षि नाक्षि, क्षरू क्षरू, । पतंग पतंग, पिंग पिंगा, संग संग, सूक्ष्म सूक्ष्म । शिव सर्वांय सर्वपतये नमः । प्रों नमः। ओं नमो नमः ॥१७॥ शिवाय ओं नमो नमः । शिव भट्टारक प्रायाहि शिव सर्वदा अत्र सन्निधिं कुरू। त्विदमं अधिष्ठायाधिष्ठाय शान्तं शान्ततमम् । प्रओं नमो नम स्वाहा व्योमव्यापी । ईश्वराय मंत्रः । १. पद्यमिदं ख पुस्तके नास्ति। २. भरतः ग । ३. योत ना वायु ग। ४. वातारते ग । ५. प्रथम प्रथम रेज रेज ख ६. अनद्य अनद्य क । अनात्म अनात्म ख । ७. सर्व क ग। ८. शिवाय क ग। Page #330 -------------------------------------------------------------------------- ________________ देवीपुराणम् पंच ब्रह्माणि सर्वात्मा स्वशिवम् । ज्वालिनी पिंगलास्त्रं प्रघोरास्त्रम् । 1 ततः शिवांगानि विद्याधिपति ब्रह्म शिवा रुद्राणी पुरुष्टुतं पाशुपतास्त्रम् । योग विद्यांगानि योग विद्यांगानि विभुर्ज्ञानी क्रियाचरी वागेशी ज्वालिनी वामाद्याः शक्तयः ॥ १८ ॥ विघ्नेश्वरा गणेश्वराः लोकपालाः वज्रायस्त्राः । श्रनन्ताद्याः नागाः । सूर्याद्या ग्रहाः । जम्भाद्याः बालग्रहाः । देवाद्या देवग्रहाः । शिवाद्याश्चित्राद्या विश्वाद्याः शिव उच्चारकपरिवाराः ॥१६॥ नों नमो हिरण्यवर्णाय हिरण्यरेतसे नमो नमः । हिरण्य पतये नमः उमापतये नमः स्वाहा श्रम् ॥२०॥ एष मंत्र: । दशात्मा व्योम व्यापी प्रों प्रां इं ऊं व्यां रां लां बां क्षम् । परमदशाद्या विद्यांग शिवांगाश्च परापरविकल्पनाः । मुद्रादर्शनं पूर्वं गंधधूप पुष्पनैवेद्यार्घ जप होम विधिः ॥ २१ ॥ मंगला नन्दिनी भद्रा लक्ष्मी: कोत्तिर्यशस्विनी । सर्वमंगलाया मंत्रपूजाविधानं लिख्यते । पुष्टिर्मेधा शिवा साध्वी यशा शोभा जया धृतिः ॥२२॥ श्रानन्दा च स्वनन्दा च देव्याः स्वोंऽश कीर्त्तितः । एकैकेन तु वर्णेन देव्यो मुद्राश्च दर्शयेत् ॥ २३॥ ईशान्यादीनि देयानि स्वायुधानि यथाविधिः । योनिमुद्रा लिंगमुद्रा व्यापिनी छत्रं घण्टां मधुम् ॥२४॥ खेटकं च शूलचक्षं पाशं खड्गं शरं धनुः । वीणा पद्म शंखमुद्रास्ता षोडशका भवन्ति ॥ २५॥ २८७ १. श्रतः परं यद्रह्माणि क । ३. दशात्मा ख । २. क ग पुस्तके नास्ति । ४. श्लोकोऽयं नास्ति ख पुस्तके | Page #331 -------------------------------------------------------------------------- ________________ २८८ सप्तसप्ततितमोऽध्यायः मंत्रपदानि । त्रों कालि कालि वज्र श्वरि लौह दण्डाद्ये ठं ठं । मूल मंत्रः ॥२६॥ प्रों कालि कालि ठं ठं हृदयम् । प्रओं कालि कालि वििण शिरः । प्रओं कालीश्वरि शिखा । ओं काली वज्र श्वरि कवचम् । प्रओं कालि कालि लौहदण्डायै अस्त्रम् ॥२७॥ मूल मंत्रं नेत्रः अनेन न्यास । पंच ब्रह्माणी सर्वमंगलमंगल्येति पश्चात् क्षमापयेत् ॥२८॥ इति श्री देवीपुराणे देव्यायोगविधानं नाम सप्तसप्ततितमोऽध्यायः । ३. क पुस्तके नास्ति । ४. त्रैलोक्याभ्युदये देव्या योगविधानम् क ग । Page #332 -------------------------------------------------------------------------- ________________ अष्टसप्ततितमोऽध्यायः । मनुरूवाच । अतः परं महापुण्यं सर्व काम प्रसाधकम् । ब्रह्मणा सनकादीनां भक्त्या यत् प्रतिपादितम् ॥१॥ तदहं संप्रवक्ष्यामि व्रतानां प्रवरं व्रतम् । सर्व लोकोपकाराप शृणुष्वावहितो द्विज ॥२॥ उपवासात्परं भक्ष्यं भक्ष्यात्परमयाचितम् । अयाचितात्परं नक्त तस्मान्नक्त न वर्तयेत् ॥३॥ देवस्तु भुक्तपूर्वाह्न मध्याह्न ऋषिभिस्तथा । अपराह्न पितृभिर्भुक्त संध्यायां गुह्यकादिभिः ॥४॥ सर्ववेलामतिक्रम्य नक्त भुक्तमभोजनम् । वामाचारो महादेवो'नक्त नोर्ध्वरते पुमान् ॥५॥ हविष्यं भोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्यमधः शय्या नक्तभोजी समाहरेत् ॥६॥ एवं विधिः सदाचारो देवदेवी प्रपूजकः । कृष्णाष्टम्यां प्रयत्नेन कृत्वा नक्त विधानतः ॥७॥ मासस्य मार्ग शीर्षस्य शंकरं देवमर्चयेत् । पीत्वा शक्त्या च गोमूत्रमनाहारो निशि स्वपेत् ॥८॥ अतिरात्रस्य यज्ञस्य फलमष्टगुणं लभेत् । एवं पौषेऽपि संपूज्य शंभुनामानमीश्वरम् ॥६॥ कृष्णाष्टम्यां घृतं प्राश्य वाजपेयाष्टकं लभेत् । माघे महेश्वरं नाम कृष्णाष्टम्यां प्रपूजयेत् ॥१०॥ निशि पीत्वा तु गोक्षीरं गोमेधाष्टकमाप्नुयात् । फाल्गुने च महादेवं सम्पूज्य प्राशयेत्तिलान् ॥११॥ राजसूयस्य यज्ञस्य फलमष्टगुणं लभेत् । चैत्रे तु स्थाणुनामानं कृष्णाष्टम्यां प्रपूजयेत् ॥१२॥ यवाँश्च भजितानद्यात् सोऽश्वमेधफलं लभेत् । वैशाखे शिवनामानमिष्ट्वा रात्रौ कुशोदकम् ॥१३॥ पीत्वा पुरुषमेधस्य फलमष्टगुणं लभेत् । ज्येष्ठ पशुपति पूज्य गवां शृंगोदकं पिवेत् ॥१४॥ गवां कोटिप्रदानस्य यत्पुण्यं तदवाप्नुयात् । प्राषाढे चोग्रनामानं पंचगव्यं तु प्राशयेत् ॥१५॥ १. वामचारी महादेवी क। ३. ह्य वम् ख । ५. अति मंत्रस्य यज्ञस्य ख। २. समाचरेत् क । ४. शांत्वा क । ६. यावाश्च भूजितान् क . Page #333 -------------------------------------------------------------------------- ________________ २६० अष्टसप्ततितमोऽध्यायः सौत्रामणि सहस्रस्य फलमष्टगुणं लभेत् । श्रावणे'शर्व नामानमिष्ट्वार्फ निशि भक्षयेत् ॥१६॥ वर्ष कोटिशतं साग्रं रुद्रलोके महीयते । मासे भाद्रपदेऽष्टम्यां त्र्यम्बकं नाम पूजयेत् ॥१७॥ प्राशनम्बिल्वपत्राणां मंत्रदीक्षा फलं लभेत । ईश्वरमाश्वयुजे मासि पूज्यान्ते तन्डुलोदकम् ॥१८॥ पौण्डरीकस्य यज्ञस्य फलमष्टगुणं लभेत् । कात्तिके रुद्रनामानं संपूज्य प्राशयेद्द धि । __अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत ॥१६॥ ' वर्षान्ते भोजयेद्विप्रान् कन्यका अबलास्तथा । पायसं घृतसंयुक्त मधुना संपरिप्लुतम् ॥२०॥ शक्त्या हिरण्यवासान्सि भक्त्या तेम्यो निवेदयेत् । निवेदयीत रुद्राय गाञ्च कृष्णां पयस्विनीम् ॥२१॥ वर्षमेकं चरेद्भक्त्या नैरन्तर्येण यो नरः । कृष्णाष्टमी व्रतं भक्त्या तस्य पुण्यफलं शृणु ॥२२॥ सर्वपापविनिर्मुक्तः सर्वैश्वर्य समन्वितः। वसेच्छिवपुरे दिव्यं न घेहायाति कहिचित् ॥२३॥ पुण्येष्वेतेषु सर्वेषु विषुवद् ग्रहणादिषु । दानोपवास होमाद्यमक्षयं जायते कृतम् ॥२४॥ इति श्री देवी पुराणे कृष्णाष्टमीव्रतं नामाष्टसप्ततितमोऽध्यायः । ४ . १. श्लोक चतुष्टयं नास्ति ख पुस्तके। ३. यज्ञस्य प्रोतुमष्टां क। २. मद्व क । ४. आधे देवीपुराणे कृष्णाष्टमीब्रतम् क ग । Page #334 -------------------------------------------------------------------------- ________________ एकोनाशीतितमोऽध्यायः । गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती । मंगला वैष्णवी लक्ष्मीः शिवा नारायणी क्रमात् ॥१॥ मार्गतृतीयामारम्य पूर्वोक्त लभते फलम् । अर्धनारीश्वरं रुद्रमथवा उमाशंकरम् । पूजयेद्विधिवन्नारी न वियोगमवाप्नुयात् ॥२॥ अथवा विष्णुरूपेण पूजयेच्चेश्वरं . सदा । शंकरं'वामभागस्थं सर्वकाममवाप्नुयात् ॥३॥ मार्गशिरादौ केशव नारायण माधवान् पूजयेत् । धूप लग्दीपाद्य रुपोष्य सम्पूज्य दक्षिणाभि नमिभिः ॥४॥ अश्वमेध नृपसूयवाजपेयमतिरात्र उक्तमथाग्निष्ठोमो गवांमेधः पुरुषमेध सौत्रामणि । पञ्चयज्ञा हेमगोलक्षं सर्वे मखा स्थाप्यन्ते नित्यं स्मरणार्चनात् नाम द्वादशी ॥५॥ ___ इति श्री देवीपुराणे नामद्वादशी ३ । __ मनुरुवाच । यदीच्छति शुभं नारी ईहजन्मे परत्र च । तदा कुर्याद्विज श्रेष्ठ विष्णुना कथितं ब्रतम् ॥१॥ सर्वपापहरं पुण्यं सर्वकाम फलप्रदम् । उमामहेश्वरं नाम कर्त्तव्यं विधिना यथा ॥२॥ प्रौष्ठाश्विनेऽथवा माघे भाग्ये मृगेऽथवा मुने । मैत्रे शाक्रेऽथवा कार्यमष्टम्यां वाथ शांकरे ॥३॥ पूर्वेऽहनि सपत्नीकं दाम्पत्यं सुखसंगतम् । एकभार्य नरं वत्स सर्वधर्मब्रतान्वितम् । अामन्त्र्यममरोमेशं प्रातः कार्यमनुग्रहम् ॥४॥ मुदान्वितस्तदा कुर्यात् कलि द्वन्द्व विजितः । मधु चान्नेन भोज्यं तु क्षीरेज्य यवशालिजम् ॥५॥ १. शंकरे क। ४. शुभान् ग। २. उमाई शिवाधान् क ग । ५. मासे मृगे ख । ३. इत्याद्य न महादशी क । ६. वक्र ख। Page #335 -------------------------------------------------------------------------- ________________ २६२ एकोनाशीतितमोऽध्यायः सितश्लक्ष 'तथा रक्त शुभे कार्ये तु वाससी । न केशे स देशे वत्स देवदेवीप्रसादके ॥६॥ स्नात्वा उमेश्वरं पूज्यं स्थण्डिले प्रतिमासु वा । हुत्वा दिशो बलि दत्त्वा वितानावथ कारयेत् ॥७॥ चतुरस्र चरि गोमयेनोपलिप्यते । चतुष्कं शालिगोधूमै वर्णकैरुपशोभ्यते ॥८॥ दीपमालान्वितं कृत्वा दाम्पत्यं भोजयेत् ततः । शंकरोमां सदाध्याय शक्रायं शुभचितम् ॥६॥ मदचन्दन काश्मीर कर्पूरागुरुधूपितम् । जाती पुन्नागमन्दार शतपत्र क्षुमालितम् ॥१०॥ क्षमाप्य युग्मं संवीतं त्रिधा कृत्वा प्रदक्षिणम् । सुखालापेन सम्पूज्य ध्यायन्ती तमुमेश्वरम् ॥११॥ प्राचम्यायपाद्य ते ददयात् गंगोदकं तथा । सहिरण्यं सरत्नं च पुनर्दत्त्वा क्षमापयेत् ॥१२॥ प्रीयतां मे उमेशं तु सर्वदेवपति पतिम् । अनेन प्राप्नुयान्नारी अवियोगं सुरेश्वर ॥१३॥ सौभाग्यमिहजन्मेऽपि पुत्र राज्यसुरवानि च । मृता याति परं स्थानं शंकरोमा अधिष्ठितम् ॥१४॥ तत्र भोगान् महान् भुक्त्वा चेहायाता महाकुले । समृद्धं वृद्धिसम्पन्ने पति विन्दति शोभनम् ॥१५॥ लावण्यरुपसम्पन्ना भर्तुःश्रेष्ठा सदा भवेत् । श्लाघनीया समस्तस्य विभवान्तः पुरस्य च ॥१६॥ सुपुत्रा जीववत्सा च आधिव्याधिविज्जिता। भुक्त्वा यथेप्सितान् कामान् वृद्धत्वे पतिपूर्विकाम् ॥१७॥ दिवं याति सुरश्रेष्ठ शंकरोमाच्चिका स्त्रियः । नरो वानेन विधिना नारीनां भवते पतिः ॥१८॥ समृद्धः सर्वभूतानां पतित्वमुपगच्छति । शंकरोमावतं शक्र लक्ष्म्या पूर्वमनुष्ठितम् ॥१६॥ रत्या देव्या अरुन्धत्या रोहिण्या सुरसत्तम । कृतमासीत् सुखार्थन्तु ताश्च भुञ्जन्ति तत्फलम् ॥२०॥ उमामन्त्रेण चोमेशं ईशमन्त्रेण शंकरीम् । पूजिता सर्वकामानि प्रयच्छत्यविचारणात् ॥२१॥ इति श्री देवीपुराणे उमामहेश्वर व्रतम् । १. शुभमंगलम् ग । ३. पात्रं ग। २. सिते शुक्ले ग। ४. गंधोदकम् ग। ७ . नारायणेन क। ५. धन ग । ६. भाग्य श्रेष्ठा क। ८. उमामहेश्वर वतम् क ग । Page #336 -------------------------------------------------------------------------- ________________ देवीपुराणम् . २६३ इन्द्र उवाच । कथितं शंकरोमाख्यं ब्रतं मे मनतुष्टिदम् । श्रोतुमिच्छाम्यहं तात विष्णु शंकर संज्ञितम् ॥१॥ __मनुरुवाच । यथा उमेश्वरं तात तथा कार्यमिदं व्रतम् । किन्तु पीतानि वासांसि केशवाय प्रकल्पयेत् ॥२॥ गन्धं पुष्पं तथा धूपं सुगन्धञ्च जनार्दने । कार्य पूजानुसद्भावं लडडूका दधिपायसम् ॥३॥ एवं तौ पूजयित्वा तु प्रतिमौ स्थण्डिलेऽपि वा। आहूय ब्राह्मणौ वत्स वेद सिद्धान्तपारगौ ॥४॥ यती वा व्रतसम्पन्नौ जटा काषायधारिणौ । पूजयित्वा विधानेन शूलपाणि-जनार्दनौ ॥५॥ क्षमाप्य विधिना वत्स सर्वकामप्रसाधको । हेमं तु दक्षिणा विष्णो मर्मोक्तिकं शंकराय च ॥६॥ दत्त्वा प्रवजतो लोको क्रमाद्दे हक्षये ब्रजेत् । भुक्त्वा भोगाँस्तथा शक्र इहायातो नृपेश्वरः । कुले भवति भूपालः सुखपुत्रायुसंयुतः ॥७॥ पूर्वभावाद् भवेद्भक्तिः शिवविष्णुप्रसाधको । योगं प्राप्य परं याति यत्तु स्थानमनामयम् ॥८॥ ___इति श्री देवीपुराणे शंकर नारायणव्रतम् । अनेनैव विधिना कार्य लक्ष्मी नारायणब्रतं' । ब्रह्म गायत्र्यजं 'तात चन्द्ररोहिण्यजं पिवा । भाववित्तानु रुपेणसत्त्व मात्रफलं लभेत् ॥१॥ शक्र उवाच । सम्मार्जनफलं देव सूचितं न प्रक्रीतितम् । तदहं श्रोतुमिच्छामि मानवानां हिताय वै ॥२॥ ईश्वर उवाच । वाराहे तु पुरा कल्पे' मनो रैवतके तथा। • तस्मिन्नासीत् महीपाल चन्द्र मित्र नृपोत्तम ॥३॥ पत्नी च कुंकुमा नाम अयुतं त्रय चोत्तमा। लावण्यरुपसम्पन्ना चन्द्रकान्तिसमप्रभा ॥४॥ १. शंकरम् ग २. भोजयेद्विधानेन ग । ३. दत्त्वाऽनुप्रपतौ क। ४. शंकर नारायण ब्रतम् क ग। ६. सावित्राजं ख। ७. सत्य क ग। ९. चन्द्रमिन्द्र नपोत्तमे ख ग । १०. शतप्रभा ग । ५. लक्ष्मीपर्णा वतम ख । ८. काले ख। Page #337 -------------------------------------------------------------------------- ________________ एकोनशीतितमोऽध्यायः सानुदिनं सदा भक्त्या देव्याः सम्मार्जने रता । द्वार शोभां पथिशोभां देव्यामुद्दिश्य कारयेत् ॥५॥ सप्रपच्छ तदा राज्ञीं किमेतद्देवि त्वं सदा । सम्मार्जुनपरा नित्यमन्यकर्म पराङमुखा । एतन्नो ब्रूहि तत्त्वेन राज रुपं पतिप्रिया ॥ ६ ॥ कुंकुमोवाच । २६४ न हि मेऽस्त्यपरा भक्तिर्यथा संमार्जने शृणु । तथाहं कथयिष्यामि पुराकम् कृतं मया ॥७॥ पूर्वमासं हं विल्वा पतन्ती वियच्चारिणी । तत्राहं भ्रममाणा तु गता किष्किन्ध्यपर्वतम् ॥८॥ तत्र देवी निराधारा ह्याकाशे तिष्ठते सदा । केनापि पूजने दत्तं भक्त पात्रं सुपूजितम् ॥६॥ मयापि क्रममादाय गृहीतुमुद्यमः कृतः । क्रमान्नतं गृहीतन्तु पक्षेः पांशु निवारिता ॥१०॥ पूर्णदत्त क्रमान्नेव ग्रहीतुं पांशु माज्जिता । तावत् तस्मिन् समायातः पूजको देवलो द्विजः ॥ ११ ॥ वयं नष्टा भयात् कालान्मृता जाता वसोगृहे । चन्द्रमित्रस्य तेनैव दत्ताहं प्रथमा वधूः ॥ १२ ॥ राज्ञी त्रिशत्सहस्रानामभूदहं तत्प्रभावतः । प्रकामा देवतागारे पक्षपातस्य मार्जनात् ॥ १३ ॥ तेन राज्ञी चेयं याता कामान् सम्मार्ज्जनेन किम् । फलं भवति यद्ददेव्या तन्न वेदमि यथोच्यताम् ॥१४॥ एवं पूर्वं कथेच्छम्भु र्भार्गवस्य प्रपृच्छतः । ब्रह्मणा देवराजस्य मयापि च तवाखिलम् ॥ कथितं जीर्ण संस्कारे सम्मार्जनफलं नृप ॥१५॥ इति श्री देवीपुराणे सम्मार्ज्जनमाहात्म्यं नाम एकोनाशीतितमोऽध्यायः १. महाग । ३. भूममादाय ग । २. सुपूरितम् क गपुस्तकेनास्ति । ४. वयं वसुमपा कालात् क । 1 ५. प्राद्ये सम्मार्जन महात्यम क ग । Page #338 -------------------------------------------------------------------------- ________________ अशीतितमोऽध्यायः। विद्यश्वर उवाच । कथं देव्याः सदा पूजा तद्भक्त गुहपालकैः । कर्त्तव्या सिद्धिमिच्छद्भिः दृष्टादृष्टफलाथिभिः ॥१॥ अगस्त्य उवाच । साध्विदं यत्त्वया प्रश्नं कृतं वत्सेश्वरप्रियम् । तदहं निखिलं वक्ष्ये तब भक्तस्य विद्यया ॥२॥ देव्या भक्त : सदा देवी सर्वगा सर्वसंश्रिता' । दृष्टव्या नागगुल्मेषु तृणपक्षिसरीसृपे ॥३॥ द्विज-अन्त्यज जातिषु दुःखितेषु सुखेषु च । सूक्ष्मासूक्ष्म विशिष्टेषु सुरभीष्वसुरभीषु च ॥४॥ न क्रुष्टः क्रोधमागच्छन्न च पूजा सुकृष्यते । तृण हेम विशेषेण न लोभो न च कामिता ॥५॥ परदार परस्वादेर्वाच्या मनकर्मभिः । यस्य नोत्सहते राजन् तस्य देवो न दूरतः ॥६॥ भूषितोऽपि वरं देवं किं वने निवसन् नृपः । सकामेनैव सिद्धिः स्यान्निष्कामस्य गृहं वनम् ॥७॥ यस्तु सर्वप्रजापालः . सर्ववर्णाश्रमेज्यकः । स्वेन वर्त्मनि वर्तेत स दुर्गा शक्यमीजितुम् ॥८॥ राजोवाच । यद्येवं वर्णजातीनां देवी सर्वत्र संस्थिता । तदहं श्रोतुमिच्छामि प्राश्रमाणां च पालनम् ॥६॥ अगस्त्य उवाच । पूर्व देवेन ब्रह्माय शूलिना कथिता किल । श्रुता ते मनुदक्षाय-भृगुमित्रोऽथ काश्यपैः ॥१०॥ तथा मयापि तेभ्यश्च यथा प्राप्ता तथा तव । कथयामि महाराज देव्या भक्तिपरो भवान् ॥११॥ यथा प्रासोत्पुरा राजन् महाकल्पे नराधिपः । तथा पालय प्रजाः सर्वा स्वे स्वे धर्मे व्यवस्थिता ॥१२॥ ३. सर्वसंस्तुता ग । १. विश्वेश्वर उवाच क। ४. ग पुस्तके नास्ति। ६. धर्मनि ग। २. क पुस्तके नास्ति । ५. गृहे बलम् ख । तृणं धनम् ग। ७. काननम् ख । पेलनम् ग। ८. सुराड् प्रियः ख सुधाधिपः ग । Page #339 -------------------------------------------------------------------------- ________________ २६६ अशीतितमोऽध्यायः तस्य राजस्य देवेन्द्रः पृच्छते गरुडध्वजम् । रक्षणाय समस्तस्य दिव्यस्य स हिते रतः ॥१३॥ प्रणम्य तं जगन्नाथं विष्णु कमललोचनम् । प्रपृच्छति समस्तस्य ब्रह्माद्यस्य च कारणम् ॥१४॥ शक्र उवाच । जयानन्तु महाबाहो सर्वदेवनमस्कृत । एकमूत्तिस्त्रिमूत्तिस्तु पीतवासो जगत्प्रियः ॥१५॥ सर्वव्यापि महाकाय स्थलभावानुचारकः' । परावर परावस्तु कारणात्मन् नमो नमः ॥१६॥ प्रकृतिस्थं च भावेश विकृतिख्ययः प्रभुः । चिन्त्याचिन्त्यप्रमेयश्च कालकालनहेतवः ॥१७॥ धर्माधर्ममहाभाग भावाभावनमो नमः । महदादि गुणावास सर्वगुणविजितः ॥१८॥ श्रूयसे स्तवसे त्वञ्च वेदसे वेदको भवान् । सम्पूज्यसे पूजको नाथ सर्वगः सर्वकृत्तिभूः ॥१६॥ अविनाश विनाशित्वे पार्थिवादिप्रयोजने । त्वं भवान् कारणाभाव परापर नमोस्तु ते ॥२०॥ हृषीकेश गदाधारिन् महादनुकुलान्तक । महागदासिधाराय पृच्छामि जगद्धेतवे ॥२१॥ एवं स्तुतस्तदा राजन् विष्णुः प्रोवाच याच्यताम् । यत् ते मनसि वलत ददामि ब्रूहि वासव ॥२२॥ शक्र उवाच । भगवन् कि परा भक्तिः कस्य वा क्रियते सदा। कस्मिन् द्वीपे स्थितौ पुंभिर्यष्टव्या सा परापरा ॥२३॥ श्री भगवानुवाच । एकस्मिन् मे दिने शक्र ब्रह्मा यान्ति चतुर्दश । तिसृणां त्वं च तत्संख्या ब्रह्माहेन पुरन्दर ॥२४॥ एवं वर्ष शते पूर्णे योगनिद्रा परापरा । तस्मिन लीलयाम्यहं शक्र पुनरेतत् सृजामि च ॥२५॥ एवं ते च दिनाः पक्षाः मासातव तथायने । स ते कालं च कल्पं च महाकल्पं तथैव च ॥२६॥ १. आमुभव ग। २. महामाप ग। ३. सर्वक्षत्प्रभु ग सर्वकृत्प्रभुः क। ४. ग जहे तवे ग । Page #340 -------------------------------------------------------------------------- ________________ देवीपुराणम् २६७ भवते सृजते. शक्र या सा परमकारिणी' । योगनिद्रा महामाया सर्वाद्या न व्यवस्थिता ॥२७॥ स्थापिता परमेशेन यस्मिन् काले तदुच्यताम् । लब्धं त्रिंशत् सहस्राणां शतानि नव एव च॥ तस्य मां भूतभूतस्य कालस्य सुरसत्तम ॥२८॥ तस्मिन् सा पूजिता देवी ब्रह्मणा मनुरुपिणा । स्वायंभुवतनुर्भूत्वा जगतः स्थितिकारणे ॥२६॥ तेन ज्ञातानि नामानि ते च द्वीपा सरिद्वरा । पातालस्थितयः शक्र भवन्ति च ब्रजन्ति च ॥३०॥ तथापि मां कृता माया मोहनी सुरजन्तुषु । अनेककालभूतं यदद्यैव प्रतिभाषते ॥३१॥ इति श्री देवीपुराणे देव्यवतारे कालभावव्यवस्था नामाशीतितमोऽध्यायः । १. परमकारण क। २. आद्ये देव्यवतारे कालभाव व्यवस्था क ग । Page #341 -------------------------------------------------------------------------- ________________ एकाशीतितमोऽध्यायः। शक्र उवाच । भगवस्तव वाक्यानां न तृप्तिर्भवते मम । कालाग्निपार्थिवं मानं श्रोतुमिच्छामि तत्त्वतः ॥१॥ भगवानुवाच । नहि पार्थिवद्वीपेषु मेरुपृष्ठेऽपि वासव। भोगाह्लादकता नृणां यथा पातालवासिषु ॥२॥ येषु न कालरुद्रस्य नानास्त्रीशतसंकुलाः । विचित्रहर्म्यविन्यासाः कूटस्य मेरुपृष्ठतः ॥३॥ सा एवं कालरुद्रस्य तनुरुपेण संस्थिता । सा परा शिवभावेन · परमपददायिका ॥४॥ तस्य युगसहस्त्रान्ते ब्रह्माद्यानां भयंकरन् । तं विद्धि कालरुद्रति सौम्यरूपं सदा शिवम् ॥५॥ कालाग्नि धामनं लक्षं योजनानां प्रमाणतः । अर्धेन उच्छ्रयस्तस्य पादाः पादेन वासव ॥६॥ सिंहरूपा महाघोरा महानका महाबला । कालाग्निरुद्ररूपो यो बहुरुद्र समावृतः ॥७॥ __ अनन्त पद्मरुद्रश्च धातारः कारणीश्वरः ॥८॥ दारुणोऽग्निरुद्रश्च च यमहन्ता भयान्तकः । लोहितः क्रूरतेजात्मा घनो वृष्टिबलाहकः ॥६॥ विद्य तश्च न शीघ्रश्च प्रसन्नः शान्तिसौम्यक् । सर्वज्ञो विविधो बुद्धया तिमान् दीप्तिसुप्रभः ॥१०॥ एते रुद्रा महात्मानः कालिकाशक्तिबृहिता । संहरन्ति समस्तेदं ब्रह्माद्य सचराचरम् ॥११॥ कालग्निभुवनीशोऽयं शतकोटिभिरावृतम् । तस्या पुरस्य विस्तारः शतकोटिसुवर्तनम् ॥१२॥ देवगन्धर्वसिद्धानां तत्र भोगाः सुदुर्लभाः। पूर्वोत्तरपरा भक्तिर्याम्यान्तरस्थिता परा ॥१३॥ अनलानिल वाच्या च निऋताशा न चापरा । एतेषां मध्यतो राजन् कालरुद्रस्तु शोभते ॥१४॥ पंक्त्याकारैः पुरैः सर्व कटकं तस्य संस्थितम् । समन्तादिष्टिधवलं प्राकारात्तोलगोपुरैः ॥१५॥ १. तत्त्वरूपेण क। २. तस्य यद्ध सहं तेजो ब्रह्माद्यानां क्षय कारणम् क ग । ३. बहुकोटिभिरावतं क ग। ४. सुवर्धनम् क ग । ५. तं भुवनं क ग । Page #342 -------------------------------------------------------------------------- ________________ देवीपुराणम् मनोहरम् ॥ १८ ॥ वन्द्रनील वैदूर्य - प्राकारैः सर्वतोऽन्वितम् । कालाग्निनरकान्ते तु पुरं कालस्य संस्थितम् ॥ १६॥ पंचाशल्लक्ष विस्तारं समन्तात् परिवर्तुलम् । जाम्बूनदमयैर्हयैः खचितं रत्नधातुभि ॥ १७॥ प्रमदा जन संहृष्टं नानावर्णसमावृतम्' । कामोन्मत्त प्रमत्तैश्च तज्जातीजनसंकुलम् । कालस्य भुवनं दिव्यं वृत्ताकारं वेष्टितं हेमप्राकार - र्योजनायुतमुच्छ्रितम् । प्राकारा बहिदण्डान्ते अक्षयं योजनायतम् ॥१६॥ अग्निजालैश्च निविडैर्भयदेः किंशुकप्रभैः । हरितालनिभा ज्वालाः सिन्दुरा गैरिकप्रभाः ||२०|| श्रत ऊर्ध्व प्रजज्वालाः सुवातोद्धूत' भास्वराः । वीचितरन्ग कल्लोल ज्वालामालाकुलान्वरम् ॥२१॥ प्रविस्तार प्रमाणेन योजनद्वयकोटयः । श्रष्टानवतिलक्षानि ज्वाला ऊर्ध्वं ततः शिलाः ||२२|| वज्रभूता महातप्ता तस्य तेजोनियामिका । चत्वारि कोटिमानेन कारणेन तु स्थापिता ||२३|| तस्योध्न भवेत् किंस्वित् कोटयश्चत्वारि वासव ||२४|| एवं कामाग्निरुद्रस्य माहात्म्यं कीत्तितं मया । श्रवणात् सर्वपापानि शमन्ते कालजान्यापि ॥ २५॥ इति श्री देवीपुराणे कालाग्निरुद्रमाहात्म्यं नामैकाशीतितमोऽध्यायः । १. ख पुस्तके नास्ति । ४. प्रवृत्तास्ता ग । २. अन्तरं ग । ३. सुवा चोद्धूत ग । ५. श्राद्ये देव्यवतारे कालाग्नि रुद्रपुर कथनम् क ग २६६ ॐ Page #343 -------------------------------------------------------------------------- ________________ द्वाशीतितमोऽध्यायः । शक्र उवाच। कालाग्निभवनस्यार्धे वज्रपाषाणमूर्धनि । ये स्थितास्तत्र देवेश तान् कथयस्व प्रसादतः ॥१॥ श्रीभगवानुवाच । यथा पृच्छति मां शक्र ऊर्ध्वं कालपुरस्य तु । तथा ते कथयिष्यामि शृणुष्व वदतो मम ॥२॥ ऊष्मोदके नरकाः शक्र कोट्यः पंचाशन्मानतः । चत्वारिंशच्छतं तेषां प्रधानं तन्निबोधत ॥३॥ अवीचिः कृमिभक्ष्यश्च तथा वैतरणी महान् । कूटं शाल्मलिगुच्छासं युग पर्वतरौरवम् ॥४॥ निरुच्दासः पूतिमांसं तप्तलाक्षास्थितञ्जनः । क्रकच्छेदस्तथा पंकः कण्टायससुतापितम् ॥५॥ पूतिपूर्णस्तथा भेदः स्तम्भं च रूधिरं वसा । तामिस्रमपतुण्डश्च तीक्ष्णासिश्च नपुंसकः ॥६॥ लोहितन्तु स्त्रिया भीमा अंगारराशिरिवोपरि । कुम्भीपाकः क्षुरमध्यः सञ्जीवनसुतापकम्॥७॥ कालसूत्रं महापद्म शीतोष्णं क्षतुरमेव च । अम्बरीषं तथा घोरं महारौरव सम्पुरम् ॥८॥ सूचीमुखेषु यन्त्रश्च तैलतप्तत्रपुस्तथा । असिपत्रं तथा पोनं करपत्रं च वासव ॥६॥ चत्वारिंशत् शतं घोरं तेषां त्रीणि परान् शृणु। अवीचीरौरव कुम्भीपाकाः पच्यन्ति पापकान् ॥१०॥ देवद्विजगुरुद्रोहा बालस्त्रीवधवञ्चकाः । सद्वृत्तमाचरन् शक्र विघ्नकाः पाचयन्ति ते ॥११॥ देव्या दिवं तथा वस्त्र-भूमी-राज्यापहारकाः । पाचयन्ते नरकै ह्यते वणाश्रमविघातकाः ॥१२॥ कूष्माण्डी सर्वमेतेषां रक्षकः सन्नियोजितः । पादेन कालरुद्रस्य तस्याश्रमस्य संस्थिते ॥१३॥ अनन्तरूपशोभाढ्या वयं मूनि व्यवस्थिताः । पाताला पृथिवी शक्र मम मालेव मस्तगाः ॥१४॥ १. सम्युतम् क ग। २. वाद्यापहा क ग । ३. तस्य वा सख्यसे स्थितिः ग । Page #344 -------------------------------------------------------------------------- ________________ देवीपुराणम् वयं कालग्निरुद्रस्य शतांशेन प्रमाणतः । ममोपरि स्थिताः सप्त पाताला मनकामंदा:' । यत्र नागाः शूराः रक्षाः तिष्ठन्ति मम पूजकाः ॥१५॥ रुद्रभक्तास्तथा चान्ये ब्रह्मदेवीज्यकाः परे । परं तत्त्वमजानन्तः पृथग्भावेन भाविताः ॥ १६ ॥ अन्ये सर्वगतान् सर्वान् देव्याः शवत्यावलोकिताः । पश्यन्ते मम सद्भावा मुमुक्षुः परगामिनः ॥ १७ ॥ यस्मिन् ये संस्थिताः शक्र तान्निबोध समासतः । श्राभासं करतालं च शर्कर च गभस्तिमम् ॥ १८ ॥ महातालं सुतालं च सप्तमं च रसातलम् । सौवर्णमष्टकं शक्र न प्रसीध्यन्ति चागमः ॥ १६ ॥ देव्या रुद्रपरा लोका मन्त्रतन्त्रविशारदाः । स्वदेहान्ते प्रविशन्ति नागकन्याः रमन्ति च ॥ २०॥ अष्टमं तद्विजानीयाद् वसुरत्नोपशोभितम् । विभूति क्रीडं संक्षेपात् कथयामि सुराधिप ॥२१॥ प्रथमं भासमानन्तु तत्र हेममयी मही । नानारत्नसमाकीर्णं प्रासादं स्फटिकोज्ज्वलम् ॥ २२॥ रत्नैश्च खचिताः स्तम्भा द्वारबन्धाश्च वासव । स्त्रीसहस्रसमाकरणं लक्षकोटिभिरेकधा ॥ २३ ॥ श्रावृतं कोटिकोटीनां प्राधान्यात् कथयामि ते । नमुचिः शंकुकर्णश्च महानादस्तृतीयकः ॥ २४ ॥ अनन्तः कुलिको नाग एलापत्रश्च नागकाः । राक्षसाः शूलदन्तश्च रक्ताढ्यो विकटस्तथा ||२५|| सुखभाग् दुःखसन्तप्ता देव्या भक्तिसमन्विताः । स्त्रीसहस्रमदेहृष्टा श्राभासेषु कृताः जनाः ॥२६॥ शतकोटिप्रविस्तारै वरताले निबोधत । पद्मरागमयी भूमि रत्नैः खचितमन्दिराः ||२७|| तत्र हच्छ्रिता तुंगा इन्द्रनीले विभूषिताः । द्वारे बन्धाश्च प्रवला मुक्ता रुक्माश्च तोरणाः ॥ अनेकको यो यत्र राक्षसासुरपन्नगाःः ॥२८॥ प्रह्लादो अग्निजिह्वश्च श्रह्लादोऽसुरास्त्रयः । वासुकिः शंखपालश्च धृतराष्ट्रस्त्रयोरगा ||२६|| विद्य ुन्माली हिरण्याक्षो विद्य ुज्जिह्वश्च राक्षसाः । चलचकितवितस्तं धूपक्षसु चायतेः ॥३०॥ तासां दृष्टिनिपातेन सविकारामलेन च । विस्त्रम्भाला पभावेनविभासोत्फुल्लितेन च ॥ स्मरोऽपि स्मरणाच्चता गतासुरिव लक्ष्यते ॥३१॥ १. मलकामोदाः ख । ३. तात क । ४. द्वारबन्धास्तु प्रावाराः क ग । २. सुरेश्वरम् क ग । ५. चित्र मालापभातेन ग । ३०१ Page #345 -------------------------------------------------------------------------- ________________ ३०२ द्वाशीतितमोऽध्यायः शिखिझंकारशब्देन स्तोककर्णादितेन च । अलिभिर्गीतशब्देन कोकिला कूजितेन च ॥ उद्दीपयति चानंगं विखिन्न मनचेतसाम् ।।३२॥ नानामद्यविशेषाणि पिवन् पानानि वासव । असुरानेन भावेन देवी पूजयते सदा ॥३३॥ करताले स्थिता ह्यवं श्रीताले च निबोधत । ताराख्य शिशुपालश्च अमयश्चासुरास्त्रयः ॥३४॥ कम्बलस्तक्षकः पद्मो नागराख्यस्त्रयस्तथा। यमदन्तोग्रदन्तश्च'विशालाख्यश्च राक्षसाः ॥३५॥ चतुर्थं सम्प्रवक्ष्यामि दैत्याश्च महिषोपमाः । तृतीयः कालपृष्टश्च नागाः कर्कोट पंकजाः ॥३६॥ शंकुकर्णस्तृतीयश्च राक्षसाश्च निबोधत । महादेवं महाकायं तृतीयन्तु महाभुजम् ॥३७॥ शर्करे ते विजानीयाः पंचमन्तु निबोधत । अमरः शंभुस्तापाख्यो असुरास्ते त्रयः स्मृताः ॥३८॥ सुपर्णः कूलिको नागस्तृतीयश्च धनंजयः । अस्थिभद्रो विरुपाख्यो उग्ररूपाश्च राक्षसाः ॥३६॥ गतस्ते ते समाख्याता पृष्ठे वैरोचने शृगु । कालनेमि हिरण्याख्यो निशुम्भश्च त्रयोऽसुराः ॥४०॥ अत्रैव यत् पुरावृत्तं कथयामि सुरोत्तम । दाक्षिणात्ये महाराष्ट्र कुलदेवस्तु ब्राह्मणः ॥४१॥ तस्य पुत्रः समुत्पत्नो नाम्ना तस्करवल्लभः । स च कालेन महता नामरूपं प्रवत्तितः ॥४२॥ मित्र देवद्विजातीनां महद्रव्यापहारकः । कदाचित् कालपर्यन्ते मलये पर्वते गतः ॥४३॥ तत्र कन्याभिधाना तु भवति जलसम्वृता ॥४४॥ बहुद्रव्य सुसम्पूर्णा नगरद्वारसंस्थिता । स च द्यूतं रमित्वा तु नाम्ना तस्करवल्लभः ॥४५॥ रात्रौ प्रविष्ट्वास्तस्मिन् उत्सृष्टो द्रव्य हारकः । यावद्दीपः समप्राप्तस्तैलस्तेनाभवत् किल ॥४६॥ तावत् तेन तथा तैले द्रव्यान्वेषणकारिणे। दत्ते प्रबुध्यवाँस्तत्र देवलो देविपूजकः ॥४७॥ स च प्राणभयान्नष्टः कालान्मृत्युरभूत् पुनः । ___ काञ्चीराजाधिपः शक्र नाम्ना खड्गकरोद्यतः ॥४८॥ देवी भक्तवरो नित्यं मद्यमांस-वसाप्रियः । देवब्राह्मणद्रोही च देवभू-ग्रामहारकः ॥४॥ १. दण्डोग्रदण्डश्च ग । ३. तत्र कक्षाभिधाना तु भवती जनसंस्कृता ग । २. महादेवं ख। ४. तैलछेदात् ग। Page #346 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३०३ कालेन मृत्युमापन्नो रोचनो राक्षसाधिपः । पिंगाख्यो दशकोटीनां महाबलपराक्रमः ॥५०॥ अनरो अमरः शक्र ब्रह्मकल्पायुजीवितः । तेन दीपप्रभावेन शर्कराधिपतिर्महान् ॥५१॥ दुष्टभावोऽपि सञ्जातः किं पुनस्तत्समाश्रिताः । भवन्ति तत्र राजेन्द्र ब्रह्म लोक निवासिनः ॥५२॥ एतत्ते सर्वमाख्यातं प्रसंगेन सुराधिप । शेषान् नागाँश्च वक्ष्यामि पाताले ये तु कोत्ति ताः ॥५३॥ पौण्डरीकञ्च दुष्प्रेक्ष्यं श्वेतभद्र वयोरगाः । पिंगाख्यो मेघनादश्च तथा घोरश्च राक्षसाः ॥५४॥ रसातले जरासन्धो वैरोचनो वलिस्तथा । कोटिधा यो मया बद्धस्तव कार्येषु सत्वरी ॥५५॥ पुनः स्वर्ग गमिष्यामि पुनस्त्वं शंसिता प्रभुः । ऐरावतो महानागः पिंगमश्वतरं तथा ॥५६॥ - मारीचः कुम्भकर्णश्च माल्यवाँस्त्रय राक्षसाः । पातालाः सप्त विख्यातास्त्रिषष्टिभुवनेश्वराः ॥५७॥ वृत्ताकारानि पातालाः शत कोटिप्रविस्तराः । वृत्त त्रयविभक्तास्ते दैत्य पन्नग राक्षसाः ॥५८॥ कल्पे कल्पे विनश्यन्ति तन्नामानो भवन्ति च । न हि संख्या भवेच्छक मृता जाता पुनः पुनः ॥५६॥ उपपातालमष्टन्तु सौवर्ण तु निबोधत । यत्रासौ भगवान् देवो अर्धनारीश्वरः प्रभुः ॥६०॥ वयं च तत्र क्रीडामो ब्रह्मा वेदविदांवरः । द्वितीय इव कैलाशे यत्र भोगा मनोरमाः ॥६१॥ यत्रासौ भगवान् देवो वरदो हाटकेश्वरः । तत्र हेममयी भूमि बज्रवैदूर्य चित्रिता ॥६२॥ विचित्रा धातुभिर्भाति देवासुरमनोहरा। सर्व-वृक्षतमाकीर्णा सदार्त्तववनस्पतिः ॥६३॥ सुगन्धफलपुष्पाणां गन्धद्रव्यसमन्विता । सुगन्धिः शीतलो वायुविहरेन्मनतुष्टिदः ॥६४॥ हेम प्रासाद प्राकारास्तरवोद्यानकाननाः । सरित्सर्वतडागैश्च दीर्घाकैरुपशोभितम् ॥६५॥ स्फटिकः शैलसोपामै मुक्ताफलसमन्वितम् । भान्ति अंभांसि तान्द्र स्तु नीलरक्ताम्बुजः सितैः ॥६६॥ कुसुमोत्पलसंच्छन्नं ते च कार्तस्वराम्बुजा । तटे वृक्ष लतागुल्म कोषोत्पलपक्षिणः ॥६७॥ १. शंकराधिपति ख। २. सत्त्वधी ग। ३. सकार्तववनस्पति ग। ४. सर्वद्रव्य समन्विता क ग । Page #347 -------------------------------------------------------------------------- ________________ ३०४ द्वाशीतितमोऽध्यायः . सर्वे कार्तस्वराः शक्र पातालं तेन शोभितम् । तत्रांगना मदोन्मत्ताः क्रीडन्त्युद्यान कन्दरैः ॥६८॥ वनोपवनउद्याने टैघिकासरमध्यगाः । क्रीडन्ति जल क्रीडाभिर्दीलान्दोलनतत्पराः ॥६६॥ रति प्रमत्ता निश्चेष्टा सर्वदुःखविवर्जिताः । अशेष सुखतृप्तासु दुःखैक स्मरक्रीडनम् ॥७०॥ विचरन्ति महाभाग सर्वाभरणभूषिताः । विन्यस्तकेश भारास्ताः कवरीधम्मिल्लमुक्तकः ॥७१॥ : अलंकारालयस्तासां पृष्ठगाः कुसुमन्त्रिताः। मूणि च स्रज्गता भान्ति संशिताः प्रलम्बिताः ॥७२॥ शाखापत्रविशेषेण ललाटतिलकेन च । यत्रापरविशेषेण इन्द्वर्केण विराजते ॥७३॥ कर्णो विन्यस्तपत्रेण कुण्डल ति चापरा । सितासितारूपै दोस्त्रस्त बालमृगा इव ॥७४॥ यासां नेत्रा विराजन्ते पुरे श्रीहाटकेश्वरे । एवंविधैः सदास्त्रीभिनित्यः स्मर निपीडिभिः ॥७॥ . रमन्ति सुरता भोगाः सुतृप्ताः शिवभाविताः ॥७६॥ इति श्री देवीपुराणे हाटकेश्वरपुरवर्णनं नाम द्वाशीतितमोऽध्यायः । ३. विभाव्यन्ते ग । १. बहप्रमत्त कग। २. शिखि क ग । ४. आद्ये हाटकेश्वरपुर वर्णनम् क ग । ... . 33 Page #348 -------------------------------------------------------------------------- ________________ त्र्यशीतितमोऽध्यायः। शक्र उवाच । सर्वत्र च श्रुता देव वेदवेदार्थ पारगैः । पुराणमितिहासं च सप्त एव न चाष्टमम् ॥१॥ त्वं पुनः कथ्यसे चाष्ट उत्तमं तच्च सर्वसु । कथं तत् केन वा सृष्टमेतदिच्छामि वेदितुम् ॥२॥ __ श्रीभगवानुवाच । कैलासशिखरासोनं देवदेवं त्रिलोचनम् । तिष्ठन्तमुमया साध ऋषिदेव नमस्कृतम् ॥३॥ तं द्रष्टुं भगवान् ब्रह्मा वयं शक्रबृहस्पती । तथा च क्रीडते स्कन्दो बहिणारुण नित्यशः ॥४॥ ब्रह्मस्य ह्यासनं हंस शिखिना चञ्चुना हतः । रुराव करूणं शब्दं देव्या तं च निशम्य च ॥५॥ विहस्य ब्रह्मामालोक्य ब्रह्मा तञ्च तथा शिखीम् । दण्डेनाताडयत् किञ्चित् शिखिना सह वारितम् ॥६॥ तञ्च श्रुत्वा तथा देव्या दुःखायमनुचिन्तयत् । तथा मेघसमाकारं घोरं घोर पराक्रनम् ॥७॥ निष्क्रान्तं शिखिरावस्य ब्रह्मयानस्य वारकम् । तं दृष्ट्वा सहसा देवी शंकिता ब्रह्मबीडया ॥८॥ . . शंकरेणापि सम्प्रोक्तो ब्रह्मणोऽस्य स्तवं कुरु ॥६॥ करोति शम्भुना उक्तः स्तवेदं कमलोद्भवम् । देवानां परमं देवमुत्पत्ति-स्थिति कारकम् ॥१०॥ तथा देशं समास्थाय देवदेवस्य शूलिनः । स्तवेन स्तवते रूरूब्रह्माणं परमेष्ठिनम् ॥११॥ रूरूरुवाच । जय देवातिदेवाय त्रिगुणाय सुमेधसे । अव्यक्तजन्मरुपाय कारणाय महात्मने ॥१२॥ १. चाषर ग। ३. विहाय ब्रह्मलोकस्य ब्रह्मादंडेणाताडयत् क । २. श्री क ग पुस्तके नास्ति । ४. सरवायम् क ग। Page #349 -------------------------------------------------------------------------- ________________ त्र्यशीतितमोऽध्यायः एतत्त्रिभावभावाय' उत्पत्तिस्थितिकारक । रजोरूपगुणाविष्ट सृजसीदं चराचरम् ॥१३॥ सत्रपाल महाभाग तमः संहरसेऽखिलम् । गुणसंतानमूत्तिस्त्वं ददसे परमेश्वर ॥ १४ ॥ वेद वेदान्तगर्भाय नमामि च त्वां ब्रह्मणः । यस्य नित्यं श्रुति शब्दं चत्वारो वरमाननात् ॥१५॥ ऋज्यजुसामाथर्वाणो वा निष्क्रमन्ति पदक्रमाः । शिक्षाकल्पानिरुक्तानिच्छन्दो ज्योतिषि चागमाः ॥ १६ ॥' चक्षुभूता शेषस्य जगतोऽस्य सुखप्रदाः । त्रयः कालास्त्रयोदेवास्त्रयो विष्णु स्त्रयः क्रियाः ॥१७॥ यस्य सम्भवनामस्य तं नमामि पितामहम् । इन्द्र चन्द्रहरि यक्ष रक्ष हुतवहस्तुतम् ॥ १८ ॥ तं नमामि सदा देवमव्यक्त ं व्यक्तकारणम् । एवं स्तुताः रुरोः पूर्वं ब्रह्मा वरप्रदोऽभवत् ॥१६॥ ब्रह्मोवाच । याच वत्स वरं मह्यमसुराधिपते शुभम् । ददामि सप्तलोकानां त्वं प्रभुरजरोऽक्षयः ॥२०॥ एवं तु भगवांस्तेन कस्मिंस्तिष्ठामि सत्तम । मयान्तर पाताले तु भक्षणाद् विनिवेशितः ॥ २१ ॥ स च देव्या मुखालोक हृष्टः किंचिन्निरीक्षते । शम्भुना च तथा उक्त इयमेनं वधिष्यति ॥ २२ ॥ तथा चोक्त पुनः शंका उज्झिता सुरसत्तम । सच अवान्तरं गत्वा पातालं चक्रे हृदा नवः " ॥२३॥ सर्वलक्षणसम्पन्नं सर्वकामफलप्रदम् 1 सर्वगुणोपेतं सर्वरत्नविभूषितम् ॥२४॥ तत्रस्थस्य ततस्तस्य कालनेमिसुतादयः । श्रागत्य प्रीतिभावन्तु भुवनमिष्टदर्शनम् ॥ २५॥ हाटकेश्वरदेवस्य यदा पूजा निर्वात्तता । तदा तेनं प्रतिज्ञातं मम साहाय्यतां भवान् ॥२६॥ तथा कालेन महता प्रीत्या दैत्या वशं गताः । ते सर्वे कन्यका दध्यूः कुलजोऽयं महाबलः ॥२७॥ तथा सबल सम्पन्नो जित्वा पृथ्वीं सकाननाम् । सद्वीपां सबलोपेतां सर्वशैलसरोपगाम् ॥ २८ ॥ देवानां विग्रहं चक्रुस्तेन ते विजिताभवन् । ब्रह्मणो वरदानेन' 'देव्याभाव समुद्भवः ॥ २६ ॥ ३०६ १. त्रिभागभावाय क ग । ४. शुभप्रदा क ग । ५. त्रयो वह्निः क ग । ८. च हृदा नरः ख । ६. इद्र दर्शनम् ग । हट्ट दर्शनम् क। २. सत्त्वपात ग सत्त्वतान् क । ६. कग पुस्तके नास्ति । ३. चरगाननात् ख । ७. अजयो क ग । १०. दीनेन ग । Page #350 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३०७ न जेतुं शक्यातें देव ब्रह्माद्य स्तु पुरन्दरः । तथा स बलवान् मत्त शक्र देवाँस्तु मामपि ॥३०॥ प्रजानां वासवो ब्रह्मा यत्राहं सुरसत्तम । त्रिकूटे शैलराजेन्द्र वयं सत्त्वसमाधिगाः ॥' तिष्ठामः स्तूयते ब्रह्मा शक्रचन्द्रादिभिस्तथा ॥३१॥ * देवा ऊचः । नमः पंकजनेत्राय विष्णवे जिष्णवे नमः । नमो देवातिदेवाय देवतारिहने नमः ॥३२॥ नमस्त्वाश्रम धर्माय विघ्नहन्ताय वै नमः । नमः सर्वसमर्थाय सर्वधर्मरताय च ॥३३॥ देव दानवयक्षाणां त्वं रक्षापालकः प्रभो । अस्माकं त्वं गतिर्दैव रुरुणा त्रासिता वयम् ॥३४॥ त्राता नस्त्वं भवान् एको मज्जमानान् महोदधौ । रुरुसागर घोरेऽस्मिन् दैत्यग्राहे महाजले ॥३५॥ इषु चक्रासिमकरे त्वं पोतो भव अच्युत । एवं यावत्समस्तानामभयेदं समुद्यतः ॥ तावत् स दनुराजेन्द्रस्तत्रैव सहसागतः ॥३६॥ तथा स युध्यमानस्तु मया च सह वासव । सर्वदेवैः समारब्धो योधितुं दनुपुंगवः ॥३७॥ तथा ते बलसम्पन्ना असुरा बलदर्पिताः । हताश्चक्रासिशारङ्गः निपतन्ति महोदधौ ॥३८॥ तथाऽन्ये भिद्यमानास्तु गता पारं तथा परे । प्रविष्टाश्चैव पातालं केचिन्नष्टा रसातलम् ॥३६॥ एवं तं दानवं सैन्यं मम चक्राहतं महत् । दृष्ट्वा दैत्यपतिः शक्र महामायां प्रवत्तितः ॥४०॥ तेन ते दैत्यमरुता वसु वासव चन्द्रमाः । यम नैऋतिधर्माद्याः क्षणमात्रेण निज्जिताः ॥४१॥ तया ब्रह्मा सशक्रश्च वृहस्पतिर्महामतिः । वयं च सहसा याता यत्र देवस्त्रिलोचनः ॥४२॥ स च देव्या सह शक्र एकोऽनेकाऽभवन्मुदा । चित्तं न लक्ष्यते तस्य न च भावो न कारणम् ॥४३॥ स एव शक्तिरुपत्वात् स च ब्रह्मस्वरूपिणः । स च मां शक्र भावेन कारणेव व्यवस्थितः ॥४४॥ एवं विधं तदा ज्ञात्वा शिवशक्तिमयं जगत् । मया च सह ब्रह्मण स्तोतुमारब्ध तद्विधम् ॥४५॥ ब्रह्मकेशवावूचतुः। नमस्ते भगवन् देव दिग्वासाः कृत्तिवाससे । तमहं संप्रवक्ष्यामि सा तु सर्वसुखप्रदा ॥४६॥ २. सदने नमः ख । १. सुख ग। ३. क्षत वाससे क। Page #351 -------------------------------------------------------------------------- ________________ ३०८ यशीतितमोऽध्यायः जय त्वं सर्वमंगल्ये सर्वकारणकारण । श्मशानवासि देवेश निरावासे नमोस्तु ते ॥४७॥ कपालहस्तमीशानं कपाल कृत भूषणाम् । सर्वलोकप्रणेतारं सर्वेश्वरि नमोऽस्तु ते ॥४८॥ जये भुवन कर्तारी त्वं सर्व भुवनाधिपे । कपालमालिनं देवं महाकाल नमोऽस्तु ते ॥४॥ चन्द्रमूर्ध्नि कृतं नित्यं चमवासः सदाप्रियम् । भूत भव्य भवं सौम्ये भुवनेश्वरि नमोस्तुते ॥५०॥ त्वं हि योगात्मिके योगे सर्वयोग प्रदायिके ॥ गजचर्मधरं देवं चण्डरावे'नमोऽस्तुते ॥५१॥ त्रिशूलपाणिनं नित्यं त्रिनेत्रं त्रिदशेश्वरम् । दिव्ययोगोद्भवे दिव्ये योगेश्वरि नमोऽस्तुते ॥५२॥ त्वं हि रौद्री महारौद्री नित्यं रौद्रपराक्रमा। त्रिमूत्ति च परं देवंत्रिपुरान्त नमोस्तुते ॥५३॥ सर्वेश्वरं सर्वगतं सर्वशं सर्वतोमुखम् । त्वं च रुद्रात्मिके देवी रुद्र श्वरी नमोस्तुते ॥५४॥ जय देवि सुरश्रेष्ठे त्वं सर्वसुरपूजिते । सर्वत्रावस्थितं शान्तं सर्वव्यापिन् नमोस्तु ते ॥५५॥ यस्मिन् सर्व यतः सर्व यः सर्व सर्वतश्च यः । सुराणामधिपे देवि सुरेश्वरि नमोस्तु ते ॥५६॥ जय विद्यात्मिके विद्य विद्याभरण भूषिते । यश्च सर्वमयो देवस्तस्मै सर्वात्मने नमः ॥५७॥ स्थूलसूक्ष्मविभागेन व्याप्तं येन चराचरम् । सर्वविद्याप्रदातारि विद्येश्वरि नमोस्तु ते ॥५॥ त्रिदशैस्त्वं स्तुता दिव्ये त्वं त्रिलोचनवासिनी । अनादिमादिमं रुद्रं व्यक्तातीतं नमो नमः ॥५६॥. अनन्तं शाश्वतं विश्व ध्र वं नित्यमुमापतिम् । त्रिशूलपाणिस्त्वं देवी गणाध्यक्षे नमोस्तु ते ॥६०॥ श्रीकण्ठं श्रीधरं श्रीशं नीलकण्ठ नमोस्तु ते । विद्यामयी तनुर्यस्य विद्यातीतं च संस्थितम् ॥६१॥ गणानां नायिका त्वं हि गणेश्वरी नमोस्तु ते । त्वं हि दुर्गे महावीर्ये दुर्गे दुर्गपराक्रमे । सकलो निष्कलश्चैव कलातीत नमोस्तु ते ॥६२॥ योगाधिपो योगगम्यो योगात्मा योगसम्भवः । रमसे देवि दुर्गेषु दुर्गेश्वरी नमोस्तु ते ॥६३॥ त्वं चण्डा त्वं प्रचण्डा च त्वं ब्रह्माण्डविदारिणी । महायोगधरं नित्यं योगेश्वर नमोस्तु ते ॥६४॥ प्रोमित्येकाक्षरं ब्रह्म प्रख्यातं भुवनत्रये । चण्डरूपा महाविद्या चण्डेश्वरि नमोस्तु ते ॥६५॥ १. चण्डुनाथ ग। ३. त्रिलोकनिवासिनी ग। २. महात्मानम् क ग। ४. पद्यमिदं क पुस्तके नास्ति । Page #352 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३०६ . त्वं देवी उग्रसञ्चारी त्वमुग्रव्रतधारिणी । तस्यार्धन्तु शिवो नित्यं सदाशिव नमोस्तु ते ॥६६॥ अर्धमाना परा या तु तस्यार्धस्य परापरम् । त्वमुग्रशूलहस्ता च उग्रेश्वरि नमोस्तु ते ॥६७॥ त्वं हि क्रोधात्मिके देवि क्रोधभावेन संस्थिता । परात्परतरं शान्तं शांतातीत नमोस्तु ते ॥६॥ अकारोकारमूर्धश्च मकारो बिन्दुरेव च । दानवानां वधार्थांय क्रोधेश्वरी नमोस्तु ते ॥६६।। त्वं हि नारायणी देवी कौमारी ब्रह्मचारिणी । निर्वाणं परमातीतं नित्यातीत नमोस्तु ते ॥७०॥ चित्तवेत्ता तथा चित्तं वेद्यो निश्चित्यकस्तथा । सर्व मंत्रमयदिव्यैः स्तूयसे त्वं नमोस्तु ते ॥७१॥ त्वं जया विजया नित्या अजिता चापराजिता । असञ्चित्तं सचित्तञ्च चित्तातीत नमोस्तु ते ॥७२॥ बालार्कशतभागस्य शतधा कल्पितस्य च । त्वं सिद्धिः साधकानान्तु सिद्धेश्वरि नमोस्तु ते ॥७३॥ द्य तिःप्तिः कान्तिश्च कीत्तिः श्रद्धा त्वमेव च। - त्वं अनौपम्यभासश्च शिवः शान्त नमोस्तु ते ।।७४॥ अनन्तं शाश्वतं विश्वं देहस्थं देहवजितम् मेधा । सरस्वती त्वं हि त्वं श्रीदेवि नमोस्तु ते । ॥७॥ त्वं हि वृष्टिः स्वयं देवि त्वं सृष्टिश्च प्रजापतिः । हृदिस्थं सर्वभूतेषु व्योमस्थन्तु नमोस्तु ते ॥७६॥ अग्राह्यमिन्द्रियैर्वापि सर्ववर्णविजितम् । त्वं वणिक्कृषिकर्माणि त्वं सीता च नमोस्तु ते ॥७७॥ धरणी धारणी त्वं च त्वं वेला सागरेषु च । स्वतेजोगूढमात्मानं गुहावास नमोस्तु ते ॥७॥ गुढातीतञ्च गूढात्मा गूढानां गूढगोचरम । त्वं दिशो विदिशश्चैव त्वं सन्ध्या च नमोस्तु ते ॥६॥ त्वं मातृका च देवेशि स्वरवर्णविभूषिता । गुहाकासप्रदा नित्यं पूजार्था नमोस्तुथं ते ॥१०॥ महात्मानं महादेवं महामाया परापरम् ॥ सर्वशास्त्रेषु वेदेषु गीयसे त्वं नमोस्तु ते ॥८१॥ १. कौशिकी वह्मचारिणी क ग । २. चित्तं चेता तथा चिता चित्योऽकाश्चितकस्तथा ग ४. शिरवर ग। ३. चित्त्यातीत ग । ५. गूढार्थार्थ ग गृहाक्ता क । Page #353 -------------------------------------------------------------------------- ________________ त्र्यशीतितमोऽध्यायः । त्वं गायत्री सदा देवी वेदमाता स्वयंभुवा । महाज्ञान परा नित्यं ज्ञानगम्य नमोस्तु ते ॥२॥ ईशानमीश्वरं ब्रह्म सदाशिवाशिवं तथा । देवर्षिपितृभिनित्यं स्तूयसे त्वं नमोऽस्तु ते ॥३॥ पद्मासना चतुर्वक्त्रा अक्षपारिणश्चतुर्भुजा । पञ्चानां परतो नित्यं निरालम्ब नमोस्तु ते ॥४॥ सद्यो वा अघोरश्च तत्पुरुषेशानमेव च। हंसयान समारूढा त्वं ब्रह्माणी नमोस्तु ते ॥८५॥ त्रिनेत्रा शूलहस्ता च जटामुकुटधारिणी । पञ्चब्रह्म कलातीत षष्ठ ब्रह्म नमोस्तु ते ॥८६॥ कालः कालाग्निरुद्रश्च आदित्योदयमेव च । वृषस्कन्धसमारूढा त्वं रुद्राणी नमोस्तु ते ॥८७॥ त्रिजटा बालरूपा च शक्तिहस्तारुणा स्वरा। पंचधावस्थिता नित्यं पंचावरणं नमोस्तु ते ॥८॥ .. पृथिव्यापस्तथा तेजो वायुराकाशमेव च । मयूरासन समारूढा कौमारी त्वं नमोस्तु ते ॥८६॥ पद्म चक्र गदाहस्ता पीताम्बरविभूषिता । निर्वाणं परमातीतं निरञ्जन नमोस्तु ते ॥६॥ क्षराक्षर विनिर्मुक्त स्वरव्यञ्जन वजितम् । त्वं गरुडासना देवी वैष्णवी त्वं नमोस्तु ते ॥१॥ रक्तनेत्रे सुदंष्ट्रे च कालरूपे भयंकरे । कला कलंकरहितं निष्कलंक नमोस्तु ते ॥२॥ प्राकृति नैव जानामि गतिमुत्पत्ति मेव च । मेघवर्णे महाघोरे त्वं वाराहि नमोस्तु ते ॥३६॥ वज्रपाणि सहस्राक्षे छत्रध्वज मनोरमे । स्वयम्भुवं महात्मानं महादेव नमोस्तु ते ॥१४॥ भावैर्बन्धयसे विश्वं भावैर्मोक्षयसे पुनः । ऐरावतसमारूढे त्वमिन्द्राणि नमोस्तु ते ॥५॥ त्वं निर्मासे महादेहे मांसोदन बलिप्रिये । स्वभावभावमात्मानं भवोद्भव नमोस्तु ते । ॥६६॥ यो भवः सम्भवश्चैव भयंचाभयमेव च । कपालखट्वांगकरे त्वं चामुण्डे नमोस्तु ते ॥१७॥ १. प.ञ्चालम् ख । ३. पंचाचरण ग । ५. श्लोकत्रयं नास्ति ग पुस्तके । २. सत्यो ग । ४. शंख चक्र क। Page #354 -------------------------------------------------------------------------- ________________ देवीपुराणम् २११ त्वमेका सप्तधा देवी बहुधा च विराजसे । भावयेत् प्रणिधानेन योऽसि सोऽसि नमोस्तु ते ॥८॥ स्तवोऽयं तव देवेशि सशिवाय महात्मने । तोषरणीया च त्वं देवि सर्वासुरनिबर्हणि ॥६६ घण्टानिनाद शब्देन छत्रध्वज समाकुले । शार्दूलेन च यानेन शोभसे त्वं नमोस्तु ते ॥१०॥ क्रमसि त्वं क्षणार्धेण भुवनानि महातले । भूर्लोकञ्च भुवर्लोकं स्वर्लोकञ्च नमोस्तु ते ॥१०१॥ त्वमोकार व्यवस्थिता देवि प्रकारादिविसर्गतः । त्वं स्थिता सर्ववर्णेषु पृथग्रूपे नमोस्तु ते ॥१०२॥ त्वं वामाद्या स्वयं देवि शक्तिव्यूहे व्यवस्थिता । विभुराद्या तथैव त्वं महादेवि नमोस्तु ते ॥१०३॥ त्वं रात्रिस्त्वं दिन देवि ऋतवो वत्सरानि च । निमेषश्च मुहर्तश्च त्वं संक्रान्तिनमोस्तु ते ॥१०४॥ त्वं काली कालरात्रि च कृतान्ती च सुदारुणा। त्वं भीषणी महारौद्री महाकाली नमोस्तु ते ॥१०५॥ दक्षयज्ञविघाती त्वं यमशीर्ष निकृन्तनी । त्वं देवि वीरमाता च उग्रकाली नमोस्तु ते ॥१०६॥ त्वमेव देवि आकाशो त्वं च पाताल गोचरा।। त्वं स्वर्गे चापवर्गे च मुक्तिदा त्वं नमोस्तु ते ॥१०७॥ त्वं हि सर्वात्मिका देवि सर्वमूत्तिषु संस्थिता । स्थूलसूक्ष्मविभागेन योगनी त्वं नमोस्तु ते ॥१०॥ यं यं पश्याम्यहं देवि स्थावर जंगमेषु च । तं तं व्याप्तं त्वया सर्व कात्यायनि नमोस्तु ते ॥१०॥ त्वञ्च शक्तिक्रिया देवि नादविन्दु कलात्मिका ।। त्वं शिवा परभावेन ज्ञानशक्तिर्नमोस्तु ते ॥११०॥ त्वया देवि प्रसन्नाया शिवः प्रत्यक्ष तो मम । तथा त्वं रूरूबन्धाय प्रसादं कुरू शांकरि ॥१११॥ वासव ब्रह्म सूर्याणां ह्रियमाणे त्रिविष्टपे । दैत्यौघमज्जमानानां त्वं पोता भव शूलिनी ॥११२॥ १. रुद्रकाली ग भद्रकाली क । २. व्यापनी क ग। Page #355 -------------------------------------------------------------------------- ________________ त्र्यशीतितमोऽध्यायः एवं स्तुतः पुरा शम्भु देवीं तस्य तनौ स्थिताम् । तुतोष तावुभौ शक्र सहब्राह्मण माधवः ' ॥ ११३॥ वरं यथेष्टचित्तेन दत्तवान् शंकर : शिवा । इत्येवं देव देव्यायाः ब्रह्माद्यः पठितं स्तवम् ॥ ११४॥ यथेष्टफलकामानां पूरकं श्रद्धयान्वितम् । चिन्तितं पठिताधीतं श्रुतं लेखकृतञ्च वा ॥ ददाति सर्वकामानि वाङ मनः काय वुद्धिजान् ॥११५॥ ३१२ श्रार्त्तानां भव' भीतानां शत्रुभिरावृतानपि । करोति परमां रक्षां वनसरिन्नगेषु च ॥ ११६ ॥ व्याघ्रसिंह वराहेषु तस्करे चाष्टमीषु च । स्मरणादेव स्तोत्रस्य स्त्रशते महदादा ॥ ११७ ॥ ब्रह्मा गुरुघाती च सुरापः पितृघातकः । पठनान्मुच्यते शक्र अश्वमेधफलं लभेत् ॥ ११८ ॥ 3 इति श्री देवीपुराणे रूरूवधोपाये देवदेवीस्तवो नाम त्र्यशीतितमोऽध्यायः । १. सम्भव ख । २. भयभीतानां ग । ३. इत्याद्ये देवी रुरुवधोपाये देव्यादेवस्तवः क ग । 球 Page #356 -------------------------------------------------------------------------- ________________ चतुरशीतितमोऽध्याय: शक उवाच । भगवन् भवतो ख्यातिमरातिक्षयजां कथाम् । सुमनाकृष्टिजननीं श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥ कथं स दैत्यराजेन्द्रो महाबल पराक्रमः । श्रजयः सर्वदेवानां भवान् चावहितो वद ॥२॥ श्रीभगवानुवाच । शृणु ते कथयिष्यामि देव्याः कीर्ति रूरोर्वधम् । यथा पृष्टं त्वया शक्र तथाहं ते निबोधत ॥ ३ ॥ दत्त्वा शक्ति स्वकोशेभ्यो' देवदेवेन वासव । गच्छध्वं सगणाः सर्वे विष्णुब्रह्मपुरन्दराः ॥४॥ तदादेशाद् वयं सर्वे गता यत्रासुराधिपः । तथा तेन जितास्तम्भात् पुनस्तत्रैव श्रागताः ॥५॥ स च क्रोधसमाविष्टः शम्भुं घाताय श्रागतः । तं दृष्ट्वा सहसा शम्भुर्गणान् सर्वान् समादिशत् ॥६॥ योधध्वं दानवेन्द्रेण देवानां हितकाम्यया । तथा स गजसंघेन वेष्टमानोऽपि वासव ॥७॥ निर्जित्य सहसा देवान् शिवोपरि व्यवस्थितः । एतस्मिन्नन्तरे देव रूपं कृत्वा तु भैरवम् ॥ किल विध्वंसयिष्यति न च भीतः प्रहर्षितः ॥ ८ ॥ ततस्तस्याहवं घोरं सह देवेन शम्भुना । सञ्जातं सह देवानां दानवानां भयंकरम् ॥ ॥ कथञ्चित् सुप्रयत्नेन वीर्य वन्तश्च वासव । छिन्नं तस्य तदा कंठं धारासृग् भूतलं गता ॥ संख्या रुधिरास्त्र े निर्गताः काश्यपीतलात् । भूतार्थं भूतिरूर्ध्वन्तु कवचिनः सोत्तरच्छदाः ॥१०॥ सुरक्त राग पट्टस्तु प्रापीडितोऽपि ताडिताः । विकाशोद्यता निस्त्रिशास्तडिद्धस्ता सरवेटकाः ॥११॥ १. कायेभ्यो ग । २. असंख्याता रुरुस्तत्र ग । ३. गदाम् ग पदा के । Page #357 -------------------------------------------------------------------------- ________________ चतुरशीतितमोऽध्यायः प्रायामित शिरोत्कम्प विषाणाकरकार्मुकाः । प्रभा' पातालमाकार - स्थाङिकर भीषणाः ॥ १२ ॥ प्रपीडिताग्रसंवर्त्त-क्षुभिताम्बर रागिणः । प्रदेशिनी सनासाक्षि वतितोष्ठद्विजा मता ॥१३॥ वैजयन्तीधराः रौद्राः परिघशक्तिपाणयः । ज्वलन्ताग्नि नभाकार पट्टिशोद्यत शक्तिभृत् ॥१४॥ कटकटकराः केचित् पाशांकुशकरास्तथा । भल्लीकरणकचन्द्रार्ध कुठार करभासुराः ॥ १५॥ मुञ्चन्त्यस्त्र महौघानि वलान्ते बलदर्पिताः । भय व्रीडोज्झितमनाः शौर्य वीर्य बलान्विताः ॥ १६ ॥ केचित् स्यन्दनमारूढा मृगराजस्थिताः परे । गजवाजिस्था ऋक्षस्था पदस्थामोघवीर्ययः ॥ १७ ॥ लक्ष कोटिविभागश्च वेष्टितस्तैर्महाबलः । लिह्यन्ति भेदमायान्ति निवर्त्तन्ते शिवायुधैः ॥ १८ ॥ विशीर्यन्तोऽपि वारणोद्यैः सन्मुखं प्रवहन्ति च । रक्तमेदेन गोः पूर्णा तेषां कोशोद्भवेन च ॥ १६ ॥ ततो ब्रह्मादयो देवा भयं जग्मुः सवासवाः । यदि स्यान्निजितो देवः क्षयः सर्वदिवौकसाम् ॥२०॥ एतस्मिन्नन्तरे शक्र ब्रह्मा चिन्तयते क्रियाः । स्त्रीरूपधारिणी भूत्वा सहायत्वं महेश्वरे ॥२१॥ क्षिप्रं कुर्युः स्वकार्येदं एवं विश्वेश्वरे रणे । तत्रोत्पादितवान् ब्रह्मा स्वशक्त किरणोज्ज्वलाम् । कमण्डलुकरां देवी शरासनकरां तथा ॥२२॥ hai कोटिरूपेण सर्वायुधधरां स्थिता । निध्नन्ति न च हन्यन्ते पातयन्ति सहस्त्रशः ॥ २३ ॥ ब्रह्मरूपधरां किन्तु ललनाकारविग्रहाम् । हंसस्यन्दनमारूढां स्वकीयायुधधारिणीम् ॥२४॥ तर्ज्जयन्ती महौजेन दानवानां भयंकरी । तस्य घोरानि कर्माणि दृष्ट्वा स विस्मयन् शिवः ॥ २५ ॥ का पुनः स्रष्टा सुस्नेहा सदा ते प्रतिपक्ष जित् । अस्या शक्तिद्वितीयायां सृजामि श्रपराजिताम् ॥२६॥ इति श्री देवीपुराणे रूरूवधे ब्रह्माण्युत्पत्तिर्नाम चतुरशीतितमोऽध्यायः * । ३१४ १. पुत्रा ग, पात्राणि क । २. तत्र प्रयान्ति क ग । ३. महेश्वरी ग । ४. इत्याद्ये देव्यवतारे रुरुवधे ब्रह्माण्युत्पत्ति क ग । 进 Page #358 -------------------------------------------------------------------------- ________________ पञ्चाशीतितमोऽध्याय:। भगवानुवाच । तथा युद्ध समालक्ष्य ब्रह्माणी दनुजैः सह । शंकरेणादि सा शक्तिः ध्याता उत्पत्तिकारणः ॥१॥ . परस्परन्तु संरुध्य युध्यन्ति विजयन्ति च । एवं स्मृत्वा तु स्वां मूर्ति स चक्रे त्रिदशेश्वरः ॥२॥ ध्यात्वा हृदाम्बुजावस्था शशांक शतनिर्मलाम् । पीनस्क धसमारूढां शूल खट्वांगधारिणीम् ॥३॥ एवं गृहाण छिन्धि एवं रौद्रालापां सुरासुराम् । - तां दृष्ट्वा रिपवः सर्वे विद्रुताः भयविह्वलाः ॥४॥ षण्मुरवेनापि दृष्टेन ध्यात्वात्मस्थ मरीचिनी । उत्पादिता महावीर्या शतपत्र समास्थिता ॥५॥ शक्तिघण्टाधरा भीमा शरशृगारनामिताः । हंसस्वरसमेणव ध्वनिना पूरयद्दिशः ॥६॥ चल विद्य नवाकारा दैत्याना पतितां वने । मया शक्र स्वतेजोत्था विसृष्टा कारणेच्छया॥७॥ द्विजेन्द्रसंस्थिता भीमा केयूर कटकोज्ज्वला । शारंगघोर घोषेण शंखनादेन भूरिणा ॥८॥ हेलाहुङ्कारशब्देन दानवेन्द्र निषूदिनी । वैवस्वतेन स्वां मूत्ति श्रुत्वा समुपपादिता ॥६॥ अभेद्य कर्कशेणैव घोरदण्डेन दंष्ट्रिणा । महामहिषमारूढां पाशदंडायुधोद्यता ॥१०॥ घर्घरेणाति शब्देन प्रलयाम्बुदनिस्वना । कालजिह्व च दुष्प्रेक्ष्या क्षया चिरिव निर्मला ॥११॥ शक्रोप्येवं स्वकोयाचि तप्तचामीकरप्रभाम् । मत्तद्विरदमारूढां सहस्त्रनयनोज्ज्वलाम् ॥१२॥ १. हलम् ग । गृहन्ति नद्ये क ग । ३. शतपत्रासनस्थिता क म । ५. बने क ग । ७. अधोद्यता । २. पशवः क ग । ४. शव क ग । ६. भूरिणी ग । ८. कृपार्चि क । Page #359 -------------------------------------------------------------------------- ________________ पञ्चाशीतितमोऽध्यायः वज्रांकुशकरां देवीं शरासनकरां तथा । एकैक्यं कोटिरूपं तु सर्वायुधधरां स्थिताम् ' ॥१३॥ निघ्नन्ति न च हन्यन्ति पातयन्ति सहस्रशः । महास्त्र भेदयन्त्याशु दानवानां वरुथिनीम् ॥ १४ ॥ गतागताक्षयं शक्र वेलामम्भोनिधेरिव । प्लावयन्ती च मेदिन्यां तद्वदैत्य वरुथिनीम् ॥ १५॥ तप्तास्ता मांस भेदेन न जितो दानवेश्वरः । प्रलम्बासिगदापाणिः परं विस्मयमागताः ॥ १६॥ विषादभयशंकार्ता देवदेव पुरोगमाः । स्तुवन्ति ताः सदा शक्र शिवं सर्वा मरीचयः ॥१७॥ पतिता बाहुदण्डा नो चलन्ति दानवा प्रभो । तदा ब्रह्मादयो देवाः परां शंकामुपागता ॥ १८ ॥ स्तुवन्ति देवदेवेशं कालरुद्रं परापरम् । श्रुत्वा वाक्यं तत शम्भुः शक्तीनामच्युतस्य च ॥ १६ ॥ महत्क्रोधं ततोत्पन्नं क्रोधाद्वह्नि समुत्थितः । वह्निज्वाला सुदीप्तास्तु तिर्यगध्वेमधोगताः ॥ २० ॥ ज्वालाकलापमध्यस्थां सूर्यायुतसमप्रभाम् । कालरुद्रस्य या शक्तीः शिवसाहाय्यतः स्थिताम् ॥२१॥ प्रदतीव च जगत्सर्वं कालरात्रिर्भयानना । दंष्ट्राला पिंगलाक्षी तु प्रलयाम्बुदनिस्वना ॥२२॥ वज्रांकुशकरा देवी दण्डासिपाशमुद्यता । गदाशक्तिविहस्ता तु त्रिशूलायुधधारिणी ॥२३॥ तर्ज्जयन्ती दिशः सर्वा देवदेवपुरः स्थिता । उवाच त्वरितां वाणीं कि करोमि सुरेश्वर ॥ २४ ॥ ततो देवेन सा उक्ता कृष्णेन चापराजिता । यदि मे वत्सला देवि रुरु त्वं हि निपातय ॥ २५ ॥ एवं करोमि देवेश यत्त्वया च सुभाषितम् । सृष्टं च शम्भुना तस्मान्महोदधिसमाशयम् ॥२६॥ त्वं च साहसशक्तिभि पीत्वा क्रोधवशं गता । तदा तु दानवी सेना कोटिधा वर्धिता पुनः ॥२७॥ तद्वीर्यहृष्टकाम्यास्ताः भक्ष्यं प्रार्थयन्ति कृत्स्नश: । ह बुभुक्षिता स्म देवेश भक्ष्यमस्माकं प्रयच्छत ॥ २८ ॥ ३१६ १. एकैका : कोटिरूप्यस्तु सर्वाम्बरधरा स्थिता क ग । २. हिनस्ति ग । ३. देव बरुथिनीम् ख । ४. निर्जितो क । ५. बाहुदण्डानि न चान्त क ग । ६. बाहु क । ८. इतं सहसा ग । ७. समाभवेत् ख । ६. कृत्यय क ग । Page #360 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३१७ ततः शिवेन ताः सर्वाः अनिवारिततेजसः । निवेदितं मया तुभ्यं रुरु त्वं हि घातय' ॥२६॥ ततः कलकलारावं कृत्वा देवी' सुदारुणम् । दानवी चतुरंगेण पातितान्तु महौजसा ॥३०॥ ततः परस्परालापं कृत्वा धूर्यमिवाकुलम् । घर्घरारावघोरेण स्यन्दनानां जवस्थिताम् ॥३१॥ वज्रपट्टशिलासंघः स्फालनैः स्ववलिनोत्थिताम् । अक्षणाभिकषोत्पन्नः क्वद्भिः पूरितं नभः ॥३२॥ आलोकालोकपर्यन्तं ब्रह्माण्डं स्खलितं पुनः । प्रतिशब्दं महाघोरं श्रवणे कातराकरम् ॥३३॥ जनान् जनस्थितानान्तु नखरैन्निष्ठुराः हता । चूर्णयन्ति * पतन्तीव रुक्ममाणिक्य संचयाः॥३४॥ सौर्यवर्णाज्रिपालस्तु' सनाथा भूधरोपमा । भग्नांकुशाः समुत्पत्तिः प्रतिगन्धविरोषिताः ॥३५॥ दुदिनं मेघधारेव दन्तिनां शीकरैर्घनैः । न परं नापरं शक्र जनयन्ति जनैषिणः ॥३६॥ पालोकस्थं समुत्सुक्यं व्याहरन्तं परस्परम् । सदा नित्यवमेकन्तु सान्द्रीभूतोऽमयं बली ॥३७॥ कपोलपुलितं हेम रोमार्थतनु कर्कशम् । सुकठोरप्रहारस्तु निरपेक्षन्तु निष्ठुरम् ॥३८॥ उरसि यत्र कलितं हुङ्कारसहितारवम् । उच्छ नं तु बलं तन्तु वमन्तं रभसा बलम् ॥३६॥ भग्नवृन्दं करिमिश्रं रथरुवं प्रवत्तितम् । भ्रमन्तावर्त्तकुटिलं चलदृष्टिरकातरम् ॥४०॥ रक्षन्तमेकमेकं तु सर्वायुधविशारदम् । शिलीमुखै बहुदन्तैश्च षष्टिवक्त्रैः सुसंकटम् ॥४१॥ तनुत्राणं सुसंघट्ट रणणिवराकुलम् । स्फोटं वज्रायुधानाञ्च अरिप्रतिरवाकुलम् ॥४२॥ क्वचित् पतन्ति च गजा दारिताः सुप्रहारिभिः। क्वचित् तुरंगगात्राणि भग्नवज्ररथाः क्वचित् ॥४३॥ दंडवज्रगदा शूल शक्ति खट्वांगभेदितम् । गणाधिपेन बलिना क्वचित् परशुसूदितम् ॥४४॥ क्वचित्प्रयान्ति संमोहं कर्कशाहतमस्तकम् । क्वचित्पतन्तमुत्थन्तं दंशिताधरभास्वरम् ॥४५॥ क्वचिन्नमितमातंग ऐरावत द्विजापहम् । क्वचिन्महिषशृंगैश्च नागकूटै निपातितम् ॥४६॥ वृषभंगै क्वचित् प्रोक्त क्वचिच्छिखिसमाहत न् । क्वचिद्व नरवभिन्नमुरुगरूडचंचुना ॥४७॥ १. शिशु धातय । पगु ग । ४. वृत्तेतोति ग । ६. व्यबहरन्तम् ग । ८. असिपत्र क्वणितं ग। ६. श्रीमुख : ग । २. घोरम् क ग । ३. प्रतिराष्ट्रम् ग । ५. शौर्यवता क्रियाजैश्च ग, पानश्च क । ७. हम्यक प्रनित प्रहसं ग । १०. रिबाकुलम् क ग। Page #361 -------------------------------------------------------------------------- ________________ ३१८ पञ्चाशीतितमोऽध्यायः क्वचिद् वृषप्रहारैस्तु विह्वलमवनीगतम् । क्वचिच्छिवाभिर्भक्ष्यान्तः ज्वालालङ कृतदेहजम् ॥४८॥ क्वचिद् दुर्गन्तु नृणां मन्त्रमालाविभूषितम् । इत्थम्भूतं बलं तेषां शक्तिभिः कुलितायुधम्' ॥४६॥ सम्वम्बुिजपत्राढ्या कृत्वा बीणां सुवर्चसाम् । पिनाकाकारमार्ग च भ्रू लतां भूललाटगाम् ॥५०॥ कुन्तकर्पूरयष्टीभि भुशुंडीहलमुद्गरैः । वत्सदन्तैः कुठारश्च झषदंशः सिताम्भरैः ॥५१॥ शलाकैः शिलीमुरवैः शूल पट्टिशैमूसलैहलैः । वसुनंदैः करालश्च विकरालः सखेटकैः ॥५२॥ वारणैविविधाकारैः पाशांकुशमृगाननैः । नाराचै कनकदण्डैश्च कार्मुकैवृक्षपर्वतैः ॥५३॥ शिलालोष्टः कपालश्च वज्रशक्ति गदाकुलः । खट्वांगपरशुपट्टे श्च क्रकचैश्चक्रसर्वगः ॥५४॥ शस्त्रसंहातसंजातं शिखिध्वजसमाकुलम् । प्रातपत्रानि दीव्यन्ति सायुधस्पंदनानि च ॥५५॥ क्षयानलेव दृश्यन्ते प्रकीर्णस्तु युगक्षये । घोरं प्रवत्तितं युद्धं सुराणां भयकारकम् ॥५६॥ चंडाग्निधारदलिताश्चण्डघाताः करोत्थिताः । करवालाः पतन्त्याधः क्षये च रविरश्मयः ॥५७॥ शक्र चापेन चापानि सदा मण्डलितानि च। गजझंकारमुखरां बाणावलि परिश्चलम् ॥५८॥ कुन्तदारितदेहास्तु सावष्टम्भमयैर्भुजैः । दन्डस्थापि न लक्षन्ति न युध्यन्ति गतासवः ॥५६॥ क्षुरार्धचन्द्रचन्द्रासि विनिवर्तित सकर्कशा । पतिताश्चोत्थाय धावन्ति सलक्षाः सुप्रहारिणः ॥६०॥ छिन्नवाहूकरकंठशिरोरु विनिसुस्थिताः । उज्झन्ति शक्तिसंघानि कुटिलेक्षणजिता ॥६१॥ द्विधरापि समुत्थन्ति बहवः शौर्यमुज्ज्वलाः । ततोज्झितापि दृश्यन्ति भ्राम्यमाणा व्यवस्थिता ॥६२॥ प्राधूय वारुणान्तस्था घनस्थेव तडिल्लता । सम्मुखीकृतसारंग कोटिमालोक्यमुद्यताः ॥६३॥ ज्यातलानां रवाश्चण्डा गता भिन्दन्ति रोदसी । तद्वत् शराणि लक्षानि विनिशीर्य द्विधां तनुम् ॥६४॥ पतिताः संविलक्ष्यन्ति छिन्नपक्षेव पर्वताः । प्लवन्तासृक् प्रवाहिणी गन्धं जम्बूनदी यथा ॥६५॥ प्रातपत्रसिताम्भोज कुमुदोत्पलवाहिनी । झषनक्ररथाश्चित्र करिमकरसमाकुलाम् ॥६६॥ २. कृत्वारीणाम् क । १. कुलितायुधः ग । ३. शारंग । ४. गदा क ग । ५. तनु: ख । ६. पर्वतां कृत सारंगम् ग । Page #362 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३१६ वसुनन्द सुभृत्कायं कृषिकर्मञ्च सञ्चराम् । भूपृष्ठं प्लावितं सर्व तेषां कायसमुद्भवः ॥६७॥ अनेकाकाररूपैस्तु दिक्पालानान्तु मूर्तयः । तस्मिन् जाता महाघोराः संहारार्थ शिवेच्छया ॥६५॥ सुग्रीवं कुम्भकर्णञ्च नन्दिञ्चैव महावलम् । प्राग्निगन्तानि भाषन्तो दिक्पालास्त्वरितागताः ॥६॥ तथा दृष्ट्वा तु ते शक्र पूर्व' देवैः पराजिताः । पिंगलाख्यं महाघोरं नंदिकं च गजाननम् ॥७॥ भृकुटीमुखं च चत्वारो दक्षिणेन समागता । पूजिता धर्मराजेन सर्वान्तकनिवारणाः ॥७१॥ करालं तालजंघं च कैलाशं च महावलम् । गोकर्णसहिताः पाला शोणितासवलोलुपाः ॥७२॥ पश्चिमां दिशमुद्घोष्य आगताः कोटिभिवताः । ते दृष्ट्वा मेघयानेन पूजिता संस्तुताः सदा ॥७३॥ दंतरं लोहजंघश्च ऊर्ध्वकेशं महामुखम् । उत्तरेणागताः क्रूरा मांसशोणितभोजनाः ॥७४॥ सोमेन पूजितः शक्र प्रात्मरक्षार्थिना सदा। त्रिलोचनाश्चतुर्वक्त्रा अग्निर्ब लिततेजसः ॥७॥ खट्वांगशूलहस्तास्तु कपालकृत शेखराः । आमर्दकाग्निकालाद्या एकपादादयस्तथा ॥७६॥ एवम्भूतगणाश्चान्ये देवीनां परिचारिकाः । चतुर्विंशतियोगिन्यः चतुर्दिा उपस्थिताः ॥७७॥ एवं कोटिविभागश्च किंकरीभिः समावृताः । किंकरश्च महाघोरैः रौद्ररूपः स्वतेजसः ॥७॥ एवंविधस्तदा शक्र रुद्रचित्तोद्भव हैः । प्राब्रह्मस्तम्ब पर्यन्तं व्याप्तं तैः सचराचरम् ॥७॥ यथा स्वच्छन्दरूपेण भैरवेण महात्मना । देवानामुपकाराय असुराणां वधाय च ॥०॥ तथा संक्षेपतः शक्र मया च तव कीतितम् । विस्तरं ब्रह्मणस्येदं गुहेन कथितं पुरा ॥१॥ शिवेन शक्र देव्यायाः स्कन्देन अवतारितम् ॥८२॥ इति श्री देवीपुराणे रुरुवधे ग्रहोत्पत्तिर्नाम पंचाशीतितमोऽध्यायः ।' १. पुनर ग। . २. पाना क ग। ३. मालाद्या ख । ४. शक्ति ख । ५. पाद्ये देब्यवतारे रुरूवधे ग्रहोत्पत्तिः क ग । Page #363 -------------------------------------------------------------------------- ________________ षडशीतितमोऽध्यायः। श्रीभगवान् उवाच । ततो निजित्य तैः सर्वैः शिवाज्ञाचार वतिभिः । सवाजिवारणरथाः कवचिनः सोच्चरंहसा ॥१॥ ततः सा दानवी सेना भक्षिता तैर्महावलैः। शक्तिभिस्तु अमोघाभिः शिवतेजोपवृहितैः ॥२॥ ततोऽसौ दानवेन्द्रस्तु प्रविष्टो वसुधातलम् । कांचनी च पुरी यत्र चित्रा चित्रवतीति च ॥३॥ तत्र हाटकरूद्रस्तु विद्य विद्यश्वरैर्वृतः । तत्रापि सा महाभागा वृता पातालमातरैः ॥४॥ मण्डलीकृतसारंग कर्णान्तागतपत्रिण । ज्याघोषे घोरमुखरा तर्जयन्ती पुरःस्थिता ॥५॥ दृष्ट्वा तालप्रविष्टोऽसौ यत्र शंकर चचितम् । अथर्वरुद्रसंयुक्ता वृता सा योगमातरः ॥६॥ दृष्ट्वा घोरेण रूपेण प्रनष्टस्तु शिलोच्चये । यत्र रूप्यमयी भूमिः पुरी चन्द्रमा स्मृता ॥७॥ कपालरुद्रसहिता वृत्ता सा ह्यग्नि मातृभिः ।। दृष्ट्वा घोरेण सौभग्नो गतः शीघ्र गभस्तिमान् ॥८॥ पुरी सूर्यवती नाम ताम्राभा भाति सर्वतः । तत्रापि पश्यते देवी वृता किम्पुरुषादिभिः ॥६॥ कपालमातरैर्युक्तां खट्वांगकरभासुराम् । तां दृष्ट्वा वेपमानस्तु गतः श्रीतालसंज्ञकम् ॥१०॥ यत्र विद्य न्मती नाम पुरी चैत्रमयी शुभा। पिंगरुद्रेवता देवी तथा चोत्पलमातरः ॥११॥ तर्जयन्ती महाक्रूरा तां दृष्ट्वा तु अधोगतः । यत्र सा स्फाटिका भूमिः सुतलं नाम भूतलम् ॥१२॥ २. सोतुरांगदा क। ४. पंक्ति त्रयं ख पुस्तके नास्ति । . १. भगवानुवाच क ग । ३. तले क ग । ५. तत्राप्य ग ६. चैत्यमयी क । ७. तथा चापि न मातरः घ । . Page #364 -------------------------------------------------------------------------- ________________ देवीपुराणम् पुरी कान्तिमती भीतः प्रनष्टस्त्वसुराधिपः । तत्रापि शक्र देवेशी गणरुद्रः समावृता ॥१३॥ भगिन्या मातृसहिता खड्गपाशांकुशोद्यताः । वीर्य शौर्योज्झिता त्वेषां गतस्त्वाभास संज्ञिताम् ॥१४॥ पुरी भस्मवती यत्र तत्रोष्म समन्विता । ऊच्छुष्म मातरंर्युक्ता तत्र सा पुरतः स्थिता ॥ १५ ॥ क्रूरालापा महाक्रूरा तर्ज्जयित्वाब्रवीदिदम् । तिष्ठ तिष्ठ महामूढ त्वयि क्रुद्धः पिनाकधृक् ॥१६॥ कुत्र वा गच्छसे पाप यत्र नाहं कुतोऽत्र तत्' । कारणानल मध्यस्थं ममेदं वक्त्रगं जगत् ॥१७॥ एतच्छ्रुत्वा वचोत्युग्रं पुनर्योद्ध समुद्यता । जीवितुं भयमुत्सृज्य शरासनकरः शरैः ॥ १८ ॥ ज्याघातघनघोषेण वर्षयन्नशनिरिव । प्रचक्रिरे महामाया मायां कृत्वा सहस्रशः ॥ १६ ॥ चतुरंगं रचित्वा तु रथतुरगगजाकुलम् । विभिन्नकोटरैर्दन्ति रुक्मपुंरवैश्च पत्रिभिः ३ ॥२०॥ चंडघातशरैर्भेद्य पातयन् मातृमातरा । घण्टा डमरुशब्देन वाहिनी वधिरीकृता ॥ २१॥ पाटवं जनमुख्येन विद्यत्कोटिनिभेक्षणी । निहत्य तस्य मायान्तु शस्त्रछेदं प्रचक्रिरे ॥२२॥ वारं प्रतिवीर्यैश्च छिन्दयित्वा शरासनम् । कृत्वा सर्वास्त्ररहितं दानवेन्द्र ं सुगवितम् ॥ २३ ॥ हतवीर्यं हतशौर्यं हिंसयित्वा महेश्वरी | आकृष्टान्ती सरक्तौघं मेदमज्जास्थिमांसवम् ॥२४॥ तस्य चर्म च मुण्डं च गृहीत्वा तु विनिर्गता । समवायं ततः कृत्वा प्रत्यंगिरमभाषत ॥ २५॥ तासामिच्छास्तु विज्ञाय भीताः सर्वे दिवौकसः । ऊचु किं कुर्म हे रुद्र घोररूपा मरीचयः ॥ २६ ॥ ततो ब्रह्मादयो देवाः शिवेनोक्ताः पुरन्दर । मन्देव मन्दमानाया स्वस्वामिनि पुरोगता ॥ २७ ॥ दूरं भवधवं संक्षिप्तं बभूवुः सुरपुंगवाः । ब्रह्मा प्रोवाच शक्त्यात्मा स्तवं मे दद अम्बिके ||२८|| एवं शिवो वयं शक्र प्रार्थयित्वा पुरस्थिताः । शम्भुनापि तथा गृह्य सप्तस्वरविभूषितम् ॥ २६ ॥ वीणावाद्यं समारब्धं सारावित सकौशिकम् । ग्राम- मूर्च्छन- तानार्थैः कृत्स्नं जगदपूरयत् ॥३०॥ नृत्यते परमो देवो अस्माकं सह वासव । मया गीतं समारब्धं स्तवं ब्रह्मादिभिस्तथा ॥ ३१ ॥ १. कृत्वा वां जसे पाप यत्र नादं गतौ व्रतत् क । २. अथाकुलम् ख । ४. महामायीति क ६. प्रत्यंगिरसः मातरः क । ३२१ ३. क पुस्तके पद्यमिदम् नास्ति । ५. गतासौय्यं ग । सुतशोयं क । ७. स्थलं क स्तनं ग । Page #365 -------------------------------------------------------------------------- ________________ ३२२ षडशीतितमोऽध्यायः विकसित कर्णिकार-कमलोत्पल ललाटजम्', जटामुकुट निघृष्टगंग शशिपन्नग विचित्रतनुम् । त्रिदशविलासिनी वदन पंकजगीत वरम्', ध्रुवमिह तन्नमामि चंडेशं शिवं शिरसा ध्र वकम् ॥३२॥ प्ररणतजनसितमसुरबलहरं त्रिदशाधिपते चण्डेश्वर नमोस्तु ते । सदा गिरिदुहितृपते वरवृषभगते नमाम त्वां पशुपते ॥३३॥ देवाधिदेव वरदं पुरुषाधिपुरुषसुखदम् । भूताधिभूत गुहजननं वन्दे हरिरविशशिनयनम् ॥३४॥ वेदैर्मन्त्रैश्च परिपठितं विविधैः स्तोत्रैः ततः परमम् । वीणावेणुमृदंगैः शंखेवहुविधवाद्य दुन्दुभिर्नाद । दिव्यर्गेयैः गीत रवं पद-शत-ताल प्रमाणयुतम्, ललितैः करणैः नृत्यरतं जय जय देवं चण्डशिवम् ॥३५॥' इति श्री देवीपुराणे रुरूवधे चण्डेश्वरवर्धन नाम षडशीतितमोऽध्यायः । २. जीत रवम् क ग। १. लोलजम् ख; जटम् ग। ३. वरवरदम् ख । ४. रुरूवधे चण्डेश्वरवर्धमानम् क । Page #366 -------------------------------------------------------------------------- ________________ सप्ताशीतितमोऽध्यायः । भगवानुवाच । एतस्मिन्नन्तरे शक चन्द्रकोटिसमप्रभाः । सदाशिव समुद्भ ताः शांतरूपा मनोहराः ॥१॥ रोदसी चतुरोद्भाष्य' वीणाहस्ताः समागताः । शम्भुना सहिताः शक्र नानाभाव समन्विताः ॥२॥ सरोजाये विचित्रश्च बत्तिनीभिः सुवत्तितैः । फलतोक्षे पवित्राक्षश्चलत्तारैः3 रसान्वितैः ॥३॥ नानाविहारललितेश्चतुरस्र : सरक्षगैः । उत्फुल्लाद्य ते भेद स्त्रिरून्नतरसान्वितैः ॥४॥ अवध्वि वलितापाठ वेपाद्धन नमागतः । बाहुभिर्वातप्रक्षिप्ताः प्रयान्ति शिविकादिशाम् ॥५॥ दृष्ट्वा समाथमाकाराः कराम्भोज विनिर्मिताः । पूरयन्तमम्बरं शक्र चारुचारी नताननाः ॥६॥ उत्क्षेपं दण्डपादाब्जर्भानोः सान्द्र नभस्तले । निरुद्धं स्पन्दनं साश्वं विपरीतगतिस्थितम् ॥७॥ कर्णस्थान सूचिभिर्नागाः नागाः पदतलेस्थिताः । गुरुः पीडन्ति फलिनो वमन्ति गरलमसृक ।८॥ समानं भोगभावञ्च भिषजानां विवणितम् । नागराज कुलान्यष्टौ स्वस्थानानि विहाय तु ॥६॥ विद् तानि युतस्तानि भीतानि तरलानि तु । इतश्चैतश्च गच्छन्ति मूर्छाकुलितमानसाः ॥१०॥ शेषो गुरुभराक्रान्तो याति मोहं मुहुर्मुहुः । तथा मेधानि ऋक्षाणि ग्रहाणि विविधानि च । ११॥ स्थानच्युतानि सर्वाणि तान् दृष्ट्वा हर्षितानि च । नभःस्थितानि मुञ्चन्ति नग्मालानि नित्यशः ॥१२॥ १. च भुवोद्माष्यं ग। ३. चलत्तालैः ख । २. भ्र लताविक्षेप विभ्रान्तः क । ४. रोगाद्वमन ख । ६. चरणं ख , ककज । ५. लतालता ख। ७. विषजालम् ख। Page #367 -------------------------------------------------------------------------- ________________ (३२४ नृत्यारम्भे स्थिताः सर्वे परमानन्दमागताः । एवं नाना प्रकारस्तु भावाभावविलासजेः ' ॥१३॥ रुद्रः समुत्पेताः योगिनीभिः समन्विताः । वेतालः राक्षसे गुह्यं ः क्रीडयित्वा गतस्तु यः ॥१४॥ . 21 -1 !1 9.09 !! रुद्र' ॰संपूजयित्वा तु पुरतः संव्ववस्थिताः । तदा तुष्टेन देवेन पूजयित्वा तु शक्तयः ॥१५॥ 'एवमुक्तास्तु ता देव्याः सर्वलोकस्य मातरः । पूज्याः सर्वेषु कार्येषु ब्रह्माद्यं मनुजैरपि ॥१६॥ जगतः पालनार्थाय निर्मिताः कार खेच्छया । कारणं तत्पराशक्ति र्यासावाद्या अनामया ॥ १७॥ ब्रह्माद्यान् असृजन वा वयं रुद्रास्तथैव च । उत्पत्ति स्थिति नाशाय क्रमशः सा नियोजयेत् ॥ १८ ॥ काम तु देवेश मथा सूर्यस्याशडरीकविबोधाय क्रमसंकोचनाय च ॥ १६ ॥ देव सा सर्वकार्याणां प्रवृत्तये । च निवृत्तये । न चादि न च मध्यान्ता वस्तुमात्रेण संस्थिता ॥२०॥ terest for उक्ता पूज्या मर्त्ये भविष्यय । इप्सितश्च तथा कामान् भक्तानां संप्रदाष्यथ ॥ २१ ॥ तेवा या यस्य चोत्पन्नतेत सा स्तविता विभो । ब्रह्मणा शिवस्कन्देन मया वैवस्वतेन च ॥२२॥ इन्द्रेण सर्वदेवैस्तु रुद्रो देव्यीस्तु पूजिता: । लोकपालय हैर्नागै दनिवेश्च प्रपूजिताः ॥ २३ ॥ तथा शक्रादिभिर्देवैरेतन्मातुस्तवं कृतम् ॥२४॥ 'प्रचण्डमणिकुण्डलं भृकुटिभासुरोग्राननम् करालमतिभीषणं विकृतवेषमुल्वणम् । 571 " 47001 मे पशु मल्लकी डमरुः । सुपेडखट्वांगिनन, नमामि वृषभस्थितां त्रिनयनां महाभैरवीम् २५ ॥ सिरकम वृन्दनादा कुले, सदा मिलविस्तृते विपुजराजहंसस्थिताम् । " स्थिति प्रवरविराजते ऋषि कुजोतसंसेविताम् नमामि शिरसा, पितामहसमुद्भवां मातरम् ॥२६॥ शरच्छशिशतोज्ज्वला " तुहिनशंखकुन्दप्रभान् स्फुरत्किरणभाषितां सितवृषासनस्थिताम् ॥ १. विन श ५.. प I १. विनाशजः क य ३. जपतः क सप्ताशीतितमोऽध्यायः 2। ५. प्रवृत्ताय क ग । ६. ८. त्रिनयनं महाभैरवम् क ग । १०. करोज्ज्वलाम् क । २ म. TA ४. २. गतस्तलः क ख । ४. विरोधाय क । TI ७. भास्मरोग्राननम् क। ६. स्थिताम् क ग । " Page #368 -------------------------------------------------------------------------- ________________ ३२५ देवीपुराणम् जटाविकटजूटके दधाति चन्द्रलेखां तु यामु; नमामि त्रिशिखाभूतां प्रमथनाथदेहोद्भवाम् ॥२७॥ मयूरवरगामिनी दरदशुद्ध वर्णोत्कटाम्, वर्णश्च चरणं कलितघण्टिका निशित शक्तिहस्तोद्यताम् । 'प्रभा 'निकररश्मिभि ऋग्गायसातांशुकाम, नमामि गुहसम्भवां त्रिदशशत्रु निर्वाहणीम्' ॥२८॥ "तसौप्रचय चान्द्रप्रभूतकुसुमारे पुजोपमाम्, गवामुसलधारिणीं . धनुशंख चक्रायुधाम् । ''गरुत्मरथसंस्थितां विपुलपुण्डरोकेक्षणाम्, :: नमाम्यजितसम्भवां विमलसिद्धिदां वैष्णवीम् ॥२६॥ "प्रंभिन्नघमकज्जलच्छवि वराहरूपाननाम्, कृपाणकरभासुरां परिघकालपाशोद्यताम् । कृतान्ततनुसम्भवां : प्रलयमेधघोषस्वराम्, : महामहिषबाहिनी शूकरीं नमाम्यादरात् ॥३०॥ "विशुद्धकनकप्रभा : चकिलविद्य ल्लेलितोपमाम्; ८ कसेन्द्र वरसंकुलां -- विविधभूषणभूषिताम् । "स्फुरत्कुलिशधारिणी सुरसमूहसपूजिताम्, नमामि वरदायिकां विपुलभोगदां शक्रजाम् ॥३१॥ " दिवाकरशतप्रभा सितकपालमालाधराम्, करालदशनाननां प्रलय रवीव पिगेक्षणाम् । रुरूतनुघातिनी रुधिरमांस मेदप्रियाम् नमामि शिवसंस्थितां शरणदां महोग्रायुधाम् ॥३२॥ च चलच्छ्रवणयामर प्रहृष्टषट्पदारावितम्, कपोलमदवारिणा दशदिशान्तरं मोदयन् । गजेन्द्रवदनां शुभां सकलविघ्नविध्वंसनीम्, नमामि गणनायिका प्रमथनाथ देहोद्भवाम् ॥३३॥ र स्फुटप्रकटर्विक्रम सकललोकालाचितम्, सुरारिकुलनाशनं प्रणतपाप दुःखापहम् । " नरो नर्मात मातरं स्तवति । सर्वदेवस्तुताम्, अवाप्य विपुलं- सुखं ब्रजति. मातृलोकं परम् ॥३४॥ इति श्री देवीपुराणे रुरूवधे मातृस्तबो नाम सप्ताशीतितमोऽध्यायः । १. निर्णासनीम् क ख २. प्रभूतकुसुमातसौ क ग ! - -३. चन्द्रायुधाम् ख । ४. शुभंकरोम् क ग। : ५. कवीन्द्र क। ६. विपुल भागभवो शत्रुजाम् क ग । .७. प्रलयवह्निपिंगेक्षणाम क ग । ८ शवसंस्थिताम् क । - गजेन्द्रवदनं शुभं सकलविघ्नविध्यसनम, नमामि-गननायकं प्रमथनाथ देहोदमवम क ग । १.१०. इत्याद्य देव्यवतारे रुरूवघे मातृस्तवः क ग । Page #369 -------------------------------------------------------------------------- ________________ अष्टाशीतितमोऽध्यायः । भगवानुवाच । '२ देवः शिवागमै ' स्त्वेताः पूजिताश्च मुमुक्षुभिः । गारुडे भूततंत्रे च कालतन्त्र च पूजिताः ॥ १ ॥ साध्यन्ते सर्वमन्त्राणि चिन्तामरिण समा शिवा । पाषण्डिभिर्भविष्यैस्तु बौद्धगारुडवादिभिः ॥२॥ स्वधर्मनिरतैर्वत्स स्वेन ध्यानेन पूजिताः । येन येन हि भावेन पूजयन्ति मनीषिणः ॥३॥ तेन तेन फलं दद्युः द्विजानामन्त्यजामपि । विवाह मंगलैः कार्येर्देवगन्धर्व किन्नरैः ॥४॥ मर्त्यलोकेऽपि पूज्यन्ते दृष्टादृष्टफलार्थिभिः । यत्किचित्वाङ् मयं लोके दृश्यादृश्यं चराचरम् ||५|| तत्सर्वं शक्तिभिर्ज्ञातं शक्र नास्त्यत्र संशयः । देवतानां पितॄणां च मनुष्याणां च वासव ॥ ६ ॥ योन्यस्त्वताः समाख्याताः शिवेनानन्तरूपिणा । उत्पत्तिस्थितिसंहार - बन्धमोक्षविचेष्टितम् ॥७॥ स्वर्गापवर्गनिरयं सर्वमस्मात् प्रवर्त्तते । श्रनन्तमादितः कृत्वा यावत्पादाक्षगोचरम् ॥८॥ शक्तिभिस्तु ततः सर्वं घृतेन तु पयो यथा । तस्मात् त्वमपि देवेन्द्र कर्मयज्ञेन पूजय ॥ ॥ मरूक्म - प्रबालोत्थ चित्रकाष्ठे शैलजाः । पूजिता विधिना वत्स सर्वकाम फलप्रदाः ॥१०॥ यो देवं मातरोत्पत्ति शिवशक्तिविजृम्भितम् । रुरुदेत्येन्द्र - मथनं भक्त्या संकीर्त्तयिष्यति ॥ ११ ॥ शृणुयादयः पठेद्वापि तस्य पुण्यफलं शृणु । सर्ववाधाविनिर्मुक्त सर्वकामसमन्वितः ॥ १२ ॥ इहैव जायते शक्र अन्ते च परमं पदम् । श्रवणाच्च श्रवाप्नोति सर्वदानब्रतादिकम् ॥१३॥ इति श्री देवीपुराणे रुरूवध समाप्ति र्नामाष्टाशीतितमोऽध्याय १. समागमः ग । ३. सर्व कार्यारिण क ख । ५. यावत्स्यादक्षिगोचरम् क। 进 ॥ २. बालतन्त्रे ग । ४. यत्किचिदुभयं क । ६. इतिरुरूवधः समाप्तः क ग । Page #370 -------------------------------------------------------------------------- ________________ एकोननवतितमोऽध्यायः । शक्र उवाच । येनोपायेन सर्वेषां देवि सर्वफलप्रदा । तदहं श्रोतुमिच्छामि नवम्यामाश्रितं' फलम् ॥१॥ . ब्रह्मोवाच । .. अाश्विने वाथ माघ च चैत्र वा श्रावणेऽपि वा । कृष्णादारभ्य कर्त्तव्यं व्रतं शुक्लावधि हरे ॥२॥ अष्टमी चाश्विने कृष्णा एकभक्त कारयेत् । मंगलारूपिणी देवीमथवा रुरूघातिनीम् ॥३॥ पूजयेन्नवभेदेन' गंधमाल्यनिवेदनः । कन्यकाः भोजयेद्वत्स देवीभक्तांश्च मानवान् ॥४॥ नक्त ने नवमी कार्यां अयाचन्दशमी क्षपेत् । उपवासमेकादश्यां पुनरेवं विधिर्भवेत् ॥५॥ यावच्छुक्लाष्टमी शक्र उपवास्या विधानतः । स्नानहोमजपं पूजा कन्याभोजन्तु प्रत्यहम् ॥६॥ कर्तव्यं द्विजद्वन्द्व न देव्या भक्तिरतेन च। नवम्यां पशुघातन्तु महिषादि प्रजाविकम् ॥७॥ कर्तव्यं भूतवेताल न च आत्मनः काम्यया । कन्याः अलंकृतास्तत्र द्विजाः देव्याः परायणाः ॥८॥ नटनर्तकप्रेक्षाश्च रथयात्रां सजागराम् । दानं देयं यथा शक्त्या सर्वेषामपि भक्तिना ॥६॥ महाभैरवरूपाणां अस्थिमालाधराः नराः । पूजनीया विशेषेण वस्त्रशोभाधरादिषु ॥१०॥ कर्तव्या सर्वकामार्थ प्रापणाय सुरोत्तम । अनेन विधिना शक्र यदृच्छं लभते फलम् ॥११॥ मंगला भैरवी दुर्गा वाराही त्रिदशेश्वरी। उमा हैमवती कन्या कपाली कैटभेश्वरी ॥१२॥ कालो ब्राह्मी माहेशी च कौमारी मधुसूदनी । वाराही वासवी चर्चा नामान्यन्यानि जपेन्नरः ॥१३॥ १. वद आत्माश्रितं फलं ख । ३. जिततत्त्वेन क । द्विजवृन्देण ग। ५. असंस्कृतास्तत्र क। २. नरमेदेन क । ४. नवधा क ग । Page #371 -------------------------------------------------------------------------- ________________ एकोननवतितमोऽध्यायः पूजयेद् भोजयेत् कन्याः शास्त्रदृष्टेन कर्मणा । वस्त्रालंकारकाञ्चयादि कटकाः कटिसूत्रकाः ॥ १४ ॥ दातव्या श्रात्मनः शक्त्या देवीभक्तं : सुखाथिभिः । अथवा नव रात्राणि सप्तपंचत्रिरेकधा ॥ १५॥ एकभक्तेन नक्तेन श्रयाचन् उपवासनैः । क्षपयेदाश्विने शक्र यावच्छुक्ला तु अष्टमी ॥ १६ ॥ पूजयेन्मंगला तत्र मण्डले विधिकल्पिते । सर्व सद्भावसम्पन्ने सर्वाविधिविधायिके ॥१७॥ सर्वकामप्रदे शक्र सर्वकामानवाप्नुयात् ।अर्थकामस्य श्रर्थं तु राज्यकामस्य राज्यदम् ॥ १८ ॥ पुत्र प्रारोग्यदं वत्स महापातकनाशनम् । सर्ववरर्णैश्च कर्त्तव्यं पुंस्त्रीबाल नपुंसकैः ॥ १६ ॥ सर्वगा सर्वदा देवीं यस्माच्छक्र महाफला । अनया विधिना वत्स ददते प्रविचारणात् ॥ २० ॥ सर्वेषां व्रतयोनीनां सर्वब्रतमहाफलम् । नवम्याख्यं महापुण्यं तव सम्यक् प्रकाशितम् ॥२१॥ नाख्येयं भक्तिहीनस्य मूर्खस्याहेतु वादिने । देयं भक्ताय शान्ताय शिवविष्णुरताय च ॥२२॥ देवीभक्तः सदाचारः कन्यापूजारतो नरः । इहैव सर्वकामानि लभते प्रविचारणात् ॥२३॥ नाधयो व्याधयस्तस्य न च शत्रुभयं भवेत् । सङ्गरे विजयो नित्यं महानेकोऽपि जायते ॥ २४॥ श्रवणात्सर्वकामानि लभते अविचारणात् ॥ २५॥ इति श्री देवीपुराणे अष्टमी नवमी व्रतं नामैकोननवतितमोऽध्यायः ३२८ १. योगानां ख क । ३. अष्टमी नवमी व्रतम क । मंगला अष्टमी व्रतम् ग । १. भक्तिमुक्तिहीनस्य क । ॥ Page #372 -------------------------------------------------------------------------- ________________ नवतितमोऽध्यायः शक्र उवाच । यद्यवं सर्वदेवानां परमा मातरा विभो । तदहं श्रोतुमिच्छामि तेषाञ्च विधिपूजनम् ॥ १ ॥ कानि पुष्पाणि दानानि ब्रतानि नियमास्तथा । येन सम्पूजिता देव्यः क्षिप्रं सिद्धि' फलप्रदाः ॥२॥ लोकानामुपकार। श्रस्माकं च विशेषतः । एतदेव यथादेशं कथय नः प्रसादतः ॥३॥ एवं पूर्व नृपश्रेष्ठ विष्णुः शक्र ेण पृष्टवान् । तत् समाज्ञाय शक्रस्य ब्रह्मणा कथितं यथा ॥४॥ तथाहं ते प्रवक्ष्यामि विद्यातत्त्वार्थपारग । अगस्त्य उवाच । पुरे वा यदि वा ग्रामे नगरे खेटकेऽपि वा ॥५॥ फलार्थिभिः पूजनीयास्तु मातरः । एकलिंगे नदीतीरे द्रमर्शले वनेऽपि वा । ॥६॥ पूजिताः सर्वविद्यानां साधनाय फलप्रदाः । गृहे चत्वरे हट्टान्ते पूजिता धनपुत्रदाः ॥७॥ नगरद्वार पूर्वाद्या वृद्धिराज्य सुखार्थदाः । गंगातीरेऽथवा विन्ध्ये सर्वकामफलप्रदाः ॥८॥ वेद पर्वत श्रीशैले किष्किन्धा' पर्वतादिषु । मोक्षदा दिवदा वत्स निष्कामाः फलवाञ्छिताः ॥ ॥ स्थानः समाख्याता आशु फलसमीहकाः । कालान्तरफला देव्यः सर्वाः सर्वत्रपूजिताः ॥ १० ॥ कालाग्निशिवपर्यन्ता येषां व्याप्तिमहात्मनाम् । ता यत्र यत्र पूज्यन्ते तत्र व फलदायकाः ॥११॥ सर्वदेवता देव्यः सर्वदेवप्रसूतयः । शिवाद्या याभिर्जायन्ते कस्ताः न प्रतिपूजयेत् ॥ १२ ॥ या सूते प्रथमं शम्भुब्रह्मविष्णुविवस्वतः । श्रादित्यवरुरणचन्द्रार्कः कस्तां न प्रतिपूजयेत् ॥ १३॥ तासाञ्च शुभऋक्षा दारुमानीय बुद्धिमान् । मणिमौक्तिकवैडूर्य काष्ठचन्दन चन्दनाः ॥१४॥ १. शीघ्रफलप्रदाः ग । २. अर्बुदादिषु क ग । ३. अश्रुफल ग । Page #373 -------------------------------------------------------------------------- ________________ ३३० नवतितमोऽध्यायः मधूकपाथविल्वाम्र' अशोकतिन्दुकशिशपाः । शैलपार्थिव हेमोत्थास्तावद्धातु शुभप्रदाः ॥१५॥ तद्विदैर्घटिता वत्स तद्वेदिभिः प्रतिष्ठिताः । ताश्चोत्तराननाः स्थाप्याः सर्वकामफलेप्सुभिः ॥१६॥ सर्वशैलेष्टकाष्टोत्थं गृहं वास्तुविभाजितम् । वलभी मण्डपं वत्स मठं वा स्थापने शुभम् ॥१७॥ गन्धं नैवेद्य धूपेन वलिमाल्यविभूषणैः । अधिवासन पूर्वास्तु स्थापनीया यथा क्रमम् ॥१८॥ वेदध्वनि महाघोषैः स्त्रीसंगीतोपशोभितम् । कर्त्तव्यं स्थापनं तेषां वहुवादित्रनादितम् ॥१६॥ रात्री जागरणं तत्र देव्या पूजार्थवद्वये । पाख्यानर्मातरा शास्त्रैः रुद्रकीडाकरः शुभैः ॥२०॥ दशावतारपूर्वीस्तु कथा वाच्या यथाक्रमम् । एवं प्रत्यूषसि सम्प्राप्ते बलि संध्यासु दापयेत् ॥२१॥ यथा मातृगणं पूज्यं देवभैरवरूपिणम् । स्त्रीसंघाः कन्यका विप्रा पूजनीयाः स्वशक्तिना ॥२२॥ मठश्च कारयेत्तत्र देव्याः पूजार्थवृद्धये । सर्वलक्षणसंपूर्ण सर्वोपकरणान्वितम् ॥२३॥ वापीकूपं तडागं वा वाटिकावन शोभितम् । वेश्यातूर्योपसम्पन्नं ध्वजछत्र विभूषितम् ॥२४॥ घण्टादर्पणदीपाद्य देयं द्रव्यानुरूपतः । घटिकायन्त्रयष्ट्यादि दिनसंख्यार्थसिद्धये ॥२५॥ कर्तव्यानेकमेकं वा यथाकालपरिच्छदे । अनेन विधिना वत्स मातराः स्थापयेन्नरः ॥२६॥ इहैव पूजनीयास्तु मृतो याति परां गतिम् । ये तस्य दासकर्माणि दास्यो वेश्यादिका गृहे । तेऽपि यान्ति दिवं वत्स किं पुनस्तस्य वान्धवाः ॥२७॥ इति श्री देवीपुराणे मातृप्रतिष्ठा महाभाग्यं नाम नवतितमोऽध्यायः । २. स्तवे ऋक्ष क। १. मधूकपार्थविन्नाम्र क । ३. तथा कार्या यथा क्रमम् ख । स्थापनीयास्तु तद्विधैः ग । ४. कर्त्तव्यं शुभमंगल ग । ६. इहात्र क ग। ८. इत्यादये मातराप्रतिष्ठामहाभाग्यम् क म । ५. पंक्तिद्वयं खपुस्तके नास्ति। ७. ख शेषे तस्य स्वकर्मान्ते ख। Page #374 -------------------------------------------------------------------------- ________________ एकनवतितमोऽध्यायः । अगस्त्य उवाच । ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वा स्त्रियः । पूजयेन्मातरो भक्त्या स सवाल्लभतेप्सितान्॥१॥ मृण्मयी प्रतिमां कृत्वा विन्ध्ये वा यस्तु पूजयेत् । प्रात्मवितानुसारेण स लभेन्मौक्तिकं फलम् ॥२॥ एकां वा यदि वा देवी देवं वा वल्लकोकरम् । गजाननयुतं स्कन्दं सर्वकामफलप्रदम् ॥३॥ ब्राह्मी च वैष्णवी देवी कोमारी शक्रधर्मजाम् । पूज्यमानो अवाप्नोति ऐहिकं फलमुत्तमम् ॥४॥ वृषारूढां महादेवी त्रिनेत्रां शूलधारिणीम् । पूज्यमानो लभेद्वत्स यद्यत्फलमीप्सितम् ॥५॥ यां पूज्य पूज्यतां यान्ति सर्वलोकस्य विद्यते । तां पूजय सदा मातृ ब्रह्मविष्णु नमस्कृताम् ॥६॥ ब्रह्मापि पूजयते यां विष्णुर्देवस्त्रिलोचनः । तां पूजय सदा देवी सुरशत्रुनिवहिणीम् ॥७॥ देव्यावतार-शास्त्राणि रुद्रविष्णुभवानि च । वाचयन् चिन्तयन् वत्स ईप्सितं लभते फलम् ॥८॥ यस्तु देव्या गृहे नित्यं विद्यादानं प्रवर्त्तयेत् । स भवेत्सर्वलोकानां पूज्यः पूजापदं ब्रजेत् ॥६॥ मातरा पुरतो यस्तु वसोर्धारां प्रपातयेत् । पृथिव्यामेकराड् वत्स इह चैव भवेन्नरः ॥१०॥ छत्र वाथ प्रपां वह्नि प्रावृड्ग्रीष्महिमागमे । कारयेन्मातृपुरतः सर्वकामानवाप्नुयात् ॥११॥ विद्यादानं प्रवक्ष्यामि येन तुष्यन्ति मातरः । लिख्यते येन विधिना दीयते तत् शृणुस्व नः ॥१२॥ सिद्धान्त मोक्षशास्त्राणि वेदान् स्वर्गादिसाधकान् । तदंगानीतिहासानि देया धर्मविवृद्धये ॥१३॥ गारुडं बालतन्त्रं च भूततन्त्राणि भैरवम् । शास्त्राणि पठनाद्दानात् मातरः फलदा नृणाम् ॥१४॥ ज्योतिषं वैद्यशास्त्राणि कला काव्यं शुभागमान् । दानादारोग्यमाप्नोति गान्धर्व फलते पदम् ॥१५॥ १. मौक्तिकं फलम् क ग । ३. पद्यमिदं क पुस्तके नास्ति । २. एकप्रत्पूषसि प्राप्ते वा ग ४. सुतागमांन् क। Page #375 -------------------------------------------------------------------------- ________________ ३३२ एकनवतितमोऽध्यायः विद्याम्भो वर्त्तते लोको धर्माधर्मं च विन्दते । तस्माद्विद्या सदा देया दृष्टादृष्टफलार्थिभिः ॥१६॥ महीदानं च गोदानं हेमवस्त्रतिला जलम् । धान्यदीपान्नदानं च महादानानि दानसु ॥१७॥ इह प्रक्षीयते दानं दीपदानं' नराधिप । विद्या बृद्धिमवाप्नोति दीयमानापि नित्यशः ॥ १८ ॥ कोच्चारेण भूदानं दत्तं भवति भूमिप । न हि तद्विद्यते भूय देहपातादनन्तरम् ॥१६॥ विद्यादानं ददवत्स एकधा दशधा भवेत् । शतधा कोटिधा गच्छेदिहापि विद्यापारगः ॥२०॥ राज्ञा तस्कर दायादेर्जल वह्नि सरीसृपैः । सर्वदानानि क्रियन्ते विद्या केनापि न क्रियते ॥ २१ ॥ विद्यादानेन दानानि नहि तुल्यानि वुद्धिमान् । विद्या एव परं मन्ये यत्तत् पदमनुत्तमम् ॥२२॥ शृण्वन्नुत्पद्यते भक्तिर्भक्त्या गुरुमुपासते । स च विद्यागमान् वक्ति विद्या ग्रन्थाश्रिता नृप ॥ २३ ॥ विद्याविवेकवोघेन शुभाशुभविचारिणः । विन्दते सर्वकामाप्ति तस्माद्विद्या परागता ॥ २४ ॥ विद्यादानात्परं दानं न भूतं न भविष्यति । येन दत्तेन चाप्नोति शिवं परमकारणम् ॥२५॥ विद्याविचारतत्त्वज्ञो राज्ञः सन्मार्गगामिनः । भुञ्जतेऽपि हि भोगानि गच्छन्ति परमां गतिम् ॥२६॥ त्या अपियां प्राप्य क्रीडन्ते ग्रहराक्षसैः । सा विद्या केन मीयेत यस्याः सर्पाः न सर्पिणः ॥ २७॥ वेन कुञ्जरं हन्ति सर्षपेन तुरंगमम् । मक्षिकापदमात्रस्य विषस्य विषमा गतिः ॥ २८ ॥ एवंविधं विषं वत्स विद्यामन्त्रप्रभावतः । जीर्यते भक्षितं पुम्भिस्तस्माद्विद्या परापरा ॥ २६ ॥ नहि विद्या कुलं जाति रूपं पौरुषपात्रताम् । एषा ते सर्व लोकानां पठिता उपकारिका ॥३०॥ भूतैर्ग्रहीता विध्वस्ता दष्टा वा महापन्नगैः । विद्या उत्थापयेद्वत्स अन्त्यजस्यापि संस्थिता ॥३१॥ सर्वेषामेव वृद्धानां विद्या वृद्धे हि मान्यता । वयोवृद्धो हि शूद्राणां विशानां धनधान्यतः । क्षत्रियाणां तु वीर्येण विप्राणां शास्त्रपारगः ॥ ३२॥ वित्तं वन्धुर्वयश्चैव तपो विद्या यथाक्रमम् । पूजनीया हि सर्वेषां विद्या तेषां गरीयसी ॥३३॥ १. दीयमान क । ३. तत्त्वं शारद्धि सन्मार्छ कारिणः क । ४. हृत्स्थिता क । २. अन्नमयम् क Page #376 -------------------------------------------------------------------------- ________________ देवीपुराणम् गुरु शुश्रूषया विद्या पुष्कलेन धनेन वा। विद्यया लभते विद्या चतुर्थी नोपलभ्यते ॥३४॥ __यः कृत्स्नां तु महीं दद्यान्मेरुतुल्यं तु काञ्चनम् । स यद्यन्यायतः पृच्छेन्न तस्योपदिशेत् क्वचित् ॥३५॥ एवं विधो महाभाग विद्यायामुपवर्णितः । संक्षेपान्न च विस्तारात् तस्य दानफलं शृण ॥३६॥ श्रीताड पत्रजे संघे समे पत्रसुसंचिते । विचित्र पट्टिकापार्वे चर्मणां संपुटीकृते ॥३७॥ रक्तन अथ कृष्णेन मृदुना वधितेन च। दृढसूत्रसुबद्धन एवं विध कृतेन च ॥३८॥ यस्तु द्वादशसाहस्री संहितामुपलेखयेत् । ददाति चाभियुक्ताय स याति परमां गतिम् ॥३६॥ पूर्वोत्तरप्लवे देशे सर्वबाधाविजिते । गोमयेन शुभे लिप्ते' कुर्यान्मंडलक बुधः ॥४०॥ चतुर्हस्तंप्रमाणेन शुभं तु चतुरस्रकम् । तस्य मध्ये लिखेत् पद्म सितरक्तरजादिभिः ॥४१॥ सर्वत्कशुभैः पुष्पभूषयेत्सर्वतोदिशम् । वितानं दापयेन्मूनि शुभचित्रविचित्रितम् ॥४२॥ पार्श्वतः सित वस्त्रैश्च सम्यक्शोभां प्रकल्पयेत् । कन्दुफैरूवंचन्द्र श्च दर्पणैश्चामलै स्तथा ॥४३॥ घण्टाकिंकिणी शब्दश्च सर्वत्र उपकल्पयेत् । तस्य मध्ये लिखेद् यंत्रं नागदन्तमयं शुभम् ॥४४॥ अधः कस्मिन् विवर्धन्तु पार्श्वतो हरिदन्तिभिः । शोभितं दृढबन्धेन बद्धं सूत्रेण वुद्धिमान् ॥४५॥ तस्योवं विन्यसेत् देव्याः पुस्तकं लिखितं शुभम् । आलेख्यमपि तत्रैव पूजयेद् विधिना ततः ॥४६॥ निरुदकैस्तथा पुष्पैः कृमिकीटविजितः । चन्दनेन सदर्भण भस्मना चावधूनयेत् ॥४७॥ धूपं च गुग्गुलं देयं तुरुष्कागुरुमिश्रितम् । दीपमालां तथा चाने नैवेद्य विविधं पुनः ॥४८॥ खाद्य पेयान्वितं लेह्य चोष्यं वापि निवेदयेत् । पूजयेछिशिपालाँस्तु लोकपालान् यथाक्रमम् ॥४६॥ कन्या स्त्रियस्तु संपूज्य मातराः कल्पयेच्च ताः । पुस्तकं देवदेवीञ्च विप्राणां दक्षिणा तथा ॥५०॥ स्वशक्त्या चैव दातव्या नृपं पौरांश्च पूजयेत् । तथा सम्पूजयेद्वत्स लेखक शास्त्रपारगम् ॥५१॥ १. पंक्तिरियं क पुस्तके नासति । २. श्री ताडीपत्र जैनाञ्च ख। ४. रगितेन च ख ग। ६. चामरैस्तथा क। ८. स्वापमानास्तथा ग । ३. कमिका पार्वे क ग । ५. शुभेनैव क ग। ७. विद्या ख। ६. धर्म मानकम् क। Page #377 -------------------------------------------------------------------------- ________________ ३३४ एकनवतितमोऽध्यायः छन्दोलक्षणतद्वंगं सत्कवि मधुरस्वरम' । प्रणष्टं स्मरते ग्रन्थं श्रेष्ठः पुस्तकलेखकः ॥५२॥ नाप्तिसन्ततविच्छिन्नैर्न शुक्लः न च कर्कशः । नन्दि नागरकर्वणः लेखयेच्छिवपुस्तकम् ॥५३॥ प्रारम्भे पंचश्लोकानि पुनः शान्ति तु कारयेत् । रात्रौ जागरणं कुर्यात् सर्वप्रेक्षां प्रकल्पयेत् ॥५४॥ नटचारण लग्नैश्च देव्याः कथन सम्भवैः । प्रत्यूषे पूजयेल्लोकॉस्ततः सर्वान् विसर्जयेत् ॥५५॥ एकान्ते सुमनक्षेण विस्रब्धेन दिने दिने । निष्पाद्य विधिनानेन शुभळे शुभवासरे ॥५६॥ ततः पूर्वोक्तविधिना पुनः पूजां प्रकल्पयेत् । तथा विद्याविमानन्तु सप्तपंचत्रिभूमिकम् ॥५७॥ विचित्रवस्त्रशोभाढ्यं शुभलक्षणलक्षितम् । कारयेत् सर्वतोभद्र किंकिणीखवरान्वितम् ॥५८॥ दर्पणैरर्धचन्द्र श्च घण्टाचामर मण्डितम्। तस्मिन् धूपं समुत्क्षिप्य सुगन्धं चन्दनागुरुम् ॥५६॥ तुरुष्कं गुग्गुलं वत्स शर्करामधुमिश्रितम् । पूर्ववत्यूजयेत् सर्वान् कन्यास्त्री द्विजपौरवान् ॥६०॥ तथा तं पुस्तके वस्त्रे विन्यसेद् विधिपूजितम् । एवं कृत्वा तथा चिन्त्या मातरः प्रियतांमम ॥६१॥ यस्यैव शंके तच्छास्त्रं पुस्तके प्रविकल्पयेत् । तथा तपस्विनः पूज्याः सर्वशास्त्रार्थपारगाः ॥६२॥ शिवब्रतधरा मुख्या विष्णुधर्मपरायणाः । महता जन संघेन रथस्थं दृढवाहनः ॥६३॥ प्रधान र्वापि तं नेयं यस्य देवस्य अंशजम् । सामान्यं शिवतीर्थेषु मातराभवनेषु च ॥६४॥ तस्मिन् पूज्यं तथा कृत्वा देवदेवस्य शूलिनः । समर्पयेत्प्रणम्येशं मातरः प्रीयतामिति ॥६५॥ सदाध्ययनयुक्ताय विद्यादान-रताय च । विद्यासंग्रहयुक्ताय सर्वशास्त्रकृतश्रमे ॥६६॥ तेनैव वर्तते यस्तु तस्य तं विनिवर्तयेत् । जगद्धि ताय वै शान्ति सन्ध्यायां वाचयेत्तथा ॥६७॥ तेन तोयेन दातारं मूनि समभिषिचयेत् । शिवं वदेत्ततः सर्वमुच्चार्य जगतस्तथा ॥६८॥ एवं कृते महाशान्तिदेशस्य नगरस्य तु । जायते नात्रा सन्देह सर्वबाधाः शमन्ति च ॥६६॥ अनेन विधिना यस्तु विद्यादानं प्रयच्छति । स भवेत्सर्वलोकानां दर्शनादघनाशन ॥७०॥ मृतोऽपि गच्छते स्थानं ब्रह्मविष्णुनमस्कृतम् । सप्त पूर्वापरान्वंशान् प्रात्मनः सप्त एव च ॥७१॥ १. सहकारिं मवृक्षरम् क । ३. नटचारण नत्तैश्च क। ५. युवा नः ख । २. श्लक्षः क ॥ ४. प्रियतां. न मम क । ६. पंक्तिरियं क पुस्तके नास्ति । Page #378 -------------------------------------------------------------------------- ________________ देवीपुराणम् उद्धृता पापकलिना विष्णुलोके महीयते। याबत्तत् पत्रसंख्यानि अक्षराणि विधीयते ॥७२॥ तावत्स विष्णुलोकेषु क्रीडते विविधैः सुखैः । तदा क्षिति समायातो देव्या भक्तिरतो भवेत् ॥७३॥ समस्त-भोगसंपन्ने विद्वान् स जायते कुले । विद्यादानप्रभावेण योगशास्त्रं ददेद्यदि' ॥७४॥ प्रात्मवित्तानुरुपेण यः प्रयच्छति मानवः । अशाठ्यात्फलमाप्नोति पाढ्यतुल्यं न संशयः ॥७५॥ स्त्रिया वानेन विधिना विद्यादानफलं लभेत् । भर्तुरनुज्ञया दत्तं विधवा वा समुद्दिशन् ॥७६॥ विद्याथिने सदा देयं वस्त्रमभ्यंग भोजनम् । छत्रिका उदकं दीपं यस्मात् तेन विना नहि ॥७७॥ लेखनी घटनं तीक्ष्णं मसीपादन्तु लेखनीम् । दत्त्वा तु लभते वत्स विद्यादानमनुत्तमम् ॥७॥ पुस्तकास्तरणं दत्त्वा तत्प्रमाणं सुशोभनम् । विद्यादानमवाप्नोति सूत्रबद्धन्तु वुद्धिमान् ॥७॥ यन्त्रकमासनं चैव दण्डासनमथापि वा । विद्यावाचनशीलाय दत्तं भवति राज्यदम् ॥१०॥ अञ्जनं नेत्रपादानां दत्तं विद्यापरायणे। भूमिगृहन्तु क्षेत्रन्तु सर्वराज्यफलप्रदम् ॥१॥ यस्य भूम्यां स्थितो नित्यं विद्यादानं प्रवर्तते । तस्यापि भवते स्वर्ग तत्प्रभावान्नराधिप ॥२॥ तस्मात् सर्व प्रयत्नेन विद्या देया सदा नरैः । इहैव कीत्तिमाप्नोति मृतो याति परां गतिम् ॥८३॥ इति श्री देवीपुराणे विद्यादान-महाभाग्यफलं नामैकनवतितमोऽध्याय: १. सद। क। २. क पुस्तके नास्ति । ३. मूर्धवज्येक क । ४. इत्याद्ये देव्यवतारे विद्यादान महाभाग्यफलम् क ग । Page #379 -------------------------------------------------------------------------- ________________ द्विनवतितमोऽध्यायः । शक्र उवाच । त्वमेव परमो देव वेदवेदान्तपूजितः । त्वयापि कथिता देवी पूजिता शिवविष्णुना ॥१॥ सा च सर्वगता शान्ता शिवकालाग्निव्यापका । यत्र यत्र च पूज्येत तत्र तत्र फलप्रदा ॥२॥ कृतं दिवससामर्थ्य त्रेतायां यज्ञ कर्मणा । द्वापरे यजनाध्ययनात् सिध्यन्ते ह्यविचारणात् ॥३॥ एवं पूर्व त्वया नाथ सूचितं न प्रकाशितम् । कला घोरे महाप्राप्ते युगे च तमसावृते ॥४॥ विष्णोः कृष्णत्वमापन्न कथं देवी वरप्रदा। कस्मिन् स्थाने स्थिता नित्यं द्वीपे वा पृथिवीतले ॥५॥ एतदाख्याहि मे तात प्रसीद सुरसत्तम ॥६॥ ब्रह्मोवाच । साधु साधु महाप्राज्ञ निगूढार्थ विवेचक । सन्देहविनिवृत्यर्थं पृष्ठक शुभमिच्छता ॥७॥ यथैव भवता पृष्टं देवी सर्वत्र गा शिवा । यथा च नात्र संदेहस्तथैव कथयामि ते ॥८॥ या सा घोरवधार्थाय-सर्व-देव नमस्कृता । विन्ध्याद्रौ संस्थिता देवी सा च पूज्या यथाविधिः ॥६॥ मन्त्रद्रव्य क्रियाध्यानान्महासिद्धिकरा नृणाम् । . स्त्री बाल विकलान्धानां सा भवेत् सूक्ष्मसिद्धिदा' ॥१०॥ सर्वकामप्रदा लोके सर्वेषामपि वासव । हिमवत्यचले नन्दा देवी प्रत्यक्षसिद्धिदा ॥११॥ सा च संस्मरणात् ध्यानात् यात्रानियमकर्मणि । सिध्यते येन विधिना शिवेन कथिता पुरा ॥१२॥ देव्यायां मम गोविन्द ऋषीणां परिपृच्छताम् । तथा ते कथयिष्यामि शृणु तत्त्वेन वासव ॥१३॥ १. कृतादि तपसामफर्न व ग । २. विकलांगानामभाबात् क्षद्र सिद्धिदा क । Page #380 -------------------------------------------------------------------------- ________________ देवीपुराणम् अगस्त्य उवाच । एवं पृष्टः पुरा ब्रह्म देवराजेन विद्यप । महाभाग्यन्तु देव्यायाः नन्दाया यत्फलं पुनः ॥ १४॥ तीर्थयात्राफलं पुण्यं यथा देव्या प्रपृच्छितम् । तत्तेऽहं संप्रवक्ष्यामि यथावदनुपूर्वशः । सूर्यलोकं लभेद्राजन् ब्रह्मणा कथितं यथा ॥१५॥ इति श्रीदेवीपुराणे देवीमाहात्म्यं नाम द्विनवतितमोऽध्यायः २ 1 १. विप्रेन्द्र क । २. इत्याचे देव्यामाहात्म्यम् क ग । 进 ३३७ Page #381 -------------------------------------------------------------------------- ________________ त्रिनवतितमोऽध्यायः । - अगस्त्य उवाच । कैलाशशिखरे रम्ये नानाधातुविचित्रिते । अनेकाशिरवराकीणे गणगन्धर्वसेविते ॥१॥ सहस्रकिरणोपेते तप्तकाञ्चन भूषिते । देवताऋषिभिश्चैव सदासिद्ध निषेविते ॥२॥ विमान कोटिसंच्छन्ने वितानध्वज शोभिते । नृत्यन्ति तत्र वै केचित् केचिद्वदन्ति दुन्दुभिम् ॥३॥ गायन्ति गणगन्धर्वा नृत्यन्ति देवयोषितः । स्तोत्रमुदीरयन्त्यन्ये अन्ये विजयमंगलः ॥४॥ स्तुवन्ति भगवन्देवमृषयश्च महातपाः । चन्द्रादित्यग्रहाश्चैव तथा तारागणा अपि ॥५॥ ये चान्ये त्रिदशाः सिद्धा योगसिद्धा महामखैः । शक्राद्या लोकपालाश्च ब्रह्मविष्णुमरुद्गणाः ॥६॥ सर्वे वसन्ति 'तत्रैव दिव्यश्वर्यसमन्विताः । प्रणम्य प्राञ्जलिर्देवी इदं वचनमब्रवीत् ॥७॥ कौतुहलं महादेव उत्पन्नं मे महेश्वर । मर्त्यलोके महादेव गुप्तस्थानानि कथ्यताम् ॥८॥ कथयस्व प्रसादेन लोकानां हितकाम्यया । अनिवर्तकानि तीर्थानि गुह्यस्थानानि मे प्रभो ॥६॥ तन्मे ब्रूहि सुरेशान यद्यहं तव वल्लभा । श्रोतुमिच्छाम्यहं प्रश्नं नन्दादेव्या महात्मना ॥१०॥ कथं देव प्रविष्टोऽसौ हिमवंते महागिरौ। तीर्थयात्राफलं देव कीदृशं भवति प्रभो ॥११॥ अनिवर्तकानि मार्गानि कुण्डप्रवेशमेव च । प्रसीदति यथा देवी सुकृतेनेह कर्मणा ॥१२॥ नरके पच्यमानानां नराणां परमेश्वर । __ईश्वर उवाच । शृणुदेवि प्रवक्ष्यामि यथा देवी व्यवस्थिता ॥१३॥ १. शिवालये तु कैलाशे क। ३. देवयोनयः ग । ५. नमन्ति ग; ७. दण्डप्रवेशम् ग। २. वादन्ति वस्तुभिः क । ४. महाभैरव क । ६. महाविभो क। ८. जन्मना क ख। Page #382 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३३६ शृण्वन्तु देवताःसर्वा ये चान्ये च तपोधनाः । कथ्यमानां च तीर्थानां यथा देव्या प्रचोदितम् ॥१४॥ एवं श्रुत्वा तथा ब्रह्मा शिवस्य वचनं शुभम् । सर्वे चैवागतास्तत्र शिवस्य पुरतः स्थिताः ॥१५॥ अहोपूर्वाणि कथ्यन्ते सर्वे कौतुहलान्विताः । प्रागतस्ते समीपे तु देवासुरमहोरंगाः ॥१६॥ भावितात्मानश्च ते सर्वे हृष्टरोमा समुद्गताः । पार्वत्यास्तु प्रशंसन्ते ययेदं पृच्छितः शिवः ॥१७॥ माता देवासुराणाञ्च वन्द्या च परमेश्वरी । पशूनाञ्च हितार्थाय मोक्षार्थञ्च तपस्विनाम् ॥१८॥ पृच्छते च ततो देवी नन्दाशास्त्र सुदुर्लभम् । कोतुहलान्विता देव्या शृण्वन्तु शिवभाविता ॥१६॥ कृताञ्जलिपुटाः सर्वे सर्वे प्रणतमूर्तयः ॥२०॥ ईश्वर उवाच । हिमवत्यचले रम्ये नाना सिद्ध निषेविते । अप्सरोगणसंकीर्णे नानावृक्षसमाकुले ॥२१॥ किन्नरीगणसङ्कीर्णे ऋषयश्च तपोधनाः । नित्यं सेवन्ति तत्स्थानं पर्वतं भूधरेश्वरम् ॥२२॥ तस्मिन्पुण्यानि तीर्थानि गुह्यस्थानानि यानि च । अनिवर्तकानि चत्वारि तानि शृण्वन्तु देवताः ॥२३॥ भैरवं चैव केदारं तथा रुद्र महालयम् । नन्दादेवी चतुर्थं तु पंचमं नोपलभ्यते ॥२४॥ शिवतीर्थानि गुह्यानि कथितानि महीतले । अधुना सम्प्रवक्ष्यामि नन्दातीर्थस्य यत्फलम् ॥२५॥ यथा गंगा नदीनान्तु उत्तमत्वेन संस्थिता । तद्भगवती नन्दा उत्तमत्वे व्यवस्थिता ॥२६॥ नगेन्द्राणां यथा मेरुरुत्तमो वै व्यवस्थितः । तारकारणां यथा चन्द्रः प्रभुत्वेन महातपे । - तीर्थानाञ्च तथा नन्दा प्रभुत्वेन व्यवस्थिता ॥२७॥ ग्रहानाञ्च यथा भानुः प्रभुत्वेन व्यवस्थितः । तद्वत् क्षेत्रं महादेवी नन्दायाः परमेश्वरि ॥२८॥ खगेन्द्राणां प्रभुर्यद्वत् सुपर्णो अचलात्मजे । तद्वत् तीर्थ महादेवी नन्दायाः उत्तमं प्रिये ॥२६॥ फणीन्द्राणां यथा राजा वासुकिस्त्रिदशाचिते । तीर्थानामुत्तमं तद्वत् नंदाख्यं सुरसुन्दरि ॥३०॥ १. पाणि क। ३. नन्दाशब्दं क ख । ५. विद्याधर समाकुले क । २. कृष्णरम समुद्भवाः क ग । ४. शृण्वन्ति शिवभाषिता: क । ६. पद्यमिदं ख पुस्तके नास्ति । Page #383 -------------------------------------------------------------------------- ________________ त्रिनवतितमोऽध्यायः ऋषीणां च यथा वन्द्यः कश्यपो भृगुरेव च' । नन्दातीर्थं महादेवी वन्द्यं पुण्यं च कीर्तितम् ॥ ३१ ॥ योषितानां यथा भद्र राज्ञी त्वं सुरनायकि । देवतानामहं देवि 'नन्दातीर्थं तथा प्रिये ॥ ३२ ॥ तस्मात् किं बहुनोक्त ेन वणितेन पुनः पुनः । मोक्षस्थानं यथा देवि अनौपम्यं सुराच्चिते ॥ ३३॥ अनौपम्यं तथा तीर्थं नन्दाख्यं परमेश्वरि । पृथिव्यान्तु स्थितो वापि नन्दादेवीं प्रकीर्त्तयेत् ॥ ३४॥ मुच्यते सर्वपापेभ्यो यः स्मरेद्भावितात्मनः । नन्दास्थानं नराः प्राप्य न प्राकृत मानुषाः ॥३५॥ ये ब्रजन्ति च तत्रैव श्रनिवर्त्तपथे स्थिताः । अश्वमेधफलं तेषां नराणां तु पदे पदे ॥३६॥ ये मृतास्तु पथे देवी कुण्डे वा नरपुंगवाः । न तेषां विद्यते मयें पुनरागमनं प्रिये ॥ ३७ ॥ सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् । सर्वदानेषु यत्प्रोक्तं तपश्चान्द्रायणादिभिः ॥ ३८ ॥ कोटि कोटि गुरणं कृत्वा यत्पुण्यं सकलं भवेत् । नन्दा सन्दर्शनाद्देवि भवते सुविचारणात् ॥३६॥ Soyara | श्रश्वमेधं महायज्ञं तपश्चान्द्रायणादिकम् । देव्याः संदर्शनेनाथ व्यर्थमेतत्तथागमाः ॥४०॥ परमेश्वर उवाच । न भयं नैव लोभो मे स्नेहो वा सुरवन्दिते । अज्ञत्वं वाथ दीनत्वं येनाहमनृतो ध्रुवम् ॥४१॥ तपोयज्ञेषु देवानां सन्तर्पणविधिर्मतः । ते च ब्रह्मादयो भद्र े तैस्तु नन्दा प्रतिष्ठिता ॥ ४२ ॥ योऽसावनादिमध्यान्तः शिवः शक्तिमयः परः । तस्येयं परमा नन्दा सर्वकिल्बिषनाशिनी ॥४३॥ तत्प्रभावेन प्राप्नोति तपो यज्ञादिकं फलम् । मंत्राणां देवशक्तीनां न विचारो वरानने ॥ ४४ ॥ कालिका हास्यवाक्यानि ग्रहभूतविषापहाः । एवं कलियुगे घोरे यस्मिन् देहान्तरा नराः ॥४५॥ भुञ्जन्ति' 'दर्शनात्कन्या तस्य किं तपसादिकम् । श्रश्वमेधादिकं भद्र े येन त्वं विस्मयं गता ॥ ४६ ॥ अंगुष्ठोदरमात्र ेण बोदुर्यन्मणिना फलम् । न तत्सहस्रपाषाणान् वहनं प्राप्नोति मानव ' ११ ॥४७॥ ३४० १. यथागस्त्यः काश्यपो मृगुरेवच ग । ३. प्रकृतिमानवाः क । ५. ह्यविचारणात् ग । ६, ऋषभो ध्रुवम् ख । ८. कौलिका हास्यवाक्यानि क ग । १०. भुञ्जते दर्शना: कन्या: क । २. देवतानां महा देबि क । ४. सफलम् के ख । ७. नाशनम् क। ६. देह; समानवः क । ११. सुन्दरि क ग । Page #384 -------------------------------------------------------------------------- ________________ देवीपुराणम् वेद एवं हि धर्माणां प्रवरो धर्मदर्शकः । तस्मिन् सा पूज्यते देवी मानस्तोकेति वेद सा ॥ ४८ ॥ देव्युवाच । लोकानां तु मनोज्ञानं उत्द्योतनं प्रति प्रभो । पूर्वपक्षान्यहं नाथ सम्यग्यात्रां निबोधय ॥ ४६ ॥ परमेश्वर उवाच । मासे भाद्रपदे देवि शुक्लपक्षे व्रजेत्सदा । तस्येच्छा श्रावरणेऽषाढे अन्यथा न कदाचन ॥५०॥ तेषाञ्च चन्द्रनागस्तु पीडा कुर्यात् सुलोचने । न गच्छन्ति सुराः सिद्धाः कि पुनर्मानुषादयः ॥ ५१ ॥ विषवातहताः केचिद्धिमवातप्रपीडिताः । विमुच्यन्ते नरा देवि यान्ति पापकर्मा नरा ये तु गणाध्यक्षो निवारयेत् । शेषान्वं चन्द्रनागस्तु नित्यं कपिल: पिंगलश्चैव धूमकेतुर्महाबलः । सोमकश्चन्द्रनामश्च रक्षन्ति नित्यं रक्षन्ति तत्तीर्थं पंचकोटि समन्विताः ॥ ५५॥ उमोवाच । कि पुरस्य तु विस्तारः का सिद्धिः का च रम्यता | ́को वा विन्यासो हर्म्याणां केन वा निर्मितानि च ॥ ५६ ॥ किम्प्रमाणन्तु कन्याना ं को वेषो वयौवनम् । उद्यानाः कीदृशाश्चैव दीर्घिका वापि कीदृशी ॥५७॥ किं वा वदन्ति ताः कन्याः नन्दायाः पुरतः स्थिताः । कान्तस्य च कथं प्राप्तिस्तासां वर सुरेश्वर ॥ ५८ ॥ कतरेण तपेनैव मर्त्या भुञ्जन्ति ताः स्त्रियः । कस्मिंस्तु पूजिता देवी क्षिप्रं प्रत्यक्षतां व्रजेत् ॥५६॥ कस्मिन् क्षेत्रे द्रुता सिद्धिर्नियमेन केन प्रभो । लिंगाना लक्षणैश्चैव यस्मिन् सिध्यन्ति साधकाः ॥ ६० ॥ १. ऋद्धिक । ३. लभ्यते मानुषे शिवा क । ३४१ देव्या प्रसादतः ॥५२॥ रक्षति तद्गतः ॥५३॥ बलदर्पिताः ॥ ५४ ॥ २. सुरवरेश्वर ग । Page #385 -------------------------------------------------------------------------- ________________ ३४२ विनवतितमोऽध्यायः समयाश्च कति प्रोक्ता मन्त्रोद्धारश्च कीदृशः । कीदृशं यजनं देव्या रुपकं चैव कीदृशम् ॥ एतत्सर्वं यथान्यायं कथयस्व प्रसादतः ॥६॥ ईश्वर उवाच । नन्दा देव्या पुरी रम्या भोगाद्या सुरवन्दिता' । वसन्ति तत्र वै कन्या सततं मदनातुराः ॥६२॥ पादपदा सदा पूज्यं नन्दाया वरवरिणनि । शोचयन्ति सदात्मानं नन्दाया अग्रतः स्थिताः ॥६३॥ अश्रुपातजलौघेन सोष्णेन तु वरांगनाः । नन्दाया पादपद्मौ तु अजस्र क्षाल यन्ति ताः ॥६४॥ कन्यका ऊचुः । कि कार्य जलक्रीडाया दोलाक्रीडनकेन किम् । उद्यानक्रीड़नर्वापि द्यूतक्रीडनकेन किम् ॥६५॥ पुस्तकवाचनेनापि काव्याख्यायिकक्रीडया। वीणा शास्त्रेण किं कार्य चित्रपत्रपरिच्छदैः ॥६६॥ उन्मत्तचेष्टितं सर्व पतिहीनं महातपे । मृदंगपटहै शब्दैवल्लकीपनवादिभिः ॥६७॥ नृत्यवादित्रकं सर्व पतिहीनं न राजते। वेणु वीणानिनादेन विपश्चिद्ध्वनिनादितः ॥६८॥ किम्वा लम्बूकवीणायां कार्य पिजलकेन किम् । व्याधितस्य यथाक्रन्दस्तद्वत् तोंर्ध्वनिः स्मृता।६६॥ अरण्यरुदितं सर्व विधवानां सुरेश्वरि । किं वा रूपेण कर्त्तव्यं कि कार्य यौवनेन च ॥७०॥ मकरीकरपत्रैश्च पयोधरकपोलयोः । ललाटतिलकैर्वापि विन्यस्तैः किं प्रयोजनम् ॥७१॥ को वा आगत्य मोऽस्मिन् यः परिष्वज्य मईयेत् । वस्त्रविलेपनदिव्यः स्रग्दाम भ्रमराकुलः ॥७२॥ मुकुटेश्चुटकर्वापि किम्वा ललाटपट्टिकैः । यद्वद्भित्तिषु चित्राणां मण्डनं तद्वन्निष्फलम् ॥७३॥ दयां कुरु सुराध्यक्षे नान्यस्त्राता सुरेश्वरि । एवं याचन्ति देवेशि भरि नन्दमन्दिरे ॥७४॥ उद्यानदीधिकापि प्रवालाङ कुर शोभितैः । क्याचित्स्फटिकसोपानैः क्वचिन्मरकत सञ्चितैः ॥७५॥ १. सुरांजिता क। ३. भूत क। ५. रन्ध्रध्वनिः क । ७. क पुस्तके नास्ति। ६. बारपनाह पट्टकैः ।। २. कन्या ऊचु: क। ४. बिनाशास्त्रेन क। ६. कपोलजः क । ८. चूतकैः ग। १०. मंडल तत्त्वनिष्फलम् ग। . Page #386 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३४३ क्वचिद्हाटकसम्भूतैः इन्द्रनीलमयः क्वचित् । रजोवतमर्यदिव्यैः क्वचिद्वज्रविनिमितः ॥७६॥ तपनीयोद्भवःपद्म: क्वचिद्विद् मसन्निभैः । सितासितैस्तथा रक्त : श्रीमुखैर्मुखरैस्तथा ॥७७॥ हंससारससंगीतः जीवं जोवक नादितः । नानापक्षिगणः रम्यैः शोभन्ते दीपिकाः सदा ॥८॥ कान्तहीना महादेवि वने च पुष्करिणीव । अशोक-बकुलै गः शुभैस्तिलकपञ्चकैः२ ॥७॥ पुन्नाग-नाग-बकुलैः पनसैब्रह्मयष्टिक । जर्बोरेबीजपूरैश्च पुष्कलैरुपशोभितम् ॥१०॥ एवमादिफलैः रम्य सुस्वादरमृतोपमः । लवलीफल-कंकोलेः लवंग-लकुचैस्तथा ॥१॥ . तमाल-पत्र-कर्पूरैः जातीफल-सदाडिमः ॥८२॥ सुरपादप-संकोणं सरल वदारुभिः । नानावल्लीसमाकीर्णं लतागुल्म-महोषधः ॥८३॥ नानापुष्पफलोपेतं नित्यं मुनिमनापहम् । अम्बिके नाथहीनन्तु पैत्र्यं वावरपादपम् ॥८४॥ तपनीयोद्भवैहम्यैः स्तम्भविद्र मसंप्रभः । क्वचित्स्फाटिककुण्डेश्च राजपट्ट मयैः दृढैः ॥८५॥ पुष्परागमयश्चान्यैः क्वचिद्वज्र सुसञ्चितैः । इन्द्रनीलमयश्चान्यः द्वारैमरवलयोजितैः ॥८६॥ कपाटः पद्मरागोत्थर्महानीलमयैः क्वचित् । द्वारश्चेवोपद्वारैश्च राजासनसुरञ्जितैः ॥७॥ वातायनोर्ध्वमार्गश्च तथा सोपानपंक्तिभिः । वाद्यहम्य॑मनोरम्यै नित्यं गन्धर्वसङ्कलैः ॥८॥ घण्टाचामरविन्यस्तैः किंकिणी-जाल-मण्डितै :। विन्यस्त वस्त्रसंघातरातपत्रवितानकैः ॥८६॥ मौक्तिकदाममालाभिः क्वचित् स्रग्दाममण्डितः । मन्दिरैर्मन्दराकारमयसद्भाव कल्पितः ॥६०॥ द्विसप्तभूमिकोपेतैः सुरम्यैः सौज्ज्वलैंग्रहैः । हेमजाकाररचिता प्रतोली गजमण्डिता ॥१॥ ध्वजमालाकुला दिव्याः सिंहद्वारस्तु शोभिता । विटंकोत्पल गोतुंगाः स्वर्गाद्रम्यतरा पुरी ॥२॥ नाथहीना महादेवी रौद्रा यमपुरीरिव । वरं मां च वनिता पतिमाश्रित्य संस्थिता ॥३॥ पतिहीना न शोभन्ते अम्बिके कल्पजीविता । अयुतं योजनानान्तु नन्दादेव्याः पुरी प्रिये ॥१४॥ कोटि कोटिभिः स्त्रीणान्तु समन्तात् पूरिता पुरी । चित्राम्बरधराः सर्वाश्चित्रगन्धानुलेपनाः ॥६५॥ १. ख पुस्तके नास्ति। ३. जेन्द्राक्षजम्बुरैः ग। ५. बधिर पादपम् क । धावत्पादम् ख। ७. किं कार्य प्रेतवत्गृह ख । २. नादितैः क । ४. नबनीफेण करैः काल क । ६. पंक्तित्रयं ख पुस्तके नास्ति । ८. पंक्तित्रयं ग पुस्तके नास्ति । Page #387 -------------------------------------------------------------------------- ________________ ३४४ विनवतिततमोऽध्यायः चित्रमाल्यधराः नित्यं चित्राभरणभूषिताः । चित्रवर्णधराः सर्वाः विचित्रगतिगामिनि ॥६६॥ नानावाद्यरता नित्यं नानागन्धर्वतत्पराः । नानाक्रीडाप्रमत्तास्तु'नानालेख्यरताः सदा ॥७॥ नाना शास्त्रार्थ संपन्ना नानालेख्यरताः स्त्रियः । अक्षीणयौवनाः सर्वा जरामृत्युविजिताः ॥१८॥ नन्दा पुरवरे कन्याः मध्यमाधमजिता ॥६६॥ , उमोवाच । रूपातिशयसम्पना नानागुणसमन्विताः । किमर्थं दुखिताः जाता कान्तसौख्यविजिताः ॥१०॥ ईश्वर उवाच । दमयन्ती यथा सीता रूपातिशयपारगा। दुःखितास्तेन संजाता कान्तसौख्य-विजिताः ॥१०१॥ अहल्या बंधको जाता गोतमस्य तु योषिता । रूपस्य तु प्रभावेण दासी जाता तिलोत्तमा ॥१०२॥ तस्माद्रूपंञ्च नेच्छन्ति लक्षणशास्तपोधनाः । प्रतिरूपेण स्वल्पायुः पुरुषो योषितोऽपि वा ॥१०३॥ अथवा सौम्यहीनस्तु जायते तु महातपे। नन्दापुरवरे देवि कन्यकानान्तु चेष्टितम् ॥१०४॥ उदाहृतं मया भद्रे यथा पृष्ठं त्वया प्रिये । पूजास्थानानि वक्ष्यामि यस्मिन् सान्निध्यतां व्रजेत् ॥१०॥ लिगस्थां पूजयेद्दवी स्थण्डिलस्थां तथैव च । पुस्तकस्थां महादेवी पादुके प्रतिमासु च ॥१०६॥ चित्रे च त्रिशिखे खड्गे जलस्थां वापि पूजयेत् । अग्निस्थां पूजयेत्प्राज्ञो हृदये वा सुशोभने ॥१०७॥ एभिः स्थानमहादेवी पूजिता वरदा भवेत् । मम पार्श्वे श्रुतं यस्तु ज्ञातं देवि तपोधनः ॥१८॥ तेऽपि वन्द्या अहं यदृच्छिवधर्मपरायणाः । तल्लिगमाश्रयेन्मन्त्री शुक्राद्य यत्प्रतिष्ठितम् ॥१०॥ कचाद्य यंत् कृतं लिगं वर्जनीयन्तु साधकः । कल्पसौख्यप्रदं प्रोक्त वेदमन्त्रः प्रतिष्ठितम् ॥११०॥ साधिकारं तु यल्लिग मुक्तभोगं तथैव च । ज्ञातव्यं साधकेन्द्रण सिद्धिदं चाप्यसिद्धिदम् ॥१११॥ २. कपिलस्य ग। १. प्रसक्तास्तु क ग। ३. क पुस्तके नास्ति। ४. घृतं क ग। ५. साधिका वर्णयल्लिग ग।। Page #388 -------------------------------------------------------------------------- ________________ देवीपुराणम् । ३४५ देव्युवाच । साधिकारं तु यल्लिगं वेदमन्त्र : प्रतिष्ठितम् । निवत्तितविकारञ्च उक्त शंभं स्वयंभुवम् ॥११२।। कुर्वन्ति भक्ति वात्सल्यं लोकानां वासनात्मकम् । दुविज्ञेयमिदं ज्ञानं योगिनामप्यगोचरम् । मत्त्यैर्जडधियथि कथं विज्ञायते प्रभो ॥११३॥ ईश्वर उवाच। साधु साघु महादेवि रहस्यमिदमुत्तमम् । यत्त्वया. चोदितं भद्रे तथैव च न चान्यथा ॥११४॥ दुविज्ञेयं सुरश्चापि किं पुनर्मर्त्य जन्तुभिः । प्राधिष्टो साधकं ज्ञेयं हृदयानन्दकारकम् ॥११५॥ इन्द्रियाणां चौत्सुक्यं ददाति लिंगदर्शने । सेव्यमानं ततो लिगं नित्यानन्दप्रदायकम् ॥११६॥ सुस्वप्नो पश्यते नित्यं विमानस्थां वरांगनाम् । भैरवं पश्यते नित्यं क्रीडन्तं मातमण्डले ॥११७॥ उमामहेश्वरं वापि स्वप्ने पश्यति साधकः ।। अनिवत्ति ताधिकारञ्च लिगं च त्रिभुवनेश्वरम् ॥११८॥ अाक्रामन्ति महाविघ्नाः सदैत्याः राक्षसादयः । शून्यागारं यथा देवि आक्रामन्ति नराः प्रिये ॥११६॥ अनचितन्तु भुञ्जन्ति तथा लिंगन्तु कश्मलाः । प्रेतं तथा सुराध्यक्षे प्राक्रामन्ति पिशाचकाः । शून्यं च वांगलिंगन्तु आश्रयन्ति तथा प्रिये ॥१२०॥ श्रीदेव्युवाच । पर्याप्तञ्च श्रुतेनैव तव वाक्येन शंकर । विशेषोत्पादितो मह्य सुतरां गहनं कृतम् ॥१२१॥ · सूक्ष्मरूपा यदा विध्नाः राक्षसा भूतनायकाः । ईदृशीं तनुमास्थाय लिगं भुञ्जन्ति वै सदा ॥१२२॥ तदा तेऽपि मनोरम्यं स्थानं कुर्वन्ति शंकर । साधकस्य सदानन्दं तेऽपि कुर्वन्ति नित्यशः ॥१२३॥ २. मय॑जन्मभि क ग । १. मंत्रहीनं प्रतिष्ठितम् क ग । ३. आधिष्य ग। अबिष्ट क । ४. नित्यमानन्ददायकम् क ग । ५. त्रिभुवनेश्वरि क ग। Page #389 -------------------------------------------------------------------------- ________________ त्रिनवतितमोऽध्यायः स्वप्नांश्च शोभनान् देवी साधकस्य ददन्ति च । पूजाथिनो महावीर्याः प्रीति कुर्वन्ति साधके ॥१२४॥ प्रभावयन्ति'दुष्टात्मा वदन्ति वरदा भव । तस्य वर्षशतेनापि कुतः सिद्धिः प्रजायते ॥१२५॥ ईश्वर उवाच । महाचोद्य महादेवि अनौपम्यं सुराच्चिते । ब्रह्माद्य रपि देवेश रोदृशं न प्रचोदितम् ॥१२६॥ यथावत्कथयिष्यामि मा विषादं कुरू प्रिये । अघोरास्र न्यसेत् तस्मिन् स्वाद कञ्च महाबलम् ॥१२७॥ दंष्ट्र: करकरायन्तु ज्वलन्तं विदिशैदिशैः । पक्षमेकं यथा देवि यथास्थानं सुखावहम् ॥१२८॥ अय॑मानं तु तल्लिगं स्वप्नं ददति पूर्ववत् । साधिकारं तु तल्लिगमाशुसिद्धिप्रदायकम् ॥१२६॥ प्रजाविकखरोष्ट्र श्च प्रारूढां पश्यते तनुम् । उद्वेगः कलहो नित्यं सखापानान्तु जायते ॥१३०॥ कृष्णाम्बरधरां नारी रात्रौ पश्यति साधकः । तस्मात् किम्बहुनोक्त न तल्लिगं राक्षसालयम् ॥१३१॥ वर्जनीयं प्रयत्नेन मृत्युरोगभयावहम् । उपायं सम्प्रवक्ष्यामि मन्त्रहीने प्रतिष्ठिते ॥१३२॥ स्वयन्तु पठ्यते लोके न च तथ्येन सुन्दरि । उषरे तु यथाधान्यं स्थापित निष्फलं भवेत् ॥१३३॥ लिङगे मन्त्रविहीने तु पूजनं निष्फलं भवेत् । उपायं सम्प्रवक्ष्यामि तस्यापि मृदुभाषिणि ॥१३४॥ प्रसन्नां धारयेत्प्राज्ञ प्रावेशं वाथ पण्डितः । स्वयम्भुः कल्पितञ्चापि कथितं सिद्धिबलाबलम् ॥१३५॥ पवर्गाच्चतुर्थे वर्गे विपरीतसुलोचने । तस्यापि प्रथमे वर्ग आदिबीजं तृतीयकम् ॥१३६॥ प्रसन्ना च सदा देवि ईष्टानिष्टप्रसूचनी । कि वहुनोक्तन स्वयं संकल्पिते प्रिये ॥१३७॥ १. प्रतारयन्ति ग, प्रत्यापयन्ति क . २. देवेशि ग। ४. सविकारं ख। ६. रोपितम् क ग। ८. कारयेत् क ग। ३. वदन्ति क ग । ५. सखापालन्तु ख, सखापानन्तु क । ७. यजनं ग। ६. प्रवेशं क ग। Page #390 -------------------------------------------------------------------------- ________________ देवोपुराणम् ३४७ प्राश्रयस्तत्र कुर्वीत प्राशुसिद्धिप्रदायिके । दुष्ट' सत्त्वसमाकीणे जने भक्तिविजिते ॥१३८॥ न कुर्यादाश्रयं मन्त्री दिङ मोहो यत्र जायते । न कुर्याद्विदिशे तीर्थ स्नानपानं शिवात्मनि ॥१३॥ वापीकूपतडागं वा प्रासादं वा निकेतनम् । न कुर्यात् तृप्तिकामस्तु अनलानिले नैऋते ॥१४०॥ आग्नेय्यां मनसस्ताप्ये नैऋते क्रूरकर्मकृत् । अग्निदाहं सदा कुर्यात् अमानुषचतुष्पदाम् ॥१४१॥ वायव्यां चलचित्तस्तु प्रीयमाणे जले प्रिये । स्थानस्य पावके भागे वापीकूप तडागकम् ॥१४२॥ नैऋते पोयमानस्तु प्रात्मा न दुःखितो भवेत् । कन्यापि तज्जलं पीत्वा पति गृह णाति कामतः ॥१४३॥ प्रासादस्योत्तरे देवि वसन्ति नैव सिद्धिदाः । विदिशासु च सर्वासु छायाक्रान्तापि नो शुभाम् ॥१४४।। दक्षिणोन्नतो या क्षोणी वारुणी नैऋ तोन्नताः । शुभा च सिद्धिदा नित्यं साधकस्य जनस्य वा ।।१४५॥ द्रव्यांश्चैव प्रवक्ष्यामि यथा तैः पूज्यते प्रिये । नन्दा भगवती देवी सिद्धिदा साधकस्य तु ॥१४६॥ मणिरत्नमया कार्या हेमरूप्य मयापिवा । चन्दनेनापि कर्त्तव्या पादुके प्रतिमापि वा ॥१४७॥ श्रीपर्णे श्रीद्र मे चापि देवदारुमयी परा । षडंगुला च सा कार्या पादुके पूजयेत्सदा ॥१४८॥ पटस्य लक्षणं वक्ष्ये यथा सिध्यन्ति साधकाः । ग्रन्थिकेशविहींने तु अजीर्णे समतन्तुके ॥१४६॥ अस्फाटिते अच्छिद्रे तु स्थलेनैव समालिखेत् । मंगलारुपिणी कार्या जयाद्य : परिवारिता ॥१५०॥ वीणाहस्ता प्रसक्ता तू नानालंकारशोभिता । जीर्णे तु भवते व्याधिः स्फोटिते मरणं भवेत् ॥१५१॥ केशः सुशोकदं विद्यात् ग्रन्थिभिः स्खलनं भवेत् । छिद्रण उत्थितो वापि साधकस्य बलाबले ॥१५२॥ वृद्धं च व्याधिदं व्यांग दीर्घ स्थूलं कृशं तथा । वृद्धेन भवते वृद्धो व्याधिते व्याधितो भवेत् ॥१५३॥ २. शिराम्बुनि क ग १. इष्ट ख । ३. पद्यमिदं ख पुस्तके नास्ति । ४. पंक्तित्रयंच क ख पुस्तके नास्ति । Page #391 -------------------------------------------------------------------------- ________________ त्रिनवतितमोऽध्यायः कुरूपेण कुरुपं तु मूर्खेन तु न पूज्यते । लेखकस्य तु यद्र ूपं चित्रे भवति तादृशम् ॥१५४॥ खड्गस्य लक्षणं वक्ष्ये त्रिशिखस्य च सुन्दरि । नानाशस्त्रोद्भवं कार्यं मृदुलौहमयं पिवा ॥ १५५ ॥ स्फुटितं खण्डितं ह्रस्वं सव्रणं सन्धितं तथा । मृदुलौहे अपूज्यस्तु सन्धिते मरणं भवेत् ॥१५६॥ सव्रणेऽपि हि हृद्रोगे रेखया पातकी भवेत् । भार्या माता तथा पुत्रा म्रियन्ते खण्डितेन तु ॥ १५७ ॥ ह्रस्वेन लाघवं लोके दीर्घेणापि ह्यसिद्धिदम् । श्रन्यशस्त्रोद्भवेनापि भवते मरणं ध्रुवम ॥ १५८ ॥ पंचाशदंगुलं खड्गं त्रिशिखं च सुरेश्वरि । ईदृशं कारयेत्प्राज्ञ श्राशुसिद्धिफलप्रदम् ॥१५६॥ कृत्वा तु पूर्ववत्त्यागं शास्त्रदृष्टेन कर्मणा । श्रालभेत्सर्वद्रव्याणि खड्गाद्यान् सप्त पंचधा ॥ १६० ॥ श्रथ सर्वैर्यजेद्देवीं नन्दां त्रिभुवनेश्वरीम् । शाकयावकपिण्याक क्षीराशी भिक्षादोऽपिवा ॥१६१॥ कन्दमूलफलाशी वा जपं कुर्याद्विचक्षणः । श्रन्तरितोपवासेन अथ नक्त ेन वर्जयेत् ॥ १६२॥ त्रिरात्रेण तु वर्त्तेत अथ चान्द्रायणादिभिः । होमयेल्लक्षमेकन्तु श्राज्यमिश्रन्तु गुग्गुलम् ॥ १६३ ॥ श्रथवा श्रीफलैर्वापि होमं कुर्याद्विचक्षणः । त्रिलक्षेण लभेत् खड्गं त्रिशूलं पाञ्चलक्षिकम् ॥ १६४ ॥ खड्गेन भवते राजा मध्ये खेचर चारिणाम् । त्रिशूलेन सुरेशानो भवते नात्र संशयः ॥ १६५ ॥ पूर्वमेव त्रयो लक्षान् जपं कृत्वा समारभेत् । अन्यथा तु महादेवि होमं नैव तु कारयेत् ॥१६६॥ समया सम्प्रवक्ष्यामि यैस्तुष्टिदं फलं लभेत् । शैवान पाशुपतान्वापि महाब्रतधरां पिवा ॥१६७॥ कुमारिकाश्च तदुक्तान् भोजयेत् पूजयेत् सदा । ३४८ नादद्यात् स्त्री नायकान् भक्तान् न नारों ताडयेत् क्वचित् ॥ १६८ ॥ प्रताडयेन्न चाक्रोशं विवस्त्रं नैव कारयेत् । प्रसुप्तां नैव पश्येत ताड्यमानां निवारयेत् ॥१६६॥ मूत्रं पुरीषं कुर्वन्तीं न पश्येन्न जुगुप्सयेत् । नैव तां भूषयेन्मन्त्री यदीच्छेच्छाश्वतं पदम् ॥ १७० ॥ मज्जन्ति योषितो यत्र शौचं कुर्वन्ति यत्र वा । उद्वहन्ति जलं यत्र तत्तीर्थं पूजयेत् सदा ॥ १७१ ॥ मृद्भस्मदण्डकाष्ठानि तस्मिन् तीर्थे निवेशयेत् । सुखपादावाचरन्तु तत्तीर्थं कारयेद्बुधः ॥ १७२ ॥ २. कृद्रोणे क । ४. अत्रारभ्य श्लोकानां शतंत्रयंग पुस्तके नास्ति । १. स्फाटितम् क। ३. खड्गाद्या क । ५. अत्रारभ्य भ्रष्टनवति श्रध्यायपर्यन्तं कपुस्तके ऽपि नास्ति । Page #392 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३४६ अनेन तुष्यते देवी नन्दा चानन्दचारिणी । वस्त्रं पत्रं तथा भक्ष्यं फलं पुष्पं विलेपनम् ॥१७३॥ नानालङ्करणं देवि यत्किचिज्जलदायिकम् । नन्दामुद्दिश्य दातव्यं तुष्यते तेन सा प्रिये ॥१७४॥ अतः परं प्रवक्ष्यामि सिद्धिस्थानानि यानि तु । यस्मिन्नाराधिता देवी क्षिप्रं भवति सिद्धिदा ।१७५॥ मन्दारं शतशृगञ्च त्रिकूट पर्वतं तथा । विन्ध्ये गंगासरिद् यत्र रेवती यमुनापि वा ॥१७६॥ पयोष्णी अश्वरथ्ये तु अथवा कुण्डलेश्वरे । शंकरेश्वर रामेशे अथवा अमरेश्वरे ॥१७७॥ सरस्वतीतटे पुण्ये सुगन्धायतनेऽपि वा। स्थानेष्वेषु जपं कुर्यान्नन्दा तदगतमानसः ॥१७८॥ वेत्रवत्यातस्टे रम्ये हरिश्चन्द्रे तथा प्रिये । भैरवं शूलभेदञ्च चण्डीशं त्रिपुरान्तकम् ॥१७॥ प्रष्टचक्रञ्च क्रौञ्चेशं कपालाक्षाग्रनामकम् । - अजाविकखरोष्टाख्यं स्थानान्यन्यानि वर्जयेत् ॥१८०॥ ब्रह्मस्यापि भवेच्छिप्रमेभिः स्थानमहातपः । ऊर्ध्वगः कलहो नित्यं व्रतभंगं विनाशकृत् ॥१८१॥ शुभाभिधानकैः स्थानस्तत्र साधनमारभेत् । चतुर्थी चाष्टमी नैव नवमी वा चतुर्दशी ॥१२॥ शुक्लपक्षे तु कर्त्तव्यं देव्या यजनमुत्तमम् । ततो नन्दीश्वरो गच्छेदहोरात्रन्तु कारयेत् ॥१८३॥ स्नात्वा गंगानदी तीरे कृत्वा च उदकक्रियाम् । नन्दादेवी नमस्कृत्य सर्वपापैः प्रमुच्यते ॥१८४॥ चूभिकामगमे स्नायान्महापातकनाशने । पिण्डगंगा कुशंगंगा तत्र स्नात्वा तु मानवः ॥१८५॥ देवानां तर्पनं कुर्यात् पिण्डं पितृषु दापयेत् । घृतेन मधुना वापि सक्त न गुडविमिश्रितान् ॥१८६॥ तिलोदकं ततो दत्त्वा कुशोदक समन्वितम् ॥१८७॥ प्रोम् पितृभ्यः स्वाहा । ओं पितामहेभ्यः स्वाहा। 'पों प्रपितामहेभ्यः स्वाहा । ओं मातामहेभ्यः स्वाहा । ओं उमामहेश्वर वरेभ्यः स्वाहा ॥१८॥ पिण्डं दत्त्वा हेममन्त्रै प्रणिपत्य क्षमापयेत् । एवं देवि विधि कृत्वा कुलानां तारयेच्छतम् ॥१८॥ नन्दागंगां पुनः स्नात्वा मुच्यते सर्व किल्विषैः । ततो वैतरणीं गत्वा स्नानं तत्रैव दापयेत् ॥१०॥ देवानामुदकं दत्त्वा पिण्डं तत्रैव दापयेत् । महादेवं नमस्कृत्वा स गच्छेदुत्तरां दिशम् ॥११॥ महागणपतिं दृष्ट्वा पूजां कृत्वा विधानवित् । गच्छेदायतनं दिव्यं देव्या भवनमुत्तमम् ॥१९२॥ Page #393 -------------------------------------------------------------------------- ________________ ३५० विनवतितमोऽध्यायः पूजां कृत्वा विधानज्ञो यावत् प्रगतविग्रहः । तावत् तं गगने देवी विमानस्था सवासवा ॥१९३॥ अभिनन्दते तं धन्यं नरेन्द्र पुण्यभाजनम् । नन्दादेव्याश्चरणाब्जं येन दृष्टं सुदुर्लभम् ॥१९४॥ सर्वपापविनिर्मुक्तः शाश्वतं भुवनोत्तमम् । अनेनैव तु देहेन देव्याः पुत्रन्तु जायते ॥१६५॥ कात्तिकेयसमो भूत्वा महावीर्यपराक्रमः । तिष्ठते सूचितं कालं मत्प्रसादेन सुव्रतः ॥१६॥ ___ तदन्ते व्रजते मोक्षं भुक्त्वा भोगान् यथेप्सितान् । देव्या दक्षिणमुखो भूत्वा मूलमंत्र जपेद् वुधः ॥१९७॥ दर्शनं जायते तस्य साधकस्य न संशयः । शुक्लाम्बरधरां नारों रात्रौ पश्यति साधकः ॥१८॥ तां दृष्ट्वा जायते सिद्धिरणिमादिगुणाष्टकम् । देव्याः प्रदक्षिणां कृत्वा कुण्डस्य च विशेषतः ॥१६॥ ध्यात्वा देवी ततः कुण्डे प्रविशेन्मत्स्यवज्जले । पौरुषत्वं जले तत्र त्रासं नैव तु कारयेत् ॥२००॥ पश्यते क्षणमात्रेण स्त्रीमुखं द्वारमुत्तमम् । नानारत्नमयं दिव्यं हेमप्राकार तोरणम् ॥ मण्डपे तिष्ठते देवी द्वारस्याने सुशोभने ॥२०१॥ पूर्णकुम्भाश्च सौवर्णाश्च जलपल्लव मण्डिताः । निर्मिता विश्वकर्मेण सर्वरत्नमयाः शुभाः ॥२०२॥ मणिहेममयः स्तम्भविमानैर्ध्वज शोभितः । मौक्तिकदाम मालाभि मणिमालाभिर्मालितम् ॥२०३॥ घण्टाचामर शोभाढ्यमातपत्र विभूषितम् । सौवर्णा मुरजास्तत्र तिष्ठन्ते मेघनिस्वनाः ॥२०४॥ इन्द्रनीलपरिच्छन्नं विचित्रमणि चचितम् । शालभजिक पुष्पैश्च रत्नपंकज शोभितम् ॥२०५॥ परिजातक मालाभिः समन्तात् परिवारितम् । नन्दा भगवती देवी प्रतिमारूप धारिणी ॥२०६॥ तिष्ठते मण्डपद्वारे सहस्रभुजभूषिता । सर्वायुधधरा सौम्या पुष्पमाला विभूषिता ॥२०७॥ दिव्यगंधानुलिप्तांगी कुंकुमारुणविग्रहा । कुण्डलैः कटकैयूरैर्मुकुटादिविभूषिता ॥२८॥ तां दृष्ट्वा तु महादेवी प्रतिमारुपधारिणीम् । तस्या प्रदक्षिणं कृत्वा प्रणिपत्य शिवेन तु ॥२०६॥ तस्याने तिष्ठते चान्या जया च प्रतिहारिका । दृष्ट्वा तु साधकं वीरं इष्टस्तुष्टो प्रभाषते ॥२१०॥ स्वागतं ते महावीर पुण्यभाजो महातपाः । तिष्ठन्तु साधका अत्र यावत्प्रत्यागममहम् ॥२११॥ पृच्छामि भगवती देवी तुभ्यञ्चैव प्रवेशनम् । एवन्तु वदते देवी जया द्वारस्य पालिका ॥२१२॥ गता शीघ्रन्तु देव्यायाः समीपं वरणिनी । जानुभ्यां धरणीं गत्वा जया वदति हर्षिता ॥२१३॥ Page #394 -------------------------------------------------------------------------- ________________ देवीपुराणम् । ३५१ जयोवाच । आगतो मर्यो लोकेऽस्मिन् द्वारे तिष्ठति साधकः । क्रियते साम्प्रतं किन्तु प्रादेशं वद अम्बिके । विहस्य भगवती नन्दा इदं वचनमब्रवीत् ॥२१४॥ देव्युवाच । यथा ते पादपद्मन्तु मदीयं हृदये कृतम् । ममापि च तथा भद्र साधका हृदये स्थिताः ॥२१५॥ मा विधारय तान् द्वारे त्वरितन्तु प्रवेशय । इष्टातुष्टमना देवि जया त्वरितमागता ॥ __ आगत्य साधकस्य तु समीपस्था प्रभाषते ॥२१६॥ जयोवाच । भो भो वीर महासत्त्व तुम्यं देवी वरप्रदा । ततस्तु विदितं वीर अप्सरैर्भक्तवत्सलैः ॥२१७॥ ईष्टातुष्टमनाः सर्वाः निर्गताश्च वरांगनाः । चामरैः कनकदण्डेश्च छत्रैर्मणिविभूषितैः ॥२१॥ अय॑हस्तास्तथा चान्याः पुष्पहस्तास्तथा पराः। प्रागच्छन्ति ततः कन्या दिव्यालंकारभूषिताः ॥२१६ ॥ कुंकुमागुरूगन्धेश्च लिप्तांगाः सुमनोहराः। तिलकैरर्धचन्द्रश्च हेमरत्नविभूषिताः ॥२२०॥ नानालंकारसम्पन्नाः सर्वाः पीनपयोधराः । पद्मांकवपुषः सर्वाः प्रियंगु चम्पकादयः ॥२२१॥ नीलोत्पलदलश्यामा अन्या विद्य त्समप्रभाः । कामरूपास्तथा चान्या गजेन्द्र गतिविक्रमाः ॥२२२॥ पूर्णचन्द्राननाः सर्वाः सर्वास्तामृतसम्भवाः । अध्यं पाद्यं ततो दत्त्वा भाष्योत्फुल्ललोचनाः । स्वागतं ते महावीर एहि गच्छाम साधक ॥२२३॥ एवमुक्त्वा ततः कन्या प्रविशन्ति पुरोत्तमम् । हेमप्राकारदीप्तं तं मणितोरणनुपुरम् ॥२२४॥ दिव्यगन्धर्वगानाढ्यं दिव्यवाद्यसमाकुलम् । इन्द्रनीलपरिच्छन्नं बालार्कायुतसंप्रभम् ॥२२५॥ ध्वजमालाकुलं सर्व मयूरच्छत्रभूषितम् । पद्मरागमय स्तम्भैः क्वचित् स्फाटिकमयः शुभैः ॥२२६॥ विद्रुमाढ्यैस्तथा चान्य नानारत्नमयस्तथा । मुरज वाद्यशब्दश्च शंखकाहलनिःस्वनैः ॥२२७॥ गेयश्च मधुरैदिव्यैः श्रोत्र न्द्रिय मनोहरैः । कन्यानां गीतशब्देन नित्यं प्रमुदितं परम् ॥ • दृश्यते मण्डपं रम्यं नागदण्ड विभूषितम् ॥२२८॥ Page #395 -------------------------------------------------------------------------- ________________ ३५२ त्रिनवतितमोऽध्यायः पद्मरागपरिच्छन्नं चामररुपशोभितम् । सिंहासनन्तु देव्याया न्यस्तं हेममयं शुभम् ॥२२॥ दर्पणैरर्ध चन्द्रश्च मौक्तिकाहारभूषितम् । अनौपम्यं महादेवि रत्नाकरमिवोत्थितम् ॥२३०॥ ईदृशं मन्दिरं दिव्यं नानाधातुविचित्रम् । तस्मिस्तु मण्डपं प्राप्य कन्या वचनमब्रवीत् ॥२३१॥ अस्मिस्तु मण्डपे वीर निमेषं तिष्ठ सुव्रत । स्वयमागच्छते देवी वरं तुभ्यं प्रयच्छति ॥२३२॥ एवमुक्त्वा ततः कन्याः प्रविशन्ति पुरोत्तमम् । कृतञ्जलिपुटाः सर्वाः कन्याः वचनमब्र वन् ॥२३३॥ ___ कन्यका उचुः । प्रागता मा लोकेऽस्मिन् द्वारे तिष्ठन्ति साधकाः । शरणागता महादेवि जयादेव्या प्रवेशिताः ॥२३४॥ तासां तद्वचनं श्रुत्वा कन्यकानां सुरेश्वरि । सिंहयुक्त रथं दिव्यं स्वयमारुह्य निर्गताः ॥२३५॥ कन्याकोटि सहस्रन्तु देव्या सह विनिर्गतम् । काश्चिद् गच्छन्ति वै हृष्टाः काश्चिद्वीजन्ति चामरैः ॥२३६॥ नृत्यन्ति कन्यकाः काश्चिद् काश्चित्स्तोत्र पठन्ति च । नानावाद्यरताः काश्चित् नानागीतरतास्तथा ॥२३७॥ काश्चिज्जयजया शब्दैः स्तुवन्ति परमेश्वरीम् । परिवारिताः कन्यैश्च भागता मण्डपे शुभे ॥२३८॥ प्रविष्टो मण्डपे देव्याभ्यन्तरे भुवनेश्वरी । सिंहासनोपविष्टस्तु श्वेतपद्मोपरिस्थिता ॥२३६॥ जटा मुकुट विन्यस्ता भस्माकुलित विग्रहा। ललाटनयनोपेता श्रवणायतलोचना ॥२४०॥ पूर्णचन्द्रानना देवी पयोधरभरालसा । सुनितम्बा सुमध्या च सर्वावयवशोभिता ॥२४१॥ भूषिता पट्टमाणिक्य दिव्यगन्धानुलेपना । सितस्रग्दामवस्त्र श्च शोभाढ्या मृदुभाषिणी ॥२४२॥ स्वकान्तिकिरणौघेन पुरीमुद्योत्य संस्थिता ॥२४३॥ श्रीदेव्युवाच । प्रवेश्य साधकान् सर्वानासनं चैव दीयताम् । देव्यास्तद्वचनं श्रुत्वा अप्सरा निर्गता द्रुतम् ॥२४४॥ Page #396 -------------------------------------------------------------------------- ________________ ३५३ देवीपुराणम् अप्सरा उचुः । एहि वीर महासत्त्व प्रविशाभ्यन्तरे पुरे । तुष्टा तु ते महादेवी वरं तुभ्यं प्रयच्छति ॥ २४५॥ कन्यानां वचनं श्रुत्वा साधकस्तिष्ठते ततः । कृताञ्जलि पुरो भूत्वा प्रविशेद् भुवनोत्तमम् ॥ २४६॥ दण्डवत् पतितो भूम्यां देव्याग्र े च व्यवस्थितः । सगद्गदं वदेद्वाक्यं किञ्चिदाकुलितेक्षणः ॥ २४७ ॥ साधक उवाच । त्वं गतिः शरणं देवि त्वं माता परमेश्वरि । श्रहं जन्मान्तरे क्षीणस्त्वामेव शरणं गतः ॥ २४८ ॥ देव्युवाच । स्वागतं भद्र भद्र ं ते वरं मे ब्रूहि सुब्रत । एवं सम्भाषितो देव्या साधकः पुण्यकर्मकृत् ॥ २४६ ॥ मुक्त्वा तु मानुषं देहं विद्याभररण भूषितः । बालार्काणां सहस्रस्य कान्तिर्वै धारयति सः ॥ २५० ॥ सुरूपः सुभगः सौम्यः महाबलपराक्रमः । इदं रत्नपुरी दिव्या सर्व काम - फलप्रदा ॥२५९॥ साधकत्वं प्रसादेन क्रीडयस्व यथासुखम् । स्कन्दतुल्यबलो भूत्वा यावदाहूतसंप्लवम् ॥ २५२॥ साधक उवाच । - त्वन्मुक्तश्च भविष्यामि जन्मदुःखविवर्जितः ॥ २५३॥ देव्युवाच । कोटिमेकन्तु कन्यानां तव दत्तन्तु साधक । प्रयुतद्वयं तु शेषाणां कन्यकानान्तु कल्पितम् ॥ २५४॥ देव्याः पादाम्बुजं वत्स साधकः पुण्यकर्मकृत् । गतो व साधकैः सार्धं स्तूयमानस्तु मंगलैः ॥ २५५ ॥ वरं दत्त्वा महादेवी साधकस्य महेश्वरी । प्रविश्य भवनं दिव्यं यत्सुरैरपि दुर्लभम् ॥ २५६ ॥ ततः कलकला शब्दैः कन्यकानां पुरोत्तमे । न श्रूयते पुरे किञ्चिन्नाना वादित्र निःस्वनः ॥ २५७ ॥ परिष्वजन्ति ताः कन्या भ्रमरा इव पंकजम् । नानाक्रीडासमायुक्ता दिव्यस्त्री परिवारिताः ॥ २५८ ॥ क्रीडन्ति साधकास्तावत् यावदाहूतसंप्लवम् ॥ २५६॥ ईश्वर उवाच । कथयामि महादेवि यथा भुञ्जन्ति ताः स्त्रियः । नन्दापादार्जनसक्ता नन्दास्मरणतत्पराः ॥ २६०॥ नन्दाध्यानरता दित्यं नन्दाभक्ति समन्विताः । नन्दास्मरणसन्तुष्टा नन्दादानैकतत्पराः ॥ २६१॥ Page #397 -------------------------------------------------------------------------- ________________ ३५४ त्रिनवतितमोऽध्यायः नन्दाभक्तजने भक्ता नन्दायात्र कतत्पराः । नन्दामन्त्ररता नित्यं ब्रतयोगरताश्च ये ॥ २६२॥ पतयस्ते भविष्यन्ति कथकानान्तु सुब्रते । जल प्राकारदुर्भेद्य हिमप्राकार रक्षितम् ॥ २६६॥ चन्द्रनाग प्रतीहारं देव्या श्राज्ञा महल्लकम् । अन्तःपुरतरं दिव्यमसुरेश्वरदुर्लभम् ॥ २६४॥ नन्दाभक्तजनैर्भोग्यं निजमन्तःपुरमिव । श्रतः परं प्रवक्ष्यामि मन्त्रोद्धारस्य लक्षणम् ॥२६५॥ यजनञ्चैव देवीनां रुपकञ्च महातपे । पवर्गात् पंचमे वर्गे वाजञ्चैव तदन्तिमम् ॥ २६६ ॥ उच्चरेत प्रयत्नेन भिन्नं वैहायसेन तु । पुनस्तु मध्यमं बीजं तृतीयं स्वरभेदितम् ॥ २६७॥ पुनः प्रथमं दातव्यं भिन्ना वैहायसेन तु । एकादशेत संभिन्नं बीजं कुर्याद्वरानने ॥ २६८ ॥ तस्यापि परमं देवि उद्धरेत्प्रथमं पुनः । तृतीयं भूतजे नैव प्रधस्थो न तु याजयेत् ॥ २६६ ॥ पुनद्वतीयभूतस्थं भेदयेकादशेन तु । तस्यापि परतरे वर्गे प्रथमन्तु समुद्धरेत् ॥२७०॥ पुनश्चतुर्थभूयस्थं बीजं यत्नेन उद्धरेत् । कालक्षान्तं ततो बीजं भेद एकादशेन तु ॥ २७९ ॥ नत्राक्षरा महाविद्या नन्दाया हृदयं प्रिये । सर्वकामफलप्रदा नित्यं विद्ययन्तु महातपे ॥ २७२ ॥ अक्षरं युग्मायुग्मञ्च अंगानि तु प्रकल्पयेत् । नवमन्तु भवेदत्र कालाख्यं सविसर्गजम् ॥ २७३ ॥ नया जप्यमानस्य कन्यकास्तु महातपे । नित्यं कुर्वन्ति श्रानन्दं नन्दायास्तु पुरोत्तमे ॥ २७४॥ निमेषे क्षरणा नित्यं रत्नं पश्यन्ति साधकाः । दर्शनेनोत्सुकाः सर्वाः कामार्त्ताः कामिनीः प्रिये ॥ २७५॥ श्रतः परं प्रवक्ष्यामि देव्याया यजनं शुभम् । साधकानां हितार्थाय तन्मे निगदतः शृणु ॥२७६॥ अनन्तमासनं कृत्वा धर्मादीश्च निवेशयेत् । ततः प्रकल्पयेत् पद्ममासनं प्रणवेन तु ॥ २७७॥ अनन्तादीनि देवेशे प्रणवेन प्रकल्पयेत् । तत श्रावाहयेद्देवीं मूलमन्त्रेण सुब्रते ॥२७८॥ शुक्लाम्बरधरां सौम्यां जटामुकुट मण्डिताम् । नानालंकारशोभायां सितभस्मावगुण्ठिताम् ॥ २७६ ॥ प्रभवरप्रदा देवीं वरहस्तां चतुर्भुजाम् । नानापुष्पैस्तथा भक्ष्ये लेह्य बोध्यैश्व ईप्सितैः ॥ २८० ॥ पूजयेत् परया भक्त्या महाभोगजिगीषया । अंगानि पूजयेत् पश्चात् हृदयं वह्निगोचरः ॥ २८२॥ श्राग्नेयान्तु शिरः पूज्य नैऋत्या पूजयेत् शिखाम् । कवचं परमे भागे ऐशान्येऽस्त्रं प्रपूजयेत् ॥ २८२॥ पूर्वपत्र जया स्थाप्या विजयां दक्षिणे न्यसेत् । अजितां पश्चिमे पत्र उत्तरे अपराजिताम् ॥ २८३॥ Page #398 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३५५ द्विभुजां बालरूपान्तु रक्ताम्बरधरां सदा । वीणागृहीत हस्तां तु नानालंकार भूषिताम् ॥ २८४ ॥ स्वाभिधानाभिधेयाञ्च भूत्याशश्चैव प्रपूजयेत् । शुक्लाम्बरधरा हृष्टा दक्षिणे वरवर्णिनी ॥ २८५॥ पश्चिमे पीतरूपा तु उत्तरा वृषरूपिणी । रूपयौवनसम्पन्ना दिव्याभरणभूषिता ॥ २८६॥ श्राज्ञां प्रार्थयमानस्तु देवीनां तद्गता प्रिये । प्रतिभूत्वा सदा कुर्यात् कृताञ्जलि पुरा स्थिता || २८७ ।। स्वनामः पूजयेद्देवीं वेदिकाद्यं व्र्व्यवस्थिताम् । पश्चिमायां जयां देवीं वरदाभयपाणिनीम् ॥२८८॥ नन्दानन्दकरी देवी भवते साधकस्य तु । लोकपालान् स्वनामंस्तु अस्त्रांश्चैव प्रपूजयेत् ॥ २८६ ॥ प्रतिभावं यदा मन्त्री मन्त्रेण सह कारयेत् । फलं न विद्यते तस्य प्रभुत्वेन यदा स्थितः ॥ २६०॥ आत्मानं प्राकृतं मन्येत् मन्त्रं मन्येद् यथा शिवम् । विधिरेष समाख्यातः कार्यश्चैव तु साधकैः | २६१ | दिव्यप्राकृतभावेन पूज्यमाना महाधिपे । हृदये भव देवेशि अन्यथा तु नासिद्धिदः ॥ २६२ ॥ पूजाकाले तु कर्त्तव्यमदाने मन्त्ररूपिणम् । श्रन्यथा यत्तु देवेशि विघ्नः स परिभूयते ॥२९३॥ एवं कृत्वा महायागं सर्वसिद्धिप्रदायकम् । श्रतः परं प्रवक्ष्यामि मुद्रालक्षणमुत्तमम् ॥ २६४॥ अंगुलाग्रस्थिताः सर्वा अंगुष्ठेव ततोपरि । नमस्कारा स्मृता मुद्रा देव्याः सान्निध्यकारिका । नया विधिना देवि देव्याः सान्निध्यतां व्रजेत् ॥ २६५ ॥ इति श्री देवीपुराणे नन्दाप्रशंसानाम त्रिनवतितमोऽध्यायः' । १. क पुस्तके १६० या त्वदेव श्लोकाः सन्ति । Page #399 -------------------------------------------------------------------------- ________________ चतुर्नवतितमोऽध्यायः। उमोवाच । मन्दा देव्याः पुरो देव श्रुता मे परमेश्वर । अधुना श्रोतुमिच्छामि सुनन्दायाः पुरोत्तमम् ॥१॥ किं प्रमाणं च कन्यानां प्रवेशञ्च पुरस्य तु । केन मार्गेण गच्छन्ति नरा ये भावितात्मनः ॥२॥ केन वा तुष्यते देवी कथं प्रत्यक्षतां भवेत् । विधिरेष समाख्याहि मम कौतुहलं प्रभो ॥३॥ ईश्वर उवाच। . . सुनन्दाया पुरो रम्या अनौपम्या सुरेश्वरि । तथापि कथयिष्यामि तव कौतुहलं प्रिये ॥४॥ नानारत्नोपशोभाढ्या नानाभरणभूषिता । नाना रत्नोज्वला देवी नानामेखलयोजिता ॥५॥ रत्नसोपानपंक्तिभिः सुचित्रा तु विराजते । नानाशय्यासनाकीरणे नानाचामरशोभितः ॥६॥ नानावस्त्रवितानश्च नानाविमानसंकुला । नानाकवाट-विन्यस्ता नानास्तम्भसमन्विता ॥७॥ नानाध्वजोच्छ्रिता रम्या नानाघण्टानिनादिता। नानादर्पणविन्यस्ता नानास्रग्दामभूषिता ॥८॥ नानावर्णरजः कीर्णा रम्या हेमवती मही । न निम्ना नोन्नता चापि सुखपादप्रचारदा ॥९॥ नानासरित्समाकीर्णा नानानिर्भरकाश्रिता । नानापक्षीगणाजुष्टा हेमद्र मलताकुला ॥१०॥ नानापुष्पफलोपेता सुन्दरोभिरलंकृता । कामकामुकसंघुष्टा सायकैविध्वस्तचेतसः ॥११॥ स्तनोरसि च भराक्रान्ता प्रस्खलन्ति पदे पदे । कामेन सहसालापं नित्यं कुर्वन्ति योषितः ॥१२॥ कन्यका ऊचुः । पातालपुरसुन्दर्यः किं प्रयुक्तास्रिलोचन । यथा कामं दहस्वेति एवं विध्वंसि निर्दय ॥१३॥ अल्पानि होनसत्त्वानि अंगनानां मनोभवः । म्लेच्छापि न प्रहरन्ति मुक्त्वा त्वां मकरध्वजन् ॥१४॥ कान्तं ध्यात्वा कृशोदर्यः एकमेवाभिगृह्निताः । भवन्ति लज्जिता भूयो अवसाने सुरेश्वरि ॥१५॥ अनेन मदनार्तास्तु सुनन्दायाः पुरे प्रिये । कथिता यादृशी आत्तिर्योषितानान्तु सुन्दरि ॥१६॥ Page #400 -------------------------------------------------------------------------- ________________ ३५७ देवीपुराणम् प्रतः परं प्रवक्ष्यामि देव्या सिद्धि निषेवितम् । तावद्गच्छेन्महातीर्थ यत्सुरैरपि दुर्लभम् ॥१७॥ गङ्गातीरे महादेवी पश्यते मरुकेश्वरम् । तत्र गत्वा तु मेधावी त्रिरात्रं कारयेद् बुधः ॥१८॥ त्रिरात्रे चैव सम्पूर्णे प्रणिपत्य महेश्वरम् । उत्तराभिमुखो भूत्वा व्रजेदोशानगोचरम् ॥१९॥ ऊर्ध्वयानं ततः पश्येन्नदीवामे शिलोच्चयाः । पितृणामुदकं दत्त्वा कालकूटं व्रजेत्ततः ॥२०॥ कलहंसेश्वरं नाम शम्भोरायतनं महत् । तत्रादिपूजां कृत्वा तु प्रणिपत्य पुनः पुनः ॥२१॥ कौशिकायां पुरः स्नात्वा मुच्यते नरः किल्बिर्ष : । शूलभेदं ततो गच्छेत् तत्सुरैरपि दुर्लभम् ॥२२॥ तत्रापि पूजां कृत्वा तु एकचित्तस्तु साधकः । तद्वसन्भवनं गच्छेत् केदारं यत्र क्रीडितम् ॥२३॥ लोकदृष्टेन मार्गेण स गच्छेत् कार्तिकं पुरम् । गुह्य श्वरं नमस्कृत्वा गच्छेद्वैश्रवणं पुरम् ॥२४॥ बजेन्नदेश्वरं देवमहोरात्रन्तु कारयेत् । भागं चतुष्टयं कृत्वा देवाग्नि-गुरु-प्रात्मनि ॥२५॥ भक्षयित्वा ततः प्राज्ञो गच्छेत् तदुत्तरां दिशम् । ततो वैतरणीं गत्वा स्नात्वा तु विधिवत् क्रमात् ॥२६॥ देवानामुदकं दत्त्वा पिण्डं पितृषु दापयेत् । महाविनायकं दत्त्वा पूजां तस्य प्रकल्पयेत् ॥२७॥ देव्याश्रमन्तु संप्राप्य नमस्कृत्य महेश्वरम् । पूर्वभागे तु कुण्डस्य ऐशानी दिशमाश्रितः ॥२८॥ सुनन्दाया शिला तत्र जलमध्ये प्रतिष्ठिता। पुष्पर्गन्वैस्तथा धूपैः पूजयेत् परमेश्वरीम् ॥२६॥ नन्दा कुण्डं ह्रदं तत्र प्रविशेत्तत्र साधकः । नन्दादेवीं नमस्कृत्य ततो विज्ञापयेद् वुधः ॥३०॥ अनिवर्त्तपथं देवी देहि मे परमेश्वरि । ततः समीपतो गच्छेद शिवेन पूर्वचोदितम् ॥३१॥ कृताञ्जलिपुटोः भूत्वा प्रविशेत विचक्षणः । धन्वन्तरप्रमाणं तु विशेन्मत्स्यवद्र तम् ॥३२॥ प्रविश्याभ्यन्तर वीर ऐशानीदिशमाश्रितः । धन्वन्तरत्रयं गत्वा श्रीमुखं तत्र पश्यति ॥३३॥ प्रविशेत् तज्जलान्तस्थं श्रीमुखं द्वारमुत्तमम् । धन्वन्तरशतं गत्वा पश्येदामलकं मम् ॥३४॥ तत्फलं भक्षयेत् प्राज्ञो नमस्कृत्वा महेश्वरीम् । तत्फलं भक्षमात्रण वलिपलित वज्जितः ॥३५॥ बलं नागसहस्रस्य तत्क्षणादेव जायते। धन्वन्तरशतं गत्वा प्रविशेत ततोऽधिकम् ॥३६॥ दृश्यते मण्डपं रम्यं शुद्ध हेममयं महत् । शुद्धस्फाटिकस्तम्भाढ्यं चतुरिं महापुरम् ॥३७॥ १. खपुस्तके ३४ इति संख्याकः श्लोकः । Page #401 -------------------------------------------------------------------------- ________________ चतुर्नवतितमोऽध्यायः पद्मरागोपरिच्छन्नं पताकैरुपशोभितम् । स्वयं तिष्ठति तत्रैव महाकालगणाधिपः ॥ ३८ ॥ साधकञ्चागतं दृष्ट्वा स्वागतन्तु वदत्यसौ । श्रथ नन्दी वदेद्वाक्यमुपवेशाय साधकन् ॥ ३४ ॥ पृच्छामि प्रम्बिका यावत् तावत् तिष्ठ महातपः । ततः शीघ्रं गतो नन्दी सुनन्दायाः समीपतः ॥ ४० ॥ नन्दी उवाच श्रागतो मत्यों लोकेऽस्मिन् तव ३५८ पार्श्व महेश्वरि ॥४१॥ सुनन्दा उवाच चम्पकाकारवपुषः श्रागच्छन्तु महानन्दी मम भक्तिपरायणः । देव्यायाः वचनं श्रुत्वा ततो नन्दी समासतः १ ॥४२॥ साधकस्येदं वाक्यं वदन्नन्दी सुभावितम् । धन्योऽसि भो महावीर एहि गच्छाम साधक ॥४३॥ श्रध्यं पाद्यं ततो गृह्य कन्या निर्गत्य वेश्मनि । केयूराभरणैदिव्यं मणिकुण्डलभूषिता ॥ ४४॥ कर्णान्तायतलोचनाः । नीलोत्पलदलश्यामा नानालंकारभूषिताः ॥४५॥ रक्ताम्बरधरा काचिच्छुक्लाम्बरधरापराः । पीताम्बरधरा चान्या पूर्णचन्द्रनिभाननाः ॥ ४६ ॥ सर्वा यौवनसम्पन्नाः सर्वाः पीनपयोधराः । सर्वास्ताः कामरूपिण्यः सर्वांस्तामृतसम्भवाः ॥४७॥ याश्चान्याश्चापरास्तत्र निर्गताश्च समन्ततः । गेयैश्च मधुरै दिव्यं मण्डलेश्च मनोरमैः ॥ ४८ ॥ चामरैः कनकदण्डैश्च मणिरत्नमयैदृढः । चामरहस्तातथा काचित् पुष्पहस्तास्तथापरा ॥४६॥ मदार्त्ता मुदिताः सर्वाः ईक्षन्तेह निमिषेक्षरणाः । पूज्यन्ते साधकास्तत्र अध्यंपाद्यश्च मंगलः ॥ ५० ॥ ईष्टा तुष्टमनाः सर्वा श्रवगूहन तत्पराः । ततस्तु साधकं गृह्य प्रवेशयन्ति तत्पुरम् ॥५१॥ विज्ञापयेत् ततो भक्त्या त्वं गतिः शरणं मम । ततो देवी वदेद्वाक्यं प्रसन्न वदनोज्ज्वला ॥५२॥ १. बंगला पुस्तकें पद्ममिदं ४६ संख्याकं बर्त्तते । २. मूलपुस्तके ५६ संख्याकं पद्यमिदं वर्त्तते । Page #402 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३५६ देव्युवाच । स्वागतं ते महावीर साधकस्त्वं कृतो मया । एवं सम्भाषिता देव्या साधकास्तु महात्मनः ॥५३॥ तत्क्षगादेव जायन्ते साधका दिव्यरुपिणः । इयं दिव्यपुरी वत्स चन्द्रवत्या समन्विता ॥५४॥ क्रीडस्व मत्प्रसादेन यावच्चन्द्रदिवाकरौ । तदन्ते भवते मोक्षो मत्प्रसादेन पुत्रक ॥५५॥ देवानान्तु यथा रुद्र अतिरस्कृतशासनः । तथैव भवने मह्य क्रीडय त्वं यथासुखम् ॥५६॥ एवं दत्त्वा वरं देवी साधक स्य सुरेश्वरि । नमस्कृत्वा ततो मन्त्री प्रविवेश सुरोत्तमम् ॥५७॥ मंगलैः स्तूयमानस्तु गीतवाद्यमनोरमैः । चामरैर्बोज्यमानस्तु स्कन्दतुल्य-पराक्रमः ॥८॥ पुष्पयानं समारुह्य क्रीडते भवनोत्तमे । योजनानां सहस्रन्तु भवनस्य च विस्तरः ॥५६॥ सहस्रकोटिकन्यानां समन्तात् पूरितं पुरम् ॥६०॥ इति श्री देवीपुराणे सुनन्दाप्रवेशविधिर्नाम चतुर्नवतितमोऽध्यायः । १. पुस्तके श्लोकसंख्या अष्टषष्टिपरिमिता वर्तते । २. क ग पुस्तके अध्याय एष नास्ति । ., Page #403 -------------------------------------------------------------------------- ________________ पंचनवतितमोऽध्यायः । उमोवाच । सुनन्दायाः पुरं रम्यं श्रुतं मे परमेश्वर । अधुना श्रोतुमिच्छामि कन्यकायाः कथय प्रभो ॥१॥ ईश्वर उवाच । कन्यकायाः पथं देवि कथयामि समासतः । शाक-यावक पयो- वायु- लघ्वाहारो प्रथापि वा ॥२॥ होमयेल्लक्षमेकन्तु पद्म-विल्व-समन्वितम् । ततो गच्छेन्महावीरः पूर्वोक्तन पथेन तु ॥३॥ ना मन्त्रपदानि भवन्ति । श्रोम् नन्द निनन्द किलि किलि स्वाहा ॥४॥ इमां विद्यां जपं कुर्यात् ततः सिद्धिः प्रजायते । पूर्वोक्त ेन विधानेन मुद्रा नित्यं प्रकल्पयेत् ॥५॥ ततस्तु कारयेद्धौमं गुडिकैर्गुग्गुलस्य तु । प्रयुतमेकं महादेवि ततः सिद्धिः प्रजायते ॥ ६ ॥ पूर्वमेव एषो लक्षान् जप्त्वा होमं प्रकल्पयेत् । होमान्ते दर्शनं रात्रौ सिद्धिस्तस्य प्रजायते ॥७॥ ततो गच्छेत् मेधावी साधकैः सहितः पथि । देव्याश्रमपदं प्राप्य चरु तत्र प्रसाधयेत् ॥८॥ भागं चतुष्टयं कृत्वा देवि अग्निशिवात्मनि । श्रात्मभागं ततो मन्त्री साधकैः सह भक्षयेत् ॥६॥ विज्ञापयेत् ततो देवीं प्रणिपत्य पुनः पुनः । श्रहं दुःखान्तरे भीतस्तामेव शरणं गतः ' ॥१०॥ देहि मे त्वं पथं देवि विघ्नेन महेश्वरि । एवं विज्ञाप्य देवेशीं स गच्छेदुत्तरां दिशम् ॥११॥ शरक्षेपत्रयं गत्वा दृश्यते शैलमुत्तमम् । शुद्धस्फटिकसङ्काशा प्रतिमा तत्र तिष्ठति ॥१२॥ नमस्कृत्वा तु गन्तव्यमै शान्यां दिशि संस्थितम् । धन्वन्तरशतं गत्वा अर्धचन्द्राकृतिः शिला ॥१३॥ तत्र मातृ गृहस्थैव उत्तरा दिशि तिष्ठति । नमस्कृत्वा तु गन्तव्यं यावद् दृश्यं नभः स्थलम् ॥१४॥ करवीरवनं तत्र हेमपुष्पं सुगन्धि च । षट्पदारवरम्याढ्या बिषय भूम्या व्यवस्थिता ॥ १५॥ १. एकादश संख्याक: श्लोकोऽयं ख पुस्तके अस्ति । Page #404 -------------------------------------------------------------------------- ________________ देवीपुराणम् . प्रतिमारूपधरा सा दिव्यहेममया शुभा । नानारत्नोज्ज्वला रम्या साधकानां फलप्रदा ॥१६॥ तस्याः पूर्वोत्तरे भागे वनं गीर्वाणपादपम् । अशोकबकुलश्चैव शुभस्तिलकचम्पकैः ॥१७॥ प्रियंगुनागपुन्नागैः नानापादपसङकुलैः । नाना गुल्मसमाकीर्णं नानावल्ली समाकुलम् ॥१८॥ सदा पुष्पफलोपेतं सदा षट्पदनादितम् । कोकिलारावरम्यन्तु नानापक्षिनिषेवितम् ॥१६॥ अस्य मध्ये महादेवी देव्या भवनमुत्तमम् । नानारत्नश्च विन्यस्तं नानाध्वज समाकुलम् ॥२०॥ नाना लीलावती रम्या नुपूरारावनिस्वना। दीधिकाभिः सुरम्याभिः शोभिताभिः सरोरुहैः ॥२१॥ तत्र मानवकन्यास्तु देव्याः पादप्रपूजकाः । यक्षिण्यः कामरूपास्तु गन्धर्वी किन्नरी तथा ॥२२॥ विद्याधर्य सुरूपास्तु देवीमाराधयन्ति ताम् । कामार्ता विह्वला नित्यं भर्तारं प्रार्थयन्ति ताः ॥२३॥ अनेक सिद्धिसंकीर्ण देव्यायाः स्थानमुत्तमम् । देव्या विमानमारुह्य आगता कनकेश्वरी ॥२४॥ जटामुकुट रत्नाढ्या भस्मीद्धूलित विग्रहा। पञ्चमुद्रासमोपेता नानारत्नविभूषिता । महाव्रतधरा देवी आगता यत्र साधकाः' ॥२५॥ देव्युवाच । स्वागतं ते महाराज वीरसत्त्व महातपः । मदीयं भवनं वत्स नानासिद्धि समाकुलम् ॥२६॥ विचित्रमणिना कीर्ण देवानामपि दुर्लभम् । यदि तिष्ठसि अत्रैव दिव्यश्वर्य समाकुले ॥२७॥ पातालयोषितो गृह्य यक्षिणी वाथ रूपिणीम् । किन्नरों वाथ गृह्य विद्याधरीमथापि वा ॥२८॥ खड्गं वा रोचनां वापि गुडिकां वापि पादुके । अष्टधा दिव्यसिद्धिनामेकां गृह्य यथेप्सया ॥२६॥ १. अस्य श्लोकस्य संख्या त्रिंशत् इति वर्तते ख पुस्तके । Page #405 -------------------------------------------------------------------------- ________________ पञ्चनवतितमोऽध्यायः भुक्त्वा तु विपुलान् भोगान् पश्चान्मोक्षो भविष्यति । एवं दत्त्वा वरं देव्या साधकस्य तु सुन्दरि ॥३०॥ गता विमानमारुह्य स्वकं यं स्थानमुत्तमम् । चन्द्रकान्तमय नन्दां प्रतिमारूपधारिणीम् ॥३१॥ पूजयन्ति कृशोदर्य कान्ताथिन्यो गृहे गृहे । मुक्ताफलमयीं देवीं सुनन्दायाः पुरे प्रिये ॥ ३२ ॥ गन्धधूपैः सुपुष्पाद्यं स्त्रिकालं पूजयन्ति ताः । स्फटिक शुभ्ररूपान्तु कनकायाञ्च कामिनीः ॥ ३३ ॥ श्रर्चयन्ति सदाकालं मथिता मन्मथेन . तु । स्वकीयैर्भुवनै दिव्यैः पूजां कुर्वन्ति ता स्त्रियः ॥ ३४ ॥ प्रलये तु समुत्पन्ने देव्याः पुरवरैः सह । विद्यते द्वे महादेवि तदा लीयन्ति देवताः ॥ ३५ ॥ अतः परं प्रवक्ष्यामि सखायानान्तु लक्षणम् । धर्मशीलास्तपोयुक्ताः सत्यवादि - जितेन्द्रियाः ॥३६॥ मात्सर्येन परित्यक्ताः सर्वसत्त्वहिते रताः । प्रियवादिनः सोत्साहा मर्त्यलोक जुगुप्सकाः ॥३७॥ परस्पर सुसन्तुष्टा अनुकूला साधकस्य तु । ईदृशैः साधनं कुर्यात् सुसरवायैः सहैव तु ॥३८॥ ३६२ ब्रह्मोवाच । या नन्दा सा शिवः साक्षान्नन्दारूपधरः शिवः । उभयोरन्तरं नास्ति नन्दायास्तु शिवस्य च ॥ ३६ ॥ न नन्दापरमं ध्यानं न नन्दापरमं तपः । न नन्दापरमं तीर्थं शिवः साक्षात् प्रभाषते ||४०| लेख्येऽपि तिष्ठते यस्य इदं ध्यानं महातपः । तस्यापि प्रीयते देवी कि पुनमंन्त्र पूजिता ॥४१॥ ईश्वर उवाच । नास्तिकाय न दातव्यं न शम्भु-गुरु-निन्दके । पिशुनाय न दातव्यं देव्या भक्तिविवर्जिते ॥ ४२ ॥ गुरु-द्विज-देव-विष्णु-कन्या - गो- निन्दकेन च । दातव्यन्तु महादेवि देव्या भक्तिरतस्य च ॥ ४३ ॥ श्रन्यथा तु वरारोहे हीयते शास्त्रसन्ततिः । स्नेहाल्लोभात् प्रदानेन नरकं यान्ति रौरवम् ॥ ४४ ॥ १. श्लोकोऽयं ४६ संख्याक : वर्त्तते मूलपुस्तके । Page #406 -------------------------------------------------------------------------- ________________ देवीपुराणम् त्रिमन्त्रां पठते यस्तु नन्दाभक्तिपरायणः । सोऽचिरेणैव कालेन सिद्धिमिष्टां लभेन्नरः ॥४५॥ यथोक्तश्चैव कर्त्तव्यमादेशः परमेश्वरि । श्रवरणाद्भावयुक्तस्य सर्वकामान् प्रयच्छति ॥ ४६ ॥ दशानां राजसूयानामग्निष्टोमशतस्य च । भावितः फलमाप्नोति कोटिकोटि गुणोत्तरम् ॥४७॥ पुत्रार्थी लभते पुत्रं धनार्थी धनभाग्भवेत् । मुच्यते बन्धनाद्वद्धो रोगी रोगात् प्रमुच्यते ॥ ४८ ॥ यान् यान् कामान् नरो भक्त्या पूजयन्नभिकांक्षते । तांस्तान् स लभते शक्र इत्येवं शिव श्रब्रवीत् ॥४६॥ देवेन कथितं देव्या शक्रस्य तु पितामहात् । मया तव नृपव्याघ्र किं भूयः परिपृच्छसि' ॥५०॥ इति श्री देवीपुराणे नन्दामहाभाग्यं नाम पञ्चनवतितमोऽध्यायः । १. अध्या येऽस्मिन् श्लोकानां संख्या षष्टिपरिमिता अंकितास्ति । २. कग पुस्तके अध्याय एष नास्ति । ३६३ 进 Page #407 -------------------------------------------------------------------------- ________________ षण्णवतितमोऽध्याय: नृपवाहन उवाच । केन केन प्रकारेण देव्या वर्णाश्रमविभो । पूजनीया स्ववृत्तस्थैरेतदिच्छामि वेदितुम् ॥१॥ अगस्त्य उवाच । साधु राजन् यथा पृष्टं वर्णाश्रमविभागतः । पालनं पूजनं देव्या प्रवक्ष्यामि ह्यशेषतः ॥२॥ वेद एव द्विजातीनां निःश्रेयसकरः परः। दृष्टादृष्टार्थमिच्छ भिः सेवनीयः सदा द्विजैः ॥३॥ मातृतः पितृतः शुद्धः पञ्चसप्त तथा द्विजः । संस्कारैर्गर्भधारी च तदा तस्य क्रिया ततः ॥४॥ यथा हि मद्यभाण्डस्य शुद्धिः केनापि न विद्यते । पञ्चगव्यं न तद्याति एवं प्रायं श्रुतेः क्रिया ॥५॥ जातिसंस्कारहीनस्य द्रव्यसंकरकारिणः । शूद्रान्नभोजिनो राजन् न वेदो ददते फलम् ॥६॥ शूद्रस्य अन्नमशित्वा वेदं यदि उदीरते । उच्छिष्टभोजी वर्णानां नरके पर्युपासते ॥७॥ चाण्डाल चण्डकर्मे च वृषलीपतिसन्निधौ । यदि उदीरते वेदं तदा विप्रोऽपि तत्समः ॥८॥ वेदमन्त्रान् यदा विप्रः शूद्रद्रव्येण तर्पते । सर्पिषा यवगोधूम तिलपिष्टक शालिभिः ॥६॥ यावतो तस्य द्रव्यस्य रजोरेणु विधीयते । तावतोश्च महाघोरे नरके पर्युपासते ॥१०॥ न हि वेदं समासाद्य विधि जह्यात् द्विजोत्तम । तस्य एव हि आज्ञा न लंघनीया कदाचन ॥११॥ चक्रवृत्तिधरा विप्रा उञ्छकापोत वृत्तिनः । दन्तोलूखालिकाहारा वेदानां लभते फलम् ॥१२॥ नदीसंगमगोष्ठेषु विचित्रषु तटेषु च । विचित्रभूमिदेशेषु दर्भदूर्वावृतेषु च ॥ १३॥ गृहेषु शुभलिप्तेषु विष्णु-सूर्य-गृहेषु च । पठितव्यः सदा वेदः स्वरवर्ण सुलक्षितः॥१४॥ प्लुतदीर्घक्रमह्रस्व सानुस्वार सुलक्षिताम् । ऋचमुच्चारयेत् प्राज्ञो न द्रुतां न विलम्बिताम् ॥१५॥ Page #408 -------------------------------------------------------------------------- ________________ देबीपुराणम् ३६५ तपस्तपति योऽरण्ये मुनिर्मूलफलाशनः । ऋचमेकाञ्च योऽधीते तच्छतानि च तत्समम् ॥१६॥ अपरश्च महादोषः श्रूयते ऋषिभाषितः । इन्द्रो हिनस्ति वज्रण अपशब्दमनुच्चरन् ॥१७॥ यज्ञकाले किल शर्मा ऋचा शुद्धामुदीरितः । हतो रुद्रण शक्रण सराष्ट्रबलवाहनः ॥१८॥ तस्माच्छुद्धः क्रियाजाति द्रव्यसम्पत्तिलक्षणः । वेदो वेदनशीलस्य ददाति दिविजं फलम् ॥१६॥ अग्निहोत्रेण यज्ञो वै वेदश्चान्द्रायणादिभिः । सिध्यते नात्र सन्देह इत्येवं मनुरववीत् ॥२०॥ गर्भधारित्र संस्कारयंदा विप्रो ब्रतं लभेत । तदा चाध्ययनं कुर्याद्वेदस्य विधिना श्रृणु ॥२१॥ न संकीर्णे जले कुर्यात् न च तस्करसन्निधौ । न श्वान-शूकर-काक-कृकराभ्यः समावृतः ॥२२॥ सन्ध्याजितः-निर्घातो रजो-दाह-तमो-वृते । नेऋते मृतनष्टेषु राज्ञां संग्रामविप्लवे ॥२३॥ श्राद्धभुञ्जेन च वान्तस्तु नाजीर्णो न च कामितः । नाष्टम्यां न च गोदोहे न पौर्णी न च पार्वणे ॥२४॥ न शेषे न च इन्द्राहे न संक्रान्ती तथा परे । न राहोरुपरागेषु न च केतुप्रदर्शने ॥२५॥ नोत्पांते च पठेद्वेदं यदीच्छेत् श्रेयः सर्वदा । उपाध्यायं समाश्रित्य तस्य चाज्ञाकरो भवेत् । एवं सम्वततो वत्स फलन्ते वेदिकाः क्रियाः ॥२६॥ - इति श्री देवीपुराणे वेदानुषंगो नाम षण्णवतितमोऽध्यायः' । १. क ग पुस्तके अध्यायोऽयं नास्ति । Page #409 -------------------------------------------------------------------------- ________________ सप्तनवतितमोऽध्यायः । शक्र उवाच । गोमेध अश्वमेधश्च पशुमेधादयो मखाः । तेषु प्राणिवधस्तात ते च स्वर्गादिसाधनाः ॥ १ ॥ एवं पूर्वापरार्थेषु विरोधः सुमहान् भवेत् । छिन्धि मे संशयं नाथ सर्वशास्त्रार्थपार ॥२॥ ब्रह्मोवाच । यज्ञार्थं पशवः सृष्टा यज्ञेष्वेषां वधः स्मृतः । अन्यत्र घातनाद्दोषो वाङ्मनः - काय - कर्मभिः ॥३॥ देवार्थे पितृकार्येषु मनुष्यार्थे पुरन्दर । वधयन् न भवेदेन श्रन्यथा महाकिल्विषम् ॥४॥ नवकृषरपूपानि पायसं मधुसर्पिषी । वृथा मांसञ्च नाश्नीयाद्देव - पितृ प्रहो - मितम् ॥५॥ न वृथा चेष्टयेत् किञ्चित् त्रिवर्गस्य विरोधया । न च वाचं वदेद् दुष्टां न दीनां न च कर्कशाम् ॥ ६ ॥ नासहायो ब्रजेद्रात्रौ न पंके न चतुष्पथे । न शून्यागारे तिष्ठेत न च पर्वतमस्तके ॥७॥ न श्मशाने न देवस्य प्रासादेषु कदाचन । न च गवि प्रसूतायां विश्वसेत स्त्रीजनेषु च ॥ ८ ॥ न वृक्षारोहणं कुर्यात् न च कूपावलोकनम् । न गोद्विजहुताशान्नं मध्येन गमनं क्वचित् ॥६॥ न वह्नौ तापयेत पादं न च तममभिलंघयेत् । न सूर्यमवलोकेत उदयास्तमने क्वचित् ॥१०॥ न मुखेन धमेर्दाग्न न च खड्गं तु लंघयेत् । तथा चैवायुधान् सर्वान् यत्रोपस्कर मार्जनीः ॥११॥ न प्रमत्तजनाकीर्णे न च स्त्रीवालसेविते । गृहे वामगमं कुर्यान्न च विश्वास क्रीडनम् ॥१२॥ न विषं भक्षयेत् प्राज्ञो न भुजंगश्च क्रीडयेत् । न गुरुद्विजवेदांश्च निन्दयेन्न च श्राक्षिपेत् ॥ १३॥ सर्व भद्रं शुभं ब्रूयात् सर्वकालं शुभाननः । शुक्लवासा शुचिः स्रग्वी न च केशनखः सुखी ॥ १४ ॥ Page #410 -------------------------------------------------------------------------- ________________ देवीपुराणम् शुक्लमाल्यधरो नित्यं सुगन्धः सुखवाससः । नेत्राञ्जनं निषेवेत दन्तधावनपूर्वकम् ॥१५॥ ऋजुपथे सदाचारो ऋजुसेवी जितेन्द्रियः । पठनाजपनासतो लिखना श्रवणा तथा ॥ १६ ॥ नित्यं दैवतपूजायामौषधाधारनेषु च । जपहोमार्चने सक्तो विन्दते सुखमुत्तमम् ॥१७॥ न गच्छन्मैथुनं पर्वे न देवगुरुसन्निधौ । न कुर्याज्जले नादन्तु न वेद्यर्न च वत्सरः ॥ १८ ॥ न प्रधानजनवादं नृपाक्षेपं कदाचन । नृप-बन्धु-गुर्वमात्य - भिषग्-ज्योति पुरोहितैः ॥१६॥ विरोधानीह दुःखानि सुखं प्रीत्या श्रवाप्नुयात् ॥ २० ॥ इति श्री देवीपुराणे आचारकीर्त्तनं नाम सप्तनवतितमोऽध्यायः' । १. क ग पुस्तके अध्यायोऽयं नास्ति । ३६७ 进 Page #411 -------------------------------------------------------------------------- ________________ अष्टनवतितमोऽध्यायः । ब्रह्मोवाच । एवमाचारयुक्तात्मा सततं चच्चिकारतः । प्राप्नुयात् सर्वकामांस्तु यथेप्सितमनोऽनुगान् ॥१॥ शक्र उवाच । नित्यं ये भगवतीभक्तास्तै रैद्विजसत्तम । किं कार्य किं वा नो कार्य तद्वद पृच्छतो मम ॥२॥ ब्रह्मोवाच । सर्वा सर्वगता देवी सर्वदेव नमस्कृता । यष्टव्या शुद्धभावेन न भिन्ना पृथगेव सा ॥३॥ नामभेदाद् भवेद्भिन्ना न भिन्ना परमार्थतः । शिवा नारायणी गौरी चच्चिका विमला उमा ॥४॥ तारा श्वेता महाश्वेता अम्विका शिवशासनात् । यावद्रव्यं भवेदहं तावद्देवी व्यवस्थिता ॥५॥ सा वन्द्या पूजनीया च सततं नन्दभावितैः । विजयाथ नृपः खङ्ग छूरिकापादुकापटे ॥६॥ चामुण्डा चित्ररूपा वा लिखिता वाथ पुस्तके । ध्वजे वा कारयेच्छक स नृपो विजयेद् द्विषम् ॥७॥ विशेषाच्छ्राबणारभ्य तस्याः पूजान्तु कारयेत् । पवित्रारोहणं वत्स सर्वशास्त्रेषु गीयते ॥८॥ अग्नेब्रह्मस्य पार्वत्या गजवक्त्रमहोरगाम् । स्कन्द-भानु-गणा-मातृ-दुर्गा-धर्मेश-गो-वृषाम् ॥६॥ विष्णोः कामस्य देवस्य शक्रस्य च दिनांशगाम् । पूजनीया तु चामुण्डा चण्डपापविनाशिनी ॥१०॥ सर्वकार्यादिना दत्ता एभिनमिः पुरन्दर । अथवाषाढमासे तु श्रावणे वापि कारयेत् ॥११॥ सप्तम्यां वा त्रयोदश्यामधिवासं सुराधिप । सर्वोपहारसम्पन्न नन्दायाः भक्तिमाश्रितः ॥१२॥ शुक्लतन्तुमयं कार्य पवित्रं बहुत-तुभिः । ग्रन्थिभिः सुविचित्राभि रचितञ्चैव मौक्तिकैः ॥१३॥ सुधौत बक्षयेत् तन्तुं रोचना शशिकुंकुमैः । तथा सर्वाणि द्रव्याणि पुष्पगन्धफलानि च ॥१४॥ नैवेद्यानि विचित्राणि वस्त्रानाद्याभरणानि च । हेमतारमयान् पुष्पान् कुशानि मृदवस्तथा ॥१५॥ Page #412 -------------------------------------------------------------------------- ________________ देवीपुराणे ३६६ सुस्नातो मन्त्रविधिना अग्निकार्य तथा कुरु । तथा च पूजयेद्देवी प्रतिमा स्थण्डिलेऽपि वा ॥१६॥ पादुके वाथ खड्ग च छूरिकाधनुषोस्तथा। मन्त्रधावननपूर्वन्तु पञ्चगव्यं चरू कुरू ॥१७॥ दत्त्वा दिशां बलि वत्स तथा कुर्याधिवासनम् । सदशर्वस्त्रपत्रैर्वा स्थापयेत् तत् पवित्रकम् ॥१८॥ कृत्वा सत्राभिमन्त्राद्य नैवेद्यं च निवेदयेत् । रात्रौ तु जागरं कुर्यात् सर्वशोभासमन्वितम् ॥१६॥ नटनर्तकवेश्यानां संघानि मुदितानि च। तिष्ठन्तु वाद्यगीताभिनिरतानि पुरन्दर ॥२०॥ प्रभातसमये वत्स प्राप्ते दद्यात् पुनर्वलिम् । प्रत्यूषे विधिवत् स्नात्वा तथा देवी हुताशनम् ॥२१॥ जप्त्वा हुत्वाथ कन्याश्च स्त्रियो भोज्या द्विजास्तथा । पवित्रारोहेन वृत्ते दक्षिणामुपपादयेत् ॥२२॥ यथा शक्ता भवेच्छन नित्यं कार्यकारिणा । राज्ञा नानाविधा भक्ति प्रक्षक्रीडा मृगावधम् ॥२३॥ द्विजाचार्यश्च स्वाध्यायं न कार्य कृषिगोवृषः । बाल स्रीभिश्च च प्रात्मीयं दिनानि दश पंचवा ।२४। देव्या व्यापारनामाभिः कर्त्तव्यं सततं हरे । तथा सम्पूर्ण कर्तव्यं पुनः कुर्यात् पवित्रकम् ॥२५॥ एवं यः कारयेद्वत्स तस्य पुण्यफलं शृणु । सर्व-यज्ञ-व्रत-दान सर्वतीथाभिषेचनम् ॥२६॥ प्राप्नुयान्नात्र सन्देहो यस्मात् सर्वगता शिवा । नाधयो न च दुःखानि न पीडा न च व्याधयः ॥२७॥ न भयं शत्रुजं तस्य न ग्रहैः पीड्यते क्वचित् । सिध्यन्ते सर्वकार्याणि अपि यानि महान्त्यपि ॥२८॥ नातः परतरं वत्स मन्ये पुण्यविवृद्धये । नराणाञ्च नृपाणाञ्च स्त्रीणाश्चापि विशेषतः ॥२६॥ सौभाग्यजननं वत्स तव स्नेहात्प्रकाशितम् । मयापि ते नृपश्रेष्ठ यथावदुपपादितम् ॥ श्रवणादपि पुण्याय किं पुनः कारणाद्विभो ॥३०॥ इति श्रीदेवीपुराणे पवित्रारोहणं नामाष्टनवतितमोऽध्यायः' । १. क ग पुस्तके अध्यायोऽयं नास्ति । Page #413 -------------------------------------------------------------------------- ________________ नवनवतितमोऽध्यायः । ब्रह्मोवाच । श्रतः परं प्रवक्ष्यामि सर्वाभ्युदयवर्धनम् । यत्कृत्वा भवते राजन् सर्ववर्णोपि चानघ ॥ १ ॥ नभोमासे तु सम्प्राप्ते नक्ताहारो जितेन्द्रियः । प्रातः स्नायी सदाध्यायी श्रग्निकार्य परायणः ॥ २ ॥ देवीं संपूजयेद्वत्स पुन्नागविल्वचम्पकैः । धूपन्तु गुग्गुलं दद्यान्नैवेद्यं घृतपाचितम् ॥३॥ क्षीरान्नं दधिभक्तञ्च श्रथवा शाकयावकम्। जपं कुर्यात्तु मन्त्रस्य सहस्रं शतमेव वा ॥४॥ देव्वायास्त्रं समयेत यावत् पूर्णव्रतो भवेत् । पूर्णे व्रते ततो वत्स कन्याचार्यद्विजान् स्त्रियः ॥ ५ ॥ भोजयेत् पूजयेद्भक्त्या हेमभूवस्त्रगोवृषैः । श्रभावात् मंत्रजापन्तु नित्यं कार्यं नृपोत्तम ॥ ६ ॥ यः कुर्यात् सततं भक्त्या सोऽपि तत्फलमाप्नुयात् । 3 न च व्याधिर्जरा मृत्युं न भयं चोर' - सम्भवम् ॥७॥ भवते नन्दाभक्तस्य अन्ते च पदमव्ययम् ॥ ८ ॥ अथ मन्त्रपदानि भवन्ति । श्री नन्दे नन्दिनी सर्वार्थसाधनी । ( मूलविद्या ) नों नुं नन्दे हृदयम् । श्रों तुं नन्दिनी शिरः । श्रों सर्वानि शिखा । श्र अर्थसाधिनी कवचम् | नों नुं नेत्रम् । श्रों नमः हुँफट् अस्त्रम् । श्रों नन्दिनी उपचारहृदयम् ॥६॥ तृतीयामथ पञ्चम्यां चतुर्थ्यामष्टमीषु च । नवम्यं । पौर्णमास्याञ्च एकादश्याञ्च द्वादशीम् ॥१०॥ १. पावितम् क। ३. भूगोवृषः क ग । ५. तत्तुल्यमाप्नुयात् क । २. शक्त्या क क ! ४. द्विजोत्तम क । ६. चारिसम्भवम् क ग । Page #414 -------------------------------------------------------------------------- ________________ देवीपुराणम् षष्ठ्यां चैव विदूयेषा' पूजनीया विशेषतः । नन्दामुद्दिश्य यो दद्याच्छ्रावणे गोवृषं सितम् ॥ ११ ॥ दद्यात्गां काचनं पि वा | १२ | उपवास अयाचितैः ॥ १३॥ भेदिष्टकामानि श्रन्ते लोकञ्च शाश्वतम् । नवम्यां यः समुद्दिश्य स व्रजेद् धृतपातस्तु नन्दालोकं तनुक्षये । श्रश्विने नवरात्राणि कृत्वा देवीं प्रपूज्येत अष्टम्यामपरेऽहनि । हेम-वस्त्र- मरिण पुष्प-नानाचित्र - विभूषणैः ॥१४॥ दानं च काचनं देयं नन्दाशास्त्रार्थपारगे । स तपापसंघातः सर्वकामसमन्वितः ॥ १५॥ विमाने चामरोत्क्षिप्ते चारू चाक्षरशोभिते । गच्छते नन्दलोकन्तु यत्र देवी पुरारिहा ॥ १६ ॥ . रमते कन्या कोटिभिरप्सरोगणसेवितः । तदन्ते प्रगतश्चात्र पृथिव्यामेकराड् भवेत् ॥१७॥ नन्दाभक्तः शिवे भक्त नन्दायात्रेक तत्परः । कार्तिके पूजयित्वा तु देवीं याति गजाह्वयैः ॥ १८ ॥ अन्नदानं दद् विप्र कन्यायां स्त्रीजनेषु च । श्वेतानि चैव वस्त्राणि तथा देयानि दक्षिणा ॥ १६ ॥ मुच्यते सर्वपापैस्तु जन्मान्तरकृतैरपि । इहत्रैव भवेद्योगी परत्र पदमव्ययम् ॥२०॥ ॥ मार्गस्य विधिवत्स्नात्वा देवीं पूजय कुंकुमैः । नैवेद्य पुष्पपूर्णाश्च देया कन्याश्च ब्राह्मणे ॥२१॥ भोजयेद्-दक्षयेद् वत्स वस्त्रैः कीटकुलोद्भवः । प्राप्नुयात् सर्वकामानि सर्वपापैः प्रमुच्यते ॥ २२॥ पौषे देवों समाधाय पूजयेज्जवजैः स्रजः । नंवेद्य शालिभक्तञ्च कन्या भोजयेत् भक्षयेत् ॥२३॥ पीस्तथा देया शय्या देव्या तुलोद्भवा । अनेन विधिना वत्स साक्षादेवी प्रसीदति ॥ २४ ॥ ददते कामिकान् भोगान् श्रन्ते च स्वपुरं नयेत् । माघे तु पूजयेद्देवीं कुन्दजैर्विधिवत् त्रजैः ॥ २५ ॥ कुंकुमेन सदर्पेण तथा समुपलेपयेत् । स्नापितां विधिवत्पूर्वं ततः कन्यास्तु भोजयेत् ॥२६॥ द्विजांश्च नन्दिनी ''भक्तान् विधिना घृतपायसैः । दक्षिणां तिलहोमैश्च यथाशक्त्या प्रदापयेत् ॥ २७॥ १. विघ्नेश क ग । ३. सुरारिहा क । ५. अनुयानं ग । ६. पुष्पवश्चक । ८. सुरपुर के । १०. चण्डिनिभक्तान् क ग । २. चारुवत्सुशोभितः क ग । ४. कल्पकोटिभि क ७. तिलोद्भवा क । ६. ततः कन्यांस्तु न भोजयेत् क । ३७१ Page #415 -------------------------------------------------------------------------- ________________ नव-नवतितमोऽध्यायः विधूत - पाप-कलिलः सर्वभोग-धनान्वितः । विशत्रुर्बहुपुत्रश्च भवते नरसत्तमः ॥२८॥ देहान्ते नन्दिनीलोकं सर्वदेवनमस्कृतम्' । व्रजते नात्र सन्देहो अनेन विधिना नृप ॥ २६ ॥ फाल्गुन्यां पूजयेद्दवीं सहकारत्रजैः शुभैः । तथा नैवेद्यभक्ष्याणि शर्करामधुना सह ॥३०॥ भोजयेत् कन्यका बिप्रान् दक्षिणा सितवाससी । अनेन विधिना भोगी देवीलोकं च गच्छति ॥ ३१॥ संप्राप्ते चैत्रमासे तु देवीमिज्याद् दमनकः । नैवेद्य ं लड्डुका देयास्तथा कन्याश्च भोजयेत् ॥ ३२॥ स्त्रिrse रक्तवस्त्रंश्च दक्षितव्या यथाविधिः । श्रनेन सर्वविधिना प्राप्नुयादविचारणात् ॥३३॥ देवीलोकं व्रजेद्रवत्स यत्र भोगा निरन्तराः । वैशाखे पूजयेद्दवीं करिंगकारत्रजैः शुभैः ॥३४॥ नैवेद्य सक्तवः खंड कन्याश्चैव भोजयेत् । शुभानि हेमवस्त्राणि देयानि द्विजसत्तमैः ॥ ३५॥ देवी सुप्रीतये वत्स सर्वदेवमनुत्तमैः । कृतवाँस्तु विधिरेष तथा गन्धर्व - किन्नरैः ॥३६॥ ज्येष्ठे तु शंकरी पूज्या रक्ताशोककृरंटकैः । - तथा देयञ्च नैवेद्य ं घृतपूर्णं च कन्यकाः ॥३७॥ ३७२ भोजनीयास्तथा दक्षेद् गोभूदान हिरण्यतः । तथा देयाः जलकुम्भाः सम्पूर्णा वासिताः शुभाः ॥ ३८ ॥ श्रनेन वारुणान् भोगान् देवी क्षिप्रं प्रयच्छति । प्राषाढ पूजयेद्दवीं पद्मनीलोत्पलैर्दलैः ॥३६॥ नैवेद्यं शर्कराभक्त' सदधि भक्तपायसम् । कन्या द्विजाः स्त्रियt भोज्याद्दक्षयेच्च तथा च तान् ॥४०॥ नाना - हेमाम्वर राग - तिल भू- श्रश्व - मौक्तिकैः । पूज्या भगवती भक्त्या सर्ववर्ण - प्रसिद्धये ॥४१॥ नन्दा सुनन्दा कनका उमा दुर्गा क्षमावती । गौरी सर्वेश्वरी श्वेता नारायणी सुतारका ॥४२॥ fast चेति नामानि श्रावणादेरनुक्रमात् । ये च कीर्त्यन्ति उत्थाय ते नरा धूतकिल्विषाः ॥४३॥ १. सर्वदेवनमस्कृतः क । ३. ज्येष्ठयां क । २. आमलकं क । Page #416 -------------------------------------------------------------------------- ________________ देवीपुराणम् - भवन्ति नृपशार्दूलाः पृथिव्यां धनसङ कुलाः' । एतानि पथि संग्राम - वृद्धिपीडासु नित्यशः ॥४४॥ स्मरस्तरति घोराणि चचिकेति यदुत्तमम् । व्रतानां प्रवरं वत्स समासार्धं तु पादतः ॥ ४५ ॥ मासं वापि प्रकर्त्तव्यं श्रावणादिक्रमेण तु । नापुण्यः प्राप्यते वत्स नरेनृपवस्तथा ॥४६॥ प्राप्यते भगवतीभावं यस्य तुष्टा तु नन्दिनी ॥४७॥ इति श्री देवीपुराणे नन्दाव्रतं नाम नवनवतितमोऽध्यायः ४ । १. धन सम्पदा क । ३. भवती भावा ख, भगवती भावा क । २. दुर्गाणि क ग । ४. आद्ये पुराणे देवी नन्दाव्रतम् क ग । ३७३ Page #417 -------------------------------------------------------------------------- ________________ शततमोऽध्यायः अगस्त्य उवाच । सर्वेषाञ्चैव पात्राणां देवी पात्रन्तु शंकरी । तान्तु पूजय विशेषा दृष्टा दृष्ट-प्रदायिका ॥१॥ ब्रह्मशास्त्र विधिः शक्र कथिता विजयावहा । शक्रेति पौर्णिमा तात श्रावणस्य शुभां वहा ॥२॥ शक्र उवाच । विजया या समाख्याता सर्वकाम प्रसिद्धये । तामहं श्रोतुमिच्छामि तत्त्वतः सुरसत्तमः ॥३॥ ब्रह्मोवाच । ॥६॥ पुत्रार्थं राज्यविद्यार्थं यशः सौभाग्यतोऽपि वा । विजयारोग्यकामाय विजयां कुर्वीत पौणिमाम् ॥४॥ हेमं वा राजतं वापि भैक्ष्यं खड्गं च पादुके । प्रतिमां वापि कुर्वीत सर्वलक्षणसंयुताम् ॥५॥ तामादाय शुभे ऋक्षे शुक्लवस्त्रविभूषिताम् । यवशाल्यंकु रोपेतामातपत्रविभूषिताम् देवीं सुशोभनां वस्त्रैः कल्पयेत् तत्र तां न्यसेत् । हुत्वा हुताशनं मन्त्रैस्ततो देवीं तु विन्यसेत् ॥७॥ रोचना-चन्दन-चन्द्र रूपलिप्य प्रपूजयेत् । नानापुष्पविशेषैस्तु धूपगन्धानुभोजनैः ॥ ८ ॥ बीजानि श्राहरेत् । पूजयेद्विधिवद्देवों तथा यवगोधूम मुद्गादि शालियष्टिक श्राढकी ॥६॥ तिलमाषाः प्रमाथी च श्यामाका नववालकाः । बिल्वाम्रदाडिमो चोदूधूमो च कापित्थनागरान् ॥ १०॥ १. भावितावहा क ग ३. पूर्णिमाम् क। ५. नारंगा क । २. माता क ग । ४. बेदीम् क ग । Page #418 -------------------------------------------------------------------------- ________________ ३७५ देवीपुराणम् वदरान् बीजपूरांश्च उदुम्बर आखेटकान् । दापयेच्चैव भक्त्या वै नैवेद्यान्यपरानि च ॥११॥ फलार्थन्तु फला देव्या जयार्थ यव अंकुरान् । पुष्पं सौभाग्यकामाय रत्नान्यायुर्धनाय च ॥१२॥ धनुः शत्रुविनाशाय प्रियमिच्छाय तत् भवान् । अन्नं सर्वार्थकामाय यथालाभन्तु दापयेत् ॥१३॥ ततः क्षमापयेद्देवी विद्यां गृह्य व प्रार्थिताम् । पुत्रार्थ भोजयेद्वालान् विजयाय स्त्रियो द्विजान् ॥१४॥ धर्मार्थ चेव भोज्येत अनया विद्याभिमन्त्रिताम् । दक्षिणां च गुर्वाचार्ये कन्यका ब्राह्मणेषु च ॥१५॥ दापयेत् यथाशक्त्या तु तथा तमनुगृह्य च । भोज्याग्रं पुत्रकामेन ग्रामं विद्याभिमन्त्रितम् ॥१६॥ भोक्तव्यं पृथक्पात्रेण न च कुर्वीत शंकरम् । अनया विधिपूर्व तु मन्त्रमत्रव विद्यते ॥१७॥ तद्यः पृथिव्यां रेतस्तामेह ददतु यो मां भक्षितानि । विद्या प्रयच्छन्नष्टौ पुत्रान् जनयते वेदवेदांगपारगान् ॥१८॥ योऽधीत्य न प्रयच्छेत् सोऽपुत्रोऽपुसको भवति । अहं वीर्येनाहं वलेन धनेन । प्रों नमो भगवते अक्षीणरेतसे स्वाहा ॥१६॥ रतिकाले हि चिन्तयेद् दैवतं त्रिदशेश्वरम् । यस्य रेतेन लोकोऽयं भूषितः पावनो भुवि ॥२०॥ प्रों रेताय महारेताय सर्ववीर्यं महाबले । कामाय कामदेवाय मम कामान् प्रयच्छतु-ठंठं ॥२१॥ - अनयाभि मन्त्रितं शयनं भजेत् । प्रयच्छत्यष्टौ पुत्रान् यदि मोहं न गच्छति । एवं विद्यां गृहीत्वातु देवीं नित्यं प्रपूजयेत् ॥२२॥ भवते सर्वकामानां सिद्धिमिष्टां पराजिताम् । यानीह' फलपुष्पाणि उत्पद्यन्ते तु प्रावृषि ॥२३॥ देव्या विप्राय कन्याया गुरवे अपि दापयेत् । यथालाभं श्रुतं वत्स देयं पुष्पं फलानि च ॥२४॥ श्रावणी नवमी या सा आश्विनी कातिको पि वा। स्थातव्यमनेन विधिना अवश्यं सिद्धिमिच्छता ॥२५॥ १. गृहे च क । ३. प्रोप्तः क । ५. यातीह क ग। २. पुत्रण ख। ४. महातपे ग । Page #419 -------------------------------------------------------------------------- ________________ ३७६ शततमोऽध्यायः होमेन व्रतचर्येण चरुमन्त्र - प्रसादनात् । पुत्रो लभते पुत्रं धनं सौभाग्य जीवितम् ॥२६॥ श्रथवा श्रनया विद्या लक्षणा बृहती सिता । राज' पूरकविद्यानि वट शृङ्गादिवादरात् ॥२७॥ नागकेशर पुष्पाणि तदन्ते लभते फलम् । फलं सर्पिः जल 'दानात् फलं प्राप्नोति विद्यया ॥ २८ ॥ श्रजयो भवते लोको विद्याधर-धराधिपः । एतत्ते सर्वमाख्यातं विजयाख्यं व्रतोत्तमम् ॥ २६ ॥ सिद्धिदं सर्वलोकानां विधिना 'तपसेवनात् ॥ ३० ॥ इति श्री देवीपुराणे विजयाव्रतं नाम शततमोऽध्यायः * । १. बीज क ग । ३. चरः क ग । ५. प्राद्ये देव्यवतारे बिजया व्रतम् क ग । २. वचस्वर्गीनिवारणात् ख । ४. उपसेवनात् क । Page #420 -------------------------------------------------------------------------- ________________ एकाधिकशततमोऽध्यायः । मनुरुवाच । 3 अतः परं प्रवक्ष्यामि रूपसौभाग्यकारकम् । नक्षत्रविधिना वत्स यथा तुष्यति शंकरी ॥१॥ मार्गादारभ्य मूलेन पादौ जातिमयैः स्रजः । पूजयेत्सोपवासस्तु नक्षत्रोक्तं तु पारणम् ॥२॥ यवान्नं हविषा सिद्धं ब्राह्मने जंघे प्रपूजयेत् । कलारमृगराजश्च तिलमाषान्नभोजनम् ॥३॥ तेनैवं प्रथमं विप्रा अश्विन्यां जानूनी यजेत् । कुन्दः प्रसितपुष्पैश्च भोजनं दधिशर्करा ॥४॥ श्राषाढद्वयेऽपि तां देवीं विल्वपत्रैः प्रपूजयेत् । नक्षत्रांते तु भुजीयात् ब्राह्मणान् तच्च पारणम् ॥५॥ युग्मं फाल्गुनं गुह्यं तु पारयन्त्या प्रपूजयेत् । दधिभक्तं तु नैवेद्य कोटिञ्च कृत्तिकैर्यजेत् ॥६॥ दमनैः सितपुष्पैश्च लड्डुका देवी भोजने । भाद्रपदे द्वौ च पार्श्वे पूजयेत्कुसुमैः सितैः ॥७॥ क्षीरान्नं देवी विप्राणां नक्षत्रान्ते तु भोजनम् । पौष्या कुक्षिगता देव्या सहकारस्रजैर्यजेत् ॥ ८ ॥ घृतमाषान्न भोजनं तु अनुराधा उरो यजेत् । कणिकारत्रजैः पीतैर्भोजनं घृतपाचितम ॥ ॥ पृष्ठदेशं धनिष्ठासु हेमपुष्पैः प्रपूजयेत् । कर्णपत्रञ्च नैवेद्य देवीं शाखासु पूजयेत् ॥ १० मरुपत्रैः सुगन्धैश्च देयं भोज्यं तु पायसम् । करौ करेण पूज्यन्तु उशीरतगरादिभिः ॥११॥ १. माघादारभ्य ग । ३. रुपेऽपि चारु क ग । ५. दधि क ग । २. सुगित ख । ४. पुष्प कान्तेऽन्यगृह्य तु उषानत्या प्रपूजयेत् ग । ६. क्षीरपिष्टं सान्नभोज्यं व । Page #421 -------------------------------------------------------------------------- ________________ एकाधिकशततमोऽध्यायः गुडं क्षीरं तु नैवेद्य मञ्जुलाश्च' पुनर्वसौ । कुंकुमेन प्रपूज्येत देयं भोज्यन्तु षष्ठिकम् ॥१२॥ नरवान् भुजंगदैवत्ये पुन्नागादिभिः पूजयेत् । भोज्यन्तुः माज्जिता देया ग्रीवां ज्येष्ठासु पूजयेत् ॥१३॥ सितमालाभिर्देव्यायाः देयं भोज्यं घृतादिकम् । रक्त पुष्पदलैः करणैः पूजयेत् भोजयेद्धविः ॥ १४ ॥ पुष्ये भूयन्तु पद्माद्यः शर्करान्नं तु भोजयेत् । दशनान् स्वातिना सेव्या सुरक्तः कुड्मलैर्यजेत् ॥ १५॥ हास्यन्तु शतभिषैज्या नागकेशरचन्दनैः । खर्जू रशर्कराभोज्यं नासिकासु मघां यजेत् ॥१६॥ यवपुष्पैस्तथा भोज्यं गोधूमकृतिसंस्कृतम् । मृगनेत्रे तु देव्यायाः सुगन्धैः कुसुमैर्यजेत् ॥१७॥ चित्राचित्रत्रजैर्देव्या ललाटं चित्रभोजनम् । भरणी शिरसा देव्यां चम्पकादि त्रजैर्यजेत् ॥ १८ ॥ क्षीरान्नभोजनं देयमार्द्रकेशान् प्रपूजयेत् । जात्यादि कुसुमैर्देव्याः सर्वात्मानि च भोजनम् ॥१६॥ नक्षत्रमात ताः रूपपुत्रार्थिभिः सदा । शम्भु वाप्यथवा विष्णु वृतहोमान्नदक्षिणा ॥ २० ॥ देयं वस्त्रयुगं विप्र सपत्नीके जितेन्द्रिये । देव्याशास्त्रार्थकुशले शिवज्ञानविशारदे ॥२१॥ ३७८ सम्पूर्ण - चन्द्रवदना पद्मपत्रायतेक्षणा । शोभना दशना शुभ्रा करणौ चापि सुमांसलौ ॥२२॥ षट्पदोदरनिभैः केशैस्तथा कोकिलनादिनी । ताम्रोष्ठी पद्मपत्राक्षी सुहस्ता स्तननामिता ॥२३॥ नाभिः प्रदक्षिणावर्त्ता रम्भादलनिभोरु च । सुश्रोणी मृदुमध्या च सुश्लिष्टांगुलिशोभना ॥ २४॥ १. अंगुलीश्च कग । ३. रम्भा क ग ५. षट्पदोदरतैः क ग । २. पञ्चकम् ख । ४. सर्वान्नानि क ग । ६. ललनामिता ख Page #422 -------------------------------------------------------------------------- ________________ देवीपुराणम् प्रमदा सुभगा भत्तु मनुष्योऽपि महाभुजः । पोनवक्षाः पृथुभावः पूर्णचन्द्रनिभाननः ॥२५॥ सितदन्तो गजगामी महाबलपराक्रमः । प्रियः सर्वस्य लोकस्य पद्मपत्रायतेक्षरणः ॥२६॥ मृदुवाक्हास्ययुक्तश्च' स्त्रीणां च मनोहारकः । कामतुल्यो महाविप्रो व्रतेनानेन जायते ॥२७॥ नारियोगश्च इष्टानामर्थानाञ्च शुभागमः । नक्षत्राख्यं महापुष्यं व्रतानान्तु व्रतोत्तमम् ॥२८॥ प्रापत्स्वपि न भेदं तु प्रियः कार्य यदुच्यते । अपि दोषात्मक वर्न त्याज्यं मुनिसत्तम ॥२६॥ इति श्रीदेवीपुराणे नक्षत्रव्रतं नामैकाधिकशततमोऽध्यायः । ३. सर्वशास्त्रार्थवेत्ता क ग । ४. आद्ये देव्यावतारे नक्षत्रव्रतम् क ग । Page #423 -------------------------------------------------------------------------- ________________ द्व यधिकशततमोध्यायः। अगस्त्य उवाच । आषाढे तोयधेनू यो घृतं भाद्रपदे तथा । माघे तु तिलधेनूः स्यात्स दत्त्वा लभते हितम् ॥१॥ विद्याधर उवाच । कानि दानानि देव्याया देयानि मुनिसत्तम । कानि पात्राणि देशं वा कालं द्रव्यविधि वद ॥२॥ तान्यहं श्रोतुमिच्छामि कथयस्व प्रसादतः । अगस्त्य उवाच । न्यायतो यानि प्राप्तानि शाकान्यपि नपोत्तम ॥३॥ तानि देव्यानि देव्यायाः कन्यका योषितां सदा । तद्भक्त'षु च विप्रेषु अपरेषु च नित्यशः ॥४॥ विशेषात् प्रावृषि वत्स देवी कामान् प्रयच्छति । देशं नन्दागयाशैलं गंगानर्मदापुष्करम् ॥५॥ वाराणस्यां कुरुक्षेत्रं प्रयागं जम्बुकेश्वरम् । केदारं भीमनादञ्च दण्डकं पुष्कराह्वयम् ॥६॥ सोमेश्वर महापुण्यं तथा अमरकण्टकम् । कालजरं तथा विन्ध्यं यत्र वासं गुहस्य तु ॥७॥ द्रव्यं भू-हेम-गो-धान्यं तिलवस्त्रघृतादिकम् । विधिना उपवासेन एकान्नं नक्तभोजनम् ॥८॥ शुचिना भावपूतेन क्षान्ति-सत्य-व्रतादिना । अपि सर्षपमात्रोऽपि दातारं तारयेद्ददत् ॥६॥ यः पुनर्विधिना वत्स देवीमुद्दिश्य प्रावृषि । विप्रेषु विप्रकन्यासु तिलादीन् संप्रयच्छति ॥१०॥ तदा संतुष्यते देवी अचिरेण तु विद्यया । अतः परं प्रवक्ष्यामि नन्दा देव्याः परं व्रतम् ॥११॥ अतः पर १. विद्याधन ग। ३. भीमदानञ्च ख। २. शालान्यपि ग। ४. गोमेश्वरम् क ग। Page #424 -------------------------------------------------------------------------- ________________ ३८१ देवीपुराणम् येन संप्रीयते वत्स अचिरेण महात्मनाम् । हेमोत्यं' पादुके कार्य यथाशक्त्या तु भावितः ॥१२॥ आम्रदूर्वाक्षतबिल्वपत्रः पूजितमन्तः । देवी सम्पूजयित्वा तु स्थंडिले प्रतिमासु वा ॥१३॥ तद्भक्ताय च विप्राय कन्यासु च निवेदयेत् । मुच्यते सर्वपापेभ्यो स्वर्गलोकं च गच्छति ॥१४॥ तनुक्षये महाप्राज्ञो विद्याधरपतिर्भवेत् । कालेन चेहायातः पृथिव्या नृपसत्तम ॥१५॥ भवते नात्र सन्देहो ब्रह्मणेदं च भाषितम् । प्रजापतिर्वशिष्ठेन कश्यपस्य च दक्षयोः ॥१६॥ तथा त्वमपि राजेन्द्र कुरुष्वेदं पदव्रतम् । महदेश्वर्यकांक्षाय देवीप्रत्यक्षकारिणे ॥१७॥ इति श्रीदेवी पुराणे पदव्रतं नाम द्वयधिकशततमोऽध्यायः२॥ १. होमाच्च ख। २. इत्याद्ये देव्यवतारे पदव्रतम् क ग । Page #425 -------------------------------------------------------------------------- ________________ त्र्यधिकशततमोऽध्यायः । अगस्त्य उवाच । दत्त्वा प्रथातः सम्प्रवक्ष्यामि तव दानमनुत्तमम् । येन तुष्टा पुरा देवी शक्रस्य तु महात्मनः ॥१॥ नीलां वा यदि वा श्वेतां पाटलां कपिलां पिवा । अदुःरवां वत्सवालाञ्च सुखदोहां गवां नृप ॥२॥ श्रादाय विधिवद्दवीं पूजयेत् त्रजपंकजैः । धूपञ्च पञ्चनिर्यासं सतु रुष्कागुरुचन्दनम् ॥३॥ मन्त्रपूजान्तु देव्या नैवेद्यमुपकल्पयेत् । पायसं घृतसंयुक्तं क्षमापयेत् तथा तु ताम् ॥४॥ द्विजाय शिवभक्ताय निवेदयेत् सवत्सगाम् । सहेमवस्त्र काञ्चयाञ्च महत्पुण्यमवाप्नुयात् ॥५॥ यावत् यद्रोमसंख्यानं तावद्द व्याः पुरे वसेत् । इत्र विगतपापो जायते नृपसत्तमः ॥६॥ मनुनायं विधि कृत्वा प्राप्तं लोकमनुत्तमम् । श्रहं ते कथयिष्यामि शृणु राजन् यथाविधि ॥७॥ शुभां हेममयीं गाव कारयेद्रजतखुराम् । तां वस्त्रप्रावृतां कृत्वा पूजयेद् दनुदर्य हाम् ॥८॥ विचित्र चित्रपुष्पैश्च गन्धधूपनिवेदनः । तथा क्षमापयेद्द व तां गां तत्रैवमानयेत् ॥६॥ देव त्वदय आदेशात् तव भक्तेषु दीयते । पुनस्तां विप्रराजाय दापयेत् शिवभाविते ॥ १०॥ अक्षयफलकामेन प्रायश्चितविशुद्धये । मनुना चीर्णमासीच्च व्रतमन्यैः नृपोत्तमैः ॥११॥ सप्त पूर्वान्परान् वंशानपि किल्विषसंस्थितान् । उद्धृत्य नयते वत्स देवीलोकमनुत्तमम् ॥१२॥ इति श्री देवीपुराणे मगोव्रतं नाम त्र्यधिकशततमोऽध्यायः । १. शुक्रस्य क ग । ३. यमुनाया ख । ५. गन्धदर्पहाम् ख । ७. समाधायामृतोपम् क ग । ६. श्रद्ये देव्यवतारे हेमगोव्रतम् क ग । २. दुग्धपुनन्तु ख. ४. देवीम् क ग । ६. आप्नोति ग । ८. सातु ख, सत्य क । ७ Page #426 -------------------------------------------------------------------------- ________________ चतुरधिकशततमोऽध्यायः । मनुरुवाच । मार्गे रसोत्तमं दद्यात् वृतं ' पोषे महाफलम् । तिला माघे मुनिश्रेष्ठ धान्याः सप्ताथ फाल्गुने ॥१॥ विचित्राणि च वस्त्राणि चैत्रे दद्यात् द्विजोत्तमः । वैशाखे यवगोधूमान् ज्येष्ठे तोयभृतान् घटान् ॥२॥ आषाढे चन्दनं देयं कर्पूरश्च महाफलम् । नवनीतं नभो मासि चैत्र प्रोष्ठ पदे मतम् ॥ ३॥ गुडशर्कर खंडाद्यान् लडडूकानश्विने मुने । दीपदानं महापुण्यं कात्तिके यः प्रयच्छति ॥४॥ सर्वकामानवाप्नोति क्रमान्मार्गादुदाहृतान् । धेनूं पौषे वृतां दद्यात् माघे तिलमयों तथा ॥ ५॥ ज्येष्ठे तोयमयीं दद्यात् वृत' वत्सां महाफलाम् । सुरूपां श्रावणे दद्यात् गां महाफलदायिकाम् ॥ ६॥ सर्व हेममयः शृगैः रौप्यपादैरुदाहृताम् । काँस्यपात्रां सघण्टां तुः किंकिणीरुपशोभिताम् ॥७॥ युगां सस्रजां वत्स दातव्या विधिनानया । देवी ब्रह्मशसूर्यं वा विष्णु वाथ यथाविधि ॥ ८ ॥ स्वभावचित्त सम्पन्नो पूजयित्वा द्विजोत्तम । दातव्या वीतरागे तु कामक्रोधविवर्जितम् ॥६॥ याचके सदाचारे विनीते नियमान्विते । गो प्रदाता लभेत् कामान् स्वर्गे लोके मनोरमान् ॥ १० ॥ अगस्त्य उवाच । तिलधेनं प्रवक्ष्यामि दुर्गा येन प्रसीदति । श्रपि दुष्कृत कर्माणि यां दत्त्वा निर्मलो भवेत् ॥११॥ प्रत्यक्षा येन देवी तु राज्यपुत्रसुरवावहा । भवते त्वचिरेणैव तां श्रृणुष्व नृपोत्तम ॥१२॥ १. व्रतम् क ग । ३ मृतवत्सां ग । ५. मया क ग । २. चित्रा क ग । ४. अरुपो ग । ६. सुभाव वित्तसम्पन्नो ख । Page #427 -------------------------------------------------------------------------- ________________ ३८४ चतुरधिकशततमोऽध्यायः देवदेवीमनुज्ञाप्य स्नात्वा चैव जितेन्द्रियः । पूजयेत् पुष्प-गंधान्न-धूप-दीप-पवित्रकः ॥१३॥ हुत्वा हुताशने देवी तथा द्रोणमयों कुरु । प्राढकेन भवेद्वत्स सर्वरत्नविभूषिताम् ॥१४॥ हेमश्रृंगी शफैः रुप्यै गंधघ्राणां सुशोभनाम् । मुखं गुडमयं कार्य जिह्वामन्नमयी तथा ॥१५॥ कम्बलं शुक्लसूत्रां तु पादो इक्षुमयास्तथा । ताम्र पृष्ठे भवेत् तस्या ईक्षणं मणिमोक्तिकः ॥१६॥ चारुपत्रमयौ कणौ दन्तैः फलमयः शुभैः । नवनीतस्तनां कुर्यात् पुष्पमालामयं कुरु ॥१७॥ पुञ्छञ्च मणिमुक्त स्तु फल शुचि समर्पयेत् । शुभां वस्त्रयुगच्छन्नां चारुछत्रविभूषिताम् ॥१८॥ ईक्संस्थानसम्पन्नां कृत्वा श्रद्धासमन्वितः । काँस्योपदोहनं दद्यात् देव्या मे प्रीयतामिति ॥१६॥ मन्त्राभिमन्त्रितं कृत्वा तद्भक्ताय निवेदयेत् । यावन्ति तिलवस्त्राणि धातुमूलफलस्य च ॥२०॥ विद्यन्ते रजरेणू षि तावत्स्वर्गे वसेन्नरः । पितॄन् विगतपापांस्तु कृत्वाधस्थ गतानपि ॥२१॥ प्राप्य देव्याः शुभं लोकं स्थापयेदविचारणात् । तस्मिन् मे रमते वत्स यावदाचन्द्रतारकम् ॥२२॥ तथा कालादिहायातो जायते पृथिवीपतिः । विनय -तेज-सम्पन्नो बहुपुत्रः सुखान्वितः ॥२३॥ पुनर्देव्याव्रते' नित्यं पूजने विधिवत्तथा। प्राप्य योगमहेश्वयं प्राप्नोति पदमव्ययम् ॥२४॥ इति श्री देवीपुराणे तिलधेनुर्नाम चतुरधिकशततमोऽध्यायः । १. विचित्रकै ग। ३. धेनूगतामपि ख। ५. रतो क ग। २. सूक्ष्मसूत्रम् क ग। ४. निर्वैर ख । ६. आद्ये देव्यवतारे तिलधेनुः क ग । Page #428 -------------------------------------------------------------------------- ________________ पञ्चाधिकशततमोऽध्यायः । अगस्त्य उवाच । तिलाभावे प्रदातव्या सपिर्धेत विजानता । स्नापयित्वा भवानीन्तु घृतक्षीरैर्यथाविधिः ॥ १ ॥ पूजयेत् स्रजमालाभि नैवेद्य : सुमनोरमैः । ग्राहरेत्सर्वद्रव्याणि उपकल्पेत तत्र तान् ॥२॥ गव्ये सर्पिषि कुम्भे तु पुष्पमालाविभूषिते । कांस्यपात्र तथा वस्त्रैस्छादयीत विजानता ॥३॥ हिरण्यगर्भसहितं मणिविद्र ममौक्तिकैः । पादानिक्षुमयान् कुर्यात् कुर्याद्रौप्यांस्तथा शफान् ॥४॥ हेम चक्षुस्तथा शृंगो कृष्णागुरुमयै शुभैः । सप्तधान्यानि तत्पार्श्वे पत्रोर्णेन च कम्बलम् ॥५॥ घ्राणो तगरकर्पूरो स्तनाः फलमया शुभाः । मुखञ्च गुरुक्षीरेण सितां जिह्वां प्रकल्पयेत् ॥६॥ पुच्छं क्षौममयं कार्यं रोमाणि सितसर्षपैः । ताम्र पृष्ठं विचित्रन्तु स्नेहरूपा मनोरमा ॥७॥ विधिना घृतवत्सं च कुर्याद् लक्षणलक्षितम् । एतौ कृत्वा तथा नन्दां पूजयित्वा विधानतः ॥ ८ ॥ तद्भक्ताय प्रदातव्या मंगलाशास्त्रपारगे । मात्र' सदोपकाराय ' गृह्ण मेऽनुग्रहाय च ॥६॥ प्रीयतां नन्दिनी देवी मङ्गला चचिका उमा । इत्युक्त्वा प्रर्चयेद्धेन कृत्वा नन्दामनोनुंगाम् ॥१०॥ श्रनेन विधिना देया यवशालीक्षूकल्पिता । हेमरत्नान्नवस्त्रा वा देया गौविधिना नया ॥ ११॥ १. सप्तधान्यौ च ग । ३. साते मनोपकाराय क ग । २. घृतरत्नं ख । Page #429 -------------------------------------------------------------------------- ________________ ३८६ पञ्चाधिकशततमोऽध्यायः मुच्यते सर्वपापेभ्यः सर्वकामानवाप्नुयात् । यत्र क्षीरवहा नद्यो यत्र सपिर्वहा ह्रदाः ॥१२॥ पयसा कर्दमा यत्र तस्मिन् लोके महीयते । तेषां स्वामित्वमाप्नोति मुदया परया युतः ॥१३॥ दिशा'पूर्वापरास्तात प्रात्मनस्त्वेकविंशतिः । भूयः पृथ्वी शतामेति' इहलोके समागतः ॥१४॥ सकामानामियं व्युष्टि:3 ततस्तावदुदाहृता। . देव्या लोकमवाप्नोति निष्कामो घृतधेनुदः ॥१५॥ इति श्री देवीपुराणे घृतधेनूर्नाम पञ्चाधिकशततमोऽध्यायः । १. दश पूर्वा परास्तत्र ख। २. पृथ्वीगताम् ख। ४. धेनूभिः ख । ३. वुद्धि : ग। ५. आद्य देव्यवतारे घृतधेनूः क ग । Page #430 -------------------------------------------------------------------------- ________________ षधिकशततमोऽध्यायः । अगस्त्य उवाच । तो श्रृणु वत्स यथा देवी प्रसीदति । कुम्भं तोयसमापूर्ण रत्नवस्त्रयुगान्वितम् ' ॥१॥ समस्तबीजसंयुक्त दूर्वापल्लव शोभितम् । मुरांबालमुशीरं च कुष्टामलकचन्दनैः ॥२॥ मालाच्छत्रमुपानहं तिलपात्रैश्चतुर्युतम् । दधिक्षौद्रघृतं पात्रं विधानमुपकल्पयेत् ॥३॥ वत्सकं पूजयेद्वत्स कृतं हविमयं बुधः । देवीमम्भर्च्य विधिवत् सोपवासो च नक्तवान् ॥४॥ देव्या भक्त प्रदातव्यं सर्वकामानवाप्नुयात् । जयारिसूदनी देवी देवानां भयनाशिनी ॥५॥ वेदमाते वरे दुर्गे सर्वेगे शुभदे नमः ॥॥६॥ 3 अनेन वत्स मन्त्रेण तां दानायाभिमन्त्रयेत् । देवी मे प्रीयतां नित्यं यथेप्सित ३ फला शिवा ॥७॥ इति श्री देवीपुराणे जलधेनूर्नाम षडधिकशततमोऽध्यायः । १. अत्र वत्स युगान्वितम् क ग । ३. रथे. ख । २. सर्वाग ग । ४. जलधेनूः ग । 我 Page #431 -------------------------------------------------------------------------- ________________ सप्ताधिकशततमोऽध्याय: । मनुरुवाच । स्वयम्भुरेष भगवान् वेदोद्गीतः पुरा त्वया । शिवाद्याः ऋषिपर्यन्ताः स्मार्त्ता' वास्थान कारकाः ॥ १ ॥ ૨ कथं माता भवेद्देवी एतत्कौतुहलं मम ॥२॥ ब्रह्मोवाच । ज्ञानशक्ति: क्रिया घेनूर्देव्यारूपाः प्रकीर्तिताः । मातृका ज्ञानशक्तिस्तु क्रिया सा तमरूपिणी ॥३॥ वामाद्या सात्रिधा भूत्वा ज्येष्ठा रौद्रा ऋजुस्थिता । कुंडली त्रिकटाकारा द्वौ द्वौ विन्दुसमन्विता ॥४॥ सा प्रसूताष्टवर्गारिण स्वरा वसो द्विधा पुनः । अनुनासाश्च घोषाश्च एकोना शतमद्दतान् ॥५॥ मातरा तस्य वर्गस्थां दृष्टव्यः प्रथमः शिवः । षोडशान्तविभक्तस्तु प्रकारे संव्यवस्थितः ॥ ६ ॥ - प्रकारे ब्रह्मरूपेण शिवरूपेण चापरे । विष्णु- स्कन्द-यम- शक्र - चचिकान्तर-संस्थिता ॥७॥ विन्दौ चन्द्रार्कौं तु ततः सा शतधा मता । क्रियारूपा भवेद्देवी वेदमाता शृणुस्वते ॥ ८ ॥ कारप्रणवा वेदा गायत्री वेदसम्भवा । षडंगास्ते समाख्याता उपांगारचतुरोऽपरे ॥ ॥ छन्दोलक्षणसंयुक्ता मातृका गर्भजा विदुः ॥ १० ॥ ४. मनुरुवाच । किं वेदो रूपमानेन उपांगं संख्याभेदतः । भक्तं किं वेदरूपन्तु तन्मे ब्रूहि समासतः ॥ ११ ॥ १. स्मर्त्तारो कारका ख । ३. ककारे क ग । ५. वेदी गायत्री बर सम्पदा क । देवीख । २. माता क ग । ४. बिन्दौ बह्रयर्क सूर्यौ तु क । Page #432 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३८६ ब्रह्मोवाच । एक एव भवेद्वेदश्चतुर्भेदः पुनः कृतः । शाखार्थमल्पसत्त्वाना ग्रहणा यातिविस्तरात् ॥१२॥ संविभक्तो मया वत्स ऋग्यजुः सामाथर्वणः । अत्र भेदास्तु ऋग्वेदे दश चैव प्रकीर्तिता ॥१३॥ प्राश्लेषाः संख्या चर्चाश्च श्रावकाश्चर्चकास्तथा। श्रावणीया चक्रमा च पुटक्रमवटक्रमाः ॥१४॥ दंडश्चेति समासेन पुनरेव पारगाः । शाखाश्च विविधा भूयः शाकला ब्रह्ममातृकाः ॥१५॥ तेषामध्ययनं प्रोक्त मंडलाश्चतुषष्टिकाः । वर्गाणां परिसंख्यातं चतुर्विशशतानि च ॥१६॥ ऋचां दशसहस्राणि ऋची पञ्चशतानि च । ऋचामशीतिपादञ्च तत्र पारणमुच्यते ॥१७॥ ऋग्वेदे तु . भवेत्संख्या यजुर्वेदस्य श्रूयताम् । षडशीतिविभेदेन मया भिन्नं शिवाज्ञया ॥१८॥ दशधा चरका तत्र कारका विद्रधिषया । कठाप्राच्यः कठाश्चैव कपिष्ठलकठास्तथा ॥१६॥ चारायणीयाः श्वेताश्च श्वेतातारा मैत्रायणीया। पुनः सप्तविभेदेन मैत्रायण्यः प्रकीर्तिताः ॥२०॥ मानव-दुन्दुभ-वाराहाश्छागेयाः हारिद्रवीयाः । सामसायनीयाश्च' तेषामध्ययनमुच्यते ॥२१॥ अष्टादशसहस्राणि पठन् शाखाविदो भवेत् । द्विगुणं पदपाठो यस्त्रिगुणं क्रमपारगः ॥२२॥ षडंगानि यदाधीत्य षडंगविदुच्यते । शिक्षा कल्पो व्याकरणं निरुक्त छन्दो ज्योतिषम् ॥२३॥ षडंगानि भवन्त्येतान्युपांगानि शृणु कथ्यताम् । प्रतिपदमन्त्रपदं छन्दो भाषा मीमांसा च ॥२४॥ न्यायतर्कसमायुक्ता उपांगाः परिकीर्तिताः । परिशिष्टाश्च संख्याताः अष्टादश शृणुस्व तत् ॥२५॥ यूपलक्षणप्रतिष्ठा तु वाक्यं संख्या चरणव्यूहः । श्राद्धकल्पश्च सूक्तानि पारिषदमृग्यजुश्च ॥२६॥ अष्टकापूरणञ्चैव प्रवराध्यायांग' षोडश । क्रतुसंख्याभिगम्यो यज्ञ पाश्र्वानुग्रहश्रोत्रिकम् ॥२७॥ २. ग्रहाणाम् क । ४. चतुः सप्तति क ग। ६. पाद्ये क ग । १. क. ग पुस्तके नास्ति । ३. चाक्षु मांडका क ग । ५. मानमशीतिपादञ्च ख। ७. हरिद्रवीया क ग । ८. सामसीमापनीयाश्च क। १०. अनुपदम् क। ६. विगुणम् क ग। ११. शास्त्रम् ख । Page #433 -------------------------------------------------------------------------- ________________ सप्ताधिकशततमोऽध्यायः व्रतञ्च पशवो होम' कूर्मलक्षणसंयुताः । कथिताः परिशिष्टास्तु ऊनविंशा महामुने ॥२८॥ कठानां च यूपान्याहुश्चत्वारिंशच्चतुत्तराः । प्राच्योदीच्य निरुक्तच वाजसनेयश्च पंचधा ॥२६॥ दशभेदविभिन्नास्तु प्रष्टव्या मुनिपुगवा' । जाबाला बौधेया काण्वा माध्यन्दिनाश्च शारवेयाः ॥३०॥ सपायिना' कपालाख्या पौण्डरवत्सवारिकपराशराः । गौणपा बौधेया अयोध्यायेयाश्च तेषामध्ययनानि च ॥३१॥ द्वे सहस्र शते न्यूने वेदवाजसनेयके । ऋग्गणः परिसंख्यातस्ततोऽव्यानि यजूंषि च ॥३२॥ अष्टौ सहस्राणि शतानि चाष्टाशीतिरन्यत्राधिके । यजूंषि तत्प्रमाणानि यजुषादि केवलम् ॥३३॥ शश्वत्क्रिय परिसंख्यातं ब्राह्मणं च चतुर्गुणम् । एतत् त्वञ्च विजानीयात् तैत्तिराद्विविधा पुनः ३४। प्रौखेयाः खंडिकेयाश्च चण्डिका पंचधा पुनः । कालकेया बौद्धायनीया हिरण्यकश्यास्तथा परे ॥३५॥ भारद्वाजापस्तम्बाश्च तेषां भेदाः प्रकीर्तिताः । अध्ययनं सौप्तिकं चैव प्रवचनीयं तथापरम् ॥३६॥ सामवेदस्तु विस्तीर्णः सहस्रभेदैः कीर्तितः । अनध्यायेष्वधीयन्ते तदा इन्द्ररेण धीमता ॥३७॥ वज्रण निहताः शेषान् वक्ष्यामि शृणु भो द्विज । नारायणीयाः कौथुमाश्च तत्र भेदाः पुनः शृणु ॥३८॥ नारायणीया सप्तव उग्राद्या नयनावरा वेदमाता। कालरया महाकालरयालंघन विद्युता ॥३६॥ कौथुमानामपि सप्त असुरा बादरायणा । वैनेया बौधेया अयौधेयाश्च तेषामध्ययनानि च ॥४०॥ प्रांजलाद नभृत्याश्च प्राचनयोज्यानीकायना। २. मुनिपुंगानां क । १. वसवोत्थानम् क । ३. स्वपाठिनांक । ४. बौलपा क। ६. पद्य मिदं क पुस्तके नास्ति । ८. ख पुस्तके एव केवलम् । १०. कीर्त्यमानाम् ख । ५. सशुक्रियं क ग। ७. राणायणीया ग । ६. कालवया महाकालवयानन्दनवियताः ख ग Page #434 -------------------------------------------------------------------------- ________________ ३६१ देवीपुराणम् अध्ययनमपि तेषां तु । अष्टौ' सामसहस्राणि सामानि च चतुर्दश ॥४१॥ अष्टौ शतानि नवतिर्दश सहस्राणि बालिखिल्याः। ससुपर्णाश्च प्रेष्याश्च एतत्सामगणं स्मृतम् ॥४२॥ अथ अथर्ववेदस्य नवभेदा भवन्ति च । पिप्पलादमोदा मोदा च भूतापनीया च तथा ॥४३॥ याहनो ब्रह्मवलो च शौनको कुनखो तथा । देव दर्शिश्चापि विद्यास्तेषामध्ययनं शृणु ॥४४॥ पञ्चकल्पा भवन्ति । नक्षत्रकल्पो वैतानश्च संहिताविधिः आंगिरसः । शान्तिकल्पश्च पंचते अथर्वस्य भवन्ति च ।४५॥ सर्वेषामेव वेदानामुपवेदान् शृणुस्व ते । ऋग्वेदस्यायुर्वेदो यजुर्वेदस्य धनुस्तथा ॥४६॥ सामवेदस्य गान्धर्वमर्थशास्त्रमथर्वणः । ऋग्वेदस्यात्रेयं गोत्रं सामवेदं विदुर्मुने ॥४७॥ काश्यपं यजुर्वेदन्तु रुद्रवेदन्तु तत्स्मृतम्। सामवेदोऽपि गोत्रेण भरद्वाज पुरन्दरः ॥४८॥ अधिदेवं विजानीयात् वैतानन्तु अथर्वणे। ब्रह्मदेवं विजानीयात् रूपाण्यस्माच्छृणुस्व ते ॥४६॥ ऋग्वेदः पद्मपत्राक्षः प्रलम्बजठरः सुविभक्तग्रीवः । कुंचितकेशश्मश्रुः प्रमाणेनापि वितस्तिपञ्च ॥५०॥ स राजते मौक्तिकवरोऽथ पूज्यो वरप्रदो भक्तियुते द्विजाय ॥५१॥ यजुर्वेदः पिंगलाक्षः कृषमध्यः स्थूलगलः कपोलस्ताम्रायत्तवर्णः कृष्णचरणः ॥ प्रादेशात् षड्दीर्घत्वेन लिगोऽथवा चित्रे पूज्य सर्वकामानवाप्नुयात् ॥५२॥ सामवेदो नित्यं स्रग्वी सुव्रतः शुचिः शुचीवाससः । क्षमी दान्तश्चर्म च दण्डी काञ्चननयनः ॥५३॥ आदित्यवर्णो वणेन षड्रत्नमात्रस्तथा । ताम्रऽथ मणि इन्द्राख्ये पूजयन् शुभदो भवेत् ॥५४॥ अथर्ववेदस्तीक्ष्णश्चण्डः क्षामरूपो विश्वात्मा विश्वकृत् । 'क्रू र ऊर्ध्व ज्वालावान् क्ष द्रकर्मा च शास्त्र कृतोन्नामी नीलोत्पलवर्णो वर्णेन स्वदारतुष्टः परस्त्रियार्थश्च । ॥५५॥ सोवर्ण पद्मरागे वा रुद्राख्ये° पूजयन्मुने । सर्वकामानवाप्नोति अथर्व विहितानि च ॥५६॥ २. सामगुणं स्मृतम् क ग। ४. देवदर्शाः क च । १. माससहस्राणि मासानि क । ३. क पुस्तके पंक्तिद्वयं नास्ति । ५. बैतालम् क ग । ६. पद्यमिदं क ग पुस्तके नास्ति । ७. रूद्राक्षे क। Page #435 -------------------------------------------------------------------------- ________________ ३६२ सप्ताधिकशततमोऽध्यायः वेदानां चैव उत्पत्ति स्वरवर्ण समुद्भवा। शिवभक्ति समायोगात् तवाख्याता मया मुने ॥५७॥ यद्देवनामरूपन्तु गोत्र वेदप्रमाणजम् । वर्ण वर्णयते तात तस्य पुण्यफलं शृणु ॥५॥ यावन्ति वेदगीतानि पुण्ययज्ञ व्रतानि च । तावन्ति श्रवणादस्य प्राप्नुयात् भक्तिभावतः ॥५६॥ अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् । अविद्वान् विद्यां प्राप्नोति दुःखाद् दुःखी प्रमुच्यते ॥६०॥ पठित्वा सर्ववेदानां सम्मतो द्विजवल्लभः । भवते नात्र सन्देहो देवी च वरदा सदा ॥६१॥ इति श्री देवीपुराणे वेदोत्पत्तिस्मरणीय चरणव्यूह समाप्ति म सप्ताधिकशततमोऽध्यायः । ३. प्राद्य वेदोत्पत्तिस्मरणीयं चरणव्यूह समाप्तम् क ग । Page #436 -------------------------------------------------------------------------- ________________ अष्टाधिकशततमोऽध्यायः । मनुरुवाच । षडंगानीह वेदानां मया ज्ञातानि पूर्वशः । चातुर्वण्यहितार्थाय उपांगं मम कथ्यताम् ॥१॥ ब्रह्मोवाच । उपागांनां च अंगांनामायुर्वेदं वरं विदुः । धर्मार्थकाममोक्षानां स चापि फलदायकः ॥२॥ ज्योतिः शास्त्रं द्वितीयन्तु दृष्टादृष्टप्रसाधकम् । तस्मात् तदुच्येत विप्र संक्षेपादवधारय ॥३॥ पुरा कैलाशशिखरे भगवन्तं पुनर्वसुम् । उपासतां महर्षीनां प्रादुरासीदियं कथा ॥ ४ ॥ प्रात्म.न्द्रियमनोऽर्थानां योऽयं पुरुषसंज्ञकः । शशि' वस्यामयानाञ्च प्रागुत्पत्ति विनिश्चये ॥ ५ ॥ तदन्तरं काशिपतिर्वामको वाक्यमर्थवत् । व्याजहार ऋषिमिति अभिसृत्याभिवाद्य च ॥ ६ ॥ किं नु भोः पुरुषो यज्ञस्तेजस्तस्यामयाः शुभा । न चेत्युक्त नरेन्द्र न प्रोवाच|न् पुनर्वसुः ॥ ७ ॥ सर्वे एवामितज्ञाना ज्ञानविच्छिन्नसंशयाः । भवन्तश्छेत्तुमर्हन्ति काशिराजस्य संशयम् ॥ ८ ॥ पारीक्षस्तत् परीक्ष्याने मद्गल्यो वाक्यमब्रवीत् । प्रात्मजः पुरुषोगा श्वात्मजाः कारणं हि सः ।। स चिनोत्युपभुक्त च कर्म कर्मफलानि च । न स्मृते चेतनाधातोः प्रवृत्तिः सुखदुःखयो ॥१०॥ शरलोमा तु नेत्याह न ह्यात्मानमात्मना । योजयेद् व्याधिभिदुखैः दुःखद्वेषी कदाचन ॥११॥ रजस्तमोभ्यान्तु मनः परीतं सत्त्वसंज्ञकम् । शरीरस्य समुत्पत्तौ विकाराणाञ्च कारणम् ॥१२॥ व्याधयो विदस्तु नेत्याह न ह्य कारणं मनः। नार्तशरीरं रोगाणां नराणां मनसः' स्थितिः ॥१३॥ १. परं ख। ३. अब्रवीत् ।। ५. रोगाः ख । ७. नापोचिदस्तु क। २. काशिवस्याम् ग। ४. नज्जास् ख । ६. सवलो मारुतग। ८. नक्त शरीराच्छारीरा रोगानां मनसः स्थिति: च । Page #437 -------------------------------------------------------------------------- ________________ ३६४ अष्टाधिकशततमोऽध्यायः रजसानि तु भूतानि व्याधयश्च पृथग्विधाः । प्रापो हि रसवत्यस्ताः स्मृता निवृत्तिहेतवः ॥ १४॥ हिरण्याक्षस्तु नेत्याह न ह्यात्मा रजसः स्मृतः । नातिन्द्रियं मनः सन्ति रोगा शब्दादिजास्तथा ॥ १५ षड्धातुजस्तु पुरुषो रोगा षड्धातुजास्तथा । राशिः षड्धातुजो ह्येष सांख्यं राद्यं : परीक्षितः ॥ १६ ॥ तथा ब्रुवानं कुशिकमाह तमेति शौनक । कस्मात् मातापितृम्यां हि विना षड्धातुजो भवेत् ॥१७॥ पुरुषः पुरुषादे गर्गोरखादश्वः प्रजायते । पंत्र्यौ मेहादयश्चोक्ता रोगास्तु एव कारणम् ॥१८॥ भद्रकाप्यस्तु नेत्याह न शक्तोऽशक्तात् प्रजायते । मात्रापित्रोश्च ते पूर्वमुत्पत्तिर्नोपयद्यते ॥१६॥ कर्मजस्तु मतो जन्तुः कर्म जास्तस्य चामयाः । न ह्यते कर्मणा जन्म रोगानां पुरुषस्य च ॥२०॥ भरद्वाजस्तु नेत्याह कर्त्ता पूर्वं हि कर्मणः । दृष्टं न चाकृतं कर्म यस्य स्यात् पुरुषः फलम् ॥२१॥ भावहेतुः स्वभावस्तु व्याधीनां पुरुषस्य च । खरद्रव चलोत्पत्त्वं तेजोहन्तानां यथैव हि ॥ २२ ॥ कात्यायनस्तु नेत्याह न ह्यारम्भः फलं भवेत् । भवेत् स्वभावाद्भावानामसिद्धः सिद्धिरेव वा ॥२३॥ स्रष्टो त्वमतिसंकल्पो ब्रह्मापत्यं प्रजापतिः । चेतना चेतनस्यास्य जगतः सुखदुःखयो ॥ २४॥ तन्नति भिक्षुरात्रेयो न ह्यपत्यं प्रजापतिः । प्रजाहितैषी सततं दुखैर्युज्यादसाधुवत् ॥२५॥ कालजस्त्वेन पुरुषः कालजास्तस्य चामया । जगत् कालवशं सर्वं कालः सर्वत्र कारणम् ॥२६॥ विवदतामुवाचेदं तथर्षीणां पुनर्वसुः । मैवं वोचत तत्त्वं हि दुष्प्राप्यं पक्षसंश्रयात् ॥ २७॥ वादान् सम्प्रतिवादांश्च वदन्तो निष्चितानिव । पक्षान्तं नैव गच्छति तिलपीडकवदगतौ ॥ २८ ॥ मुक्त्वे नं वादसंवर्ष मध्यात्ममनुचिन्त्यताम् । नाविधूते तमक्षेपे ज्ञानमेतद् प्रवर्त्तते ॥२६॥ कर्म वाचेतनोऽमूर्तेः प्रकृतमूर्त्तेऽस्थचेतन । पुरुषोऽचेतनोऽमूर्त्तो रसाद्याः सर्वचेतनाः ॥३०॥ कालो नित्योदितोऽमूर्त्तः स च हेतुः कथं भवेत् । न हि श्रात्मानं दुःखाद्य : प्रक्षापूर्व समाचरेत् ॥ ३१ ॥ १. न हि मातापितृभ्यां हि विनाशित्वा भुजो भवेत् क ग । २. तत्र काव्यस्तु नेत्यादे न ह्यर्धोऽर्थं प्रजायते क ग । ३. चलोष्ठत्वं ग । ५. दुःखदुखाद् असाधुवत् क ग । ७. अनुचिन्तितम् । ४. पृष्टत्वाम् ग । ६. चाशयाः क । ८. न बिबृत्ते तमस्कंदे क्षेपे ज्ञानं प्रबर्त्तते क ग । Page #438 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३६५ शकटर्बलिवश्च स्वतो' गत्वा न युज्यते । तथा प्रधानपुसाद्यामन्यो योक्ता विधीयते ॥३२॥ सा च शक्तिः शिवस्योक्ता चचिकाद्या महामुने । द्रष्टव्या सर्वविद्यासु शृणु वेदविदावर ॥३३॥ येषामेव हि भावाना संपत्संजनयेन्नरः । तेषामेव विपद्व्याधोन् विविधान् समुदीरयेत् ॥३४॥ अथात्रेयस्य भगवतो वचनमनुनिशम्य पुनरेव वामकः काशिपतिरुवाच भगवन्तमात्रेयम् । भगवन् ! सम्पन्निमित्तजस्य पुरुषस्य विपन्निमित्तजानाञ्च रोगानां किममिवृद्धि कारणमिति ॥३५॥ - भगवान् पात्रेय उवाच । हिताहारोपयोग एव पुरुषस्याभिवृद्धि करो भवेत् । अहिताहारोपयोगः पुनाधिकरो भवेत् ॥३६॥ ___ एवं वादिनं भगवन्तमात्रेयमग्निवेश उवाच । कथमिदं भगवन् हिताहितानामाहारजातानां लक्षणमनपवाद मभिजानीयामो वयम् । हितसमाख्याताना चैवाहारजातानामहितसमाख्याताना च मात्रा-काल-क्रिया-भूमिदेह-दोष पुरुषोऽवस्थान्तरेषु विपरीतकारित्वमुपलभामहे इति ॥३७॥ इति श्री देवीपुराणे आयुर्वेदोपोद्घातो नामाष्टाधिकशततमोऽध्यायः । १. मनो ग । ३. अनपबर्ग क ग । २. एक एव क ग । . ४. आयुर्वेदोत्पत्तिः क ग। Page #439 -------------------------------------------------------------------------- ________________ नवाधिकशततमोऽध्यायः। अगस्त्य उवाच । एवं पृष्ठस्तु शिष्येन उवाच भगवान् कविः । सर्वेषामृषिमुख्याणां प्रवरोऽत्रिनन्दनः ॥१॥ तमुवाच भवानात्रेयः-यदाहारजातमग्निवेषसमांश्चैव शरीरधातून प्रकृतौ स्थापयति विषमाश्च समीकरोत्येतद्धितम् विद्धि विपरीतं वरितामित्येतद्धि हिताहितलक्षणमनपवादं भवति ॥२॥ एवं वादिनञ्च भगवन्तमात्रेयमग्निवेष उवाच । भगवन् न त्वेतदेवमुपदिष्ट भूयिष्ठ कल्पा सर्वभिषजो विज्ञास्यन्ति ॥३॥ पात्रेय उवाच । येषां विदितमाहारतत्त्वं गुणतो द्रव्यतः कर्मतः सर्वावयवतो मात्रादयश्च तावान्तु एतदेवमुपदिष्टं विज्ञातुमुत्सहेरन् ॥४॥ यथा तु खल्वेतदुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो विज्ञास्यन्ति, तदेतदुपदक्ष्यामो मात्रादीन् भारानुदाहरन्तः ॥५॥ तेषां हि बहुधा विकल्पा भवन्ति । आहारविधिविशेषास्तु खलु लक्षणतश्चावयवतः चानुव्याख्यास्यामः । तद्यथाआहारत्वमाहारस्यानेकाविधमर्थभेदात् । स पुद्वियोनिः स्थावरजंगमात्मकत्वात् ॥६॥ द्विविधः प्रभावो हिताहितोदकाविशेषात् । चतुर्विधि उपयोगः पानाशन-भक्ष्यलेहजोपयोगात् ॥७॥ १. हिताहितमनपरा भवति क ग। २. विदिततत्त्वमाहारम् ग। Page #440 -------------------------------------------------------------------------- ________________ देवीपुराणम् षडास्वादो रसभेदतः षड्विधत्वात् । विंशतिगुणो गुरु- लघु- शीतोष्ण-स्निग्ध- रुक्षतीक्ष्ण - स्थिर सरस-मृदु- कठिन- विषद-पिच्छिल-इलक्ष्म- खर-सूक्ष्म-साई - द्रव्यानुगमात् ॥ ८ ॥ अपरिसंख्येयविकल्पो द्रव्यसंयोग करणबाहुल्यात् । तस्य ये ये विकारावयवा भूयि - ष्ठमुपयुज्यन्ते भूयिष्ठकल्पाणाञ्च मनुष्याणां प्रकृत्येव हिततमाँश्चाहितत माँश्च ताँस्तान् यथावदनुव्याख्यास्यामः । इति श्री देवीपुराणे शिष्य सम्बोधनं नाम नवाधिकशततमोऽध्यायः ' 1 १. शिष्य सम्बोधनं क ग । ॐ ३६७ Page #441 -------------------------------------------------------------------------- ________________ आत्रेय उवाच । तद्यथा - - लोहितशालयः ' शुकधान्यानां पथ्यतमत्वे श्रेष्ठतमा भवन्ति । मुद्गाः शमीधान्यानाम् श्रान्तरीक्ष मुदकानाम्, सैन्धवं लक्षणानाम्, जीवन्तीशाकं शाकानाम्, ऐणेयं मृगमांसानाम्, लावः पक्षिणाम्, गोधा विलेशयानाम्, रोहितो मत्स्यानाम्, गव्यं सर्पिः सर्पिषा, गौः क्षीरं क्षीराणाम्, तिलतैलं स्थावरस्नेहानाम्, वराहवसा श्रानूपमृगवसानाम्, चुलुकी वसा मत्स्यवसानाम्, राजहंसवसा जन े चरविहगवसानाम्, कुक्कुटवसा विष्किर शकुनि वसानाम्, प्रजाभेदः शाखादमेदसाम्, शृङ्गवेरं कन्दानाम्, मृहीका फलानाम्, शर्करा इक्षुविकाराणामिति प्रकृत्यैव हिततमानामाहारविकाराणामृ प्रधानतमानि द्रव्याणि व्याख्यातानि भवन्ति ॥१॥ प्रहिततमानामप्युपदेक्ष्यामः यवकाः शुकधान्यानामपथ्यत्वे निकृष्टतमाः भवन्ति, माषा शमीधान्यानाम्, वर्षानादेयमुदकानां ऊषरं लवणानाम्, सर्षपशाकं शाकानाम्, गोमांसं मृगमासानाम्, व्यालकपोतं पक्षिरणाम, भेको - बिलेशयानाम्, चिलिचिमो मत्स्यानाम्, श्राविकसपः सर्पिषाम्, अविक्षीरं क्षीराणाम्, कुसुम्भ स्नेहः स्थावरस्नेहानाम्, महिषवसानूप मृगवसानाम्, कुम्भीरवसा मत्स्य वसानाम्, काकमण्डूकवसा जलचरविहवसानाम्, चरकवसा विष्किर शकुनिवसानाम्', हस्तिभेदः शाखादमेदसाम्, मूलकं कन्दानाम्, १. लोहितशोणित: ग । ३. प्रकृष्टतमोः ग दशाधिकशततमोऽध्यायः । ५. कुम्भस्नेहः ग । १. विक्षिवशकुनि ग । ३. ग्रहोपशमनं समनीयानाम् ग । 3 २. जलचर गा ४. . काकापोतम ग । २. कूष्माण्डग्रहाणाम् ग । १. कटुतेलम् क ग । Page #442 -------------------------------------------------------------------------- ________________ देवीपुराणम् लकुचं फलानाम्, फानितमिक्षुविकाराणामिति प्रकृत्यैव प्रहिततमानामाहार विकाराणाम्, निकृष्टत मानि द्रव्याणि व्याख्यातानि भवन्ति ॥ २ ॥ हिताहिताहारवर माहा रविकाराणामतो भूयः कर्मोंषधानाञ्च प्राधान्यतः सानुबन्धानि द्रव्याणि अत्र व्याख्यास्यामः -- तद्यथा :-- शिवानुस्मरणं भूतजरापहराणाम्, मातरो वालग्रहाणाम्, चामुण्डा शाकिनीनाम्, विष्णुः कुण्डग्रहाणाम्, ब्रह्मा सत्यग्रहाणाम्, दुर्गा महाग्रहाणाम्, उमा प्रीतिकराणाम्, स्कंदो सर्वग्रहारणा, विनायको विघ्नग्रहानाम्, आदित्यः कुष्ठोपशमनानाम्, सोम श्रौषधीनाम्, दक्षाखनौ प्रायुर्वेदसिद्धानाम्, मन्त्रस्नानं सर्वस्नानाम्, प्रातर्हवनं शान्तीनाम्, रोचनादधिसपिमंगलानाम्, तिथिश्रवणं सर्वदुःस्वप्नापहानाम्, तिलदानं ग्रहोपशमनीयानाम्, गोस्पर्शनमायुवर्धनानाम्, नग्नकषाय दर्शन मनायुष्यानाम्, सतताध्ययनं बुद्धिमेधाकराराम्, पुत्रत्वं वंशवृद्धिकराणाम्, अन्नं वृद्धिकराणाम्, श्रेष्ठमुदकमास्वादकराणाम्, सुरा श्रमहराणान्, क्षीरं जीवनीयानाम्, मांसे वंहणीनाम्, लवणमन्त्रव्यरुचिकराणाम्, अम्लं हृदयानाम्, कुक्कुटो वल्यानाम्, नक्ररेतो वृष्याणाम्, मधुश्लेष्मपित्तप्रशमनीयानाम्, सपि वातपित्त प्रशमनानाम्, तेल वातश्लेष्म प्रशमनानाम्, वमनं श्लेष्महराणाम्, विरेचनं पित्तहराणाम्, वस्तिर्वातहराणाम्, स्वेदो मार्दवकराणाम्, व्यायामः स्थैर्यकराणाम्, व्यवायः कार्यकराणाम्, क्षारः पुंस्त्वोपघातिनाम्, तिन्दुकमनन्नद्रव्यरुचिकराणाम्, श्रमकपित्थककर्यानाम्, ग्राविकसर्पिः प्रक्लिद्यानाम्, अजाक्षीरं शोषघ्नशून्यमात्मा रक्तसांग्राहिक रक्तपित्त प्रशमनानाम्, श्रविक्षीरं श्लेष्मपित्तोपचयकराणाम्, महिषीक्षीरं स्वप्नजननानाम्, मन्दकं मद्यभियान्दकराणाम्, गवेधुकान्नं कर्शनीयानाम्, दधि प्रतिस्पंदकराणाम्, उद्दालकानं विरक्षणीयानाम्, इक्षुमूत्रजननानाम्, यवाः पुरीषजननानाम् जाम्बवं वातजननानाम्, शष्कुल्यः श्लेष्मपित्तजनन (नाम्, कुलथा अम्लपित्तजननानाम्, भाषा श्लेष्मपित्तजननानाम्, मदनफलं मदनस्थापनानुवासनोपयोगिनाम्, त्रिवृत् सुखविरेचकानाम्, चतुरंगुलं मृदुविरेचकानाम्, स्नूही क्षीरं तीक्ष्णविरेचनानान्, प्रत्यक्पुष्पी शिरोविरेचनानाम्, विडंग 1 १ ३६६ १. ग पुस्तके नास्ति । ३. कग पुस्तके नास्ति । २. नर्वधातुराणाम् क ग । ४. कग पुस्तके नास्ति । Page #443 -------------------------------------------------------------------------- ________________ दशाधिकशततमोऽध्यायः प्रतिविषा संग्राहक कृमिघ्नानाम्, शिरीषो तार्क्ष्यो विषघ्नानाम्, खदिर: कुष्ठघ्नानाम्, रास्ना वातहराणाम्, आमलकं यः स्थापनानाम्, हरीतकी पथ्यानाम्, एरण्डमूलं वृष्यवातहराणाम्, पिप्पलीमूलं दीपनीयपाचनीप्रशमनाना, चित्रकमूलं दीपनीयपाचनीयानाम्, पुष्करमूलं हिक्का श्वास-कास- पार्श्व-शूलहराणाम्, उदीच्य निर्वापरण- दीपनीय- पाचनीय छद्दतीसारहराणाम्, कट्वंगं संग्राहक - पाचनीय दीपनीयानाम्, अनन्ता संग्राहक - रक्त पित्त-प्रशमनानाम्, अमृता संग्राहक - वातहर - दीपनीय - श्लेष्मशोणित विवन्क प्रशमनानाम्, बिल्वं संग्राहक दोपनीय वात-कफ प्रशमनानाम्, दोपनीय पाचनीय संग्राहक - सर्वदोष - हराणाम्, उत्पल कुमुद-पद्म- किञ्जलका शोणित-पित्तादि-योग-रक्त-पित्त प्रशमनानाम्, दुरालभा पित्त - श्लेष्म - प्रशमनानाम्, गंधप्रियंगु प्रशमनानाम्, कुटजत्वक् श्लेष्म - पित्त-रक्त- सांग्रहिकोपशोषणानाम्, काश्मर्यफलं संग्राहक रक्त-पित्त - प्रशमनानाम्, पृश्निपणि सांग्राहिक वातहर दीपनीय वृष्याणाम्, विदारिगन्धा वृष्य सर्वदोषहराणाम्, वला सांग्राहिक वल्य वातहराणाम्, गोक्षुरको मूत्र कृच्छ्रानिल हराणाम्, हिंगु निर्यास-छेदनीय दीपनीय अनुलोमिक-वात-कफ- प्रशमनानाम्, अम्लवेतसो भेदनीय-आनलोभिक - श्लेष्म- प्रशमनानाम्, यावशूकः संग्रहणीय - पाचनीय अर्शोघ्नानाम्, तक्राभ्यासो श्वासग्रहरणीय दोषात् घृतव्याप्त प्रशमनानाम्, क्रव्याद् मांसाभ्यासो ग्रहणी-दोष शोषोशोर्नानाम्, क्षीरघृताभ्यासो रसायनानाम्, समघृतसक्तुप्राशाभ्यासो वृष्योदा-वर्त्तहराणाम्', ( तेलगण्डूषाभ्यासो दन्तंवलरुचिकराणान्, चन्दनोडुम्बरं मोहनिर्वापणोपलेपनानान्, राग्नागुरुनी शोतापनय प्रलेपनानाम्, लोमज्जकोशीरं- दाह-त्वग्दोष- स्वेदापनयन- प्रलेपनानाम्, कुष्ठं वातहराभ्यं गोपानहयोगिनाम्, मधूकं चक्षुष्यवृष्य- केश्य - कन्ठ्य वर्ण्य - विरजनीय रोपनीयानाम्, वायुः प्राणसंज्ञा-प्रधानहेतुनाम्, अग्निः ग्रामस्तम्भ-शीत-शूल-उद्धवन- प्रशमनानाम्, जलं स्तम्भनीयानाम्, मृद्भृष्टलोष्ट निर्वापितमुदकं तृषातियोग - प्रशमनानाम् ) प्रतिमात्राशनं ग्रामप्रदोषहेतुनाम्, यथाग्न्यम्बुभ्याहारो अग्निसन्धुक्षनानाम्, यथासाम्यं चेष्टाव्यवहारश्च सेव्यानाम्, कालेभोजनमारोग्यकराणाम्, वेगसन्धारणं अनारोग्यकराणाम्, तृप्तिराहारगुणानाम्, मद्यं सौमनस्यजनानाम्, मद्यक्षपो धी- धृतिः - स्मृतिहराणाम्, ४०० १। क ग पुस्तके पंऋिपंचकं नास्ति । २. कग पुस्तके पंक्तित्रयं नास्ति । Page #444 -------------------------------------------------------------------------- ________________ देवीपुराणम् गुरुभोजनं दुर्विपाकानाम्, एकासन-शयन- भोजनं सुखपरिणामकराणाम्, स्त्रीष्वतिप्रसंग : शोषकराणां, शुक्रवेगनिग्रहः षाण्डकराणाम्, पराद्यतनमन्नम श्रद्धाजननानाम्, अनशनमायुषो ह्रासकराणाम्, प्रमिताशनं कर्णनीयाणाम्, श्रजीर्णाध्यशनं ग्रहणीदूषनानाम्, विषमशनंमग्निवैषम्यकराणाम्, विरुद्धवीर्यसनं निन्दितव्याधिकराणाम्, रजस्वला गमनमलक्ष्मी मुख्यानाम्, ब्रह्मचर्यमायुकरागाम्', सङ्कल्पो वृष्यानाम्, दोर्मनस्यमवृष्यानाम्, श्रयथाबलमाहरन्तः प्राणोपहारिणाम्, हर्षः प्रीजनानाम्, शोक शोषमानाम्, निर्वृत्तिः पुष्टिकरांणाम्, पुष्टिः स्वप्न तन्द्राकराणाम्, सर्वरसाभ्यास बलपुष्टिकराणाम्, एकरसाभ्यास दौर्बल्यकराणाम्, गर्भशल्यकमहर्ध्यानाम्, अजीर्ण रोगहेतुनाम्, बाल मृदुभेषजीयानाम्, वृद्धो याप्यानाम्, गर्भिणी तीक्ष्णौषधव्यायामवज्र्जनीयानाम्, सौमनस्यं गर्भधारणानाम्, सन्निपातो दुश्चिकित्सानाम्, ग्रामोविषमचिकित्सानाम्, ज्वरो रोगा. नाम्, कुष्ठं दीर्घरोगानाम्, राजयक्ष्मा रोगसमूहानाम् जलोक मोहनशस्त्राणाम्, हिमवान् श्रौषधभूमीनाम् शिवो मन्त्रसिद्धीनाम्, दुर्गाराधनं विजयानाम्, समाधी रसायनानाम्, नास्तिको वज्र्जयानाम्, लौल्यं क्लेशकराणाम्, बहुतन्त्रावलोकनं विमलीकरानाम्, तद्विद्या सम्भाषा बुद्धिवर्धनानाम्, आयुर्वेदोऽमृतानाम्, सन्तोषः सुखानामिति ॥ ३॥ ४०१ सर्वेषां साधने हेतुरारोग्यं समुदाहृतम् । तस्मात्प्रयत्नतो' वत्स प्रथमेनं समभ्यसेत् ॥४॥ वेदांगानां यथा ज्योतिर्वरिष्ठः मुनिसत्तम । उपांगानां तथा चैतदायुर्वेदो वरः स्मृतः ॥५॥ कपिलो हेमकुक्षिश्च वरुणो जलदाधिपः । मेखलो निषधो रुद्रो दुन्दुभिः पुलहो हरिः ॥ ६ ॥ यजनः सामकश्चेन्दुः काशिका जनको वपुः । हेमः सुमाली दीप्तिश्च भानुवर्णः प्रभाकपिः ॥७॥ सुषेणो महिमा पिंगो ब्रह्मा दक्षप्रजापतिः । अश्विनौ वृत्रहा श्रत्रिरेते वेदविदांवराः ॥ = ॥ आयुर्वेदार्थकुशलारमरत्वं गता मुने । मित्राणामुपकाराय अपकाराय शत्रवे हिताहितस्य वेत्तारो दृष्टादृष्टप्रसाधनम् । स्मारितं परप्रीतिनां शिवेन परमात्मना ॥ १०॥ खट्वा जिघांसता वत्स आयुर्वेद: प्रकाशितः ॥ ११॥ ॥६॥ इति श्री देवीपुराणे आयुर्वेद - निर्देश- समाप्तिर्नाम दशाधिकशततमोऽध्यायः ४ 1 १. प्रलपतो क ग । ३. अहितम् ख । २. निष्ठो ख ग । ४. प्राद्ये देव्यवतारे आयुर्वेदनिर्देशः क ग । Page #445 -------------------------------------------------------------------------- ________________ एकादशाधिकशततमोऽध्यायः । मनुरुवाच । कथं खट्वासुरः श्रेष्ठ आयुर्वेद प्रकाशता । निहतो देवदेवेन तन्मे ब्रूहि सनातन ॥१॥ ब्रह्मोवाच । गजरूपो महादेवो वसन्मालव पर्वते। खं विभागे स्थितो विष्णुः पथमार्ग निवारते ॥२॥ तयोः संरब्धो रोषेण महायुद्धे महात्मना। उत्पन्नो विश्वरूपात्मा महारूपो महाबलः' ॥३॥ अनंततेजाः पिंगाक्षो बहुमायो गुणात्मकः । भान्वायुत्तसहस्राक्षः कालानलसमप्रभः ॥४॥ सूर्यसोमेक्षणश्चण्डः पातालांघ्रिनखांगुलीः । नागाननाः सुराः सर्वे जंघे भूधरजानुनी ॥५॥ भूलीकं च भुवर्लोकं नाभिश्च महर्नक्षसम् । जननीवाः तपोवक्त्रं शिरः सत्यमयं वपुः ॥६॥ विष्णोस्तपस्य विध्वंस निर्वाणं गच्छतस्ततः । अवरांशं समास्थाय विष्णुर्योधितवाँस्तदा ॥७॥ कृत्वा वपुर्महासूक्ष्म बहुमायो महाबलः । घातिता विष्णुरुद्राद्याः भूयो भूयो विवर्धते ॥८॥ शरशक्ति गदादण्ड परश्वायुधघातजान् । पद्म पद्मसहस्राक्ष' विसृष्ट मात्मविग्रहः ॥६॥.. सहमाया समुद्भूतैः खट् बा-देह-समुद्भवः । वेष्टितो विषु विघ्नेशौ युध्यमानौ महाबलौ ॥१०॥ निष्पन्दं विष्णु कृत्वा तु विघ्नेशं च महाबलम् । इन्द्रादीन् स सुरान् वत्स योधनाय समुद्यतः ॥११॥ २. असुरांसम् ग। १. महात्मनः ग। ३. कृत्वानु महायुद्धम् ग। ४. कुन्त ग। ५. सहस्त्राणाम् ग । Page #446 -------------------------------------------------------------------------- ________________ देवीपुराणम् इन्द्रं चन्द्रं वसु ब्रह्म यमरुद्रदिवाकरान् । स जित्वा चैव देवांश्च पातालानभिद्रवत् ॥१२॥ एवं देवान् सुरान् नागान् पूर्वमार्गव्यवस्थितान् । निजित्य स्ववशे कृत्वा पुनश्चव निवेश्य तान् ।१३। __तपः समारभेदुग्रं करणभुक् सलिलाशनः ॥१४॥ गोमूत्रगोमयाहारो वारखा'हारोऽथवा पुनः। अवाङ मुखो धूमभुजो अर्बुदन्तु समास्थितः ॥१५॥ ततस्तस्याभवद्देवो वरदाने समुत्सुकः । त्रिमूत्ति विश्वरूपात्मा शशांकांकित शेरवरः ॥१६॥ ___ इति श्री देवीपुराणे खट्वासुरोत्पत्तिर्नामैकदशाधिकशततमोऽध्यायः । १. वाद्याहारो ग। २. पाद्य देव्यवतारे खट्वासुरोत्पत्ति क ग । Page #447 -------------------------------------------------------------------------- ________________ द्वादशाधिकशततमोऽध्ययायः । वशिष्ठ उवाच । कोsar गजानदो देवः कथं वा समगच्छत । कथं निवारयेत् विष्णुमेतदिच्छामि वेदितुम् ॥ १ ॥ मनुरुवाच यद्द ुर्लभं भवेदण्ड' हेमजं क्षितिभूषणम् । लोके मेरु समाख्यातः तस्य पूर्वेण भूधरः ॥ २ ॥ मालव्यो नाम विख्यात ऋषिदेवनिषेवितः | सिद्ध किन्नरगन्धर्वे प्रसरोणगसेवितः ॥३॥ नानाद्रुमलताकीर्णः फलपुष्पसमावृतः I सरित्सरोवराकीर्ण दीर्घिकानदमालितः ॥४॥ हंसकारण्डवचक्र जीवं जीवकनादितः । बहुपक्षिसमाघुष्टो प्रतिरम्यो मनोहरः ॥५॥ तस्मिन् पर्वतराजेन्द्र पीतवासा जगत्पतिः । सत्त्वात्मको महामायो जगतां पतिः केशवः ॥६॥ स्थित्यर्थं मतिमाधाय स्थितो विग्रहरुपिणः । सदा रतिमुदायुक्तः क्रीडमानः क्रिया सह ॥ ७ ॥ तावत् तत्र क्रिया शक्ति ह्यनन्त प्रभवो महान् । विग्रहीभूत देवेच्छा समाययुस्तपं प्रति ॥८॥ सा विद्या वेदभावेन महत्तपः समास्थिता । विष्णुना च समास्थाय प्रवृत्यैवं व्यवस्थिता ॥ ॥ तदा तस्यामभवद्भावो राजसः परमेच्छया । पाणौ संमन्थयित्वा तु नरकाय गजाननम् ॥१०॥ सत्त्वोद्रिक्तं सृजेदेवं सर्वदेवमयं विभुम् । चन्द्रादित्यानलो नेत्रो ब्रह्मा चैव शिरो वाहु ॥ ११ ॥ केशा वनस्पतिस्तस्य रुद्रा ग्रीवासमाश्रिता । दशनाग्रहनक्षत्रा धर्मा धर्मे तु श्रोष्ठयोः ॥१२॥ जिह्वा सरस्वती तस्य श्रोत्र चैवे दिशो दश । इन्द्रो नासागतस्तस्य भ्रर्वोर्मध्ये हरः स्मृतः ॥१३॥ १. यथा हितस्य दण्ड़े क ख । ३. मानव्यो ग । ५. विष्णुना नर्मममास्थाय प्रावृतेव तु व्याकृता क । २. लोकालोकः ख । ४. देवाद्या ग । ६. स्वयम् क ग । Page #448 -------------------------------------------------------------------------- ________________ देवीपुराणम् ४०५ सागरा जठरं तस्य ऋषयो रोमकूपगाः । गन्धर्वा किन्नरा यक्षाः पिशाचा दनुराक्षसाः ॥१४॥ उदरस्था तु देवस्य नद्या बाही समाश्रियः । अंगुल्यो भुजगास्तस्य नरवास्तारागणाः स्मृता ॥१५॥ हृदयस्था क्रिया देवी मेरुः पृष्ठगतो ह्यभूत् । यमो धर्मश्च नाभौ तु कण्ठे तु पृथिवी स्थिता ॥१६॥ लिगे सृष्टि दिजानीयात् अश्विनौ जानुनी स्थितौ । पर्वताश्चारुदेशस्थाः पातालात्मकैः स्मृता ॥१७॥ नारका भुवनास्तस्य पादस्था मुनिसत्तम । कालाग्निश्च स्वयं रुद्रः पार्दागुष्ठ समाश्रितः ॥१८॥ वेदाश्च मनवः कल्पा दिना काष्ठा कला लवाः । सर्वे तत्र व प्रष्टव्या सर्वदेवमयो हि सः ॥१६॥ एवं सर्वात्मकं दृष्ट्वा गजवाक्यन्तु विष्णुना । प्रणम्य मुदितो भक्त्या तुतोष विविधः स्तवैः ॥२०॥ ___ इति श्रीदेवी पुराणे विनायकोत्पत्तिर्नाम द्वादशाधिकशततमोऽध्यायः' १. विनायकोत्पत्तिः क ग । Page #449 -------------------------------------------------------------------------- ________________ त्रयोदशाधिकशततमोऽध्यायः । विष्णुरुवाच । स्तोष्येऽहं सुरारिदमनं रिपूणां, वैरिहारणं' गजवक्त्रमुदन्तशोभम्। . तं भाति कुन्द-हिम-शंख-शशांकदन्त, ताम्राभकान्तिवपुषं रुचिरारुणाभम् ॥१॥ तं भाति अर्पित जगच्छशिसूर्यमार्ग, गां गच्छतीव मेरु सुरारिहन्तुम् । ___ तमहं नमामि भगवन् प्रमथेशजात, तर्जन सुरारिभयदं दनुदर्पहन्तुम् ॥२॥ ताराम मौक्तिक कृत वनमाल ग्रीव, वाराह वक्षदृढदंष्ट्र इवांशुशोभम् । भृगोपगीतमदगण्ड सुसेव्यमानम्, तमहं नमामि वरदं वरदायकं तम् ॥३॥ तारारिणं प्रमथभ्रातृवरं सुवेशम्, शम्भोद्वितीय एव मूत्तिः सुचारुवेशम् । नानाविचित्र रूपशोभित चारु हारं, नमामि गजाननं तं महाप्रमाणम् ॥४॥ नागेन्द्रभोग कृतशेरवरमूनि भान, लम्बन्तु चारुचमरं रणकार्यवीरम्। स्तुवन्तु शक्रवनकान्तमहास्रमन्त, तं मातृयोगिप्राणमच्चित सुष्टमिष्टम् ॥५॥ टंकार हार रचनादित घण्ट शब्द, दंष्ट्राग्रलग्न दनुदन्तिघटा कलापम् । पंकांकरेणु रजपंकज चारुवर्च, चामीकराखचितमरकतसंसेव्यमानम् ॥६॥ लम्बन्तु कर्ण पर्ण-शंख-सुचारु चामरं, रक्तान्तनेत्र कर्णायतचारु तुगम् । गम्भीर गजित महारवभेद्यशब्दम्, 'गण्डांकुश परशुमेखल सूत्रधारम् ॥७॥ १. बिलेरिहाणाम् ग। ३. गजाननं तं क ग । ५. पटु क । २. भस्मातिव्यापित ग, तं भाति व्यापित क' ४. पद्यद्वयं क ग पुस्तके नास्ति । ६. दण्डां कुश क। Page #450 -------------------------------------------------------------------------- ________________ देवीपुराणम् राजते सकलपर्वतसानु कण्ठ, चण्डाति-नूपुर-ध्वनिमुखरं विभ्रान्तन्' । तस्मै नमामि सततं जगतो हिताय, विघ्नेश्वराय वरदाय वरप्रदाय ॥ ८ ॥ वामै हस्त सततं कृतलड्डूकाय, सिद्धार्थकं सुरभिगन्धविलेपनाय । ब्रह्म ेन्द्र-चन्द्र-वसु-शंकर - संस्तुताय, गंगाजलौघ इव दानमहाप्रदाय ॥ ॥ इष्टार्थफलमीहितप्रदाय शिवाय, सम्पूजयस्व े मम देवशुभं शुभाय । विघ्नं विनाशय प्रभो सुरसिद्धचन्द्र, शक्रस्य व्याधितदिवस्य शुभं प्रयच्छ ॥१०॥ स्तुत्वा तु शक्तितनयं प्रयतेन विष्णो, तुष्टः समीहितवरं ददते च तस्य । विष्णोस्तवार्थमिदं शैलवरं हरेण सम्प्रेषितो रिपुहराय पुरन्दरस्य ॥११॥ मयोच्यतां वद भवान् किमहं करोमि, त्रैलोक्यनिर्जितरिपुं तवाहं वदामि । श्रुत्वैवं तदा देवं विष्णुना प्रभविष्णुना, तुतुष्ट वरदोभूतो विघ्नस्य निधनाय च । १२ । इति श्री देवीपुराणे विनायकस्तवो नाम त्रयोदशाधिकशततमोऽध्यायः ४ 1 १. वितान्तम् । ३. यायाच्यताम् कगं । २. सम्पूरय क । ४. विनायकस्तवः क ग । ४०७ Page #451 -------------------------------------------------------------------------- ________________ चतुर्दशाधिकशततमोऽध्यायः । मनुरुवाच । दत्ते विष्णा वरे ब्रह्मन् प्रतिपन्ने च वेदने । दुर्हरब्रह्माणं वासवादित्य चन्द्रमाः ॥१ ॥ तुतोष विधिवत्भक्त्या पूजयित्वा यथाक्रमम् । ईश्वरो ददते पूर्वमर्धचन्द्र महोदयन् ॥२॥ ब्रह्मणा मेखला शुभ्रा भानुना चारुविभ्रमम् । विष्णुना शंखशाङ्ग वासवो वज्रमुत्तमम् ॥३॥ यमो दण्डं विचित्रन्तु गदां धनदपाम्पती | अंकुशं पाशखडगञ्च रक्षेन्द्रो गमनं पुनः ॥४॥ दिग्गजानथ नागैश्च कटकाकटिसूत्रकैः । नक्षत्रा गण्डमालादि मातर आत्मतुल्यतान् ॥५॥ उमा देवी तु विज्ञानं शंकरो भोगमुत्तमम् । पितरो ग्रहरक्षाणि वह्निना च यथाक्रमम् ॥६॥ ऊर्जस्तेजश्च सिद्धिश्च योगिभिः प्रतिपादिता । ऋषिभिर्नदशैलैश्च समुद्रश्च तथा पुनः ॥७॥ उपप्लव च गाम्भीर्यं विधिवत् प्रतिपादितम् । एवं कृत्वा ततस्तस्य शंकरादि महाप्रभाम् ॥८॥ दत्तानि दिव्य चास्त्राणि समन्त्राणि वृतानि च । अभिषिक्तः शिवेनास्य सर्वेषां नायको भवान् ॥ ६ ॥ भवति सर्व कार्येषु त्वं च देवेषु नायकः । विनायकेति देवानां लोके ख्याति वजिष्यसि ॥ १० ॥ इति श्री देवीपुराणे विनायकाभिषेकवरदानं नाम चतुर्दशाधिकशततमोऽध्यायः * । १. आद्य हरब्रह्माणो ख । ३. धनददम्पती क । ५. आद्ये विनायकाभिषेके वरदानम् के ग २. क पुस्तके पद्यमिदं नास्ति। ५. ख पुस्तके पंक्तिरियं नास्ति । 进 Page #452 -------------------------------------------------------------------------- ________________ पञ्चदशाधिकशततमोऽध्यायः । वशिष्ठ उवाच । तुष्टे विनायके विष्णो ह्यभिषिक्ते गजानने । किं कुर्वन्देवराजेन्द्रः किम्वा शंकर केशव ॥१॥ मनुरुवाच । पुरस्कृत्य तदा देवं गजवक्त्रं महाबलम् । विघ्नस्य घातनार्थाय प्रययावर्बुदाचलम् ॥२॥ यत्रासौ दनुशार्दूल सर्वदेव - भयावहः । प्रयुतोच्छ्रयमानेन योजनायाम' विस्तरः ॥३॥ दशांशेन च पादन्तां पद्मानि नव सप्त च । तथा तं सहसा दृष्ट्वा गजवक्त्र ेण दानवान् ॥४॥ मायामयानि शत्र णामयुतानि प्रचक्रिरे । श्रात्मनः समवीर्याणि सर्वशास्त्रविदानि च ॥५॥ कृत्वा तु तथा योधान् संग्राममभवन्महत् । दानवैर्नि जिताः सर्वे विध्नजैर्गजवाहिनी ॥६॥ देवाः पश्यन्ति संत्रस्ताः यदि भग्नो विनायकः । तदा न जानीमः कस्माद्रक्षा शक्रस्य संगरे ॥७॥ देवेन शूलिना तस्मात् वज्रिणा चक्रिणा तथा । मुक्तानि दिव्यान्यस्त्राणि तथा तेनैव शामितः ॥ ८ ॥ विवृद्धमन्युः संरब्धो गजेन्द्रः पुनरुद्यतः । तथा विनायकः क्रुद्धो गृहीत्वा शंकरायुधम् ॥ ॥ विघ्नस्य चिच्छिदे कर्त्तं विघ्नान् पापान् निवारयेत् । विघ्नान् पाशेन रोधित्वा सर्वांस्तानपि घातयेत् ॥१०॥ स्वयं हत्वा महावीर्यं तपच्छिद्र - समुद्भवम् । इन्द्रस्य च विपुलं राज्यं प्रददावभयं सुरान् ॥११॥ इति श्री देवीपुराणे विघ्नवधो नाम पंचदशाधिकशततमोऽध्यायः ४. १. योजनापादविस्तरः ख । ४. इन्द्रस्य च रिपुं राज्यं ख । २. पंक्तित्रयं ख पुस्तके नास्ति । ४. ग्राद्य देव्यवतारे विघ्नवधः क ग । Page #453 -------------------------------------------------------------------------- ________________ षोडशाधिकशततमोऽध्यायः। वशिष्ठ उवाच । कस्य छिद्रं भवेद् ब्रह्मन् तपस्य चरतो विभो। यस्मिन् विघ्नः समुत्पन्नः सर्वदेवभयावहः ॥१॥ मनुरुवाच । ब्रह्मणः सृष्टिकामस्य युगादौ चरतस्तपः । तपसामनुविद्धस्य महामोहः प्रजायत ॥२॥ तस्य मोह'प्रमुग्धस्य नष्टसत्त्वस्य गो द्विज । अवज्ञां शिवविष्णूनां कृत्वाहमिति देवता ॥३॥ कर्ता प्रहञ्च भोक्ता च नान्योऽस्तीति सोऽब्रवीत् । ततोऽहसत् सुरेशानो यमवक्त्रेण दारुणम् ॥४॥ ततो ज्वाला समुत्पन्ना तस्मिन् घोरो महाबलः । कृष्णाञ्जननिभाकारो रक्ताभ्रो रक्तलोचनः ॥५॥ च क्रपाणितौ स्त्रिशूली च तर्ज मानः पितामहम् । भयं जग्मुः सुरा सर्वे दानवाना सुखावहः ॥६॥ तयोर्युद्धं सहस्रन्तु वर्षाणां ब्रह्मदैत्ययोः । न निजितो यदा सोऽरि ब्रह्मणा सत्त्वरूपिणा ॥७॥ तदा नारायणो जग्मुर्यत्र देव उमापतिः । खट्वा विनाशहेत्वर्थं सृजमानो महावलाम् ॥८॥ देवीं त्रिशूलिनी भद्रां महारौद्री कपालिनीम् । पिंगाक्षी भाविनी जम्भां सुजंभा विकृताननाम् ॥६॥ स्वागतं ते तदा दृष्ट्वा भक्त देवं जनार्दनम् । शिवस्य मतिमाविश्य गान्धर्व गोतमुद्यतः ॥१०॥ विष्णुरुवाच । ओंकारमूत्तिसंस्थं तु मात्रात्रयविभूषितम् । कालातीतं वरदं वरेण्यं गोपेन्द्रक संस्तुतं वन्दे ॥११॥ वां दु स्वारं स्वारं जगति परन्तं वारं वारं वलितं स्वारम् । प्रोंकारमयं ऋक्साममयं मन्त्रार्थतत्त्वसुविदितपरमम् ॥१२॥ सुश्रमे वचनं सुसोमपुजं यज्ञपरिपठितं-हवि-हव्यं होमम् । कुश-चर-मंजुल यजमानमयं, यज्ञाधिपतिं नमामि परमं शिवम् ॥१३॥ १. मोहात् मुग्धस्य ख। ३. अतेदितपरमम् क। २. हर्ता क। ४. सुराणाञ्च ख। Page #454 -------------------------------------------------------------------------- ________________ देवीपुराणम् सौम्यं च कान्तं शशिकुन्दधवलं पश्चिमबदनं सितवृषगमनम् । सिततनुरुद्रां त्रिशूलजटिलां त्रिनयनसौम्यां वरुणेन नुताम् ॥१४॥ त्रिभुवनव्यापीं त्रैलोक्यनमितं ' क्षिति- जल पवन हुताशननिलयम् । अनेकरूपमनेकवाचं पिनाकपारिंग शिवं नमामि ॥१५॥ सौम्यमुखमुत्तराश्रयं संस्थितवदनं शुभ्र कटाक्षम्, गौरमुखं दर्पणवलय विभूषित बाहुन् । पीताचिवपुषं मुकुटमणिकुण्डलाश्चितकायम्, विविध कुसुमोर्चाच मुकुटसुचरित वरदे रुद्र पातु सदा ।। १६ ।। ऋग्यजुः सामवेदं सौम्यमुखं पूर्ववदनम् । हुतकनकसदृशं शशिरवि - बिम्वनिभम् ॥ १७ ॥ . रक्तकाया रक्तोष्ठी या विकट मुकुटा, रक्ताक्तनयना या रक्ताम्बरधारिणी रुद्रा । त्रिशूलपरशुगदां मुद्गर - भुसुण्डि — प्रसिचक्रधरं प्रणतोऽस्मि सर्वदा ॥ १८ ॥ रथगमना प्राग्दिशव्यापी अनेकरूपा, कुण्डलकनकविभूषित काया प्रमथवृन्द परिसंस्तुता । रूपधारिणः सर्वे जगताय हिताय भूतसंघपरिवारिता सिद्धयक्षपरिवन्दिता ॥ १६ ॥ रुद्र नित्यं त्रिदिवं पातु कृष्णमुखं पिंगलकेशं दंष्ट्राविषमम् । अघोरचक्र' भ्रकुटीतटं भीषण नादं जिहवा करालं ज्वलितमुखम् ॥२०॥ रुद्रा भीमा उग्ररूपा घनतिमिर निभा ज्वलितनयना उद्यतत्रिशूला । विकृतारावा विकृतगमना प्रणतोऽस्मि सर्वदा ॥ २१ ॥ ८ इति श्रीदेवीपुराणे द्वितीयः पादः । १. वैलोक्यपितरम् क। २. शिवाय क ख ग । ४. मुकुटसुचरित क ग । ६. सदा ख। ८. द्वितीयः पादः इति ग पुस्तके नास्ति । ३. सु कयक्षम् । ५. शशिपदं नास्ति क ग पुस्तके । ७. क ग पुस्तके श्लोकोऽयं नास्ति । ४११ Page #455 -------------------------------------------------------------------------- ________________ ४१२ षोडशाधिकशततमोऽध्यायः वलितक श्राद्यम् । श्राद्यं देवमनुपमं पातु शिवम् । जगति परमादिभवं पातु प्राप्रणतोऽस्मि शिवम् ॥२२॥ शिरां प्रों जगति यवनितकदिशि निशिशि महाकपालम् । प्रणत मनोगत निरूपम सिद्धिदं भास्वररूपम् ॥२३॥ ऋजुं तु महागजेन्द्र त्रिगतिस्त्रिभुवन सिद्धिप्रवरम् । त्रिशूल भास्वरकर संघातैस्त्रैलोक्यविदित निजमहिमानम् ॥२४॥ यं दुं रक्ष पिशाच दानवसंघः प्रणमितशासनमतिक्रान्तम् । जलनिधिनादं महाबलभीषणं परमेष्ठिभावम्' ॥२५॥ एं दुं प्रों हारीत कृताहिभोगं मणिकिरण त्रिशूल विच्छुरितम् । हृदयवरकण्ठं सितभस्मदेह ब्रह्मादिदेव परिपठितगुणम् ॥२६॥ रां ज्ञं दु प्रों दिव्यविलेपनभूषित शरीरं दिव्य कुसुम वासितसितमुकुटम् । दिव्यनिषेवित निजचित्रवेषं निजदिव्याभरणम् ॥ २७॥ दिग्वेषं शशिकान्तिधरं हरं विविधरूपपरिगतम् । वाञ्छितवर रथ जगति सर्वत्र सुरवरं निरतिशयं विविधगुणशतनिलयम् ॥ २८ ॥ श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं, न न न न न न न नों श्रोम् । देवाधिदेव वेदांगपठित सूर्यशशि मार्ग वन्दित तेजम् ॥२६॥ ए - नाट्येऽभिरतं जगतं सुखदमहाबल शक्ति सुरसैन्यबलम् । भीषणनायकसर्वमहाबल उद्दामम् ॥३०॥ ज्ञं दुं नों एकाक्षराक्षपरमजितं मन्त्रसर्वकृतास्तु । ज्ञानप्रभावं नानाकारं त्रिपथासुजट क्रीडाभिरचितम् ॥३१॥ १. परमेष्ठितरम् क ग । ३. वर्धिततेजस् क ग । २. पृथुलहृदयम् क ग । Page #456 -------------------------------------------------------------------------- ________________ देवीपुराणम् ए - दंष्ट्राकरालं भीमातिवदनम् । घोरां गुहासकम्पितभुवनं चन्द्रार्धधरम् ॥३२॥ इच्छाविराजितरूपमचिन्त्यं तिथिगुहनक्षत्रं दुष्टविनायकविघ्नितसिद्धिदम् । सर्वजन निवह वाञ्छितसिद्धिदं सौभाग्यकान्ति बलपुष्टिकरं बाहुबलकरम् ॥३३॥ जगजवरभुजं पितृवननिलयं किम्पुरुषगीत शोभितभुवनम् । सूक्ष्मासूक्ष्म वरमुखनयनं सुरयुवति चारु चामर धृतम् ॥३४॥ ज्ञएं जगति यवनितक दिशिनिशि मन्त्रम् । आ आ आ आ आ आ आ आ श्र श्रा श्र श्रा । श्री आ आ आ आ आ दिव्यशरीरं सर्व सुवेशम् ॥३५॥ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ । अनुपममशिरसं वरदं नमामि सिद्धिकरम् ॥३६॥ इति गोपेन्द्रक विष्णुगीतं समाप्तम् ॥ मनुरुवाच । एवं गान्धर्वविधिना गायते मधुसूदन । तुतोष शंकरस्तस्य कामं कामानुबद्धमान् ॥३७॥ वरं ब्रूहि सुरश्रेष्ठ विष्णो तुष्टस्तवानघ । कान्तोऽसि मम भक्तोऽसि किं करोमि वदस्व नः ॥ ३८ ॥ विष्णुरुवाच । योऽसावुत्पादितो देव ब्रह्मस्य सृजतः प्रजा । तं घातय महादेव सर्वदेवारि कण्टकम् ॥३६॥ देवदेव उवाच । मम क्रोधात्समुत्पन्नः परार्धं या च केशव । न विनाशो भवेत्तस्य किन्तु शैलोत्तमे स्थितः ॥ ४० ॥ भावना सुता गावो याः शशांक परिश्रवाः । तास्तेषां प्रीरणनं वत्स निधास्यन्ति युगे युगे । ४१ । १. कामानुगा नरम् ग । ३. विष्णुरुवाच क ग । ४१३ २. करामः क । ४. मृता ख । Page #457 -------------------------------------------------------------------------- ________________ ४१४ षोडशाधिकशततमोऽध्यायः तेन तृप्ता न बाध्यन्ते ब्रह्मजा ब्रह्मणस्तथा । या च देवी महाभागा तव लक्ष्मी सहायेनागत्य ममतेजः समुद्भवः । उत्पत्ति' विघ्ननाशाय विघ्नेशं सा तदा लब्धवरो विष्णुर्भ यः पृच्छति शंकरम् । कियन्तं पर्वते देव मया कालं सुरोत्तम । स्थातव्यं किञ्च सा देव्या तत्त्वरूपा भविष्यति ॥४४॥ देव उवाच । मालवे पर्वते विष्ण त्वया लक्ष्मी युतेन च । देव्यां शैवीं मने कृत्वा नाम्ना वै सर्वमङ्गलाम् ॥४५॥ स्थातव्यमेक रात्रन्तु मदीयं सुरसत्तम । तदा श्रागत्य देवी सा सर्व कारण कारणा ॥४६॥ हसमानस्य ते वत्स विधास्यति मया समम् । गजवक्त्रं नरकायं सर्वविघ्नविनाशनम् ॥४७॥ सर्व देवमयं देवं भविष्यति सुरोत्तमम् । नायकं सर्वदेवानामनायकं स्वयम्भुवम् ॥४८॥ मातृमण्डलमध्यस्थं मम तुम्बरुरूपिणे । इन्द्रानुर्वात्तनं पुत्रं तव धन्यं भविष्यति ॥ ४६ ॥ त्वयापि तदा दृष्टव्या स्तोतव्यं विविधैः स्तवैः । नियामकञ्च विघ्नस्य गृह्नदं गदमायुधम् ॥ ५० ॥ तं दृष्ट्वा विघ्नत्यं तु समं यास्यति भूधरम् । गजाननोऽपि मालव्ये विघ्नं हत्त्वा व्रजिस्यसि ॥ ५१ ॥ जम्भासुरविनाशाय हत्वा दैत्यं सुलोमकम् । पुनः पादातिकं वत्स श्रागमिष्यति विघ्न ॥ ५२ ॥ तत्राग्रजेन स्थातव्यं विघ्नेशस्य जनार्दनः । सुलोमं जम्भमायोत्था ये विघ्नेश शरीरजाः ॥ ५३ ॥ ते भूयोऽपि विवर्धन्ते यावन्नागमनं प्रति ॥ ५४ ॥ १. उपेत्य क ग । ३. नरकाग्रम् क। ५. वंद्य क । ७. दृष्ट्वा क । मनुरुवाच । एवं दत्त्वा वरं देवः केशवस्य यथेप्सितम् । तां विद्यामंकगां कृत्त्वा तत्र वान्तरधीयत ॥५५॥ एतत् विनायकोत्पत्तिविघ्न सम्भवहानिजा । स्तवं देव्यावतारञ्च विष्णुगीतञ्च रूपकम् ॥५६॥ कथितं मुनिशार्दूल सर्वपापप्रणाशनम् । यस्तु भक्त्या समुत्थाय प्रातः कीर्त्तयते नरः ॥ ५७ ॥ भूधरपृष्ठतः ॥४२॥ विधास्यति ॥ ४३ ॥ २. तत्ररूपा के । ४. छन्दानुवर्त्तनम् ख, ६. कृपायितम् ख । ८. तत्रागतेन क ग ; Page #458 -------------------------------------------------------------------------- ________________ देवीपुराणम् ४१५ न तस्य भवते विघ्नं धर्म कामार्थ शान्तिषु । यः स्तवं विघ्ननाशस्य पठिष्यति अनुत्तमम्' ॥८॥ विघ्नरोग विनिर्मुक्ता दिव्यान् कामांल्लभिष्यति । गोपेन्द्रकं च यो देवमृषिसिद्धनरोऽवलाः ॥५६॥ पठते लक्षणोपेतं कण्ठतालस्तु गायति । न तस्य पुनर्बन्धस्तु भवते धर्मजा तनुः ॥६०॥ मोदते शिवलोके तु यत्र देवः सहोमया । सम्वत्सरकृतं पापं सकृच्छ्र त्वा व्यपोहति ॥६१॥ त्रिश्रुत्वा द्विजहत्यादि प्रकामस्य व्रतस्य च । शमते नात्र सन्देहः सततं श्रवणाच्छिवः ॥६२॥ एवं पूर्व महाबाहो पृच्छतोब्रह्मदक्षयोः । कथितं विष्णुना प्रासीत् तथा च ऋषिपुंगवः ॥६३॥ मन्वादिभिः श्रुतं तेभ्यो मया वशिष्ठकाश्यपात् । प्राप्तं हे नृपशार्दूल तथा ते कथितं मया ॥६४॥ आद्य खट्वावध विष्णोर्वरलब्धिः । वशिष्ठ उवाच । कथं खट्वासुरो ब्रह्मस्तपस्तप्यात् सुदारुणम् । येन ब्रह्मादयो देवा वशं कृत्वा स्वशासने ॥६५॥ एतद्वेदितुमिच्छामि महाकौतुहलं मम । कथ्यतामृषिमुख्यानां पृच्छतां संशयापहम् ॥६६॥ मनुरुवाच । या देवी सा पुरा विष्णोर्वरं दत्त्वा दिवं प्रति । इन्द्राय कृतवान् सख्यं सा शिवेन महात्मना ॥६७॥ ब्रह्मणः सृष्टिकामस्य प्रेषिता स्थितिकारिणी । तां दृष्ट्वा मोहसम्पन्नाः सर्वे दमुनरोत्तमाः । तपश्च तपते खट्वा देव्याराधनकाम्यया ॥६८॥ वशिष्ठ उवाच । यदि खट्वासुते ब्रह्मा विष्ण्वादि विघ्नते सदा । कथं देव्यास्तु तोषाय तपस्तप्याद् द्विजोत्तमः ।६९। मनुरुवाच। . सर्वेषामेव देवानां दानवानामनुत्तमा । देवी वन्द्या च पूज्या च सर्वकामार्थमोक्षदा ॥७॥ २. सिद्धचारण ग। ४. मम क ग । १. मनुत्तमम् ख। ३. करतालैस्तु क। ५. ख पुस्तके नास्ति। ६. क ग पुस्तके श्लोकद्वयं नास्ति । Page #459 -------------------------------------------------------------------------- ________________ षोडशाधिकशततमोऽध्यायः विधिना पूजिता विप्र अचिराद् ददते शिवा । वशिष्ठ उवाच । तेन खट्वासुरो ब्रह्मन् जपते सततं शिवाम् ॥७१॥ तपस्तप्तस्य देवर्षे दनुनाथस्य शम्भुना । किं वा कृतं विघ्नं तस्य माण्डव्यो रक्षते कथम् ॥७२॥ कथं वा देवदेवस्य तुतुष्टा सहसा शिवा । तदहं श्रोतुमिच्छामि यथावन्मम कथ्यताम् ॥७३॥ मनुरुवाच । अतीव तपसा तस्य असुरस्य महात्मनः । सर्वे देवा भयं जग्मुः दृष्ट्वा दीप्ततरां श्रियम् ॥७४॥ ततो ब्रह्मादयो देवाः सर्वे विष्णुपुरोगमाः । शिवाय भावमास्थाय देव्याराधनका म्यया ॥७५॥ बृहस्पतिर्महाप्राज्ञः सर्वशास्त्रार्थपारगः । उवाच मधुरां वाणीं प्रश्रयानुगतां शिवम् ॥७६॥ बृहस्पतिरुवाच । ४१६ भगवन् देवदेवेश सर्वदेवनमस्कृत । त्रायतां सुरराजेन्द्रं निमग्नं रिपुसंकटे ॥७७॥ यथा खवासुरं देव हत्त्वा सुरवरारिणम् । दिवमिन्द्रस्य सुखदं भवते तद्विधीयताम् ॥७८॥ एवं तस्य वचः श्रुत्वा ग्रहराजस्य हे नृप । मा भैषीर्वदते देवो देव्यास्तोत्रं नृसंज्ञितम् ॥७६॥ वशिष्ठ उवाच । कथं खट्वादयो युद्धे दनुजा बलदर्पिताः । बहुमाया महावीर्याः शंकरेण निपातिताः ॥ ८० ॥ कथं वा हरिश्चन्द्रस्य श्रपमृत्यावुपस्थिते । माण्डव्यः समयाघोरं राष्ट्रभंग उपस्थितः ॥ ८१ ॥ बृहस्पतिरुवाच । ॥ ८२ ॥ महाभये तदा घोरे श्रमरेन्द्र क्षयंकरे | माण्डव्यो ऋषिशार्दूल शंकरायतनं गतः ४ सोमेशं नामतीर्थन्तु सरस्वत्यास्तटे शुभम् । श्रम्बिका तत्र रुद्राणी चामुण्डा ब्राह्मी वैष्णवी ॥८३॥ मातरं पञ्चकं तत्र सान्निध्यं ब्रह्म पूजितम् । पूजयामास देवर्षिदिनान्ते तां स्वभावितः ॥ ८४ ॥ १. शुभाम् ग । ३. नरकेच क्षयंकरे ख । ५. तत्र क ग । २. खट्वासुरो ग । ४. शंकया चावनी गत्तः ख । ६. तत्सुभाषितम् ख । Page #460 -------------------------------------------------------------------------- ________________ देवीपुराणम् ४१७ तयस्तुष्टा महाभागा स्वां शक्ति सन्निवेशिरे । वरं ब्रूहि मुनिश्रेष्ठ यत्ते हृदि व्यवस्थितम् ॥५॥ ततः स अवनीं गत्वा शिरसाभिप्रणम्य च । रक्षतां हरिश्चन्द्रस्तु यदि तुष्टा ममाम्बिके ॥८६॥ कौमारी उवाच । सम्पूर्ण मण्डलं ब्रह्मन् नृत्यमानं' शिवात्मकम् । विन्ध्याद्रौ तिष्ठते नित्यं तस्मिन् रक्षा नृपे तव ।८७॥ अपमृत्यु पुरा दक्षे यज्ञकर्मणि भूमिप । अत्यद्भ तं वलञ्चासीत् तदा रुद्रस्य विष्णुना ॥८॥ राष्ट्रभंगे समुत्पन्ने अवृष्टौ द्वादशाब्दिकम् । मातृचक्रं महाभागे विष्णुना सन्निवेशितम् ॥६॥ तां पूजय मुनिश्रेष्ठ हरिश्चन्द्र सुखप्रदम् । दिनादौ मध्यसन्ध्यासु रुद्रादिषु क्षणेषु च ॥६॥ पूर्वात्तु या च विप्रेन्द्र पूजिता सुखदा शिवा। सुभकत्या गन्धपुष्पश्च' विल्वादि शाद्वलैर्दल ॥११॥ दीपधूपोपहारैश्च सुगन्धैः कुसुमादिभिः । पूजिता सा मुनिव्याघ्र भविष्यति ततः शुभा ॥१२॥ मृत्युपसर्गशमना ग्रहदुःखनिवारका । मांसाद्य बलिदानश्च पृथिवीं पाति सा शिवा ॥३॥ एवं सः पंचकादेशात् कौमारीमतभावितः । गत्वा विन्ध्याद्रिशिखरे नर्मदातोयगृहिते ॥४॥ पूजयामास तां देव्या हरिश्चन्द्राय प्राणदाम् । एकभक्तन नक्त न उपवास अयाचितैः ॥६५॥ ___सप्ताहादू वरदा देव्या मुनेभूता तदा द्विज । वरं च सर्वदर्शित्वं विमलर्कोतिर्दर्शनम् । द्वासप्ततिसहस्र स्तु प्राप्तवांस्तपसा तदा ॥६६॥ इति श्री देवीपुराणे हरिश्चन्द्ररक्षणं नाम षोडशाधिकशततमोऽध्यायः । १. नित्यमान ख तप्यमान ग । ३. जातीयगद्यपुष्पश्च ग। ५. आद्ये हरिश्चन्द्ररक्षणम् क ग । २. शमिता मनुना आसीत्तथा भद्रस्य विष्णुना ग़ । ४. ताः देच्या प्राणदा: ग । Page #461 -------------------------------------------------------------------------- ________________ सप्तदशाधिकशततमोऽध्यायः । वशिष्ठ उवाच । ॥५॥ येsपि ये द्विजश्रेष्ठ द्विजराज्यो' विशोबलाः । श्रद्धा वा भक्तिमाश्रित्य पूजयिष्यन्ति मातरः ॥१॥ न तेषां विप्र राष्ट्रषु भयं किचिद् भविष्यति । गावश्च भूरिपर्यतो द्विजाः यज्ञसमाकुलाः ॥२॥ निवृत्तवैरा भूपाला: भविष्यन्ति न संशयः । सुभिक्षं क्षममारोग्यं पर्जन्यः कामवृष्टिदः ॥ ३॥ भवते सस्यनिष्पत्ति: मातरा पूजनात्सदा । चिरन्तनाश्च या देव्यो गिरि दुर्गेषु संस्थिता ॥४॥ ताः पूजय द्विजश्रेष्ठ नृपराष्ट्र - विवृद्धिदाः । अनाथा मलिना दीना बलिमाल्यविवर्जिताः सकृत्संपूजिता विप्र सर्वकामफलप्रदाः । एकाहमपि भक्त्या च कन्यासंस्थे दिवाकरे ॥६॥ पूजयित्वा शिवाचक्रं दीपान्संबोधयति च । ते लभन्ते शुभान् भोगान् श्रायुरारोग्यसम्पदः ॥७॥ संध्याकाले तु सम्प्राप्ते पूजयित्वा तु मातरः । ये ददन्ति पुनर्दीपान् सिन्दूरं पललान्वितम् ॥८॥ न तेषां दुरितं किंचिद्विद्यते मुनिसत्तम । रुद्रो ब्रह्मा तथा ईशः स्कन्दो विष्णुर्य मो. हरिः ॥ ॥ परा च विघ्नसहिता स्त्रीरूपाः सप्त संस्थिताः । मातरा पूजनाद्वित्र सर्वदेवाश्च पूजिताः ॥ १०॥ त्रिकालं सप्तकालं वा एकपंचमथापि वा । पूजयेन्न तु कन्यास्थे क्षणं पूषादि लंघयेत् ॥ ११ ॥ नातः परतरं किंचिद् त्रिषु लोकेषु विद्यते । यथा जीर्णस्य संस्कारात् तव राजन् शुभं भुवि ॥ १२ ॥ इति श्रीदेवीपुराणे मातृपूजानाम सप्तदशाधिकशततमोऽध्यायः ४ । १. विशोबला ग । ३. सुभक्तितः क ग । २. शूद्रावा क । ४. आ मातृकापूजा क । Page #462 -------------------------------------------------------------------------- ________________ अष्टादशाधिकशततमोऽध्यायः । वशिष्ठ उवाच । मातरो भैरवं दुर्गा शीर्ण गेहसमाश्रिताम् । चालयित्वा तु प्रासादं कुर्याद्यस्तु द्विजोत्तमः ॥ १ ॥ पक्वेष्टदारुशैलं वा तत्र पूजाफलं शृणु । ब्रह्म ेन्द्ररुद्र विष्णूनां सूर्यस्य च द्विजोत्तम ॥२॥ नोत्तरं शस्यते मार्ग मातृणां न च भैरव । दुर्गायाः सर्वकालं तु चालनं मातरासु च ॥३॥ नवभेदाः समाख्याताः एकमेकेन मातरः । तासान्तु मातृकादेवी चामुण्डा रुरुघातिनी ॥४॥ कस्यास्ते चालन कार्यमघोरास्त्रेण भो द्विज । कालिका वज्रघोराणां दमनी वा न राक्षसा: 3 ॥५॥ चालने विहिता वत्स समयं मातृजं पिवा । शतजप्तेन तोयेन स्नापयित्वा बलि क्षिपेत् ॥ ६ ॥ वस्त्ररक्त - विमिश्रान्त मद्य मांसाकृतान्विताम् । दत्त्वा दिक्षु समस्तासु चालयेच्चचिकां तथा ॥७॥ प्रविष्टो ह्यथवा मन्त्री यदा चालयते शिवाम् । तदा क्षेमं विजानीत राजा पाति वसुन्धराम् ॥ चालिता दक्षिणा नेया चोत्तरस्यां तु स्थापयेत् । पूज्यमाना सदा वत्स यावत् प्रासादनिर्णयम् ॥६॥ 1 निष्पन्नेषु मुहूर्त्तेषु प्रतिष्ठाविधिना विशेत् । प्रतिमा वा यदा जीर्णा पीठिका वाथ चालयेत् ॥ १० ॥ १. पुण्यविधिम् । ३. दमनी वा नवाक्षरा क । बालवःक्षरा ग । २. तासांनु नायिका देवी क ग । ४. विष्णो । Page #463 -------------------------------------------------------------------------- ________________ ४२० अष्टादशाधिकशततमोऽध्यायः हृदयं होमयित्वा तु तदा संचालनं भवेत् । हेमलांगूलकं कृत्वा शिवं चान्यं विपश्चिता ॥११॥ बालरज्ज वा' निवर्तन्तु बृषस्य ककुद्विज । क्षीरवृक्षसमिधस्तु कृत्वा दारवी दहे द्विभो ॥१२॥ शैलं महाम्भसि क्षिप्त्वा तदा चान्यं निवेशपेत् । प्रतिष्ठाविधिमाश्रित्य सर्व कुर्याद् द्विजोत्तम ॥१३॥ स्वेन स्वेन विधानेन मंत्र सांङ्ग -समुद्भवः । स्थापयेदेवता वत्स मातृणां मातृकी विधिः ॥१४॥ शीणी देव्याया प्रासादा ये पुनः संस्कृता द्विज । अशोच्यास्ते विजानीयाद् धूतपापाः महाधिपः ॥१५॥ मूलाच्चतुर्गुणं पुण्यमाप्नुयात् जीर्णकारकाः । तस्मात् सर्वप्रयत्नेन जीर्ण पाल्यं विपश्चिता ॥१६॥ शून्यं देवालयं वत्स यस्मिन् देशेऽपि तिष्ठति । भयं तत्र विजानीयाद् दुभिक्ष तस्करं पिवा ॥१७॥ . जीर्ण देहं यथा देही त्यक्त्वा चान्यं समाश्रयेत् । देवता जीर्णं प्रासादं त्यक्त्वान्यत्र तु यान्त्यपि ॥१८॥ तस्मिन् शून्ये पिशाचाद्या प्राश्रिता भयदा नृणाम् । उद्वासयन्ति तत्स्थानं कालं कुर्वन्ति दारुणम् ॥१६॥ निःशौचास्तेऽभवन् वत्स तत्स्थाः लोका न संशयः । ग्रहापसृष्ट विद्विष्टा यान्ति नाश महानपि ॥२०॥ तस्मात् तं संस्करेद्वत्स पूजार्थं चान्यथा न्यसेत् । .. देवं देवालयं वापि जीर्णाजीणं नियोजयेत् ॥२१॥ यथा सदा भवेत्पूजा तथा कार्य विपश्चिता । मूलमेवाप्नुयात्पुण्यं द्रव्यांशेन महामुनिः ॥२२॥ कर्ता शताधिकं मूलादाप्नुयादविचारणात् । राजा षष्ठांशमाप्नोति प्रजाराष्ट्र च शुध्यति ॥२३॥ इति श्रीदेवीपुराणे जीर्णदेवताप्रतीकारो नामाष्टादशाधिकशततमोऽध्यायः । १. बानरज्वा क । बालनन्द्वस्तु ग । २. दारुणम् स्वनम् क ग । ४. आद्ये जीर्णसंस्कार प्रतीकारविधि: क ग । ३. विन्दति क ग । Page #464 -------------------------------------------------------------------------- ________________ एकोनविंशत्यधिकशततमोऽध्यायः । इन्द्र उवाच । महादेवेन भो ब्रह्मन् महाबलपराक्रमः । हत्वा खट्वासुरेन्द्र तु खट्वांग चरितन्तु किम् ॥१॥ ब्रह्मोवाच । ततो ब्रह्मादयो' जित्वा दनुनाथेन वासव । कैलाश पर्वतेन्द्र तु गतो देवाय शूलिने ॥२॥ योद्ध सर्वबलोपेतस्तथा रुद्रन मन्युना । आदाय तरसा शूलं क्रीडमानेन घातितः ॥३॥ विगतासुस्तथा कृत्वा महापशुसमुद्भवम् । धावितं वामसंस्थं तु खट्वांगं देवपूजितम् ॥४॥ कपालं याम्यहस्तेन कपाला शिरसा तथा । चन्द्रार्ध जाह्नवीमालां महाभूषण पन्नगः ॥५॥ हारादिकटिसूत्रञ्च उपवीतं महोरगम् । अनन्तं . वासुकि तक्षां सर्वनागविभूषितम् ॥६॥ कृत्वा रूपं महाघोरं देवदेवं नमस्कृतम् । भैरवं सर्वदेवानां शमनं शत्रुनाशनम् ॥७॥ ततो ब्रह्मादयो वत्स भीता मोहवशं गता । पृच्छति को भवान् चात्र क्रीडते भूतले शुभम् ॥७॥ न विद्यते अपरं किंचित् समयो देवमुत्तमम् । ततो विहस्य देवेश शिरस्ते ब्रह्मा यत्पुरा ॥६॥ क्षात्तं युगकोटिं तु नारायण तनुरुहैः । माल्य नरशिरा धेयं धारयामि भवोद्भव ॥१०॥ नृपवाहन उवाच । कस्मिन् काले व्रतं देवो धृतवान् भैरवं महत् । कथं विष्णुशिरोमाला कपालं विधृतं प्रभोः । एतदिच्छामि विज्ञातु तत्त्वतः कथ्यताम् विभो ॥११॥ २. सर्वपापानां ग । . १. विष्ण्वादयो ग । ३. वृन्तितं मृतकोटिन्तु ख । Page #465 -------------------------------------------------------------------------- ________________ ४२२ एकोनविंशत्यधिकशततमोऽध्यायः अगस्त्य उवाच । सर्वदेवेश्वरो देवो ब्रह्मा विष्णुतनुरुहैः । यथावत् क्रियते' वत्स तथा ते कथयाभ्यहम् ॥१२॥ व्रतोत्तमं महापुण्यं यत्र ज्ञातं सुरैरपि । सम्भवन्तु कपालस्य खट्वांगस्य च सुव्रत ॥१३॥ ईश्वर उवाच । थानादि परो देवस्तथाहं वरवर्णिनि । संसारोऽपि तदवस्थः परमार्थेन वेदितुम् ॥१४॥ तस्य देवातिदेवस्य कारणस्यामितद्य तेः । इच्छाधिकारणञ्चाहं इच्छा त्वं तस्य भाविनि ॥ १५ ॥ माया च जगतः स्रष्टा त्वं च सृष्टिर्वरानने । क्रियाख्या पच्यते येन तेन सृजसि वाङ्मयम् ॥१६॥ मूलप्रकृतिरूपेण सृष्टिस्त्वं पद्मजन्मनः । सोऽपि शतांशभागेन निमेषस्य मम प्रिये ॥१७॥ स्थित्वा विनाशमायाति पुनस्तत्रव गीयते । कपालं तस्य चादाय क्रीडामि विपुलेऽध्वनि ॥ १८ ॥ एवं कपाल कोटिभिर्माला येयं विभाति मे । तस्य गात्रं व संख्यायैर्वृत्तान्त वरवनि ॥१६॥ यदा मायोदरं सर्व कालेन प्रलयं गतम् । तदाहमीश्वरे तत्त्वे भवामि रमितः सुखी ॥२०॥ ब्रह्मणोऽनन्त कपालैस्तु धृत्वा मालां सुभैरवाम् । अनन्तं भैरवं रूपं कालं द्वादशलोचनम् ॥२१॥ प्रतिघोरं समाश्रित्य वियत्यस्मिन् रमाम्यहम् । एकाकी मातृभिर्युक्तः स्ववीर्यबलशालिभिः ॥ २२ ॥ परार्धद्वय कालान्ते व्यतिक्रान्ते महेश्वरि । क्रीडयित्वा समस्ताभिः शक्तिभिर्घोररूपिभिः ॥ २३ ॥ भावभूतमयं विश्वं सत्तत्त्वं गहनात्मकम् । कृत्वोदरगतं सर्वमन्न ग्राममनन्तकम् ॥२४॥ विनिकृत्य समारुद्धां योगनिद्राश्रितः सुखी । शयामि शक्तिपर्यन्के वीरमाते ततो ह्यहम् ॥ २५ ॥ पुननैत्रोदये दिव्ये विनष्ट परमां चये । स्वशक्तिसंप्रबुद्धस्य वृताश्चित्रा प्रजायते ॥२६॥ भावस्तत्त्वैस्तथाभूतैर्मालयं भुवनात्मकी | मायाद्यावनिपर्यन्तं युगपद् योगजं महत् ॥२७॥ १. यथा क्रीडयते वत्स ग । ३. मया च जगत-स्रष्टा ख । जगतस्यान्य ग । ५. मायोदन ग ६. मातृभिर्मुक्तः सुवीर्यं ग । २. परमात्मेन चोदिनम् ग । ४. नीयते ग । ७. विनिशम्य तामनित्वम् ग Page #466 -------------------------------------------------------------------------- ________________ देवीपुराणम् यद् यत्र विलयं याति मच्छरीरेऽखिलेश्वरी । तस्य तस्य तु तत्रैव सम्भवः परिकीर्तितः ॥ २८ ॥ स्वकायात् स्वेदमुत्पाद्य कृत्वा तु करमध्यतः । सुशुद्धाश्चामृतमयः शीतलांभः स्वतेजसः ॥२६॥ मयांगुष्ठेन मथितो यावदन्यस्तु श्रागतः । बुदबुदाकार सदृशं शतकोटिप्रविस्तरम् ॥३०॥ विभाति करमध्यस्थं मम तस्मिन् महात्मनि । तेजेन' कठिनीभूतं हेमभानुशतप्रभम् ॥३१॥ तदण्डमिति विख्यातं ब्रह्माण्डमिति निश्चितम् । परेच्छाक्षोभ्यमव्यक्तां व्यक्तिहेतुकृतं मया ॥३२॥ तत्रास्ते सप्त लोकानि पाताल नरकाणि च । कालानलावनिर्यानि अनेकाकारलक्षणम् ॥२३॥ विश्वरूपाण्यहं कृत्वा तत्रैवान्तरधीयत । ममेच्छ्यापि विसृष्टः स ब्रह्मा ममर गुरुर्महत् ॥ ३४ ॥ सत्तस्थस्तिष्ठतं स्वस्थो न परं किञ्च विन्दति । यच्छेषांसकरस्थं मे रजसा निश्वितं तु तत् ॥ ३५॥ विष्णुस्तत्रास्ति सुव्यक्तो प्रतिवीर्यो ममात्मकः । रजेन उदयामास तत्सत्त्वं ब्रह्मजं प्रिये ॥३६॥ विव्धस्तु ततो ब्रह्मा ज्वलितः स्वेन तेजसा । - मया संचित्य तमसा रजो वृद्धस्वरं भृशम् ॥३७॥ सोऽपि स्ववीर्यमुत्कृष्ट तीव्र ज्वालां मुनोति । सहस्र बाहुवदना सहस्रचरणं शिरः ॥ ३८ ॥ सर्वायुधकरौ तु नानौ परस्परम् । तौ दृष्ट्वा भयसंत्रस्ताः पुराणपुरुषोत्तमाः ॥३६॥ क्षयाम्बुदाः समारब्धा वर्धिता गगनाम्बरे । घोर रावाः करांलानि रुरोदन्ति दिशो दश ॥४०॥ क्षयच विवशा दीर्घा चकासन्ति तडिल्लता । प्रचण्ड मारुताधारा' पतन्ति च समुद्यताः ॥४१॥ समं धरित्रीं सकलां दर्शयन्ति महातलम् । विस्तातिजलोद्वेगं यान्ति सप्तार्णवे भृशम् ॥४२॥ धूमाच्चि सक्लाइवोच्चैः स्वरेणाचितुमुद्यताः । स्वमर्यादाविनिर्मुक्ता तिग्माका प्रकल्पिताः ॥४३॥ १. भोजनका चनभूतम ग । ३. मनसा ख । ४२३ २. पटगुरुः ख । ४. प्रचण्डमारुतहता धाराः पतितुमुद्यताः ख । Page #467 -------------------------------------------------------------------------- ________________ ४२४ एकोनविंशत्यधिकशततमोऽध्यायः कठारावं विमुञ्चन्ति करिगोऽपि' मदच्युताः । गज्जिते च महातोत्रं न तु पतितुमिच्छति ॥४४॥ दुर्लक्ष भ्रमतेऽतीव चक्रवद् दण्ड चोदितम् । पतन्ति दिक्पालानि दनुपालानि कोटिशः ॥४५॥ प्रदीप्तांगारवृष्टिश्च सजाता तीव्र भास्वरा । स्थूलधारा विमुञ्चन्ति घनाग्निकणजानि तु ॥४६॥ सिंहाकारा विलम्वन्ति वह वाला सुदारुणा । लेलिहाना भ्रमन्त्यन्ये व्यालरूपाचिषो घनः ॥४७॥ क्षये चाग्निमुखै घोरैः शिवाभिविप्लुतं जगत् । कल्पान्तगृधनिचितं देवि भूमिदिगाननम् ॥४८॥ विलुप्यमानं सकलं भवानि भयविद् तम् '। ब्रह्मास्त्र व्याकुलं सर्व वायव्यं पार्थिवैश्चितम् ॥४६॥ वाससैः प्लाव्यमानं वै करालानलतापितम् । सर्वमेतन्महादेवि विपरीतं स्थितं जगत् ॥५०॥ सदेवगणगान्धर्व सकिन्नरमहोरगम् । यक्ष- रक्ष पिशाचाद्य स्थावराद्य च पार्वति ॥५१॥ ब्रह्माण्डान्तर्गतश्चैतद् यथान्यत् स्थानमुत्तमम् । विनाशमुपगच्छन्ति दृष्ट वा चैतच्चराचरम् ॥५२॥ ततस्त्वेकार्णवे घोरे हन्यमाने महोमिभिः । विष्फार्यमानो सन्नद्धो तजयन्तौ परस्परम् ॥५३॥ अहंकारवशानित्यो तमसातीवभूरिणा। प्रेरितौ नष्टसंज्ञौ च विहितौ वत्तितेक्षणौं ॥५४॥ क्षपास्त्राणि समुद्गम्य कोपात् संरक्तलोचनौ । विवादं संस्थितौ द्वौ तु गदायुद्धं च पार्वति ॥५५॥ मत्स्वरूपमजानन्तौ मम मायाविमोहितौ । मातृत्वकारणार्थी च प्रज्ञार्थी च कृतः स्मृतः ॥५६॥ तयोः कार्यमिदं ध्यात्वा प्रजेशानां महामुने । दर्पोपशमनोपाय इति सञ्चिन्तितो मया ॥५७॥ कृति-कारण-कार्यार्थमुत्पत्ति निधनं गतः । ततो विविधहेतुत्वं लिंगरूपातितेजसा ॥५८॥ १. अतिघोरंग। २. चंडव गंडे चोदितम ग । ३. विवभ्यमानं ग। Page #468 -------------------------------------------------------------------------- ________________ देवीपुराणम् लेलिहानोच्चिसंघेन प्रतिभूयात्तु संस्थितिः । विद्रुता महत्तेजेन भीताश्च वरवर्णिनि ॥ ५६ ॥ मांगल्यञ्चोर्ध्वरुपं मे न च विन्दति मोहिताः । ततः स्तुवन्ति मां भीता भक्तिमास्थाय निश्चिताः ॥ ६० ॥ दिव्यं वर्षं सहस्रन्तु ऋक्साम यजुषः स्तवैः । ततस्तुष्टस्तु वीरेश स्वरूपं दर्शितं मया ॥ ६१ ॥ कपालमालिनं भीमं खट्वांग करभास्वरम् । सर्पेर नन्तकल्पैश्च कोटिचक्रं करालिणम् ॥६२॥ पश्यन्ति तत्रमनसः दंष्ट्राश्च क्षुरितं मुखम् । मा भीषेदं मया चोक्त ं पृच्छन्ति व्रतमुत्तमम् ॥६३॥ किमेतदद्भ ुतं रूपं किमेतद्भूषणं विभो । किमेतद्राजते व्योम्नि त्रिशिखं शूलमुज्ज्वलम् ॥६४॥ उत्तमागं शुभं कस्य यत्ते करतले स्थितम् । ततोऽहं प्रत्युवाचेदं तयोर्दर्पहरं वचः ॥६५॥ अनेक मुण्डकोटिभिर्येयं माला विभाति च । तदीयैस्तनूभिर्ब्रह्म विनष्टस्य पुनः पुनः ॥ ६६ ॥ यानि चान्यान्यनेकानि ' ग्रीवाहस्तकटिस्थिताः । नारायणस्य तनवो विनष्टस्य पुनः पुनः ॥६७॥ याश्चत्तद्दक्षिणे हस्ते खट्वांगं नाम विश्रुतम् । अस्योत्पत्ति विधास्यामि शृणुष्वेकमना विभो ॥ ६८ । प्रतीते युगकोट्यैस्तु श्रहं योगमुपागतः । चिन्तयामि शिवं देवं यत्तत् कारणमुत्तमम् ॥ ६६ ॥ यावत्तस्मिन् समुत्पन्नो योगविघ्नोऽतिदारुणः । ततो माया सुरुष्टेन हुंकारेण निपातितः ॥७०॥ उक्तश्च त्वं महाबाहो खं विभागे जनार्दन । विघ्नेशस्य महाविघ्नं कृत्वा मोक्षं गमिष्यसि ॥७१॥ १, यदेतदक्षिण हस्ते ग । ४२५ Page #469 -------------------------------------------------------------------------- ________________ ४२६ एकोनविंशत्यधिकशततमोऽध्यायः खट्वेन खट्वानामा स हतश्च बलदर्पितः । कपालस्य समुत्पत्तिः खट्वांगस्य च सुन्दरि ॥७२॥ कथितन्तु समासेन सर्वपाप प्रणाशनी । अगस्त्य उवाच । सृष्टे पादे पुरा वत्स मया खट्वांगलक्षणम् ॥७३॥ अधिदैवतविन्यासं कथितन्तु नृपोत्तम । शिवस्थित्वा'तु ब्रह्मस्य गन्धवत्यास्तटे नृप ॥४४॥ नारायणस्य धारायां रक्तधारा च या कृता। देवी तत्र समुत्पन्ना स्तवराजप्रतोषिता ॥७५॥ इति श्रीदेवीपुराणे खट्वावधो नामैकोनविंशत्यधिकशततमोऽध्यायः । १. शिरःछित्त्वा ख। २. वाहोऽयं ग। ६. प्राद्यदेव्यतारे खट्वावधः समाप्तः ग । Page #470 -------------------------------------------------------------------------- ________________ विंशत्यधिकशततमोऽध्यायः । नरवाहन उवाच । देव्योत्पत्तिविधानं च व्रतचर्या पृथग्विधा । विहितं श्रोतुमिच्छामि तनुशुद्धि हुताशने ॥१॥ अगस्त्य उवाच । जप्त्वा तु चतुरष्टन्तु' अष्टाविंशमथापि वा । श्रूयते' लक्षमात्रेण यदि ब्रह्महनोऽपितु ॥२॥ शाकयावकक्षीराशी करमूलफलाशनः । पदमाला जपन्वत्स तनुशुद्धिमवाप्नुयात् ॥३॥ त्रितयं वा जपेन्मन्त्रः गायत्री लक्षमन्विताम् । मुच्यते सर्वपापैश्च यमनियमोपसेवनात् ॥४॥ ब्रह्मचर्य दया क्षान्तिः ध्यानं सत्यमकल्कता । अहिंसा सत्यमाधुर्य दमश्चेति यमाः स्मृताः ॥५॥ स्नानमौनोपवासेज्या स्वाध्यायोपस्थ निग्रहः। नियमात् गुरुशुश्रूषा शौचोऽक्रोधोऽप्रमादता ॥६॥ पंचगव्यं तु गोक्षीरं दधि मूत्रं शकृद् घृतम् । जप्त्वा परेऽ पवसेत् कृच्छ्र सांतपनं चरन् ॥७॥ पृथक कर्ता पर्णद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासांतपनः स्मृतः ॥८॥ पर्णोदुम्बर राजीवः विल्वपत्र कुशोदकैः । प्रत्येकं प्रत्यहाभ्यस्तैः पर्णकृच्छ्र: उदाहृतः ॥६॥ तप्तक्षीरघृताम्बूनां एकेकः प्रत्यहं पिबेत् । एकरात्रोपवाप्तश्च तप्तकुच्छ्रन्तु पावनम् ॥१०॥ एकभक्त न नक्त न तथैवायासितेन च। उपवासेन चैवायं पादकृच्छ्रः उदाहृतः ॥११॥ यथाकथचित् त्रिगुणः प्राजापत्योऽयमुच्यते । अयमेवाति कृच्छ्रः स्यात् पाणिपुरान्नभोजनैः ॥१२॥ कृच्छ्रातिकृच्छ्र पयसा दिवसानेकविंशतिम् । द्वादशाहोपवासेन पराकः परिकीत्तितः ॥१३॥ वीण्य काचामतकाम्बु पशूनां प्रतिासरम् । एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ॥१४॥ एषं त्रिरात्रमभ्यासादेककं प्रत्यहं पिबेत् । तुलापुरुष इत्येष ज्ञेयः पञ्च दशाहिकः ॥१५॥ १. वर्णचतुथंतु क ग। २. शुध्यते क ग । ३. परिणकं वतकात्यु च शत्रूणां प्रतिव सर क। पिण्याकं वातकात्युपसक्त नां प्रतिवासरः क ग । Page #471 -------------------------------------------------------------------------- ________________ ४२८ विशत्यधिकशततमोऽध्यायः तिथिवृद्धौ चरेत् पिण्डानशुल्के शिखण्ड'सस्थितान् । एकैकं दापयेत् कृष्णः पिण्डं चान्द्रायणं चरेत् १६। यथा कथंचित् पिण्डानां चत्वारिंशत् शतद्वयम् । मासेन चोपयुजीत चान्द्रायणमथापरम् ॥१७॥ कुर्यात् त्रिषवरणस्नानं कृच्छ्र चान्द्रायणं चरन् । पवित्राणि जपेत् पिण्डान् ह्यमन्त्रेनाभिमन्त्रितान ॥१८॥ अनादिष्टेषु पात्रेषु शुद्धि चान्द्रायणेन तु । धर्मार्थ यश्चरेत् एतच्चन्द्रस्य याति सलोकताम् ॥१६॥ कृच्छ्रतधर्म कामन्त महः श्रियमश्नुते । यथा शास्त्रविधानेन फलं होमादवाप्नुयात् ॥२०॥ ____इति श्री देवीपुराणे यम-नियम शुद्धिर्नाम विशत्यधिकशततमोऽध्यायः । २. शिखरेस्थिताम् क । ३. प्राद्य यम-नियम-तप-सिद्धिः । क ग Page #472 -------------------------------------------------------------------------- ________________ एकविंशत्यधिकशततमोऽध्यायः । ब्रह्मोवाच । वह्नविधानं परमं सर्वकामप्रसाधकम् । कथयामि सुरश्रेष्ठ नाम - भेद - क्रियादिभिः ॥ १ ॥ प्रग्नेः परिग्रहः कार्यः सर्वशास्त्रार्थ वेदकैः । वाम-दक्षिण- सिद्धान्त-वेदान्त- गृह्य- पारगैः ॥ २ ॥ कार्यः परिग्रहो वह्नः सर्वसम्पत्ति वेदिभिः । अन्यथा अन्तरायस्तु भवन्ति धन-प्रायुषौ ॥३॥ नित्यं व्याधिरधन्यो वा सर्वलोकनमस्कृतः । अविदित्वा यदा वत्स ज्ञात्वा सर्वं भवेद् बुधः ' ॥४॥ तस्मात्सर्वप्रयत्नेन बहुविद्य क्रिया मता । कुण्डाष्टकं समाख्यातं त्रिभेदन्तु मया तव ॥ ५ ॥ बहुवह्निविधानन्तु एकस्यैवोपचारतः । स्त्री- बाल-वृद्ध-शूद्रस्तु होतव्यं प्रत्यहं तथा ॥ ६ ॥ मठे महानसे वापि न कुण्डे तु कदाचन । संस्कृते नामभेदैश्च रक्षयित्वा हुताशनम् ॥७॥ महाविद्यार्थवेत्तारं हतव्यं फलकांक्षिभिः । श्रूयते च पुरा वत्स प्रविदित्वा वसोः सुतः ॥८॥ संस्कृतेऽहवमानस्य राज्यभ्रं शमवाप्नुयात् । तथा वा प्रनहोतारमचिरान्मृत्युमवाप्नुयात् ॥६॥ तस्मादस्थिरवह्नौ तु न होतव्यमवेदिना । वेदनन्तु प्रवक्ष्यामि येन सिद्धिः प्रजायते ॥१०॥ वृहस्पतिरुवाच । अग्निचक्रविधि पुण्यं देवतानां च स्थापनम् । श्रोतुमिच्छाम्यहं तात कथयस्व प्रसादतः ॥११॥ ब्रह्मोवाच । चतुष्कोणे ह्यहं वत्स मण्डले मधुसूदन । धनुषाकृतिको रुद्रः सर्वदेव नमस्कृतः ॥१२॥ १, उपरनुते क । ३. अवनिहोतारम् क ग । २. मुखैस्तु क ग । Page #473 -------------------------------------------------------------------------- ________________ ४३० एकविंशत्यधिकशततमोऽध्यायः चतुरस्ने' भवेदग्निर्मण्डले तु हुताशनः । अर्धचन्द्र ऽनलो ह्यग्निरेवं यज्ञः प्रतिष्ठितः ॥१३।। द्विजानाँ देवता सद्य प्राचार्यो योगवेदनम् । उदके वरुणो देवो दर्भेषु च महोरगाः ॥१४॥ स्र चायान्तु महादेवी श्रुवो देवस्त्रिलोचनः । तत्संयोगपरो देवः सर्वदेवनमस्कृतः ॥१५॥ प्रणीता पृथिवी ज्ञेया स्वाहा कारे महामरवाः । पुष्पेषु ऋतवो विद्धि पात्रेषु च महोदधिः ॥१६॥ वेदीमध्ये तु गायत्री सोमो अभ्युक्षणे स्थितः। ईन्धने मणिभद्रस्तु शिखं वज्रधरायुधः ॥१७॥ होतारन्तु विजानीयात् चमसादिषु पर्वताः। उच्छ्रवे देवता रुद्रस्तालवृन्ते तु वासवः ॥१८॥ मन्त्रणेषु गणाः सर्वाः भस्मे भूयोऽपि शंकरः । लोकपालास्तु कोणेषु .ओंकारे सर्वदेवताः ॥१६॥ मातरो होमभागे तु पूतना विष्फुलिंगदा। प्रादित्यादिस्थिता तेजे यो देवोऽपरः परः ॥२०॥ देवानां प्रात .मन्तु प्रहरार्धन भूतिदम् । मध्यान्हेतु मनुष्याणां होमहेतु प्रियादिकम् ॥२१॥ अपराह पितृणाञ्च सन्ध्यायां ग्रहभौतिकम् । रात्रौ पापविनाशार्थ दिव्यसिद्धि प्रसाधकम् ॥२२॥ प्रहरार्धन होतव्यमर्धरात्रे च आयुदम् । शेषे पुत्रप्रदं वत्स उदये सर्व कामदम् ॥२३॥ दक्षिणा सर्वकामेषु सर्वप्राप्तिप्रदायकम् । क्षणाधि देवता देया प्रथमाचरणाहुतिः ॥२४॥ अन्यथा विफलं विप्र भवते हवनं सदा । वार्भमृण्मयताम्राद्यैः रौप्यहेममयोद्भवैः ॥२५॥ दशधा पुण्यवृद्धिस्तु हवनस्नान भोजनैः । देवांकः शूल पद्मांकः शंखचक्रहुताशनैः ॥२६॥ . घृत-क्षीर-वसादीनि ग्रहीतव्यानि बुद्धिमान् । देव्यास्नापन यज्ञिय वसोर्धारा प्रभावितैः ॥२७॥ द्रव्योमं प्रकर्त्तव्यमन्यथा वा विधानतः । प्राप्त वेदेषु साम्तृप्ति पुष्टा दास्यन्ति देवताः ॥२८॥ वेला होनेषु सुराणामधिदेवभुजं फलम् । एवं ते कथित वत्स सर्वलोकसुरवावहम् ॥२६॥ होतारो मन्त्रहीनास्तु अशुचिर्भवते सदा। तस्मादसंस्कृते वह्नौ न होतव्यमवेदकैः ॥३०॥ मन्त्रविदश्च होतारो' प्राप्यायन्ति देवताः। अवेदकस्तु होतारो नैव प्रीणाति वै सुरान् ॥३१॥ होमात्सर्वफलावाप्तिः सर्वेषामपि जायते । तस्मान्मन्त्रविधानज्ञः प्रातरेव शुभप्रदः ॥३२॥ १. क ग पुस्तके ग इत प्रारभ्य दश श्लोका न सन्ति । २. मन्ताविन्दक हौतारौ क ग । Page #474 -------------------------------------------------------------------------- ________________ देवीपुराणम् पूर्वाग्नि देवता विष्णुर्दक्षिणेन हरः स्थितः । पश्चिमेन स्थितो ब्रह्मा एते अग्निस्थ देवताः ॥ ३३ ॥ तेजे रुद्र विजानीयाज्ज्वालायां चापि चचिका । त्र्यायुष' च विप्राणां लक्ष्मीस्तत्रापि देवताः ॥३४॥ एवं प्रतिष्ठितं होमंमग्नयश्च त्रयस्तथा । त्रयो देवास्त्रयः काला त्रयोग्नि गृहमन्त्रिताः ॥ ३५ ॥ गार्हपत्यं दक्षिणाग्निः श्राहवनीयश्च ते त्रयः । एकस्यैव समुत्पन्ना बहुभेदा द्विजोत्तम ॥ ३६ ॥ इति श्री देवीपुराणे त्रिरग्निविधिर्नाम एकविंशत्यधिकशततमोऽध्यायः । ४३१ १. क्रियायुषम् ख । २. ग्राद्ये देव्यवतारे त्रिरग्निविधिः क ग । Page #475 -------------------------------------------------------------------------- ________________ द्वाविंशत्यधिकशततमोऽध्याय 1 वृहस्पतिरुवाच । एक स्त्रगुण प्रख्यातः सर्वदेव सुखावहः । बहुधा तत्कथं कर्म योजयन्ति द्विजोत्तमा ॥१॥ दक्षिणाग्नि विभागं तु प्रसूतिर्बहुधा तथा । नामभिः कर्मभिर्द्देव कथयस्व समासतः ॥ २ ॥ एवमुक्तस्तु गुरुणा ब्रह्मा लोकपितामहः । उवाच मधुरां वाणीं शृणुष्वावहितो द्विज ॥३॥ ब्रह्मोवाच । पुरा कृतयुगे विप्र एक एव हुताशन । रुद्रमूर्ति स्थितो नित्यं तेजो नाम महात्मनः ॥४॥ त्रेतायां दक्षिणेशो वं यज्ञार्थं विसृजन्महान् । गार्हपत्यं तमो जातं हवनीयं ततोऽभवत् ॥५॥ हवनीय प्रसूतिस्तु भरताद्या महौजसः । एकपञ्चाशतं नाम चराचर विधायकाः ॥६॥ तेषां वै नाम कर्माणि बहुधा ब्रूहि भो द्विज । सप्त सप्त विभागेन तेषां सन्ततिजातयः ॥७॥ भरती वरमांगल्ये विभुश्च बल गिराः । समुद्भवो जयो रुद्रः संयुगः कालिको भवः ॥ ८ ॥ सूर्यो जनः शशांकश्च विश्वेदेवाः परावसुः । कल्माषः संचयो घोरो वडवाग्नि वरान्तकः ॥६॥ दक्ष निधीश्वरः कामः कालान्तक परान्तकौ । बीभत्सो विजयो धूम्रः कृष्णवर्णोऽथहाटकः ॥१०॥ श्रजितः शंकरः शख: शुद्धिदो जयदो गुरुः । अपरोऽपराजितः कश्च प्रतापो बहुदः शुभः ॥११॥ श्रारण्यः सर्वगः शम्भुः कामिको रिपुहा शिवः । गर्भाधानादिसंस्कारैः स भवेत् सर्वदकामदः ॥ १२ ॥ परिग्रहानुरूपेण तथा होमवशेन च । लघ्वाहारो विशुद्धश्च नित्यहोता प्रकीर्तितः ॥ १३॥ कृत्वा हुताशने पंच कर्माणि भवते सदा । सर्वसिद्धि प्रदायित्वादन्यथा हवने चरुः ॥ १४ ॥ १. स्थापितानि क ग । ३. जलः ग । ४. गह्वरः ग २. भवतो परमांगल्ये विभावचलसंज्ञकः ग । ५. अविग्रहान्तरूपेण तथा होतृवशेन च ग । Page #476 -------------------------------------------------------------------------- ________________ देवीपुराणम् प्राधाने भवते ह्यग्निर्बर पुंसवने स्थितः। सीमन्ते मंगलो नाम जातकर्म विभुः स्मृतः ॥१५॥ नामे बलः समाख्यातः प्राशने अंगिरा मतः। चूडे समुद्भवो वह्निर्जयो व्रतनिबन्धने ॥१६॥ रुद्रो गोदानिको नाम विवाहे संयुगः स्मृतः । अग्निश्च कालिको नाम अग्निहोत्रे विधीयते ॥१७॥ पावसथ्ये भवो ज्ञेयः पितृणां विश्वदेवकः। अनलो जठरो वह्निः कल्माषोऽमृतभक्षणे ॥१८॥ सूर्यो वह्निर्महाहोमे जलो जलनिवेशने । शशांकः पूरिणमाहोमे क्षये सम्वतको मतः ॥१६॥ घोरः काष्ठ समृद्धश्च परान्तो वेणुसम्भवः । समुद्र वडवाग्निस्तु दक्षः पाकविधो मतः ॥२०॥ निधीशो वसुधारायां कामदेवोऽथ धूमजः । तूषजः कामहा त्वग्नौ रथ्यायान्तु परान्तकः ॥२१॥ बीभत्सु भुत्करो वह्निविजयो नृपगेहजः । धूमजो वृक्षसमुत्थस्तु दोपे कृष्णपथो मतः ॥२२॥ हेमं तापे भवेद्वाद्य प्रजितो मातृवेश्मजः। संगरो म्लेच्छलोकेषु शंखो वै चेष्टपाकजः ॥२३॥ प्रादित्ये शुद्धि विजानीयाज्जयः शुक्रनिवेशने । गुरुदीक्षाविधौ वह्निरपरो तिण्डिलेषु च ॥२४॥ कण्ठानुकूलजो विद्धि लक्षहोम पराजितः । प्रतापो नृपदीक्षायां वहुदानजशोणजः ॥२५॥ शुभो ग्रहविधौ ह्यग्निरारण्ये अरणीभवः । सर्वगो वैद्य तो वह्निः शम्भुर्मणिसमुद्भवः ॥२६॥ कामिकः साधकाग्निश्च रिपुहा अभिचारजः । कोटिहोमे शिवो वह्निः सर्वकाम प्रसाधकः ॥२७॥ शिवतेजोद्भवो विप्र कालाग्निः स च कोत्तितः। एको बहुप्रकारेस्तु नाम कमर्यथास्थितः ॥२८॥ कथितः पावको वत्स किं भूयः परिपृच्छति ॥२६॥ इति श्री देवीपुराणे वह्निभेदोनाम द्वाविंशत्यधिकशततमोऽध्यायः । १. पद्य मर्द ग पुस्तके नास्ति । २. लोकपंचकं ग पुस्तके नास्ति । ३. इत्याद्य वन्हिभेद: क ग । Page #477 -------------------------------------------------------------------------- ________________ त्रयोविंशत्यधिकशततमोध्यायः।। नृपवाहन उवाच । वह्निकर्मफलं विप्र कथितञ्चायधारितम् । पुष्पगन्धविशेषन्तु श्रोतुमिच्छामि तत्त्वतः ॥१॥ अगस्त्य उवाच । पात्राणां हेमरौप्योत्थैः यथा प्रोक्तो नृपोत्तम । घृतहोमे वरं यद्वत् तिलाश्च मदलेपने ॥२॥ चन्दनागुरु कर्पूर नखं धूपे वरं मतम् । मद कर्पूर काश्मीरं रोचना च चतुष्टयम् ॥३॥ एतेन लेपयेद्देव्याः सर्वकामानाप्नुयात् । जाती कंकोल-पत्रेला-कुष्टकुकुम पत्रिका ॥४॥ जातीफलो लताख्या च स्नानगन्धा सदाधरा । नाग केशर कर्पूर सुरामांसी सबालकाः ॥५॥ उद्वर्तनाः समाख्याताः सदैव मातरप्रियाः । धूपं कल्याण नागन्तु नित्यं देव्या प्रियं नृप ॥६॥ चन्द्राख्यं लेपनं देयं सर्वसिद्धिप्रदायकम् । मणिमौक्तिक मालाश्च वितानञ्च दुकूलजम् ॥७॥ घण्टादि सर्वदा दत्त्वा हेमपुष्पफलं लभेत् । पुष्पैर्वारण्य सम्भूतैः पत्र वा गिरिसम्भवः ॥८॥ अपर्युषितान्यच्छिद्र : प्रोक्षितर्जन्तुजितः । आत्मारामोद्भवैर्वापि पुष्पैः सम्पूजयेच्छिवाम् ॥६॥ पुष्पजाति विशेषेण भवेत्पुण्यं विशेषतः । तपः शीलगुणोपेते पात्र वेदस्य पारगे ॥१०॥ दश दत्त्वा सुवर्णानि यत्फलं कुसुमेषु तत् । मातराणां सकृद्दत्त्वा लभते नृपसत्तम ॥११॥ तस्मात् पुष्पान् प्रवक्ष्यामि पत्राश्च सुरभीश्चये । केतकोश्चातिमुक्तश्च बक-बन्धू-बकुला ऋषिः ॥१२॥ कदम्बः करिणकारश्च सिन्धुवारः समृद्धये । पुन्नाग चम्पकं कुन्द्रं यूथिका नवमल्लिका ॥१३॥ दमना पद्मपत्रश्च शतधा पुण्यवृद्धये' । तारार्जुनमल्ली च बृहती शतपत्रिका ॥१४॥ करवीर कुसुम कलार बिल्वपाटल मालती । जवा विजो किलाशोको रक्तनीलोत्पलाः सिताः ।१५। १. ग पुस्तके नास्ति । Page #478 -------------------------------------------------------------------------- ________________ देवीपुराणम् पंकजः शतपत्रश्च दशधा पुण्यवृद्धये । एतैस्तु श्रर्चयेद्द वीमाशुसिद्धिः प्रयच्छति ॥ १६ ॥ द्रोणपुष्पी शमी क्षीरी नीलापमार्ग पत्रिक्राः । सुरसा बर्वरा भद्रा सुरभी कर्ण मल्लिका ॥१७॥ कदम्बैरर्चयेद्रात्रौ मल्लिका उभयोः समा । दिव्यशेषारिण पुष्पाणि यथालाभेन पूजयेत् ॥ १८ ॥ कीटकेशोपविद्धानि शीर्णपर्युषितानि च । संपतितानि च पुष्पाणि त्यजेदुपहतानि च ' ॥१६॥ मुकुलैर्नाच येद्द व्याः प्रपक्वं न निवेदयेत् । फलं क्वथितं विद्धञ्च यत्नात् पक्वमपि त्यजेत् ॥ २० ॥ अलाभेन च पुष्पाणां पत्राण्यपि निवेदयेत् । पत्राणामप्यलाभे तु फलान्यपि निवेदयेत् ॥२१॥ फलानामप्यलाभे तु तृणगुल्मौषधान्यपि । श्रौषधीनामलाभे तु भक्त्या भवति पूजिता ॥ २२ ॥ प्रत्येक मुक्तपुष्पेषु दशसौर्वाणकं फलम् । सन्निबद्धेषु तेष्वेव द्विगुणं फलमुच्यते ॥२३॥ यः सुगन्धं रक्तपुsपैः सम्यग्देवीं प्रपूजयेत् । मालाभिर्वापि सुमनैः सोऽनन्तं फलमाप्नुयात् ॥२४॥ बिल्वपत्रैरखण्डैर्यः सकृल्लगं प्रपूजयेत् । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ २५ ॥ यः कुर्याच्च शिवाराममाम्रबिल्वादि शोभितम् । जाती विजयराजार्क - करवीराब्ज - कुब्जकैः ॥२६॥ पुन्नाग नाग बकुलै अशोकोत्पल चम्पकैः । कदली हेमपुष्पाद्यं स्तस्य दानफलं शृणु ॥२७॥ यावत् तत्पत्र कुसुम बीजयुति फलानि च । तावद्वर्षसहस्राणि देव्यालोके स मोदते ॥ २८ ॥ इति श्री देवीपुराणे पुष्पविधिर्नाम त्रयोविंशत्यधिकशततमोऽध्यायः । १. ग पुस्तके नास्ति । २. ख पुस्तके नास्ति । 瓶 २. इ० देवी पु० पुष्पविधिः क ग । ४३५ Page #479 -------------------------------------------------------------------------- ________________ चतुर्विशत्यधिकशततमोऽध्यायः । नृपवाहन उवाच । समस्त धर्म कथनं तव वक्त्राद्विनिःसृतम् । श्रुतं भूयोऽपि पृच्छामि देव्या गुरुपूजनम् ॥१॥ अगस्त्य उवाच भूगृहे गृहमध्ये वा रक्ताख्ये गिरिकन्दरे । नदी-नद-समुद्रे वा प्रकोष्ठे कूपवर्जिते ॥२॥ सुभक्त-जन-संकीर्णे' शुभवास्तूप संस्थिते । स्नात्वा शास्त्रविधानेन मंत्रपूर्व नृपोत्तम ॥३॥ देव्यामूलांग षटकंतु न्यस्य शस्त्रण संस्थितः । मृदु चर्म कृते शस्त्रे तूलकार्पासपूरिते ॥४॥ एवंविधे स्थितो मन्त्री सुधूपासितवाससः । वितानध्वजसंछन्ने कटवस्त्रविभूषिते ॥५॥ मनोरमे कृते स्थाने देव्या स्नानादिकाः क्रियाः । कृत्वा पूर्वविधानेन हैमराजतताम्रजः ॥६॥ कलशस्तोयगंधाद्य : पृथक्धूपसुधूपिताः । मदादिलेपिता देव्यो दुकूलपरिवारिताः ॥७॥ मुक्ताफलकृताहाराः पद्मराग विभूषिताः । खड्गखेटकपाशादि छुरिकादि निवेशयेत् ॥८॥ घृतपूर्णानि मांसानि नैवेद्यमुपपादयेत् । पूर्वोक्तविधिना वत्स पूजयेत् परमेश्वरीम् ॥६॥ ध्यात्वा देवी शुभां वत्स विग्रहामपरां पराम् । प्ररिणपत्य तथा देवीमात्मानमपि तादृशम् ॥१०॥ कृत्वा जपादिकं कार्य विविध कार्यसिद्धये । ततो निवेदयित्वा तु वह्निकर्म सुरक्षितम् ॥११॥ कार्य पूर्वविधानेन स्त्र वस्र च्यादिरक्षिते । कुण्डे सुलक्षणोपेते वसोर्धारा प्रतिष्ठयेत् ॥१२॥ १. सुविभक्तजलसंकीर्णं क । २. तुल्यस्तवासने स्थितः क ग । Page #480 -------------------------------------------------------------------------- ________________ देवीपुराणम् प्रतिष्ठा रसपात्राणि होमे सा च विधिः शुभाः । बलिदानं प्रदातव्यं गृहेषु विविधेषु च ॥ १३ ॥ शुभानां लोकपालानां नानायक्षविनायकान् । कृमि कीट पतंगेम्यो भूमौ तोयान्नकल्पनाम् ॥१४॥ कृत्वा क्षमापयेदेवीं गुरूपूजां तथा कुरु ॥१५॥ इति श्री देवीपुराणे पूजाविधिर्नाम चतुर्विंशत्यधिकशततमोऽध्यायः ४ । १. सम क ग । ३. तोयानुकारणम् क । २. शौचविधिः क ग । ४. इत्याद्ये पूजाविधिः क ग । 菇 ४३७ Page #481 -------------------------------------------------------------------------- ________________ पञ्चविंशत्यधिकशततमोऽध्यायः । अगस्त्य उवाच । देवाग्निगुरुविद्यायाः पूजायाः सदृशं फलम् । गुरुस्तेषां भवेत्पूज्यः सर्वकाम प्रसाधकः ॥१॥ विद्याग्नि देवतानाञ्च विशेष उपदेशकः । यर्थाथो न्यायवादी च संदेह-विनिवर्तकः ॥२॥ तस्योक्तानि च वाक्यानि श्रद्धेयानि विपश्चितैः । यथार्थ पुण्यपापेषु तदश्रुत्वा व्रजत्यधः ॥३॥ तस्मात् सर्वप्रयत्नेन शिवं सम्पूजयेत् गुरुम्' । नृभिः परोपकाराय प्रात्मनश्च विमुक्तये ॥४॥ देव्या यागविधानेन तस्य पूजा विधीयते । हेम-गौ-मणि-भूम्यादि दानानि विनिवेदयेत् ॥५॥ गृहमण्डपविद्यादि शय्यादण्डाशनादिभिः । देयं गुरोविशेषेण यद्यदिष्टतमं भुवि ॥६॥ तेन सर्वमवाप्नोति तुष्टेन नृपसत्तम। अशक्तषु च सर्वेषु पापैविश्लेषितोऽपि वा ॥७॥ गुरोर्भावगतं वित्तं महद्भक्त्योपभोजयेत् । दक्षस्य यज्ञविघ्नं तु न तस्य कृतवेदिने ॥८॥ तथापि न चलेद्भक्तिः पार्थस्य च तपोधने । जनमेजयस्य यज्ञ तु अन्येषां च महात्मनाम् ॥६॥ भवन्ति विघ्नकर्त्तारो धैर्यात्तेषु वरप्रदाः ॥१०॥ इति श्रीदेवीपुराणे गुरुदेवपूजाविधिर्नाम पञ्चविंशत्यधिकशततमोऽध्यायः । १. शिववाक्यप्रवक्तारं शिववत्पूजयेद्गुरुम् क ग। ३. वलस्य क। २. अब्यक्तेषु क । ४. प्राद्य देव्यवतारे गुरुपूजाविधिः क ग। Page #482 -------------------------------------------------------------------------- ________________ षड्विंशत्यधिकशततमोऽध्यायः । नृपवाहन उवाच । जपाध्ययनयुक्तानामन्तराया भवन्ति ये । तेषां संशमनं तात श्रोतुमिच्छामि तत्त्वतः ॥१॥ अगस्त्य उवाच । देव्याः संस्मरणं वत्स सर्वविघ्नविनाशनम् । अनेकधा समाख्यातं तथापि कथयामि ते ॥२॥ जपेन चात्मनः शुद्धिः अग्निकार्येण सम्पदः । सम्पदा चेह कर्माणि सिध्यन्ति मुक्तिदानि च ॥३॥ तस्माज्जपादि संशुद्धो अग्निकार्य समारभेत् । आश्रयं सर्वसिद्धिनामिहामुत्र फलप्रदम् ॥४॥ पूर्वोक्तलक्षणे कुण्डे पूर्वनाम्नि हुताशने । श्रुवद्रव्यादिसंपार सम्पन्नस्तु ततोऽग्नये ॥५॥ प्रोक्षयित्वा पुरा प्राज्ञः कुण्डं मन्त्रोदकेन तु । ततस्तु वेष्टयेत् पश्चात् कवचेन यथाक्रमम् ॥६॥ पुनरुल्लेखनं कुर्यात् अस्त्र बीजेन भो नृप । दक्षिणोत्तरवारुण्यां मध्ये तिस्रस्तथोत्तरे ॥७॥ पुनरभ्युक्षणं पश्चात् कवचेन विधानवित् । विस्तरं कुण्डमध्ये तु प्रणवेन पुनर्व्यसेत् ॥८॥ ततः शक्ति न्यसेत् तस्मिन् तडित्सहस्र सन्निभाम् । क्रतुमयी' विशालाक्षी सततं योनिमुद्रया ॥६॥ युगकेशवसं भिन्तं द्वितीयाश्रमसंमं स्थितम् । केशवान्तहितो देवो देवी एषा हुताशने ॥१०॥ गंधपुष्पाचितं कृत्वा अर्पयित्वा विधानवित् । देव्याः संतर्पणार्थाय ततो वह्नि प्रकल्पयेत् ॥११॥ तेनैव स विनिर्मुक्त वेष्टगं नियोजितः । स एव परसंज्ञस्तु वह्निः सर्वार्थसाधकः ॥१२॥ ताम्रपात्रे शरावे वा आनयित्वा हुताशनम् । अस्त्रग प्रोक्षयेत् तत्तु पुनर्बीजं नियोजयेत् ॥१३॥ ततस्त्वावेष्टयेत् पश्चात् कवचेन यथाविधिः । स्थापयित्वा शिवा कुण्डे योनिमार्गेण निक्षिपेत् ॥१४॥ जयाख्येन तु मन्त्रेण हृदयन्तु पुनर्यजेत् । गर्भाधानं भवत्येवं जातवेदस्य पार्थिव ॥१५॥ १. भानुमती क। ऋतुमती ग। २. भ्रामयित्त्वा तथा क । Page #483 -------------------------------------------------------------------------- ________________ ४४० षड़विशत्यधिकशततमोऽध्याय शिरसाभ्यर्चयित्वा तु जयां देवीं ततो यजेत् । कृतं पुसवनं ह्यवं सीमन्तोन्नयनं शृणु ॥१६॥ अजितामर्चयेत् पूर्व शिवाबीजं ततो यजेत् । सीमन्तकरणं वह्नः कृतं भवति. वेदिकम् ॥१७॥ अस्त्रेण तु समभ्यर्च्य जपेद्देव्यापराजिताम् । जातकर्म कृतं ह्यावं ततो नाम विनिदिशेत् ॥१८॥ विघ्नेशमर्चयित्वा तु कवचस्य विनिर्दिशेत् । ततोऽस्य श्रावयेन्नाम देव्यग्निस्थः हुताशनः ॥१६॥ नादेव्यो देव्याश्च कर्माणि साधयन्ति कदाचन । तेन कार्येण राजन्ते कार्यो देवाग्निपार्क ॥२०॥ जननेव च शूद्राश्च अभयाख्या नियोजने । बोधेन अंकुशाद्या तु वोणाख्या सर्वकर्मसु ॥२१॥ एवं वह्निस्तु संस्कृत्य मुद्रामंत्रैर्यथाक्रमम् । ततो होमं प्रकुर्वीत शास्त्रदृष्टेन कर्मणा ॥२२॥ हृद्वीजे नास्तरेद् दर्भान् परिधीश्च निघापयेत् । प्रागग्अनुत्तरानांश्च पुनर्देवान् प्रपूजयेत् ॥२३॥ ब्रह्माणं शंकरं विष्णु मन्त्रेशं समन्वितम् । पूर्वादारभ्य गायत्र्या विष्टरस्थान् यथाक्रमम् ॥२४॥ आग्नेयी दिशमाश्रित्य प्राज्यभागन्तु दापयेत् । अधिश्रयणं पुरा कृत्वा पश्चादुत्प्लवनादिकम् ॥२५॥ प्रोद्दे शमात्रकं दर्भ प्रोच्छिन्ने तु नखेन तु । अंगुष्ठानामिके गृह्य घृतस्योत्प्लवनं कुरु ॥२६॥ ततः संप्लवने मन्त्री सम्मुखं घृतमुत्पुनः । दर्भचूडिकया सम्यक् अरण्योक्त ज्वलं तया। . नैराजनन्तु बाह्य न उदकेन स्पृशेत्ततः ॥२७॥ शुवस्र चा प्रतापाग्नौ परिगृह्य समन्ततः । संस्पृश्य च कुशं सर्वान् अग्रमध्यानलोकिकान् ॥२८॥ स्थापयेद्दक्षिणे पार्वे आज्यादीनि तथोत्तरे । हृदयेन विधानज्ञः सर्वकर्म समारभेत् ॥२६॥ ततोऽपि धारयेत् वस्त्रान्' देव्याभिस्त्वनुपूर्वशः । पुनरूद्घाटनं कुर्यात् अस्त्रबीजेन पार्थिवः ।३०॥ निस्कृति तु महास्त्रेण दत्त्वा सपि निरूपयेत् । शिवे सोमे तथा वह्नौ ततस्त्रिधा परिकल्पयेत् ॥३१॥ १. याचक: क । २. शूद्रास्य ख। Page #484 -------------------------------------------------------------------------- ________________ ४४१ देवीपुराणम् तर्पयित्वा ततो वह्नि दत्त्वा पूर्णाहुति क्रमात् । ततस्त्वासनविन्यासं प्रागुक्त परिकल्पयेत् ॥३२॥ पूर्वोक्तन विधानेन गंधपुष्पैरनुक्रमात् । पूजयित्वा महादेव्या ततो होम समाचरेत् ॥३३॥ बहुहव्ये धने शुद्धे सुसमिद्धे हुताशने । विधूमे लेलिहानेच वह्निना यः समिध्यति ॥३४॥ मृत्युजयविधानेन क्षीरहव्यो ' प्रपूजयेत् । विरेजो विगते वत्स देवीनां संमता भवेत् ॥३५॥ इति श्री देवीपुराणे होमविधिर्नाम षड्विंशत्यधिकशततमोऽध्यायः' । १. द्रव्येण क ग । २. आद्य होमविधिः क ग। Page #485 -------------------------------------------------------------------------- ________________ सप्तविंशत्यधिकशततमोऽध्यायः । ब्रह्मोवाच । जगद्धिताय नृपत देव्या धर्मे नियोजयेत् । तन्नियोगादयं लोकं शुचिः स्याद्धर्मतत्परः ॥ १ ॥ यं यं धर्म नरश्रेष्ठः समाचरति नित्यशः । तं तमाचरते लोकस्तत्प्रामाण्याद् भयेन च ॥२॥ धर्मनिष्ठः कृते राजा' धर्मपाशासितः । युगत्रयं संविज्ञेयस्तस्माद्राजा चतुर्युगम् ॥३॥ धर्मज्ञः सततं राजा प्रजां न्यायेन पालयेत् । न्यायतः पाल्यमानास्तु ध्यायन्ति स्वामिनं शिवम् ॥४॥ धर्ममर्थञ्च कामञ्च मोक्षं च प्राप्तुमिष्यते । तत्तद् प्राप्नोत्ययत्नेन प्रजा धर्मेण पालयेत् ॥५॥ प्रजासु धर्मयुक्तासु चतुर्थाशं भजेन्नृपः । प्रधमष्ठाध्वधर्मस्य चतुर्थांशेन लिप्यते ॥ ६ ॥ तस्मादधर्मे मज्जंतं लोकं राजा निवारयेत् । धर्मे नियोजयेन्नित्यमुदयार्थं विचक्षणः ॥७॥ धर्मशीले नृपे यस्मात् प्रजा स्वधर्मतत्पराः । नृपति बोधयेत्तस्मात् सर्वलोकानुकम्पया ॥८॥ उपायेन भयाल्लोभान्मूर्ख छन्देन बोधयेत् । मन्त्रौषधिक्रियाद्यैर्वा लब्धं धर्मं नियोजयेत् ॥ ॥ स चेदन्यायतः पृच्छेन्न तस्योपदिशेद् गुरुः । यः शृणोति शिवं ज्ञानं न्यायतस्तत् प्रवक्ति च ॥ १० ॥ तौ गच्छतः शिवं ज्ञानं नरकं तद्विपर्यये । तस्मादर्भात समास्थाय गुरुदेव्या प्रपूजने ॥११॥ विद्यायाः परमो यत्न कार्यः शास्त्रस्य वेदने । श्रद्धापूर्वाः स्मृता धर्मा श्रद्धामध्यान्तसंस्थिता ॥१२॥ श्रद्धा निष्ठा प्रतिष्ठाश्च धर्माःश्रद्ध व कीर्त्तितः । श्रुतिभावगताः सूक्ष्माः प्रधानपुरुषेश्वरा ॥१३॥ ५ २. धर्मिष्ठस्य सुतो राजा क ग । १. भवान च क ग । ३. यद्राव्यत् प्राप्तुमिष्यते क ग । 'मोक्षं इति नास्ति क ग पुस्तके | ४. गुरुदेवाग्नि क ग । ५. न करेण ग । Page #486 -------------------------------------------------------------------------- ________________ देवीपुराणम् श्रद्धाभावेण गृह्यते न तर्केन न चक्षुषा । कायक्लेशेन बहुभिर्न चैवार्थस्य राशिभिः ॥ १४ ॥ धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनः सुरैरपि । श्रद्धा धर्मः परः सूक्ष्मः श्रद्धाज्ञानं हुतं तपः ॥१५॥ श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत् । सर्वस्वं जीवितञ्चापि यदि दद्यादश्रद्धया ॥१६॥ नाप्नुयात् सफलं किञ्चित् श्रद्धधानस्ततो भवेत् । एवं श्रद्धा समास्थाय देव्यागुरुहुताशने ॥१७॥ पठस्स्तवोत्तमं वत्स सर्वकामानवाप्नुयात् । हिमवच्छिखरे रम्ये सिद्धचारणसेविते ॥१८॥ वसिष्ठो नाम धर्मात्मा तपस्तप्यैस्तपोधनः । प्रतिदीर्घस्य कालस्य पावकस्य सुतो बली ॥१६॥ तमुवाच महात्मानमृति परमधार्मिकम् । ब्रूहि धर्मभृतां श्रेष्ठ यत्ते मनसि वर्त्तते ॥२०॥ एवमुक्तः कुमारेण वसिष्ठश्च महामुनिः । प्रत्युवाच तदा हृष्टो भावितेनान्तरात्मना ॥ २१॥ बसिष्ठ उवाच । दाहं समनुग्राह्यस्तव दैत्यनिषूदन । सर्वकामप्रदं नित्यं स्तवराजं ब्रवीहि मे ॥ २२ ॥ एवमुक्तो वसिष्ठेन कुमारस्तु महातपाः । उपस्पृश्य शुचिर्भूत्वा प्राञ्जलिनियतासनः ४ ॥२३॥ नमः सुराधिपतये देवाय परमात्मने । नमस्कृत्य तथा रुद्र देवीञ्च परमेश्वरीम् ॥२४॥ अमृतत्वं भवेद् येन तं ब्रवीमि महामुने । सुखासीनं महात्मानं महासेनं महाद्य ुतिम् ॥ २५ ॥ विनयेनोपसंगम्य शिवमभिप्रणम्य च । उपसंगृह्य चरणौ वसिष्ठः परिपृच्छति ॥ २६॥ देवाश्चैव तु संवादं शिवस्य च महात्मनः । उत्पत्तिः कारणं पृष्टं पार्वत्याः किल शंकर ॥ २७॥ तन्ममाचक्ष्व निखिलं मयूरवरवाहनः | एवं पृष्टस्तु ऋषिणां स्कन्दो वचनमब्रवीत् ॥ २८ ॥ ४४३ स्कन्द उवाच । मां त्वं परिपृच्छसि । ममापि कथितं पूर्वं ज्वलनेन महात्मना ॥ २६ ॥ पार्वत्या सह संवादं शर्वस्य च महात्मनः । तदहं कीर्त्तयिष्यामि त्वयि सर्वं महामुने ॥३०॥ कैलाशशिखरे रम्ये नाना धातुविचित्रिते । तरुणादित्य संकाशे तप्तकाञ्चनसंप्रभे ॥३१॥ वज्रस्फटिक सोपाने चित्रपट्ट शिलातले । जाम्बूनदमये दिव्ये नानारत्नविभूषिते ॥३२॥ १. द्विजैरपि क ग । २. ख पुस्तके नास्ति पंक्तिरियम् । ४. नियतात्मनः क । ३. ग पुस्तके नास्ति पंक्तिरियम् । Page #487 -------------------------------------------------------------------------- ________________ ४४४ सप्तविंशत्यधिकशततमोऽध्यायः नानाद्रुमलताकोणे अप्सरो गीतवादिते । क्रीडते भगवाँस्तत्र सपत्नीको वृषध्वजः ॥३३॥ स्तूयमानो महातेजो देवदानवकिन्नरः । रराज सा महादेवी रुद्ररात्मसमवृतः ॥३४॥ वरदः शूलधृग्देवः सर्वभूतग्रहाश्रयः । तमासीनं महात्मानं देवीवचनमब्रवीत् ॥३५॥ देव्युवाच । भगवन् श्रोतुमिच्छामि प्रश्नमेकं सुरेश्वर । तत्समाचक्ष्व देवेश अत्र मे संशयो महान् ॥३६॥ उपपन्नास्मि देवेशं ब्रूहि तत्त्वेन शंकर । देव्याश्च वचनं श्रुत्वा प्रहस्य सुचिरं प्रभु ॥३७॥ उवाच मधुरां वारणी ब्रूहि किं करवाणि ते । अहं ते कथयिष्यामि यन्मां पृच्छसि शोभने ॥३८॥ वर्तमानमतीतञ्च भविष्यं वरवरिणनि ॥३६॥ देव्युवाच । कुतोऽहं कस्य वा देव उत्पन्नास्मि कथं प्रभो । ऐश्वर्यमतुलं चैव कुत एतद् ब्रवीहि मे ॥४०॥ मातरं पितरं चैव स्वजनान् बान्धवानपि । एतदिच्छामि विज्ञातुं कथयस्व महेश्वर ॥४१॥ श्रीभगवानुवाच। न तेऽस्त्यविदितं किंचित् त्रिषु लोकेषु सुन्दरि। त्रैलोक्यज्ञानसंपन्ने त्वया विज्ञापितो ह्यहम् ॥४२॥ अथवा श्रृणु धर्म तं पृष्ठोऽहं यत् त्वया शुभे। उत्पत्तिश्च प्रभावश्च तव वक्ष्यामि सुव्रते ॥४३॥ आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वतः ॥४४॥ न देवा दामवा वापि न भूमिनिलोऽनलः । न सूर्यश्चन्द्रमा वापि नाकाशं सलिलं तथा ॥४५॥ विष्णुः प्रजापतिर्वापि ब्रह्मा नैव तु जायते । तत्राहं मनसाचिन्त्यं प्रजाकामो मनस्विनी ॥४६॥ १. ग्रहप्रियः क ग। २, स्वजनसुत बान्धवान् क ख । Page #488 -------------------------------------------------------------------------- ________________ देवीपुराणम् afrist वायुं ब्रह्माणं सहुताशनम् । वामपार्श्वे तथाविष्णु चन्द्रव व अपाम्पतिम् ॥४७॥ सृष्ट्वैता देवता देवि नाहं प्रीतिमुपागतः । ततोऽहं चिन्तयन् भूयः स्वाँ तनुं स्वेन तेजसा ॥ ४८ ॥ ततश्चिन्तयमानस्य प्रोद्भूतर्माच्च मण्डलम् । प्रोद्भू तन्तु मम ध्यानाद् घोररूपं भयावहम् ॥४६॥ दुष्प्रेक्ष्यं ब्रह्मविष्णुभ्यामनिलानलयोस्तथा । ततस्त्वाँ देवेदेवेशि ज्वालामालान्तरे' स्थिताम् ॥५०॥ पश्यामि परया दृष्ट्या ज्वलन्तीं स्वेन तेजसा । कालरात्रि महामायां शक्तिशूलासिधारिणीम् ॥५१॥ सर्वायुधधरां रौद्री खट्वापट्टिशधारिणीम् । करालदंष्ट्रां विम्बोष्ठीं सर्व लक्षरण संयुताम् ॥ ५२ ॥ सूर्यकोटिसहस्त्र ेण प्रयुतायुतवच्चसा । विचित्राभरणोपेतां दिव्यकाञ्चनभूषिताम् ॥५३॥ दिव्याम्बरधरां दीप्तां दीप्तकाँवनसंप्रभाम् । मुकुटेन विचित्रेण हेमरत्नविभूषिताम् ॥५४॥ कुण्डलाभ्यां विराजन्तीं हारकेयूरभूषितान् । दिव्याम्बरधरां तीब्रामुद्यतास्त्रविराजताम् ॥५५॥ सर्वैश्वर्यमयों देवीं कालरात्रिमिवोद्यताम् । लीलाधराँ' महाकायां प्र ेञ्खत्काँची गुणप्रभाम् ॥५६॥ खड्गमेकेन हस्तेन करेणान्येन खेटकम् । धनुरेकेण हस्तेन शरमन्येन बिभ्रतीम् ॥५७॥ तजयन्तीं त्रिशूलेन ज्वालामालाकृतिप्रभाम् । एतद्र पं तदा दृष्ट्वा भवत्या भवनाशिनि ॥ ५८ ॥ सर्वे सुरगणा भीता मां तदा शरणं गताः । न शक्नुवन्ति तां द्रष्टु ं निमिषन्तोऽपि ते सुराः ॥५६॥ तेजसा मोहितास्तुभ्यं ज्ञानयोगबलेन च । प्रथ त्वैश्वर्यमेतत्ते तदातीव भयावहम् ॥ ६०॥ दृष्ट्वा भीतं विसंज्ञन्तु त्रैलोक्यं सचराचरम् । ततो मूढा महात्मानो ब्रह्मविष्णुर निलानलाः ॥ ६१ ॥ तेजसा मोहितास्तुभ्यं न प्रवदन्ति तेऽसुराः । ततो मया महादेवि स्तवमेतदुदाहृतम् ॥६२॥ देवानां हितकामाय तवाप्याराधनाय च । प्रमृतं ज्ञानमुत्पाद्य बुद्धितेजोबलेन च ॥६३॥ तेभ्यश्चैव प्रदत्तं मे स्तवमेतत् तु शोभने । उत्तिष्ठ त्वं सुरेन्द्र े शो गृह्यतां स्तोत्रराड् त्विदम् ॥६४॥ येन द्रक्ष्यसि देवेश वरान् श्रेष्ठान् प्रयच्छति । तेषां पुरा मया दत्तं स्तवराजं महायशे ॥ ६५ ॥ ब्रह्मविष्णुपुरस्कृत्य सर्वेषां देवतास्तथा । ततस्तु प्रणता सर्वे मया सार्थ वरानने ॥ ६६ ॥ १. ज्वालामालार्णवे स्थितम् क ग । ३. ख पुस्तके पंक्तित्रयं नास्ति । ५. ग्रह्निशम् क । २, ग पुस्तके नास्ति पंक्तिरियम् । ४. लीलाधरा ग । ६. द्रक्ष्यथ क ग । ४४५ Page #489 -------------------------------------------------------------------------- ________________ सप्तविंशत्यधिकशततमोऽध्यायः विनयेनोपसंगम्य शिरसाभिप्रणम्य च । प्रयता नियतात्मानः सर्वै चामिततेजसः ॥६७॥ जपन् स्तोत्रं वरं पुण्यं येन सर्वसुखास्तदा ॥६८॥ स्कन्द उवाच । एवमुक्त्वा सुरश्रेष्ठ सर्व देवगणैर्वृतः । नमस्कृत्य महादेवीं स्तवमेतदुदाहरन् ॥६६॥ अतीतैश्च भविष्यश्च वर्तमानस्तथैव च । नामभिः कोतितश्चैव इदं स्तोत्रमुदीरयेत् ॥७०॥ भगवानुवाच । नमोस्तु ते महाविद्ये अजिते तेजगामिनि । सांख्ययोगोद्भवे वीरे वरदे देवपूजिते ॥७१॥ त्वं गतिः सर्वभूतानामव्यक्ताव्यक्तरुपिणी । कालरात्रि महारात्रि कालक्षयकरी ध्र वा ॥७२॥ ज्वालाभरण दीप्तांगी ज्वालाज्वालितलोचना। भूतधात्री च भूतानामगतिर्गतिरेव च ॥७३॥ शरण्ये सर्वदेवानां ब्रह्मादीनां न संशयः । नमोस्तु ते महाभोगे मम ध्यानाद्विनिःसृते ॥७४॥ सूर्यकोटि सहस्राभे अग्नि ज्वालासमप्रमे। हेमदण्डधरे रौद्रि त्राहि भक्तान् सुरेश्वरि ॥७५॥ हेमरत्नविचित्रांगी असितासितलोचने । त्वं हि धात्री विधात्री च जननी ब्रह्मणः शुभे ॥६॥ विष्णुमाता महातेजा त्वमेव परिपठ्यसे । नमोस्तु ते शतवक्त्रे सहस्रचरणेक्षणे ॥७७॥ चतुद ष्ट्र महाजिह्नवे हिमवच्छिखरालये । कैलाशनिलये देवि मेरुमन्दरवासिनि । ॥७॥ विन्ध्ये च वससे नित्यं मलये गंधमादने । पूज्यसे देवदेवेशी ऋषिभिर्देव मानवैः ॥६॥ तेभ्यश्चैव वरं दिव्यं देवि त्वन्तु प्रयच्छसि । सृष्टिरक्षणसंहारं त्वमेव परिकुर्वसि ॥८॥ भूतं भव्यं भविष्यञ्च त्वं पदं परमं स्मृतम् । अय॑से स्तूयसे चैव देवतेर्मत्पुरोगमः ॥८१॥ त्वन्तु ह्रीः श्रीद्य तिलक्ष्मीर्मेधा कान्तिः सरस्वती ।धृतिर्मतिर्गतिश्चैव मोक्षमार्गावलम्बिनी ॥२॥ वरदा च प्रसन्नानामिष्टमार्गानुसारिणी । ऋद्धिवृद्धिः परा मूतिर्दक्षकन्यापराजिता ॥३॥ अनुसूया क्षमा लज्जा कीर्तिःप्ति पुश्रिया। शाश्वती च भूतमाता लोकधात्री ह्यनिन्दिता ॥८४॥ विशिष्टा वरदा मान्या पवित्रा लोकसम्मता। स्मृतिः प्रज्ञाश्रुति /रा विमला ह्यनिलानला ॥८५॥ Page #490 -------------------------------------------------------------------------- ________________ देवीपुराणम् १ अधृष्या शाश्वती धन्या कृष्णा श्यामारुणा सिता । प्रकृतिर्महती ज्योतिर्धर्मकामार्थसाधिका ॥ ८६ ॥ गणमाताम्बिका पुण्या वरा' वागीश्वरी तथा । तुष्टि पुष्टिश्च शान्तिश्च शिवा चाक्षरमा लिनी ॥८७॥ ददामि विविधान् भोगान् प्रणतेषु विशेषतः । मूढान् बोधयसे नित्यं येषां प्रीतास्मि सुव्रते ॥ ८८ ॥ नमोस्तु ते सुराध्यक्षे ब्रह्माध्यक्ष बलाधिके । त्वं देवमाता ब्रह्माणी षष्ठी सावित्रिरेव च ॥८६॥ रुद्राणी कृष्णपिंगा च नक्षत्र श्चाप्यलं कृता । यमस्य भगिनी ज्येष्ठा नीलकौषैयवाससा ॥६०॥ प्रदोष प्रत्यूषभुजा अर्धरात्रस्तनोदरी । कृत्तिका कृतवेणी च रोहिणीमुखपद्मका ॥११॥ मृगशीर्ष सुखस्नाना प्रार्द्रागन्धानुलेपना । पुनर्वसुः कृता पुण्यैः पुष्याश्लेषा च विश्रुता ॥ ६२ ॥ मघाविमल केयूरे उभे फाल्गुनि कुण्डले । हस्ता हस्ततले तुभ्यं चित्राभरणभूषिता ॥३॥ स्वाती श्रीकीत्तिसम्पन्ना विशाखाकृतमेखला । अनुराधामुक्तदामा ज्येष्ठामूले स्तनान्तरे ॥६४॥ आषाढश्रवणोपेतौ धनिष्ठांगुलि मुद्रिका । शतभिषा मेखलादाम भ्राद्रपदौ च हारकम् ||१५|| रेवती तिलकं देवि अश्विनी करपूरिकौ । भरणीनुपूरौ द्वौ च तथैव रजनी तथा ॥६॥ शुक्रौ दक्षिणहस्ते तु वामहस्ते वृहस्पतिः । ललाटे चन्द्रमा भाति नाभ्यां तु बुध उच्यते ॥६७॥ ५ १. साधनी ख । ३. चाम्बर गामिनी ग । ५. नमोस्तु ते क ग । ७. तुभ्यं ग । अंगारकः प्रभाषायां शनिविलास उच्यते । दिवाकर प्रभातुल्यं राहुवें बलमुच्यते ॥ ६८ ॥ केतुः पराक्रमो देवि ग्रहनक्षत्र भूषिते । स्कन्दस्य जननी माता रुद्राणी धात्रीरेव च ॥६६॥ माता मरुद्गणानाञ्च वृष्टिः सृष्टिस्तथैव च । तपनी भद्रकाली च विष्णुमाता बहुश्रुता ॥१००॥ २. वरा क ग ४. मोहय से क ग ४४७ ६. मुखस्नाना के । ८. विनाश ग। Page #491 -------------------------------------------------------------------------- ________________ ४४८ सप्तविंशत्यधिकशततमोऽध्यायः गायत्री च वरेण्या च तथैव च सरस्वती । कान्तास्ते कृत्स्नतो देशाः कथ्यमान् निबोध तान् ॥ १०१ ॥ नैमिषे दृश्यसे देवि कुरुक्षेत्रे च दृश्यते । त्वया क्रान्तास्त्रयो लोकाः स्त्रीरुपेण न संशयः ॥ १०२ ॥ अग्निहोत्र कुले पुण्ये सिद्धचारणसेविते । प्रग्नेः कोणे सुरावर्त्तेः सोमस्यैव च लक्षणे ॥ १०३ ॥ लोक्यधारिणी देवी त्वं हि विन्ध्यनिवासिनी । त्वन्तु मन्दाकिनी पुण्या मया च शिरसा धृता ।। १०४ ।। अष्टाशीति सहस्रं स्तु ऋषिभिरूर्ध्वतेजसः । स्तूयसे सततं देवि तपः सिद्धेस्तपोधनैः ॥ १०५ ॥ । ॥११०॥ पादौ तु पृथिवीदेवि रोमाण्योषधिगुल्मकाः । गंगायमुनयोर्मध्ये त्वं हि त्रैलोक्यसंगमे ॥१०६॥ द्वौ भुजौ भद्रवान् शैलोद्वीपा : प्रत्यन्तवत्तनः । समुद्राः सरितचैव सिन्धुनद्यस्तथाविके ॥ १०७॥ सुरु सुभुजे शुभ्र सुजंचे शूलपाणिनी । बालार्कसमवर्णेन पूर्वायान्तु प्रदृश्यसे ॥ १०८ ॥ जीमूताञ्जनवर्णेन दक्षिणायान्तु दृश्यसे । पद्म- कुन्देन्दु वर्णेन पश्चिमायां तु दृश्यसे ॥ १०६ ॥ वैडूर्यस्य तु वर्णेन उत्तरायान्तु दृष्यसे । पर्वते मलयपृष्ठे चित्रकूटे तथा भवे निजि वेदर्भ ब्रह्मशीर्षे महोदरि । उत्कृष्टव्रते निरते शरण्ये ब्रह्मणः प्रिये ॥ १११ ॥ - त्वं हि नारायणी देवी चीरवल्कलधारिणी । दुर्गे दुर्गे तथा देवि तपस्तप्यति सुव्रते ॥ ११२ दिशो जंधे दिशो बाहू सुरुपे अमृतप्रिये । निशुम्भ अन्धकादीनामसुराणां भयंकरी ॥११३॥ कारनित्ये सावित्रि चतुर्वेदस्मृते युगे । कंसादीनां वधार्थाय उत्पन्ना लोकपावनी ॥११४॥ शरवर्षं वरेश्वापि पुलिन्देश्चापि पूज्यसे । विन्ध्यवासिनी वामौधे मोघे अम्बिके शुभे ॥ ११५ ॥ अष्टादशभुजंश्चैव नित्मं गगन चारिणी । ऋग्यजुः सामवेदैश्च तथा चाथर्ववेदः ॥ ११६ ॥ स्तूयसे सततं देवि तपः सिद्धेस्तपोधनैः । भीमवक्त्रा महावक्त्रा अनला कृष्णपिंगला ॥११७॥ १. कृच्छ्रतो देशा क । ३. अरुपे प्रभुजे ग । ५. गपुस्तके पंक्तिरियं नास्ति । २. अरावत्तें क ग । ४. तथाम्बरे ग । ६. ग पुस्तके पद्यमिदं नास्ति । Page #492 -------------------------------------------------------------------------- ________________ देवीपुराणम् ४४६ कृष्णमूर्धा महामूर्धा घोरमूर्धा भयानना । घोरवक्त्रा महाजिह वा घोरवेगा' महाव्रता ॥११८॥ दीप्तास्था दीप्तनेत्रा चप्रचण्ड प्रहरणोद्यता । सुरभी सौरभेयी च उमा दुर्गा तथैव च ॥११॥ सर्ववादित्र निर्घोषैः२ सर्वप्रहरणोद्यता । कृष्णाम्बरधरा कृष्णा शायुधधनुर्धरा ॥१२०॥ त्रासनी मोहिनी चैव मृत्युरूपा भयावहा । भीषणी दानवेन्द्राणां तथा चैव भयङ्करी ॥१२१॥ अभया सर्वदेवानां पितॄणां मानुषामपि । पृथिवी केशिनी साध्वी मृत्युदेहजरादिका ॥१२२॥ रक्षा पवित्रा अक्षोभ्या ह्लादिनी मेखला तथा । कन्यादेवी सुरादेवी भीमादेवीति कीर्त्यसे ॥१२३॥ शाकम्भरी महाश्वेता धूम्रा धूम्र श्वरी तथा। वीरभद्रा सुभद्रा च मम देहाद्विनिःसृता ॥१२४॥ श्मशाने वससे नित्यं प्रदीप्ते चितिसंकुले। कपालहस्ता खट्वांगी सर्वलोकभयावहा ॥१२५॥ कान्तारवासिनी देवी विमाने चारुशोभने । श्रीः पद्मा योगमाता च योगमार्गानुसारिणी ॥१२६॥ धूमकेतुर्महाहास्यां कृतमेव युगक्षये । धूमवत्तिस्तथा ज्वाला अंगारिण्यस्तथोच्यसे ॥१२७॥ वेताली ब्रह्म वेताली महावेतालिरेव च । विद्याराज्ञी वराङ्गी च तथा माहेश्वरी मता ॥१२८॥ ब्रमण्या च शरण्या च भक्तानां भक्तवत्सला । त्वमेव मातरःसर्वा भूतमाता तथैव च ॥१२६॥ पर्वतेषु समुद्रषु दुर्गेषु विषमेषु च । चोरेषु चैव रक्षःसु तरक्ष णां भयेषु च ॥१३०॥ व्यालेभ्यो' दुष्टचित्तेभ्यः सर्वतः परिरक्षसि । सिंहव्याघ्रभये चैव समे निम्नोन्नते तथा ॥१३१॥ त्वं हि नः सर्वकार्येषु ददास्यभयदक्षिणाम् । वज्राशनिनिपातेषु तथा समरकंटके ॥१३२॥ गजेन्द्रदशनप्रोतो दष्टो ह्याशीविषेण वा । शृंखलावेष्टितग्रोवः पादयोरुभयोरपि ॥१३३॥ बद्धो वा कालपाशेन मृत्योर्वा वशमागतः । कीर्तनात् तव देवेशि मुच्यते नाना संशयः ॥१३४॥ भूतं भव्थं भविष्यश्च सांख्ययोगस्तयैव च। अध्यात्मश्चाधिभूतश्च त्वयि सर्व प्रतिष्ठितम् ॥१३५॥ १. घोरवेशा क ग । ३. क्षयङ्करी ग। ५. रक्ष मां क। २. वादित्रहस्ता ख । ४. महादेवात् क ग। ६ .त्वं हिता क ग। Page #493 -------------------------------------------------------------------------- ________________ सप्तविंशत्यधिकशततमोऽध्यायः त्वं दिशो विदिशश्चैव प्रदितिर्दितिरेव च । चण्डिका चण्डकारी च चण्डरूपा च कीर्त्यसे ॥ १३६॥ घण्टारवा विरूपाक्षी शिखिपिच्छध्वज प्रिया' । शंखशूलगदाहस्ता महिषासुरर्माद्दनी ॥१३७॥ मातंगी मत्तमातंगी कौशिकी ब्रह्मवादिनी । जननी सिद्धसेनस्य उग्रतेज महाबला ॥ १३८ ॥ जया च विजया चैव विनता कद्र रेव च । धात्री विधात्री विक्रान्ता इच्छा मूर्च्छा च मूर्च्छनी ॥१३६॥ दमनी दामनी चैव छेदनी भेदनी तथा । वन्दनी वन्दिनी चैव अमृता सत्यवादिनी ॥ १४० ॥ घोररूपा च कापाली मानवी मानवप्रिया । २ मानसी मन्यमाना च मातृणां जननी तथा ॥ १४१ ॥ अघोरा घोररूपा च घोरा घोरतरा तथा । मृतसंजीवनी चैव विशल्यकरणी तथा ॥१४२॥ सञ्जीवनी श्रौषधी च त्वमेव परिपठ्यसे । ૪૬ ૭ सन्ध्या चैव महासन्ध्या त्वं देवि परिकीर्तिता ॥१४३॥ हरणी हारणी चैव धरणी धारणी तथा । दिव्यमूत्तिर्महा मूत्ति रैश्वर्यमूत्तिरुच्यसे ॥ १४४॥ पाशहस्ता महाहस्ता कुमारी कलहप्रिया । संधिनी च विसंधि च मेनका उर्वशी तथा ।। १४५ || मायादेवी सुराणाञ्च त्वं देवी परिकीर्तिता । पुरा सुरगणाः सर्वे प्रसुरेन्द्रभयाद्दिताः ॥ १४६ ॥ त्वां जग्मुः शरणं देवा मत्पुरोगा वरानने । ततस्त्वां क्रोधसंतप्तां युगान्ताग्निसमप्रभाम् ॥१४७॥ देवानां तेजसावृत्यासृजद् विश्वेश्वरी तनुम् । महिषस्य वधार्थाय ज्वालामालेति विश्रुता ॥ १४८ ॥ हत्वा सुररिपून् सर्वान् शक्रो राजा नियोजित। विष्णुना च पुरा देवीं त्वामाराध्येति सुव्रते ॥ १४६ ॥ दानवा निहता सर्वे त्वया मायाविमोहिता । अवध्यः सर्वभूतानां पुत्रो वै कालनेमिनः ॥ १५० ॥ १. शिखपिजध्वजप्रिये क । ३. घोरतरानना । २. क पुस्तके पंक्तिरियं नास्ति 1 ४. कग पुस्तके श्लोकोऽयं नास्ति । Page #494 -------------------------------------------------------------------------- ________________ देवीपुराणम् कंसश्च निहतो दैत्यः उग्रसेनसुतो बली । त्वं देवि सर्वभूतानां शरण्या भक्तिवत्सला ॥ १५१॥ अभया सर्वलोकस्य बुद्धिः शुद्धिश्च पठ्यते । छन्दसाञ्चैव गायत्री अनुष्टुप् त्रिष्टुब् एव च ॥१५२॥ पंक्तिश्चैव यतिश्चैव शंकुर्यष्टिस्तथैव च । त्वं देवि सर्वभूतानां हृदि नित्यं प्रतिष्ठिता ॥ १५३॥ त्राहि त्राहि सुरान् सर्वान् देत्यभूतान् समानुषान् । ज्योतिषां त्वं परं ज्योतिः सुव्रतानां गतिः शुभा ॥१५४॥ योगिनां योगसिद्धिश्च त्वमेव परिकीर्त्यसे । त्वं कृतज्ञा विधिज्ञा च सर्वज्ञा सर्ववित्तमा ।। १५५ ।। भूतविद् ब्रह्मविद् ज्येष्ठा कन्या कल्पासिरेव च । निद्रा मोहस्तथा ज्ञानं क्षुत्पिपासा तथैव च ।। १५६।। धर्मोऽधर्मं सुखं दुःखमलको लक्ष्मीरेव च । रेवती कालकरण च तथा दुष्टग्रहाश्च ये । १५७।। तृवा च तुष्टि कामस्य त्वया ह्य ुत्पादिता पुरा । हिरण्यवर्णे देवेशि नमस्ते स्कन्दपूजिते ॥ १५८ ॥ तरणी तारणी गुप्ते चलनी चालनी शुभे । किकिरणी चण्डनिर्घोषे क्रन्दनी क्रन्दन प्रिये ॥ १५६ ॥ ताडनी क्रन्तनी रौद्री गोप्त्री धात्री धनेश्वरी ।" खड्गिनी खड्गनिर्घोषे पूर्णमात्रा ' विशोषनी ॥ १६०॥ नारायणी च भूतानां प्राणिनां प्राणदा मता । " संक्रोधनी क्रोधहरा निष्क्रोधा क्रोधहारिणी ॥ १६१॥ १. वषट्कारस्तचैव च क । ३. कृतिज्ञा क । ५. ग पुस्तके पद्यानि खण्डितानि सन्ति । ७. क्रोधचारिनी क । २. त्रासि पासि क ग । ४. कचानिरेवच ख । ६. पूर्ण सागरशोषिनी ग । ४५१ Page #495 -------------------------------------------------------------------------- ________________ ४५२ सप्तविंशत्यधिकशततमोऽध्यायः कल्याणी दुर्मदा चव सुमुरवा दीनवत्सला। विरजा जननी भद्रा क्षमा क्षान्ता वरप्रदा ॥१६२॥ शिवा' शान्तिर्दया दान्ता सत्या चैव तु विश्रुता । क्रोधेश्वरी महावीर्या कालनिद्रा गणेश्वरी ॥१६३॥ पद्माक्षी पद्मगर्भा च पद्मखण्डनिवासिनी । त्रिगुणी त्वं महाभागे भृगुवेशसदाप्रिये ॥१६४॥ तपस्वी ब्रह्मचारिण्ये ऋषिकन्ये जितेन्द्रिये । जितद्वन्द्वे जितक्रोधे महतो भक्तवत्सले ॥१६५॥ स्मृतिश्च सर्वभूतानां त्वमेव हि शुभानने । आहुतिश्च हुतिश्चैव त्वं देवि परिकीर्त्यसे ॥१६६॥ कृष्णा च कृष्णरूपा च कृष्णपक्षस्य चोत्सवा । चतुर्थी पंचमी चैव नवम्येकादशी तथा' ॥१६७॥ ब्रह्मरूपा स्वरूपा च कामदा कामरूपिणी । कामदेवप्रणाशी च विश्वरूपा सुचित्रता ॥१६८॥ एकाक्षी च शताक्षी च नरनारायणी तथा । गोमुखी सुमुखी चैव दक्षयज्ञ क्षयंकरी ॥१६॥ खेचरी गोचरी क्षान्तिर्भगनेत्रापहारिणी । योगयोगी महायोगी योगिनां योगमुत्तमम् ॥१७०॥ महामारी च विघ्नघ्ना सर्वपापप्रणाशिनी ।विशालाक्षी समृद्धिश्च धर्मिष्ठा ब्रह्मचारिणी ॥१७१॥ अजिता पूजिता पुष्पा पूष्णोदन्तविनाशिनी । अप्रसन्ना प्रसन्ना च तृप्ता प्रीता प्रियम्वदा ॥१७२॥ जटिला लक्षणा लक्ष्मीरनन्ता कनकेश्वरी । त्वं स्मृतिः. सर्वभूतानामचला लोकनाशिनी ॥१७३॥ तुष्टि कान्तिस्तथा शोभा शोभना कमलोद्भवा । भ्रमणी भ्रामणी चैव भरणीस्तम्भनी तथा ॥१७४॥ . १. सिता क। ३. क ग पुस्तके पंक्तिरियं नास्ति । ५. श्रियः प्रदा क ग । २. कालनिर्णासनेश्वरी क। ४. कामदेव प्रणाशाय क ग । Page #496 -------------------------------------------------------------------------- ________________ देवीपुराणम् जम्भनी शुम्भनी चैव काली गान्धारी एव च । महारूपा महातेजा विष्णु वक्त्रोद्भवा शुभा ॥१७५॥ वैरोचनी तथा त्वाष्ट्र विरजा कैटभेश्वरी । हेमवर्णा सुवर्णां च श्यामा दीप्तायतेक्षणा ॥ १७६ ॥ रतिः प्रीतिः कमलाक्षी दक्षिणामूर्तिरिष्यते ! सुकन्या महती चैव शालंकाय निरेव च ॥ १७७॥ कराली विकराली च सकला निष्फला तथा । सिनीवाली कुहुश्चैव राका चानुमती तथा ॥ १७८ ॥ तापनी वर्षरणी चैव विद्य ुज्जिहुवानलोद्भवा । देवदेवी महादेवी हिमवच्छैलराट् सुते ॥ १७६ ॥ विद्या सर्वविद्यानां सिद्धिनां सिद्धिरुत्तमा । श्रप्रमेयासि भूतानामिति मे निष्चिता मतिः ॥ १८०॥ देवदानवत्त्येषु तिर्यग्योनिगतेषु च । न तत् पश्यामि देवेशि यत् त्वया रहितं भवेत् ॥१८१ ॥ श्रहं ते हृदयं देवि त्वं नु मे हृदि संस्थिता । श्रहं तव पिता देवी त्वन्तु माता मम स्मृता ॥ १८२ ॥ अहं भ्रात्ता च भर्त्ता' च बन्धुर्गोप्ता तथैव च । त्वं मे भगिनी देवी पत्नी च परिकीर्त्यसे ॥१८३॥ ग्रहमिष्टो महायज्ञ पूर्त्त यज्ञस्त्वमुच्यसे । अहमग्निश्च होता च यजमानस्तथैव च ॥ १८४॥ स्वाहा स्वधा च शुभ्राणि त्वयि सर्व प्रतिष्ठितम् । अहं विष्णुर्महायज्ञो यज्ञमूत्तिस्त्वमुच्यसे ॥ १८५ ॥ अहं ग्रहपतिर चन्द्रस्त्व ं तु नक्षत्रमण्डलम् । पुरुषोऽहं वरारोहे प्रकृतिश्च त्वमुच्यसे ॥ १८६॥ सूर्यश्चाहं महादेवि त्वं प्रभा परमेश्वरी । ग्रहं सागरस्त्वक्षोभ्यस्त्वन्तु वेलोमिरेव च ॥ १८७॥ श्रहं ब्रह्मा सुरश्रेष्ठ सावित्री त्वं निगद्यसे । श्रहं विष्णुर्महावीर्यस्त्वं श्रीर्लोकभाविनी ॥ १८८ ॥ अहमिन्द्रो महातेजस्त्वं शची परमेश्वरी । अहं भृगुर्वसिष्ठश्च जमदग्निस्तदेवच ॥ १८६॥ त्वं विद्या रेणुका चैव श्ररुन्धती पतिव्रता । दिवसोऽहं वरारोहे रजनी त्वं निगद्यसे ॥ १६०॥ दिवसोsहं मुहूर्त्तन्तु त्वं सन्ध्याकाल एव च । श्रहं तेजोधिकः सूर्यः त्वं सुषमा निगद्यसे ॥१९१॥ वरुणोऽहं महातेजास्त्वन्तु गौरी प्रकीर्तिता । ग्रहं वैश्रवणो राजा यक्ष शो लोकपूजितः ॥ १६२ ॥ त्वन्तुः ऋद्धिर्महाभागा उपमा चाप्यनुत्तमा । श्रहं सेनापतिः स्कन्दो देवसेना त्वमुच्यसे ॥१९३॥ २. पूर्वयज्ञः क ग । १. कर्त्ता च क । ३. कग पुस्तके पंक्तिरियं नास्ति । ४५३ Page #497 -------------------------------------------------------------------------- ________________ सप्तविंशत्यधिकशततमोऽध्यायः श्रहं बोजवरं श्रेष्ठं त्वन्तु क्षेत्रवरा स्मृता । श्रहं वृक्षपतिः सूक्ष्नस्त्वं वनस्पतिरुच्यते ॥ १६४ ॥ शेषमूत्तिरहं भद्र े फणोशपतिचेष्टिते । रेवती त्वं विशालाक्षि मदविभ्रान्तलोचने ॥१६५॥ मोक्षोऽहं त्रिदशश्रेष्ठे त्वं देवि परमा गतिः । अपांपतिरहं भद्र े त्वं देवि सरितांवरा ॥ १६६॥ asवाग्निरहं शुभ्र त्वन्तु दीप्तिरनेकशः । प्रजापतिरहं स्रष्टा त्वं प्रजा सृष्टिरेव च ॥ १६७॥ नागानामधिपश्चाहं पातालतलवासिनाम् । नागिनी नागकन्या त्वं फरणोच्छत्र विभूषिता ॥ १६८ ॥ निशाचरपतिश्चाह त्वं श्रेष्ठा रजनी स्मृता । कामोऽहं वामदेवी त्वं रतिः प्रीतिरेव च ॥ १६६ ॥ दुर्वारश्चाप्यहं क्रोधस्त्वं क्षमा मम धारिणी । ૪૪ लोभो मोहतमश्चाहं त्वं तृष्णा तमसि स्मृता ॥ २००॥ तापसश्चाप्यहं देवि त्वं तपस्वि तपस्विनी । ककुद्रवान् वृषभश्चाहं त्वन्तु गौः क्षीरधारिणी ||२०१॥ वायुरप्यहमग्निश्च त्वं गतिर्मन्त्रसूचनी । अहं क्षपयिता लोके निर्ममा त्वं यशस्विनी ॥ २०२॥ नमो ह्यहं सर्वकार्येषु नीतिस्त्वं कमलेक्षणे । ग्रहमग्निश्च धूमश्च त्वमुष्ण ज्वाला एव च ॥ २०३ ॥ श्रहं संहारकर्ता च त्वं सृष्टिः सर्वदा शुभे ॥२०४॥ ग्रहं शुष्कः स्थिरश्चैव त्वमार्द्राजिलमेव च । स्रष्टाहं तव देवेशि त्वं भूतान् सृजसे सदा ॥२०५॥ शरीरी ह्यहं शरीरस्त्वंतु बुद्धीन्द्रियाणि च । श्रहं भोक्ता महादेवि त्वन्तु भोज्यं न संशयः ॥ २०६ ॥ पर्जन्योऽहं महातेजास्त्वन्तु विद्य ुन्महाचला । श्रहं कृतयुगे धर्मस्त्रता त्वं परिकीर्त्यसे ॥२०७॥ युगोऽहं द्वापरः श्रीमान् त्वं कलिः परमेश्वरि । प्रकाशश्चाप्यहं भद्रे पृथिवी त्वं निगद्यसे ॥२०८॥ १. मम चारिणी क ग । ३. कग पुस्तके पंक्तिरियं नास्ति । २. संचयिता क ग । Page #498 -------------------------------------------------------------------------- ________________ देवीपुराणम् अहमदृश्यमूत्तिश्च दृश्यादृश्यञ्च उच्यसे । विरजोऽहं महाभागे सम्राट् भद्रे अनिन्दिते ॥ २०६॥ वाक्पतिश्वाप्यहं कृष्णे त्वं वाग्मी ऋषिभिः स्मृता । अहं स्रष्टा च भती च' त्वन्तु मृत्युः सदानचे ॥ २९०॥ अहं रसयिता घ्राता त्वं रसो घ्राण एव च । अहं स्पर्शयिता कर्त्ता स्पर्शस्त्वं कर्म एव च ॥ २११ ॥ अहं वक्ता च भोक्ता त्वं बुद्धिर्गतिरेव च । श्रहं सर्वमिदं भूतं त्वञ्च देवि न संशयः ॥ २१२ ॥ त्वया मया च देवेशि श्रोतप्रोतमिदं जगत् । एकधा बहुधा चैव तथा शतसहस्रधा ॥२१३॥ देवदानवमर्त्येषु सकलेषु विशेषतः । निष्कलेषु च सर्वेषु प्रबुधेषु बुधेषु च ॥ २१४॥ अहं त्वञ्च विशालाक्षि सततं सुप्रतिष्ठितौ । ऐश्वर्यगुण सम्पन्नौ सर्वप्राणि व्यवस्थितौ ॥ २१५ ॥ क्रीडामि तं देवि त्वया सार्धं वरानने । मेरुमन्दरपृष्ठे च हिमवत्कन्दरेषु च ॥ २१६ ॥ ४५५ स्कन्द उवाच । एवं स्तुता महादेवी शिवेन परमात्मना । तु नामभिर्दिव्यैः सर्वलोकेश्वरेश्वरी ॥२१७॥ एतद्धि सर्वमाख्यातं निरुक्तं पापप्रणाशनम् । य इदं धारयेत् स्तोत्र पवित्र लोकसम्मतम् ॥२१८॥ सजित्वा सर्वलोकानि शिवलोके महीयते । देव्याश्चैव भवेत्पुत्रो दीप्तकुण्डलभूषितः ॥२१॥ वरदः सर्वदेवानां देवदानवदर्पहा । श्रजितः सर्वं लोकेषु दुर्निरीक्ष्यो भयावहः ॥२२०॥ अक्षयः कामरूपश्च रुद्रसुतुर्महाबलः । पूज्यते सर्वलोकेषु शूलपाणिर्यथा शिवः ॥ २२१॥ यः पठेत्यलोकमेकन्तु पंच षटसप्त एववा । विमुक्तः सर्वपापेभ्यो न भूयो जन्म प्राप्नुयात् ॥२२२॥ इष्टांश्च लभते कामान् यः पठेच्च शृणोति वा । शुचिस्तु प्रयतो भूत्वा देवीदेवपरायणः ॥२२३॥ मोक्षार्थी लभते मोक्षं परे परमशोभनम् । सिद्धिकामोऽप्यवाप्नोति सिद्धिमिष्टां न संशयः ॥ २२४॥ १. कीर्तिश्च क ग । Page #499 -------------------------------------------------------------------------- ________________ ४५६ सप्तविंशत्यधिकशततमोऽध्यायः अर्थकामो लभेदर्थ पुत्रकामो बहून् सुतान् । विद्यार्थी लभते विद्यां जयकामो लभेज्जयम् ॥२२५॥ यान् यान् कामान् प्रार्थयते मानवः संशितव्रतः । जपन स्तोत्रवरं पुण्यं सर्वमाप्नोति निश्चयात् ॥२२६॥ विदित: सर्वदेवानां मासस्यान्तरेण वै । सर्वपापविशुद्धात्मा गच्छते परमां गतिम् ॥२२७॥ पुण्यं यशस्यमायुष्यं सांख्ययोगसमन्वितम् । पठेद्वै श्रद्धया युक्तो अनन्त फलमश्नुते ॥२२८॥ प्रश्वमेध सहस्रस्य वाजपेयशतस्य च । फलं लभते धर्मात्मा यः पठेत् श्रद्धया द्विज' ॥२२६॥ दशानां राजसूयानामग्निष्टोमशतस्य च । कीर्तनारफलमाप्नोति इत्याह भगवान् शिवः ॥२३०॥ यत्पुण्यं सर्वतीर्थेषु गंगादीनां द्विजोत्तम । जपतः सर्वमाप्नोति प्राप्तो धर्मफलानि तु ॥२३१॥ अधृष्यः सर्वदेवानां ब्रह्मादीनां न संशयः । जीवेद् वर्षशतं साग्रं यः पठेत् सततं शुचिः ॥२३२॥ गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरूतल्पगः । शरणागतधाती च मित्रदि सरसंघातकः ॥२३३॥ दुष्टकर्म समाचारो पितृहा मातृहा तथा । सकृदावर्तयेत् स्तोत्रं मुच्यते सर्वकिल्बिषात् ॥२३४॥ द्विरधीत्य दहेद्दोषान् सप्तजन्मकृतानपि । त्रिरावर्त्तयते यस्तु गाणपत्यमवाप्नुयात् ॥२३५॥ षण्मासात् सिद्विमाप्नोति मानवः संशितव्रतः। संवत्सरेण मुक्तात्मा योगसिद्धि परां लभेत् ॥२३६॥ शिवेन ब्रह्मणे प्रोक्त ब्रह्मा प्रोवाच विष्णवे ।विष्णुःप्रोवाच सोमाय सोमः प्रोवाच वायवे ॥२३७॥ वायुश्चैव हुताशाय हुताशाच्च मया गतम् । मयापि कथितं तुभ्यं निरुक्तं पापनाशनम् । पुराणं पावनं दिव्यं देवदेवेन भावितम् ॥२३८।। इति श्रीदेवीपुराणे देवदेवीसंवादे देवीस्तवराजो नाम सप्तविंशत्यधिक- शततमोऽध्यायः । १. श्रद्धयान्बित क ग। ३. मित्रसंघातघातकः क । ५. समागम्य ततः परम् क ग । २. सर्वभूतानां क। ४. मृत्यवे क ग । ६. इत्याद्य स्तवराजः समाप्त: क ग। Page #500 -------------------------------------------------------------------------- ________________ अष्टाविंशत्यधिकशततमोऽध्यायः । ब्रह्मोवाच । सर्वार्थसाधकं शास्त्रं ब्रह्मवक्त्रात् विनिसृतम् । तेनापि नृपशार्दूल कीतितं नरवाहने ॥१॥ इन्द्रण विधिना' प्राप्तमगस्त्येन तथागतम् । दशलक्षप्रमाणन्तु शिवो ब्रह्मणे प्रोक्तवान् ॥२॥ लब्ध शक्रस्य लोकस्य विद्या देवेन भाषितम् । घोरोत्पत्ति वधादीनि' देव्याराधनमुत्तमम् ॥ कर्मयोगश्च योगश्च चतुर्वर्गप्रसाधकम् ॥३॥ प्राय देव्यवतारं च वाचयेद् यः शृणोति वा । स संसाराद्विनिमुक्तः प्राप्नोति परमं पदम् ॥४॥ विद्यासिंहासने मध्ये वस्त्रपुष्पादि शोभिते । पूजयित्वा शिवं ज्ञातं शृणुयाद्वाचयेत् तथा ॥५॥ श्रीमदडासनं वापि कृत्वा हेमं सुशोभनम् । हेमपट्टपरिच्छन्नं नानारत्नविभूषितम् ॥६॥ राजतं ताम्र कास्यं वा ब्रह्मरीत्या विनिर्मितम् । तरुसारसमुद्भतं शृंगवंशादिसम्भवम् ॥७॥ रत्न हेमसमायुक्त शंखस्फटिक मोक्तिकः । यथासम्भव सम्भूतैरधश्चोवं विभूषितम् ॥८॥ समुत्कीर्ण विचित्रं च सूत्रचिन्ह निबन्धनम् । द्विगुणे द्विप्रमाणेषु पूर्णचन्द्रनिभेषु च ॥६॥ चित्रोत्कीर्ण सुवर्णेषु प्रतिपादेषु संस्थितम् । दुकूलं पट्टदेवांगं चित्रपट्टादिसम्भवम् ॥१०॥ १. ब्रह्मदक्षप्रजापतये शिवो ब्रह्मणि प्रोक्तवान् क ग । ३. मणि क । ५. अर्द्ध प्रमाणे क ग । २. घोरोत्पत्ति वधार्थांय क ग । ४. सूत्रचित्रम् क । Page #501 -------------------------------------------------------------------------- ________________ ४५८ अष्टाविंशत्यधिकशततमोऽध्यायः विद्ध कुसुमरक्त वा प्राकार शिखरान्वितम् । चतुर्भिश्चन्द्रकैर्युक्त पंचवणः सुशोभनैः ॥११॥ किंकिणीरव' कोपेतः चतुष्कोण-समाश्रितः । गिरिप्राकारशिखरैः सुलक्ष : पंच वर्णकः ॥ सर्ववस्त्रसमुद्भ तैः कन्दुकैश्च प्रलम्विभिः ॥१२॥ इत्थमाश्रवणं कृत्वा विन्यसेत् दण्डकासने । तस्योपरि महाशास्त्रं देव्याख्यं स्थाप्य पूजयेत् ॥१३॥ विद्यादानोपहारेण' शोभां कृत्वा प्रयत्नतः । गन्धादिवासितकरः श्रीमदासनसंस्थितः ॥१४॥ भावयित्वा शिवं देव्याः शास्त्रऽस्मिन् परमेश्वरम् । स्वयं तिष्ठति देवेशी पति देवनमस्कृतन् ॥१५॥ स्वकायेन तीर्थेषु नरेन्द्र-भवनेषु च । भावयेत्परमं धर्म गृहग्रामे पुरेषु च ॥१६॥ श्रोतारं च गुरुध्यान शिवं ध्यात्वा यथाविधिः । गन्धपुष्पैश्च सम्भारः प्रत्यहं तु युगे युगे ॥१७॥ पूजयित्वा नमित्वा च कृतांजलिपुराः स्थिता । सर्वे नोचासनाः शान्ता यथावृद्ध क्रमानुगाः ॥१८॥ धर्मतः श्रोतुमिच्छन्ति कथान्तरविजिताः । ज्ञानारम्भे समाप्तौ च श्रोतृभिर्वा च केन च ॥१६॥ देव्या मंत्रं शिवाख्यं च उच्चार्य सर्वसिद्धये। प्रानयेद् धूपपुष्पाद्य एककः श्रावकः क्रमात् ॥२०॥ सर्वसाधुजनार्थायः ज्ञानमन्त्रप्रदोऽपि वा । प्राचारेभ्यः करं दद्यात् वाचकः कुसुमत्रयम् ॥२१॥ तेऽपि तैरादिमध्यान्तैः कुयुः पूजां तु मस्तके । इति शक्त्या च भक्त्या च पूजां कृत्वा सदक्षिणाम् ॥२२॥ प्रवर्तयति यः कश्चित् देव्याः पुस्तक वाचनन् । सर्वसत्त्वोपकाराय प्रात्मनश्च विमुक्तये ॥२३॥ तस्य पुण्यफलं वक्ष्ये श्रोतृणां वाचकस्य च । धनमायुः प्रजा कोत्तिः प्रज्ञां बुद्धि प्रियं सुखम् ॥२४॥ इह सम्प्राप्य विपुलं देहान्ते शान्तिमाप्नुयात् । असम्पूज्य महाज्ञानं प्रदेशे चाप्यसंस्थिते ॥२५॥ वाच यन्नरकं याति तस्मात् संस्कृत्य वाचयेत् । प्रसम्पूज्य तया वाक्यं देवाग्निगुरुपन्निधौ ॥२६॥ १. वरकोपेतेः क ग। ३. यातां क । ५. ज्ञान क ग। ७. अपि वाच्यं क। २. विद्यादानोपचारेण क ग । ४. सुकायेन'क। ६. आचान्तेभ्य: क ग। Page #502 -------------------------------------------------------------------------- ________________ ४५६ देवोपुराणम् मुने धर्मप्रवाहस्य उपकाराय बुद्धिमान् । यथा प्रवत्तितो धर्मो अधर्म च परित्यजेत् ॥२७॥ लोभाद्यान्न वाच्येदं देव्याः शास्त्रं शिवात्मकम् । वाचनात्तु जगच्छान्तिरवधार्य दिने दिने ॥२८॥ गच्छेयुः कुशपुष्पार्थ शिवोमापूजनाय च । ततः शास्त्रं समाप्यं तु पूजां कृत्वा विशेषतः ॥२६॥ देव्या विद्यागुरुणां च भक्त्या च शिवयोगिनाम् । कन्यका द्विजबन्धूनामन्येषामपि बुद्धिमान् ॥३०॥ भोजनं कल्पयेच्चैषां दोनार्थानां च सर्वशः । मित्रस्व कुलसाधूनामन्ते भृत्यजनस्य च ॥३१॥ गुरवे दक्षिणां दद्याच्छिवो गोमियुनं शुभम् । वस्त्र युग्मांगु लोयकं घृतपूर्ण तु भोजनम् ॥३२॥ वाचकाय प्रदातव्यं दक्षिणा पूर्वभाषिता । अभाषितस्य दातव्या गुरोरर्धेन दक्षिणा ॥३३॥ शेषाणां च यथाशक्त्या दक्षिणां शिवयोगिनान् । दद्यात् प्रबोधयेत् पश्चात् प्रदीपादेः शतं बुधः ॥३४॥ वितानश्च ध्वज देयं देवी देवस्य भोजनम् । यथा मन्त्रवतः कार्य पूजा नार्चा विवजिता ॥३५॥ निवेदयेच्छिवे देव्य अशेषं पुष्पवादिनान् । ज्ञानं पुण्यं महाशान्ति श्रवणान्नात्र संशयः ५ ॥३६॥ एवमुद्योतनं कृत्वा देव्याः शास्त्रस्य भक्तितः । शिव - दोप - प्रदाता च प्रनष्ट-तम-संचयः ॥३७॥ विधूतपापकलिलो विशुद्धस्ते न संशयः । भवन्ति सर्वलोकास्तु भाविता देव योनयः ॥३८॥ अशेषपापनिर्मुक्तः शृणु यत् फलमाप्नुयात् । कुले निशंकमुद्धृत्य भार्या पुत्रादिभिर्यं तः ॥३६॥ १. श्वेत क ग। ३. क ग पुस्तके श्लोकत्रयं नास्ति । ५. ततः स्यादक्षयफलम् क ग । २. सुभाजनम् क । ४. पुण्य वारिणा क। Page #503 -------------------------------------------------------------------------- ________________ ४६० अष्टाविंशत्यधिकशततमोऽध्यायः बहुभि स्वजनैः स्निग्धै भृत्यदासः'समाश्रितः । इत्येभिः सहितः सर्वैः श्रीमच्छिवपुरे ब्रजेत् ॥४०॥ महाविमानरारूढः सर्वकामसमन्वितः । तत्र भुक्त्वा महाभोग यावदाचन्द्रपावकम् ॥४१॥ दाता हर्ता च कर्ता च यावत्साक्षाल्लये महत् । . __ प्रलयान्ते ततः ज्ञानं प्राप्य योगमनुत्तमम् ॥४२॥ ततो देव्या' प्रसादेन मुच्यते नात्र संशयः । यस्मादवगतं कुर्यात् देव्याः पुस्तकवाचनम् ॥४३॥ भोगापवर्गफलदं शिवभक्त्या दिने दिने । न मारी न च दुर्भिक्षं न रक्षांसि न व्याधयः ॥४४॥ नाकाले म्रियते राजा हन्यते न च शक्तिभिः । शृणोति यश्च सततं शिवधर्म नराधिपः ॥४५॥ तत्र देशे महापुण्ये देव्याः सन्निहिता नृप । श्रुत्वा सकृन्निगदतो मनोयोगान्नराधिप ॥४६॥ शिवः सहोम या तत्र क्रीडते भक्तिमतां पुरे । ददाति सर्वकामानि मनसेप्सितफलानि च ॥४७॥ सकृच्छ्र त्वा महापुण्यं प्रतिष्ठा याज्ञिकं नृप । हेमन्ते ब्रह्मलोकं तु शिशिरे विष्णुना सह ॥४८॥ तस्मिन् दिने महापुण्ये तस्य चन्द्रमसो भवेत् । इह भुक्त्वाखिलान् भोगान् परिवारेण स नृपः ॥४६॥ अन्ते देव्या पुरवरे शिवेन विद्यु ता सह । क्रीडते विपुल गर्यावदाचन्द्रतारकम् ॥५०॥ वसन्ते भूष्यते देवी उमा सर्वसुखप्रदा। निदाघे वहि लॊकन्तु सर्वकामसमन्वितम् ॥५१॥ तस्मिन् भोगान् महान् भुक्त्वा देवीलोके महीयते । प्रावृट् काले रुद्रलोकं श्रुणुयाद् याति पार्थिवः ॥५२॥ शरत् सर्वानवाप्नोति कामानराज्यं नृपोत्तम । त्रि: श्रुत्वा भक्तिमास्थाय मुच्यते सर्वपातकैः ॥५३॥ विशुद्धश्च भवेद्वंशः सर्वकामफलावहः । पंच श्रुत्वा महाध्यायो स्वर्गलोके महीयते ॥५४॥ १. मर्त्यदासः क। ३. परमेशप्रसादेन क । ५. क ग पुस्तके नास्ति पद्यद्वयम् । २. इच्छया शिवमन्दिरे क। ४. ख पुस्तके पद्यद्वयं नास्ति । ६. ब्रह्मलोकस्तु ख । Page #504 -------------------------------------------------------------------------- ________________ देवीपुराणे मातृसघं यमो नित्यं तुष्यते अविचारणात् । तस्य भोगं वर्णयितु मम वाणी न शक्नुयात् ॥५५॥ इहलोके शुभं भुक्त्वा तदन्ते शिवलोकतः । खट्वावधं तथा श्रुत्वा विनायकस्य जन्म च' ॥५६॥ मातृलोकमवाप्नोति क्रीडते च चिर सुखो। देवी सम्पूजयित्वा तु विधिना नृपसत्तम ॥५७॥ प्रसादञ्च प्रकुर्वीत प्रत्यक्षा च भवेत् शिवा । सदाचारः शुभाहारः सर्वसंगविवर्जितः ॥८॥ वाचयन् पुराणमेत्तत्तु सर्वकाममवाप्नुयात् । वाचयन् शतमधंवा प्रत्यक्षं प्राप्नुयाच्छिवम् ॥५६॥ . एतच्चाभ्युदयपादं शतैस्त्रिभिन रोत्तमैः । ___ सहस्र दिशैर्वत्स कथितं सर्वसिद्धिदम् ॥६०॥ .. । ओं नमो दुर्गायै । इति श्री देवीपुराणे वाचनविधिर्नाम' अष्टाविंशत्यधिकशततमोऽध्यायः ॥ ... ॥ आद्य देव्यवतारे देवीपुराणं सम्पूर्णम् ॥ १. भवते विगतामयः क ग। . प्राद्ये देव्यवतारे देवीपुराणं समाप्तमिति क ग । ३. क ग समाप्तः सम्पूर्णम् । Page #505 -------------------------------------------------------------------------- ________________ अकारादिक्रमेण श्लोकानुक्रमणिका । संकेतः ८१.२० M .१२१.२ ५६.३३ ६६.२० १२७.१०३ २३.११ . १२७.१४२ .५०.३२६ अकस्मादद्य अकारोकारमूर्धश्च अकामेन तु देवेश अकालकौमुदी अकाल कौमुदीम प्रकारे ब्रह्मरूपेण अकीडत सा अकृत्वा नायकानान्तु अकृत्वा सङ्गरम् अग्रं दुष्टम् अग्रतः स्वल्पप्रासादम् अगस्त्य शिष्या अगम्य-गमनम् अग्रे वर्णाश्च अंगारक उपभाषायाम अग्राह्यमिन्द्रियर्वापि अङ गुलीनाम् अङगुष्ठस्य प्रदेशिन्या अंगुष्ठपर्व अगुलाग्रस्थिताः अंगुष्ठोदरमात्रण अगुरू धूपेन अग्न्य पितरस्तारा अग्नेब्रह्मस्य अग्नित्वम् अग्निजिह्रवे दर्भरोमे अग्नि चक्रविधिम् अ०/श्लोक सं अग्निजालश्च अग्नि दूतम् अग्नेः परिग्रहः ६.२७ अग्नि मूर्धः ८३.६६ अग्निहोत्रेण ८७.१६ अग्निहोत्रे कुले २.५३ अघं नाशयते ३१.३२ अघौरा घोररूपा १०७.७ अयं दत्वः १३.६४ अध्यं नैवैद्य ४३.५३ अयं पाद्यं ३.१८ अङ्गिराद्या: शुभा १०.३.११ ङ्गिरा श्रीमुखो ७२.३२ अचलस्त्वम् ३.६६ अचिरम् १२.१७ अच्छेद्यास्तरवस्तस्मिन् अच्युतस्य १२७.६८ अजरो अमरः ८३.७७ अज पादे ७२.१७ अजगजवरभुजम् ६५.६७ अजारूढाम् ६३.२६४ अजाविकखरोष्ट्रश्च ६३.४७ अजा विवदनान ३३.६१ अजित: शंकरः अजितामर्चयेत् १८.६ अजिता पूजिता ३०.१२ अजिता सर्वकामानाम् १२७.१११ अजिता विकृते १२१.११ अजयो भवते ६४.४४ ४६.५३ ४६.४० २.५० १.६८ ३१.३१ २.८१ ८२.५१ १३.६७ ११३.३४ २६.२६ ६३.१३० १६.३ १२२.११ १२६.१७ १२७.१७२ ३३.६३ ५०.१४६ १००.२६ Page #506 -------------------------------------------------------------------------- ________________ देवीपुराणम् अजेयः सर्द अजेयो अजेयो ब्रह्मसूर्याणाम् अञ्जनं नेत्रपादानां अत ऊर्ध्व प्रजज्वाला: अतः परम् अतः परम् अत: परम् अत परम् अतः परम् अतः पर प्रवक्ष्यामि अत: पर प्रवक्ष्यामि अतः परं प्रवक्ष्यामि अत्रैव यत प्रलो ऽहं तस्य प्रतो देवीं च अत्यद्भुतम् अति खण्डेन अतिघोर अतिरात्रस्य प्रतिस्थूले भवेद् अतीतानागतान् अतीतान् वर्तमानांश्च अतीते युग अतीतैस्तु अतीतैश्चैव अतीव तपस्य अथ किष्कुशतान्यष्टौ । अथ तम् अथ तस्मिन् अथ तदनु अथ दैत्ये अथ भग्नास्तदा ४.८७ अथ सर्वयं २.४२ अथ मामान्य तो अथातः ६१.८१ अथातः संप्रवक्ष्यामि ८१.२१ अथातः संप्रवक्ष्यामि ७८.१ अथात्रयस्य ६५.३६ अथोत्तरम् ६४.१७ अथर्वविहितां ९३.२७६ ६३.१७५ - अथर्ववेदस्तीक्षणश्चण्डः अथ अथर्ववेदस्य ६६.१ अथवा अनया १०१.१ अथवा जीर्ण ८२.४१ अथवा राहुणा ३६.४५ अथवा विष्णुरूपेण ३६.१७३ अथवा सर्वसामान्याम् ५५.१४ अथवा सुविधानेन ३७.३६ अथवा सौम्यहीनस्तु ११६.२२ अथवा श्रीफला ७८.६ अथवा शृणुधर्म ६५.६६ अथवा हैमरौप्यस्था अदतीव च ४६.१६ अदुर्गस्तु पुन: ११६.६६ अद्यापि तत्र ७३.५१ अधर्मनिरता १२७.७० ११६.७४ अध: कस्मिन् ७२.३७ अधिके १८.४ अधिदेवं १३.६१ अधिदेवतविन्यासम ३६.७५ अधुना मन्त्रपदा नि ३६.६६ अधृष्य: सर्वदेवानाम् ३६.८२ अधष्या शाश्वती ८.१७ अनचितन्तु २३.१६१ २५.१७ ७६.१ ५०.४८ १०३.१ १०८.३५ ७६.५२ ७.७४ १०७.५५ १०७.४३ १००.२७ ६०.२३ ४६.३ ७६३ २६.२२ ५६१० २३.१०४ ६३.१६४ १२७.४३ ३५.१३ ८५.२२ ७२.७६ ३७.११ ८.७ ११.४५ १२.३० १०७.४६ ११६.७४ ६५.४ १२७.२३२ १२७.८६ ६३.१२. अथ राजन् Page #507 -------------------------------------------------------------------------- ________________ ४६४ श्लोकानुक्रमणिका ६५.४४ १०.१.२१ ३६.१०६ ३६.१५३ ५६.२७ ३६.१११ १२१.२५ ८१.१४ ६३.२७४ ६३.२६५ ८३.६० ८३.७५ ८२.२५ अनले अम्बिका अन्नदानं ददेद् अन्नं विचित्रम् अन्न जन्मर्फ अन्तः अन्तः स्त्रिषु अन्ते देव्या अन्त्यजानाम् अन्त्यजा अपि अन्धकस्य अनन्त पद्मरूद्रश्च अनन्तं शाश्वतम् अनन्तं शाश्वतम् अनन्त: कूलिको अनन्तरूपशोभाढ्या अनन्तशक्तिभंगवान् अनन्तमासनं कृत्वा अनन्तादीनि देशे अनंततेजाः अन्वीक्ष्य कुरुते अन्यो वा अन्याश्च अन्यापि अन्याश्च बहवः अन्ये सर्वगतान् अन्येऽपि ये अन्येऽपि अन्येऽपि ये अन्येऽपि ऋषयः ५०.२०१ अन्यथा तु ६६.१६ अन्यथा क्रियते २६.४३ अन्यथा रुक्मि . ५४.८ अन्यथा रथनागैस्त्वम् १०.६.८ अन्यथा ये ३६.१४३ अन्यथा विफलम् १२८.५० अन्यथा विफलम् ७.६५ अनलानिल वाच्या ६१.२७ अनया जप्यमानस्य १.४४ अनया विधिना ८.१८ अनया स्नापिता अनादिष्टेषु अनाराध्य नृपम् ८२.१४ अनिमेषे क्षणा १०.३,६ अनिवृत्ते च १३.२७७ अनिविण्णस्तु ६३.२७८ अनिविण्णोऽप्रतिष्ठश्च १११.४ अनिवर्तदेयम् ३७.५७ अनिवर्तकानि २३.४ अनिलानल १२.४४ अनिरुद्धस्तु अनिशितासि अनुक्तानान्तु ८२.१७ अनुगच्छति ११७.१ अनुत्पाद्यम् ७२.६६ अनुग्रहार्थ ७६.१८ अनुपचयस्थः ६०.३२ अनुमत्या सराकाया ६७.१७ अनुरक्तस्तथा ५०.८० अनुसूया क्षमः ११.५५ अनेनैव तु १००.२२ अनेनैवानुमानेन . ४.१० अनेन क्रमयोगेन १२०.१६ ७७.२ ६३.२७५ १०.४.१२ १०.७.३ १०.४.५ ६४.३१ २६.१३ ६३.१२ ३६.२६ ५८.१६ ५६.४१ ५०.१८७ ४३.४७ १०.१०.८ १.६४ ४६.८२ ४८.६ ५८.८ १२७.८४ २३.१० २०.८ १०.७.६ अन्य अन्यैश्च मुनि अन्येषाञ्चैव अन्याभिमन्त्रितम् अन्यथा Page #508 -------------------------------------------------------------------------- ________________ अनेककारिणो अनेकाकाररूपैस्तु अनेनोपशमम् अनेक गुण अनेक मुण्डकोटिभिः अनेन तुष्यते अनेक चित्र अनेक शाखशाखान्ता धनेक परियोपेताम् अनेकानि च अनेन मदनार्त्तास्तु अनेन न्यास अनेन वारुणान् अनेन वत्स अनेन विधिना अनेन विधिना अनेन विधिना अनेन विधिना यस्तु अनेनैव विधिना अनेक सिद्धिसंकीर्णम् अनेनैव विधानेन अनौपम्यं तथा अट्टहासे अन्डजं वान्डजम् अण्डे हिरण्यगर्भस्वम् अपरश्च अपराजितां भवानीम्' अप्सरोभिस्तथा अपराह्न अपरे वायसः अपचारेग अपयुषितानि अमृते मध्यमाने देवीपुराणे २०.२१ अपरिसंरव्येय ८५.६८ ने ८.२८ अपमृत्यु पुरा १०.३६ प्रपुत्रो लभते ११६.६६ अभयं स्वस्तिकाङ्केन २३.१७३ भयो सर्वलोकस्य अभया सर्वदेवानां अभयवरप्रदा देवी अभ्यङ्गा अभ्यधावत् तदा भावे सूर्य्य अभिनन्दते तम् अभिषेक ५०.४२ १३.५१ ४.२८ ५०.६० ६४.१६ ७७.२८ ६६.३६ १०६.७ ३३.७३ ३५.२६ १०५.२१ ६१.७० ७६.१ ६५.२४ ५०.७५ ६३.३४ ६२.४ अभिषेके सदा अभेद्य कर्कशेव अमयं पातयित्वा समयं नाशनार्याय अमा नाम मायां विद्यति अमावस्यान्तु अम्बाख्या अम्बिका चेति अमात्यप्रवरम् अमात्यवशग़म् ३५.५ ४६.२ अमृतत्वं भवेत् अमोघे दिव्यवपुषे ६६.१७ ३३.२७ अयनेषु विकल्पो ३३.१०६ याचके सदाचारे १२१.२२ १३.७६ ५५.२ अवति रक्ष अयुताम् अवेति रक्षणे १२३.६ अवतारा ६६.२ अवध्यान् ४६५ १०६.६ १०.५.२ ११६..८८ १०७.६० ३२.३५ १२७.१५२ १२७.१२२ ६३.२४० १३.७४ ३६.१५७ ५०.३२६ २३.१६४ ७६.८ ६६.३१ ८५.१० ४३.६३ ४३.६ ११८.२ ४८. १६ ७४.१० ३८.८ १६.४३ ६. १८ ६.१२ १२७.२५ ४३.५२ २४.१२ १०४. १० ३७.६४ ४.३४ ३७.७१ १.५. ३६. १६४ Page #509 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका १२.२५ ३६.२६ १२७.२२५ १८.५ ४६.८० ६३.२१६ ३६.३७ १.३५ ७.२७ २४.१७ ८३.६७ अवमन्य अव्यक्त अव्यूहिका अविनाश विनाशित्वे अविमुक्तञ्च अविशेषा विशेषेभ्यः अविवासानि अविच्छेदेन अविद्या अवींचि अवनीष्ठाम् अलङ्कृत्य अलंङ कृत्य यथा अलंकारालयः अलं पाप्ति अलाभे अलाभेन च अल्पानि अलिवृन्द वरारावे अरण्येषु अरण्ये धर्महानिः अरण्यं गोपुरम् अरण्यानि प्रवक्ष्यामि अरण्यरुदितम् अरिष्टश्चाचल: अरिष्ट अरुन्धती क्रिया अरूपा परभावत्वाद् अर्कादि वा अच्चर्या अर्चयित्वा अर्यमानं तु अर्चते ६.३० अचयन्ति २.४८ अर्थस्य १०.३.३ अर्थे शुलिनि ८०.२० अर्थकामो ७६.७ अर्दितां शरवर्षेण १०.२.१ अर्द्धनिशायां ५०.६२ अध्य॑हस्तास्तथा अ‘लकृत १२७.१८० अर्धेन्दु ८२.४ अर्द्धरात्र १२.७ अोद्धं काञ्चन ६७.६७ अर्धमाना परा ६०.५ अश्वमेध ८२.७२ अश्वमेधादि । ५०.२८२ अश्वमेधमवाप्नोति १२.६ अश्वमेधं महायज्ञम् १२३.२१ अश्वमेध समम् ६४.१४ अश्वमेधसमम् ४३.३६ अश्व मेध समं ७३.२२ अश्वमेधसहस्रस्य ७३.२३ अश्वथ्थ समिधा ४६.७७ अश्वत्था ७४.२८ अश्वत्थोदुम्वरी ६३.७० अश्वाश्च ४३.२६ अश्वस्थानाद १३.५७. अश्वमहिष ५०.१४ अश्वारूढ़ ३७.३३ अश्वारूढा महादेवी २७.१६ अशेषपाप १.१६ अशेषस्नेह ३६.२६ अशोकस्रज ६३.१२६ ३०.१३ अष्टमे द्वौ शुभौ २०.५ २२.२३ ६३.४० ५०.१३७ २७.३७. ६०.१ १२७.२२६ ५०.२४५ २७.१५ ६०.३ २.५ ६६.१० ४.६३ ५०.११० १२८.३६ ७२.८१ ५०.१७५ ४५.७ ४६.५४ अष्टम्य Page #510 -------------------------------------------------------------------------- ________________ देवीपुराणम् । ३६.१४८ १२.२२ ६३.१८० अस्माकं शिव अस्मिस्तु मण्डपे असिपाशाङ २.३३ ६३.२३२ ३.२१ ३.२५ १२७.२२१ ५०.१३२ ७१.३ असुरा शुम्भ ३६.१५५ ६३.२७३ पञ्चव अष्टधा ग्रहराजस्य अष्टांगुलम् अष्टचक्रञ्च अष्टवर्ग अष्टादशभुजैश्चैव अष्टादशसहस्राणि अष्टाशीति अष्टम्याञ्चव अष्टम अष्टमी चाश्विने अष्टम्याम् अग्निष्टोम अष्टकापूरणञ्चव अष्टोत्कृष्टम् अष्टौ तुप्रकृतयो अष्टौ धनुः अष्टौ शतानि अष्टौ सहस्राणि अष्टम नाद्धिजानीयाद् अष्टौ दला. अष्टापदो अष्टषष्टिस्तु अष्टाविंशाष्ट अस्त्र प्रत्यकिरा अस्त्रेण तु अस्वतन्त्रमिदम् अस्फाटिते असौ लुद्धो अस्य मध्ये अस्माकं मत्तर्य अस्मद्रिपु १२७.११६ अक्षय: कामरूपश्च १०७.२२ अक्ष सूत्रधरा देवी १२७.१०५ अक्षयफलका मेन ३३.९६ प्रक्षेमं भवते ६६.१५ अक्षरं युष्मायुग्मञ्च ८६.३ .अक्षमालाकरा २२.६ अहल्याबंधकी २८.१३ अहङ्कारात् परा १०७.२७ अहमद्यापि २०.३७ अहमहश्च मूर्तिश्च १०.२.५ अहमिष्टो महायज्ञः ७२.२१ अहमिन्द्रो महातेजः १०७.४२ अहंकारवशा १०७.३३ अहमग्निश्च ८२.२१ अहं ग्रहपतिः ६५.८१ अहं तव पिता ५६.११ ग्रह ते हृदयम् ६३.१७ अहं त्वञ्च ५४.१६ अहं बीजवरम् ३६.१६८ अहं ब्रह्मा सुरश्रेष्ठ १२६.१८ अहं वक्ता च १०.३.८ अहंरसयिता ६३.१५० अवाय: प्रत्यवायश्च ३४.१२ अहं शुष्कः ९५.२० अहं संप्रेशितो ८.१ अहिंसकः ४.१२ अहोपूर्वाणि कथ्यन्ते ६३.१०२ १०.२.१ २.८२ १२७.२०६ १२७.१०४ १२७.१८६ ११६.५४ १२७.२०४ १२७.१८६ १२७.१८२ १२७.१८३ १२७.२१५ १२७.१६४ १२७.१८८ १२७.२१२ १२७.२११ १२७.२०५ ३६.५६ १०.४.६ ६२.१६ Page #511 -------------------------------------------------------------------------- ________________ ४६८ श्लोकानुक्रमणिका आ आ आ आकाशे आकृति नैव आक्रामन्ति पारव्यातं दिव्यसम्पन्नम् आगच्छन्तु आगता घातितम् आगतो मयों प्रागता मा पागतः कर्परः आगता क्षण आगत्य इह आग्नेयादि माग्नेय्याम् प्राग्नेयादि विभागेन आग्नेयान्तु आग्नेयीं दिशम् प्राचार्यत्वं श्रोत्रियश्च प्राचार्यान् आगमध्यानयोगेन आगतस्तस्य आगमोद्दिष्ट आचम्याग्रंपाद्यं प्राचार्याय प्राचार्याय प्रदातव्यम् आजकपाद हि प्राज्यं तेजः प्राज्यावेक्षणे आतपत्रसिताम्भोज अात्म वित्तानुसारेण पात्माध्याता आत्मानम् ४०.१३ ११६.३६ आत्मवित्तानुरूपेण ७.८२ प्रात्मानं प्राकृतम् ८३.६३ प्रात्मानं पूजयित्वा ६३.११६ आत्मानं दार ७२.४७ आत्मन: पावनम् ६४.४२ प्रात्मेन्द्रियमनादीनां २१.२ आत्मेन्द्रियमनोऽर्थानाम् ६३.२१४ आदाय बिधिवददेवीं ६३.२३४/६४.४१ आदाय तरसा ३४.१५ आदित्या वसवः प्रादित्या वसवो ५०.८३ आदित्यस्य ७३.५६ आद्याध्यानेन ६३.१४१ प्रादित्यवर्ण ४६.६४ प्रादि वर्ण ६३.२४२ आदित्याज्जायते १२६.२५ आदित्यं देवम् आदित्यम् २६.४५ आदित्यम् ८.१० आदित्ये शुद्धि प्रादित्याददिति २.७१ प्रादित्या रथगा ७६.१२ आदित्यानान्तु नामानि ५०.६७ आदित्यं पठ्यते ४६.६ प्रादित्यश्चैव सोमश्च ६७.३६ आदित्यश्चैव सोमश्च ५६.५० पाद्य देव्यवतारम् ८५.६६ आद्यन्त आद्याक्षरस्य नामेन १०.६.६ प्राद्यमन्तौ च न शुभौ ८.१६ आये तु मध्यमे ..५५ आधारस्तु सप्तमे ६१.७५ ६३.२६१ ५०.३०५ ३६.१७२ ३३.५६ ३७.४६ १०८.५ १०३.३ १८.११ २१.३,४७.६ ६७.५१ ७१.६ १.२४ १०७.५४ .५२.३ ५५.१२ ५६.४ ५३.१२ १२२.२४ ३७.६७ ३६.६१ ४६.११ ४७.११ ५८.२० ४७.६ ४७.७६ १२८.४ ५०.२५० ४६.६० ४६.५६ ७४.२३ अाद्याधर ४६.५४ आत्मनः ४६.५७ Page #512 -------------------------------------------------------------------------- ________________ आधारे भयते आधयो प्रधूय वारुणान्तस्था श्रान्दोले दोलयेद् आनन्दारव्ये त्रिनेत्रा आनन्दा च आपत्स्वपि मापदो या आपदः सुलभा आपः प्रविष्ट आपो द्विधा आपोहिष्ठा आवद्धरुवम् प्रभाषन्ते दूर्वाक्षतबिल्वपत्र: आयतैः प्रायान्तं तम् प्रायान्तं तं शरैर्देवी आयामित श्रायुधीय रशून्यानि आयुर्वेदार्थकुशलः आवसथ्ये भवो आविष्टो थवा ह्यथवा आवृतम् चावृत्य संस्थिता आरण्यः सर्वगः आरक्ता आराध्य भगवद्विष्णुम् प्रारुह्य पर्वतम् आराधनञ्च आराध्य नन्दिना प्रार्त्तानां भवभीतानाम् आर्त्तस्य प्रारुरोह देवीपुराणम् १२२.१५ आरूढश्चित्रगुप्तश्च २७.३८ ८५.६३ ६१.६ ५०.१२० ७७.२३ आश्विने १०१.२६ आश्विने पातिते १६.१२ पाश्विने वाथ माघे ११८.८ ८२.२४ ७२.७४ ४८.१७ आपलेषाम् ७२.५५ आश्रयस्तत्र ५६.३६ पापा चन्दनम् ७२.१०४ ३.६ १०२.१३ ३२.२३ ४१.७ ४१.५ ८४. १२ ७२.१६ ११०.६ १२२.१८ ३६. १५२ १२२.१२ ३२.२५ आलभ्य आश्विने पालोकस्थम् ग्रासोकालोकपर्यन्तम् ४०.५ १४.१० १.४६ ६.५१ ८३. ११६ २.४९ ४.४५ आश्लेषाः संख्या प्राषाढद्वयेऽपि आषाढे तोयधेनूम् आषाढे विल्व आवाडे मासि प्राषाढवणोपेतो आसनम् ग्रासीद् दुन्दुभिः आसीदिदं तमोभूतम् श्राह्मानेन आत्रेयस्य प्रज्ञा प्रार्थयमानस्तु इङ्गुदोदुम्बर इच्छाप्रीति इच्छाविराजित इति दुःख शोकिनम् इत्थमाश्रवरणम् इत्येवं कपिल : इत्येवमादीनि इत्येवमाद्या इत्येवं शुभ रं ho इ ફ્ર ३६.८६ ३३.६६ ३३.६५ ८५.३७ ८५.३३ १२.४५ २२.३ ८६. २ १०७.१४ ४६.५१ २३.१३८ १०४. ३ १०१.५ १०२-१ ६२.२ ५६.८ १२७.६५ १०.५.५ ४. ५८ १२७.४४ ५०.३०६ ३६.१४ ९.३.२८७ १३. ५८ ७२.१४८ ११६.३३ ३६.२३ १२८.१३ ८.४७ ५५.१५ ७२.८५ ६७.५४ Page #513 -------------------------------------------------------------------------- ________________ ४७० श्लोकानुक्रमणिका ४.७५ इष्टार्थफलम् ४६.२३ इहैव जायते १५.१२ इहैव परमम् ६.३६ इहैव पूजनीयास्तु ५६.८ इह प्रक्षीयते १०४.१६ इहलोके शुभम् ६५.७६ इह संप्राप्य ६३.२३१ इहैव स्तम् ४.४६ इहैव स भवेत् ४६.२६ ११३.१० ८८.१३ १०.४.२ ६०.५७ ६१.१८ १२८... १२८.२५ ५६.१७ .३२.८ १.४ इत्युक्ता इत्येते षडतिक्रान्ता इदं घोरबलम् इदं यश्चचिका इदं विष्णु ईदृक्संस्थानसम्पन्नाम् ईदृशम् ईदृशं मन्दिरम् इन्द्रस्तु इन्द्रश्च विश्चभुक् इन्द्रस्य च इन्द्राणाम् इन्द्र वह्नि इन्द्राणी इन्द्र चन्द्रं वसु इन्द्राय प्रेषयत् इन्द्रादि लोकपालानाम् इन्द्रायाभिमुखोऽधावत् इन्द्राय शचीयुक्ताय इन्द्र विश्वा इन्द्रेण सर्वदेवस्तु इन्द्रेण विधिना इन्द्रनीलपरिच्छन्नम् इन्द्रियाणाम् इन्द्रियारणीन्द्रियार्थेभ्यः इमां मे इमां विद्याम् इमं स्तवम् इषु चक्रासिमकरे इषुजोपलवाक्षोः इप्ट द्रव्यम् इष्टाख्य इष्टांश्च लभते ६६.१६ ६६.२१ १०.३.१ ५०.३८ '८३.८३ ७७.२४ ६३.२१८ ६४.५१ २.४५ २६.१४ ४.८४ ईशानः पञ्चमो ११.२८ ईशानः पश्चिमः ३७.८६ ईश्वरः पुरुषो १११.१२ ईशानपूर्वे ४०.१५ ईशानमीश्वरम् ५०.५४ ईशान्यादीनि ३६.११२ ईष्टा तुष्टमना: ६१.२३ ईष्टा तुष्टमना: ५६.१ ईप्सितार्थ ८७.२३ ईक्षते १२८.२ ६३.२०५. ६३.११६ उक्तश्च त्वम् १०.५.६ उग्रसेनस्तदा ३३.७७ उग्रसेन बलम् । ६५.५ उग्रभैरव ३३.४४ उग्ररूपो ८३.३६ उग्रसेने हते ७.७६ उच्चरेत प्रयत्नेन १०.८.६ उच्छाया ५३.४ उज्जयिन्याम् १२७.२२३ उडुम्वरं समम् ११६.७१ ४०.१८ ४०.२१० ३.२६ ४१.१ १३.६७ ७२.११७ ७५.३ ७२.१३४ Page #514 -------------------------------------------------------------------------- ________________ देवीपुराणम् ४७१ ६५.५२ ३६.१५६ उपवासात्परम् उपसर्गेऽपि २८.४ उमाकालो ७८.३ १०.६.६ १.४७ ११४.६ ७६.२१ ६३.११८ उत्तरे भयदम् उत्थापयेद् गतासु उत्तरं विन्ध्यभागन्तु उत्थितस्तावत् उत्पति-स्थिति-नाशेषु उत्पत्तिकीर्तनम् उत्पन्नममृतम् उत्पत्ति स्थापने उत्पातान् उत्पात क्षोभ उत्तमागं शुभम् उत्तमान् उत्क्षेपं दण्डपादाब्जः उदकुम्भ उदरस्थातु ४.८०. १२७.३८ ८५.३६ ४३.५७ ५०.१७६ ६७.७५ २४.२२ उद्दे शम् ११८.७ ५०.२२२ ७२. ११८ १४.५० 9 ६.१६ उमादेवी तु ३७.२२ उमामन्त्रेण १.३६ उमामहेश्वरम् उमाशिवम् ३६.१२७ उवाच कुपिता ५५.३ उवाच मधुरा ५०.६ उरसि यत्र ११६.६५ उल्का दण्डोज्वलम् उशीरागुरु होमेन १०.५.७ उशनाच्च ८७.७ उष: काले तु ५६.४ ११२.१५ २६.१३ ऊर्जस्तेजश्च ६१.७२ ऊर्द्ध केशोत्कट। क्षेमा १२३.६ ऊर्ध्वमण्डप १.४७ ऊध्वयानम् १२.५ ऊर्ध्वाध्वम् ६३.१०५ ऊध्वं यस्या १३ ७५ ४६.६ ऊरूभ्यां ऊष्ट्रारूढस्तथा १३.७५ ९३.६७ ऊष्मोदके नरकाः ऊषरारण्य ६०.१६ ७७.२५ ६.८ ऋग्यजु :सामवेदम् ६६.१ ऋग्वेदोऽथ १२७.३७ ऋग्वेदे ते ८२.६० ऋग्वेद: पद्मपत्राक्ष: ११४.८ ऋग्यजुसामाथर्वाणो ७४.२६ ऋचां दशसहस्राणि १२७.६ ऋजुतु महा १०.६.११ ऋजुपथे सदाचारो ६०.२१ ऋजुब्रणम् Kज उद्धृता पापकलिना उद्वर्तनाः उद्वाहम् उदुम्वराश्च . उदाहृतं मया उद्वाहकरणम् उद्धृत्य उद्यानदीधिकापिः उन्मत्तचेष्टितम् उपकल्पितेषु उपधानं विचित्रन्तु उपनेतात्मजम् उपपत्तिलक्षगाम् उपपन्नास्मि उपपातालमष्टन्तु उपप्लवो च उपलाबृतम् उपायेन भयात् उपलब्धिः उपरागे चन्द्रमसे ७.३४ ३७.१४ १३.७७ ८२.३ ७४.२१ ऋ ६६.१२ १०७.१८ १०७.५० १०७.१७ ११६.२४ १७.१६ ६.२१ Page #515 -------------------------------------------------------------------------- ________________ ४७२ ऋतुपुत्रार्त्तवा ऋषय; ऋषिकन्या ऋविभ्यश्य ऋषीणां यथा ऋतुषटक ऋक्ष पिण्ड ऋक्सोपान : एका एव परा एक एव भवेद्वेदश्च एकानेक एकां वा यदि एकैकां कोटिरूपेण एकचित्तः एक - चित्त एकत्वेन पृथक्त्वेन एकैकस्य कोच्चारण एकैकान्तु एकाग्रप्रणिधानञ्च एकान्त रोपवासाच एकादश करम् एकधा एकान्ते एकान्ते सुमनक्षेण एकः पतिः समः एकपत्नी एको भूत्वा एकभवतेन एकभक्तेन एकभक्त ेन नक्त ेन एकमात्रम् एका वा नगरान्तस्था श्लोकानुक्रमणिका ४६.३५ एकलिङ्गो १.४६ एकलिङ्ग ८,२० एकत्रिगुणः ४७.१७ एकस्मिन् मे दिने ६३.३१ ५०.२३५ ५६. १७ १७.४५ २६.४ १०७.१२ ७.४२ १.3 ८४.२३ १.६६ १.६० ३७.६७ ९.६३ १.१६ ६६.३६ १०.७.१ २.१० ५०.३८ ६.२३ ७५.१० १.५६ १०.३.७ ७३.४१ ३७.६३ ५०.७३ ८६. १६ १२०११ १०.७.७ ३६. १६६ एकाक्षी च शताक्षी एतत् कार्य्यम् एते च एतेच पुर एते चोत्पादिता एतेऽच्चन जप एतच्चाम्युदयपादम् एतच्छ्र ुत्वा एतत् ते एतत्ते सर्व्वमाख्यातम् एतद्धि सर्वमाख्यातम् एतदेव फलम् एतास्तानैकभेदेन एतदेवञ्च एतत्त्रभावा एता: पौराणिका एतत् विनायक एतद्वेदितुमिच्छामि एतद् ब्रतम् एतावांस्तु एतावदेवताः एते रुद्रा एतेन लेपन् एभिः स्थान एतेषाँ शास्त्र एतस्मिन्नन्तरे एतं सर्वे एतत् स्थूल एतस्मिन् ७.८५ ३२.६ १२२.१ ८०.२४ १२७. १६६ ३९.६३ ३७.४७ १३.२६ ६६.२४ ५०, २३१ १२८.६० ८६. १८ १३.१ ८२.५३ १२७.२१८ ८. १८ ५०.२७ ७२.६० ८३.१३ ३६.२२ ११६.५६ ११६.६६ ३३.१०७ ७२.६१ ५६.५२ ८१. ११ १२३.४ ६.३.१०८ ५१.४ ८४.२१ ७०.२ २४.२३ ८७.१ Page #516 -------------------------------------------------------------------------- ________________ देवीपुराणम् ४७३ ७०.३ २२.२ १८२६ ५०.३३८ २७.३६ ८०.२५ १२६:२२ १०८ ३७ १०६.३ ६६.२३ ११.३ एवं मण्डलम् एवं महाबलम् एवं यः कारयेद्वत्स एवं युगादिभिर्देव्यो एवं यो वाहमेत् एवं वर्षशते एवं वह्निम्तु एवं वादिनम् एवं वादिनञ्च एवं विनायकम् एवं विद्या एवं विवेकमासक्तम् एवं विधर्म एवं विधम् एवं विधं तदा एवं विधेन एवं विधिम एवं विधिः एवं विधे एवं विधा एवं विधपुरे एवंविधास्तथोत्पाता एवं विस्तदा. एवंविधस्तथा एवं विधे स्थितो एवंविधेषु एवं विधो एवं लक्षण एवं शक्रस्य एवं शुद्धिगता एवं श्रुत्वा एवं स एवं स तज्जयित्वा एव सर्वगता एवं सर्वात्मकम् एवं सर्वगुणोपेतं एवं सर्वप्रदा एवं सबान्धवम् एवं संघातित: एवं संसाधयेद्विप्र एवं संक्षिप्य एवं सम्बोधयन् एवं समस्तम् एवं समुच्छयेच्छाखाः एवं सा एवं सा पंचका एवं सा पदमालाख्या एवं स्तुतः एवं स्तुता एवं स्तुत्वा एवं स्तुता महादेवी एवं स्तुतस्तदा एवं स्वप्नान् एवं हते एला कुङ्कम एलापत्रो एषाः कष्टफला: एष संक्षेपतो एहि वीर ५८.१० २६.१ ६.२३ ३६.६७ २६.६ १.५३ २.८५ ६७.२७ ७२.१३२ ८७.२० ११६.६४ ६.५८ ३३.४५ १६:३७ ३६.२७ १२७.२१७ ८०२२ १२.२० १४.२४ ५०१५३ ७.१८; १३.१३ ५०.४३ ८३.४५ ५०.१८५ ५७.१५ ७८.७ २.५७ ३७.१० २.६४ १३.३६ ८५.७६ १४.१ १२४.५ ७४.८ ४६.५६ १०.१०.१० ६३.२४५ ७३.३० ७२.२२ ५६२६ ऐन्द्र शस्तु ११.५७ एन्द्रोत्तर ५०७७ ऐरावती ६३.१५ ऐश्वर्यं ८.५७ ऐश्वर्यात् ४१.३ ऐशान्याम् ३६.२४ ऐशान्यामेकलिंगे ११२.२० ऐशान्यां कामदा ३७.७७ ३३.१५ Page #517 -------------------------------------------------------------------------- ________________ ४७४ श्लोकानुक्रमणिका ६३.११ ८०.१ १०७.२ ४३.१ ११६.७३ ११६.८१ ५८.१ ओं प्रों ओं प्रोमित्येकाक्षरम् ओंकारनित्ये ओंकारमूत्तिसंस्थम् ओंकाराद प्रोङ्कारेण ओंकारं प्रणवो ओंकारप्रणवा ओं कालि कालि ओं नु नन्दे ओं नमो हिरण्यवर्णाय ओम् पितृभ्यः ओं रेताय ओं बिनायकाय प्रोष्ठमेकाङ्गलम् ८४.२ ६३.६ १.३१ कथं देव कथं देव्या ११६:२६ कथं माता ८३.६५ कथं विद्या १२७.११४ ११६.११ कथं वा देव कथं वा हरिश्चन्द्रस्य १०.७.२ कथं स १०.७.१० कथं सा १०.५.११ कथ स दैत्यराजेन्द्रो १०७.६ कथयस्व महादेव ७७.२६-२५ 888 कथां पुण्य ७७.२० कथ्यताम् ६३.१८८ कथ्यतां कारणम् कथयामि महादेवि ७०.१ कथयामि ५०.३१३ कथित:पावको कथितं मुनि कथितं विद्या कथितं शंकरोमाख्यम् । ४६.२७ कथितन्तु समासेन १०७.३५ कदम्बः कणिकार: कदम्बैरर्चयेत् ६५.२१. कद्रु सावित्री कंदमूलफलाशी ८४.१५ कनकमुत्तरदेशा: १०७.२६ कन्याकोटि १२२.२५ कन्यकायाः पथ ११६.४४ कन्यका ब्राह्मणान् कन्या मध्या ६३५६ कन्यासाम् ११६.८० कन्या दिव्या ११६.६५ कन्या द्विजांश्च कन्यानां वचनम् ८४.१०. कन्यारूपा ६.४३ ग्रौपसगिकरोगाश्च प्रोजस्वी साम्प्रतस्त्विन्द्रो औखेयाः खंडिकेयाश्च ६३.२६० ७६.३१ . १२२.२६ ११६.५७ १३:२ ७६.१ ११६७३ . - १२३.१३ १२३.१८ . १७२७ ६३.१६२ ४६.७२ ६३.२३६ ६५.२ ३५.११ ६३.११० कडू कापोत कचाद्य यंत् कटकटकरा: कठाना च कण्ठानुकुलजो कण्ठारावम् कण्वो नाम कतरेण तपेनैव कथं खट्वादयो कथं खट् वासुरो कथं खट् वासुर कथञ्चित् ५८.३२ ३५.१७ ३३.५५ २३.२४६ Page #518 -------------------------------------------------------------------------- ________________ कन्यास्थेच कन्या स्त्रियस्तु कन्या संस्थे कन्या संपूजको कनिष्ठया रुपार्ट कपालमातरे कपाल ब्रह्मकम् कपाल मालिनम् कपाल हस्तमोशानम् कपालं याम्य . कपिल: पिंगलश्चैव कपिसंस्था कर्पूरोदक कपोलपुलितम् कपाल रुद्रसहिता कपिलो हेमकुक्षिश्च कम्बुरेख कम्बलस्कः कम्बलं शुक्ल सूत्राम् क्या नश्चित्र कवचेन तथा क्वचित् दुर्गन्तु क्वचिन्नमितमातंगम् क्वचित् पतन्ति क्वचित्प्रयान्ति क्वचिद्वृपप्रहारस्तु क्वचिद्हाटकसम्भूते करताले स्थिता करं प्रसारयेद् करवीरवनं तत्र करालं तालजंघम् कराली विकराली कराणां धनुषाणाम् देवीपुराणम् ५६.१६ ६१.५० ३६.१६६ ३४.८ ७२.१८ कर्तुकामुण्ड १३.८७ कर्ता शताधिकम् ८६. १० कर्तव्यमेकमेकं वा ३७.१५ कर्त्तव्यं द्विज ११२.६२ कर्त्तव्यं भूतबेताल ८३.४८ कसं व्या ११६.५ कर्णस्थान ३२.५४ कणिका तु २३.१३ करिणकारे २.५५ ८५.३८ कर्दमेन यथा करोति शम्भुना करोमि भवतामिष्टम् करवीर कुसुम ८५.४३ ८५.४५. ८५.४८ ६३.७६ ८२.३४ १३.७० १५.१५ ८५.७२ १२७.१७८ ५९.४० करणका तद्विजानीयात् करणों विन्यस्तपत्रे करिणको शिवः ८६.८ ११०.६ कर्मजस्तु मतो ७.३० कर्मवाचेतनो ८२.३५ १०४.१६ ५६.३७ २६.२६ ८५.४६ ८५.४६ कम्मर फलमाप्नोति कर्मणा कुरुते कर्म यज्ञ कर्म्म यज्ञेन कम्मंयज्ञस्तपो कमायसिन क्रमाच्छेषाणि तुर्दश: सुरः क्रमेण क्रमश्वम् कलंकमसि कल्पे कल्पे कल्पान्ताश्च कल्पे सुरोत्तमे कल्याणम् कल्याणी ४७५ ४६.२४ ८३.१० ३६.४२ १२३.१५ ५०.२३६ ११०.२३ ६०.२६ ८६. ७ ८.८ २.११ ८७.८ ६५.८० ६३.१६ ५०.३२० ८२.७४ ७४.३१ १०८.२० १०८.३० ६६.२४ ६. ६२ ७६.६० ३०.६२ ५७.३० ३६.४० ७२.२६ ४६.१५ ६७.६१ ८३. १०१ १३.३१ ८२.५६ ६५.८५ ५८.३ ६७.६ १२७.१६२ Page #519 -------------------------------------------------------------------------- ________________ ४७६ कल्याणन कलायाम् कला कलाम् कलां कला यदा चन्द्रो कला पोटश कलशानाम् कलशाश्च ग्रहाः कलस्तोय कलशैश्च कलशेवेलि कलशा मधातूत्था कलहंसेश्वर कषाय लव कंससाल कस्मिन् काले कंसश्च निहतो कस्य खिम् कस्मिन् क्षेत्रे कस्यास्ते चालनम् कारपक्षी उरगश्च काण्डात् कानि दानानि कान्तारवासिनी कान्तहीना कात्यायनस्तु कार्तिक ग्रहणम् कार्तिकं शोभनम् कार्तिकेय समो का पुनः स्रष्टा कामरूपी कामार्त्ता कामात कामिकाम् कामाख्या कामिका: साधका लोकानुरामणिका ६७.३५ कार्य पूर्वविधानेन कालमर्थप्रमाणञ्च ६.१७ ६६.४ कालिकाख्या काला कालाग्निरुद्रश्च ४२.१५ ४८.१० कालःग्निशिपर्वता ७६.३८ कालाग्निभवनस्यार्थे ६६.४० कालाग्निभुवनीशोऽयम् १२४.७ ६६.५ ६७.३४ ७६.२८ ६४.२१ ५१.१२ २.६३ ११६.११ १२७.१५१ ११६.१ १३.६० ११८.५ ४३.२४ ५६ १२ १०२. २ ११७.१२६. ६३.७६ १०८.२३ · ७४.११ ४६.४० २.१९६ ८४.२६ ५७.२६ ७.३७ ९.४४ २.१ ३६.४ १२२.२७ कालाग्नि धामनम् काले चैव कालजस्त्वेन काली दक्षापमानेन कानि पुष्पाणि कालेन सह कालो नित्योदितोऽमूर्तः कालेन मृत्युमापन्नो कालनेमि कालपट्ट काली प्लवङ्गनामेतु कालपाश महा कालरात्रिम् काली रोडी कालपाशैः निबद्धम् कालपीडा काली ब्राह्मी काल सूत्रम् कालिका कारणात कारणाच्च कारयेद् कारयेद् द्वारसंस्थानि कारयेत् पुरद्वारादि कारणं मोक्षकालञ्च कारयेद्विविधान् कार्य परिग्रहे : कावेरी गोमती * १२४.१२ ७२.८६ ३८.६ ८३.८७ १०.११ ८२.१ ८१.१२ ८१.६ ४.३३ १०८.२६ २७.१४ १०.२ ८.४ १०८.३१ ८२.५० ३.२७ १३.४४ ५०-१०० ६.२४ १६.२६ ५०.१५ १७.३९ ७७२ ८६-१३ ८२६ ६३.४५ १०:३:१० ३७.ε१ ३२.२० ७२.१२३ ७२.१२६ ७२.६६ ७२.१२० १२१-३ ७४.५ Page #520 -------------------------------------------------------------------------- ________________ काश्चिज्जयजयाः काश्मीरमम्बरश्चैव काश्योऽत्रि वशिष्ठश्च काश्यपस्य सुतः काश्यपो यजते काश्यपं यजुर्वेदतु काष्ठेष्टमथवा काषायवाससश्चैव किमायातो भवांश्चात्र किमेतद्भुतं रूपम् किं कार्यम् किङ्किणी fiful रव कङ्किणी शब्द किष्किन्धये भैरवी किञ्च लोक किन्नरांद्याः किन्नरींग सङ्की किंतु भोः किं प्रमारणम् किम्प्रमाणन्तु किं पुनः कि पुरस्य तु. कि योग: किंवा सा किं वा वदन्ति किं वेदी रूपमानेन किम्वा लम्बूक वीरणायाम् किन्तु सत्यव्रत कीट केश क्रीडन्ति क्रीडस्व मत्प्रसादेन क्रीडार्थ येन क्रीडामि सततम् कीर्तनम् देवीपुराणम् ६३.२३८ ४३.७१ ४६.२६ ४७.१२ ३६.६ १०७.४८ कुङ्कुमा गुरू कर्पूर ७३.३२ कुङ कुमागुरू कर्पूर ६६.४ मागुरू कर्पूरसि ३६·५५. कुम्कुम।गूरूकर्पूरमदेन ११९.६४ कुंकुमेन सदर्पण ६३.६५ कुण्ड ३५.६ १२८.१२ ५०.३०३ ४४. ११ १७- २ कुन्तदारितदेहास्तु ६७.२० कीर्त्तनं यत्र कीर्तिलक्ष्मीर्द्युतिः कुङ्कुमादि कुङ कुमागुरु कुकुम गुरूगन्धश्च ६३.५८ १०७-११ ६३-६६ कुण्डलाभ्याम् कुतोऽहम् कुन्द ३.२२ कुबेरो यक्ष १०८७ कुब्जांच १४.२ कुमार रूपधारी ६३.५७ कुमारिकाश्च ५.१५ कुर्य्यात् ३.५६ कुर्यात् त्रिषवण १०:१:६ १४.२ २.६१ १२३.१६ कुत्रवा गच्छ से कुन्तकर्पूर कुवलयादल कुर्वकुर्व कुर्वन्ति भक्ति कुलक्षयमतो कुरूपेण कुरूपम् कुरूते कोट ६३·२६६____कुरूक्षेत्रम् ६४-५५ कुरूक्षेत्रोत्तरं भागम् ३६.३१ कुरूक्षेत्रं विदुः १२७.२१६ कुशद्वीपम् १-१२ कुशद्वीपे ४७७ १-१५ ६७.४२ ५२.३ ५.४६ ६१·५ ६३.२२० ५०.१०५ २०.६ ६७.४ २७४ ७६.४४ ६६.२६ ५०. २७१ १२७.५५ १२७.४० ८६-१७ ८५.५१ ८५.५६ ७२६ ३६.६० १२.८ ३७.८३ ३.१६८ ४३.३१ १२०.१८ १७.३४ ७७८ ६३.१११ ६८.६१ ६३. १५८ ६.७१ ६६.१० ३८.५ ६३.३ ३.५ ८.६ ३६.१६ Page #521 -------------------------------------------------------------------------- ________________ ४७८ कुसुमोत्पल संच्छन्नम् कुह्वति कोकिलेनोक्त कूम्र्मकाल विभागेन कूर्मपृष्ठ क्रूरं क्रूरम् क्रूरालापा कूष्माण्डी कृच्छ्र ं तद्धर्म कृताञ्जलिपुटा कृत्वा कृतान् कृत्वा तु कृतिकारण कृतोऽप्यपत् कृतान्ततनु कृते दिवस कृतभुजगवर कृताञ्जलिपुटो कृत्वा क्रतुशतम् कृतिवासञ्च कृत्रिमेषु च कृत्वा कामानवाप्नोति कृत्वा जयादि कृत्वा तृतीय कृत्वा तु तथा कृत्वा दिव्यायुतम् कृत्वा देव्या कृत्वा देवी कृत्वा प्रतिष्ठयेद्यस्तु कृत्स्नं यमेन कृत्या विभव कृत्या बरो कृत्वा वधुमेहासूक्ष्मम् कृत्वा रूपम् कृत्वा सत्राभि कृत्वा शेषम् श्लोकानुक्रमणिका ८२.६७ ४८.८ ४६.६२ ७.३३ ७३.५० ५६.१६ ८२.१३ १२०.२० १३.२० ६६.१२ १३.१६० ११६.५८ ७२.७६ ८७.३० ६२.३ १७.३० ६४.३२ २.२ ६३.६ कूटे स्थाने कृत्वा हुताशने कृत्वा होमादिलाभेन कृत्वा क्षमापयेत् कृष्णा च कृष्णरूपाच कृष्णपिंग प्रगल्भ कृष्णमूर्ती कृष्णाम्बरपराम् कृशायाञ्चार्थहानिः कृष्णशान्तिकरो कृष्णसारै: कृष्णसर्प कृष्णायसाः कृष्णसारं समादाय कृष्णाष्टम्याम् कृषरागुड कृसरां पितृदेवानाम् कृषिकर्मातु केकरं तमानन्तु केचित कालम् केचित् स्यन्दनमारूढा ७२.२७ ५६.१३ १२४.११ ५०.२३० ११५.६ ५८. १७ ३२.३ १९.१४ ५०.१३३ १२.३३ २५.१३ ३ : ८ ११.१० केयूर नाग ११६.७ ६८.१६ कैलास ६७.६३ तोनिरतायजने केतुप राक्रमी केतु समस्त केदारे चैव केन वा केन वाक्यस्य केशा वनस्पतिस्तस्य केनोपायेन केन केन केन सा विधिना सुशोकदम् कैलासशिखरासीनम् ३१.४१ १२२.१४ ५०.८६ १२३.१५ १२७.१६७ १७.३८ १२७.११५ ६३.१३१ ३५.४० ११.३१ १३.४८ १३.२८ १३.७६ ३६.८६ ७८.१० ३३.८० ५०.३११ ७३.२४ ४३.५८ ४६.६५ ८४.१७ १२.५५ १२७.६६ १२.५८ ६३.६ ६४.३. ४३.६० ११२.१२ ४.४ ६६.१ ११.४० ३२.३० ६३.१५२ ६. ६५ ८६.३ Page #522 -------------------------------------------------------------------------- ________________ कैलाशशिखरे कोटि कोटिभिः कोटि कोटि गुम् को वा श्रागत्य कोटमुन्डे कोटिय यात् कोट्यावुदायुत कोटिमेकन्तु कोले पोतो कोटि लक्षाणि कोटिशतानि कोऽसौ गजाननो कोऽयं स्तोता क्रौञ्चीपे क्रौञ्चारे: स्थानमिन्द्रस्य कौतुहलं महादेव कौथुमानामपि कौशिकी कौशिकारूढा कोशिकाया पुरः कोसुम्भ रजनी कौवधारणात् खखोल्क संवृत्य खग गगन खगेन्द्राणाम् खट्वा जिघांसता खट्वांगशूलहस्तास्तु खट्वेन खट्वा खड्ग खड्ग द्वीप सगमेकेन खड्गं वा खङ्गकुन्त खड्ग खटवाङ्गधारी ख देवीपुराणम् १३.१,१२७.३ ६३.९५ ६३.३६ ६३.७२ ३६.१५ ९.६६ ३६.६४ १३.२५४ ४६.८१ १७.७ १७.६ ११२.१ खेचरी गोचरी ६.३४ ६.३६ ४०.२ १३.८ १०७.४० ५०.१६७ ६४.२ ५०.२६१ ३७.१६ ५०.२३ ३६.७ ६३.२६ ११०.११ ८५.७६ ११६७२ खड्गस्य लक्षणम् खड्गेन भवते ५७.६ १३.४७ १२७.५७ ६५.२६ ७.७५ खण्डस्फोटितम् खण्डाकर खदिरासन खरेऽपर । जिता स्वातिक्यरचितम् खाद खाद खादकादीनि खाद्य पेयान्वितम् खेटकं च शूलचक्षुम् गङ्गायाः गङ्गातीरे महादेवी गंङ्गातोया गङ्गाद्वारम् गङ्गाभाग्योदयम् गङ्गायां सागरे गच्छ पाप गच्छन्ति स्नापकाः गच्छेयुः कुश गड़ते भवती गजकुम्भ गजान् विम येत् जो दनुज ग गजाननोपि गजाननोऽपि स्वस्थानम् गजवक्त्रो महाकायो गजसिंह गजरूपो महादेवो गजेन्द्रदशनप्रोतो गणाः सम्पूजिता ५०.२२३ गणानां नायिका ४७६ १३. १५४ २३.१७५ ७२.६७ ६१.१६ ५०. ३१७ ५०. १४८ ७२.२८ ७.६६ ७.५४ ६१.४६ ७७२५ १२७.१७० ११.४१ ६४.१८ २८.११ ७४.३ ७६.४ ६३.१५ ४.६८ ७७.४ १२८.२६ ३४.५. ६७.३ १८.१० ३६८४ ४३.५४ ४४.१ ५०.२२६ ६७.१४ १११.२ १२७.१३३ ४३.६७ ८३.६२ Page #523 -------------------------------------------------------------------------- ________________ ४८० श्लोकानुक्रमणिका ६५.१२ ५७.८ गणमाताम्बिका गणः रुद्रः गणेशे कारयेत् गणेश स्कन्द गत्वा गत्वा ताम् गतगताक्षयम् गतस्तेते गतवान् गता विमानमारुह्य गताः सर्वे ततः गता शीघ्रन्तु गतिमिष्टाम् गति दिव्यांगतोयेन गदानाम् गदां समादाय गन्धाष्टमी गन्धगन्धर्वनिरता गन्धधूपः १२७.८७ ग्रहदोषा ५७.१४ ग्रहान् धारयते ६१.८ ग्रहभेदगता ग्रहा माधादि ८.५० ग्रहमाला विराजन्ती ग्रहाणां यजनम् ८५.१५ ग्रहयक्ष विधानेन ८२.४० ग्रहावमर्दनम् ग्रहैविचित्राणि ६५.३१ गर्भधारित्र ३६.३६ गर्भरक्षा ६३.२१३ गरुडश्च कृतो ४५.१५ गवां कोटिप्रदानस्य ३६.१७ गव्ये सपिषि १३.३२ गाङ्गमागमनाद् १४.२६ गायनाछमनाद्वापि ६०.१३ गायन्ति गरणगन्धर्वा ७३.६ गायत्र्या ६५.३३ गायत्र्या ६०.१८ गारुडं बालतन्त्रम् ५२.७ गां सुरक्ता ६२.६ गार्हपत्य ७६.३ गिरीणामन्तरालम् २३१८ ग्रीष्महैमन्तिकान् ५०.१६३ ग्रीष्मशरत् ६.२६ गुजाभरण ५०.११६, ४६६ गुडशर्करखंडाद्यान ६८.१७ गुडं क्षीरंतु १.१६ गुणिता ह्यङ गुलम् ६३.२८ गुरुणा ५४.२१ गुरुणा सर्वतोभद्रम् ६५.८६ गुरु-विस्तीर्ण ११.३५ गुरुवचननियुक्ता ७.५६ गुरु-द्विज-देव १.२४ १२२ ५०.११५ ५३.७ ६५.६८ ६७.७२ १२.३७ ६६.२१ ७.५७ ३६.३० ७८.१५ १०५.३ ३७.६१ ३७.५२ ९३.४ १०:.५६ ५४.१७ • ६१.१४ ५४.१४ १२१.३६ ७२.५७ १०.४.११ ६५.५३६ १३.५३ १०४.४ १०१.१२ ७२.१५ गन्धम् गन्ध पुष्पम् गन्धपुष्पान्न गन्धं पुष्पं तथा गन्ध पुष्पाच्चितम् गन्ध पुष्पोपहारेण गन्धर्वभाव गन्धमाल्योपहारेण ग्रहान् पापान् ग्रहाणाञ्च ग्रहानाञ्च यथा ग्रह कृत्योपसर्गादि ग्रहाश्च ग्रह-ज्वर ग्रहदुष्टेषु ११.२६ ७.३२ १०८.१० १५.४३ Page #524 -------------------------------------------------------------------------- ________________ देवीपुराणम् ४८१ २८.५ १२८.३२ ७६.१ ५६.१० ५०.२३६ ५०.१६६ १२.१६ ७६.२६ गुरो द्वादश मासान्ते गुरुपितृ सुहृद् गुरोर्भावगतम् गुरवो दक्षिणम् गुरुशुश्रूषया गुहासु च गूढातीतञ्च गूढ़ गुल्फो गूढ मन्त्र गेयेश्च मधुरैदिव्यः । गृहकाष्ठतृणापि गृहेषु गृहेषु कृत गृहे षोडशभागेन गृह मण्डपाविद्या गृह्नाति तावत् गृहे तु शोभना गृहित्वा गोकर्णो गोध्नश्चैव गोतीर्य गोत्र क्रमेण . गोदानम् गोदावरी गोपुरस्य प्रमाणन्तु गो ब्राह्मण गो भू हिरण्य गोमूत्रगोमयाहारो गोमेधो अश्वमेघश्च गोरोचना गोरोचना गो विवाहोऽथवा गो श शिशु ४६.४६ गोष्ठे वा गो सहस्न १२७.८ गौरी काली गौरीमिभाय ११.३४ गौरी वृद्धा २५.१६ गौरी शङ्केन्दु ८३.७६ गौः संवत्सा ३२.२६ धर्घ रेणाप्ति ३६४३ घटेश्वर महादेवम् ६३.२२८ घटिकांगार ७२.१०० घन्टा किङ्किणी ६६.१४ घन्टाकिङ्किणी १३.५६ घण्टाचामर घन्टाचामरविन्यस्तैः १२५.६ धण्टाचामरशोभाढ्यः ३६.१५८ घण्टा डमरु ५०.६५ घण्टादि सर्वदा .३७.१७ घण्टा दर्पणदीपाद्यम् ३६.१३ धण्टानिनाद शब्देन १२७.२३३ घण्टारवा ६८.१ घातितम् ५०.६३ घातनीयो घातमाना रिप्रम् घ्राणो तगरकर्पू रो ७४.१५ घृतं निष्क्रमणम् . ७२.११२ घृतपूर्णानि ५०.१३४ घृतमाषान्न ५०.३३४ घृतक्षीर वसादीनि १११.१५ घृतक्षौद्र ६७.१ ३१.२५ घोरः काष्ठसमृद्धः ६५.१०० घोर-प्रलोभनार्थाय ६०.२ घोरो महाघोर ४६.८८ धोर रूपाच कापाली ८५.११ ७६.६ ५०.३२५ ४.४४; ३१.४ ६१.४४ १२.२०४ ६३.८६ २८.८ ३६.१६० १२३.८ ९०.२५ ८३.१०० १२७.१३७ १७.६ १३.७३ ३२.३७ ५०.३२२ १२४.६ १०१.६ १२१.२७ २७.१४ १२२.२० १.४१ २०.२४ १२७.१४१ Page #525 -------------------------------------------------------------------------- ________________ ४८२ चकार चक्रेण चक्रपाणि त्रिशुली चकोरं कुरु चक्रवृत्ति चक्राविद्धम् चक्तिशक्ति चचिचका चच्चिकायाः चतस्रो वत्सिका चत्वारि कटकोपेतम् चत्वारि तानि चत्वारि विंशति चत्वारिंशत् चत्वारो चन्दनागुरु चन्दनागुरु चन्दनागुरु कर्पूर चन्दनागुरुदिग्धाङ्गी चन्दनोदक मिश्रेण चन्द्रस्य अमृतम् चन्द्रार्कग्रहणम् चन्द्र इन्द्र चन्द्र चक्रेण चन्द्रेशे चोग्रकृष्णे चन्द्रदृष्टिवलम् चन्द्रनाग प्रतीहार चन्द्रो न क्षयमायाति चन्द्रप्रभा गता चन्द्रमूर्ध्नि कृतम् चन्द्रस्य यदुष्टव्यम् चन्द्रख्यां लेपनम् श्लोकानुक्रमणिका चन्द्र सम्पूर्ण चन्द्र-सूर्य ६.५६ चन्द्र-सूर्य्योपरागेषु १४.२५ चतुर्थं सम्प्रवक्ष्यामि ११६·६ चतुर्द्दिक्षु ६५.२४ चतुर्दंष्ट्रे महा ε६.१२ चर्तुदशायाञ्च १८.७ चतुर्दश्याममावश्या १७.४६ ५०.७० ५४. २ ६०. ४ २६.७ चतुर्व्यूहसमायुक्तः ६७.२६ चतुर्वितस्तिकम् ७२.१६ चर्तुहस्त प्रमाणान्ता ८२.१० चतुर्हस्तं समारभ्य ७२.५३ चतुर्हस्तो धनुर्दण्डो ७७.१२ चतुर्हस्तप्रमाणेन १२३.३ चतुरङ्गुलमानेन ५०.१२८, २६५, २६८ चतुरेकेऽथ वा ५०. २०३ चतुरस्रश्च ३३.६० चतुरंगं रचित्वा ४६.१२ चतुरस्र ं चतुर्द्वारम् ६५.४४ चतुर्दश्यां तृतीयासु चतुर्दश्यां भवेत् चतुर्मुखं महापुण्यम् चतुर्वर्णधरा देवी चतुष्कमथ ८.२२ चतुष्पादो १६.११ चतुःषष्टि ४२.१ ७३.४५ चण्डं वीभत्सम् चण्डिके शिवपूर ६३.२६४ चण्डाग्निधार ४६.२३ चंडघातशरैर्भेद्यम् २२.१ चम्पकाकावपुषः ८३.५० चम्पकोशीर पुन्नागैः ४६.२७ चम्पकोत्पल १२३.७ चर्मासि ५०.८ १२.४० २७.३४ ८२.३६ ७२.५० १२७.७८ ७४.६ ७६.४० ४५.१३ ५६.१८ ७६.२ ५०.२२० ७१.१० ६५.७७ ५०. ५५ ६५.५७ ७२.२० १.४१ ५०. ३१४ ५०.२८८ ५०.३१५ ८६.२० ७६.८ २६.२ ६७.१६ ३६.१८५ ३७.८७ १७.४३ ८५.५७ ८६.२१ ६४.४५ ५०. १८१ ५०.२६६ १६.३८ Page #526 -------------------------------------------------------------------------- ________________ चर्मासि शर चलच्छ्रवरणचामर चरैर्महोदरी चरैविज्ञाय वृत्तान्तम् चलविद्युन्नवाकारा चरणौ पूजयित्वा चतुष्कोणे म् चतुरस्र भवेत् चक्षुभूता चाण्डाल चण्डक चाण्डाल - पुक्वशानान्तु चालने विहिता चारुपत्रमयो चारायणीयाः चामरैः चामुण्डा कीर्तिता चामुण्डा चित्ररूपा चालिता चिति चैतन्य चित्तोत्पत्तौ चिन्तयेद् चिच्छेद चिन्त्याः अन्यपदार्था: चिन्तयामि शिवम् चित्तवेत्ता तथा चित्रोत्कीर्ण चित्रमाल्यधराः चित्राचित्रस्रजैर्देव्या चित्रे च त्रिशिखे चित्रसूत्र चिता चित्र भानो चित्रभानुः सुभानुश्च चोला भिकामगमे देवीपुराणम् ५०. १८२ चेतसामृत ८७.३३ २४.५ ७२.१०६ ८५.७ २.२४ १२१.१२ १२१.१३ ८३.७ ६६.८ २४.१६ ११८६ १०४.१७ १०७.२० ८४.४६ ३७.८८ ६८.७ ११८.९ ३७.३६ १०.६.१ २८.१२ १४.२४ २०.१० ११६.७० ८३.७१ १२८.१० ६३.६६ १०१.१८ ३.१०७ ५०.३४ ५०. ११७ ४६.४१ ४६.८६ ३. १८५ चैत्रादौ कारयेत् चैत्रादी या चित्रां चित्रक्षणां चोदयामास छत्र चामर छन्दो लक्षण संयुक्ता छन्दोलक्षरणतद्वंगम् छत्रं वाथ छिन्नकर्णं छिन्न ज्वालोऽथ छेदे भयम् जगदुत्पति जगद्धिताय नृपतिम् जगति च जगतः पालनार्थाय जटाभारेन्दु जटा मुकुट जटामुकुट चार्धेन्दु जटामुकुट रत्नाढ्या जटा मुकुट विन्यस्ता जटिला लक्षण जटि रामेश्वरे जननेव च शूद्राश्व जनान् जयस्थितानान्तु जन्म-व्याधि जरा जन्मर्क्षत जपाध्ययनयुक्तानाम् होम जपहोमं जपहोमरतो होमर भूप ४८३ ४.४० ६१.१ ५६. २ ५६. ३ १८.७ ६५.४२ १०७.१० ६१.५२ १.११ ७२.३१ २७.६ २६.२४ ६.१८ १२७.१ ११६.२२ ८७.१७ ४३,५६,५०.२३७ ५०. १२५ ५०.६२ ६५.२५ ६३.२४० १२७.१७३ ६३.११ १२६.२१ ८५.३४ ३३.३० ४६.६१ १२६.१ ७६.५१ ५०.२५६, ७६.४३ ७६.२५ २७. Page #527 -------------------------------------------------------------------------- ________________ ४८४ श्लोकानुक्रमणिका जप होमार्चना देवी जपहोमार्चनं दानम् जपेन चात्मनः जप्त्वा तु चतुः जप्त्वा हुत्वाथ जपन्स्तोत्रं वरम् १७.१८ २३.६ ३६.४ ७.१७ ८३.४६ ७.१० ३६.२२ ८३.५७ ७.८ ३६.२१ ३६.१७ १६.१७ ५०.२१८ जयन्ती जये ५०.१६२ जयन्ती मङ्गला १२६.३ जय पवन १२०.२ जय पुरुष ६८.२२ जये भुवन १२७.६८ जय माला १०.५.१० जय ये भक्ताः जय विद्यात्मिके जय विजित ४६.६६ जय विप्र ७६.६ जय रिपु जय सकल ७.३६ जय सकल शत्रु १२७.१७५ जय सकलाध्व ११६.५२ जय सव्यापसव्ये ७.१२,३६.८ जय संहार ११.३० जये सर्वमते ७.१३ जयसाद्रगंज ७.१५ जय सूक्ष्म ७.११ जय शम्भुनुते १६.३५ जयाख्येन तु मन्त्रण १७.२८ जया च १५.२ जया च विजया १७.१६ जयानान्तु ७.१६ जयापुष्पकृता ७.४ जयन्ती नन्दने ३१.१६ जयन्ती मानसी ३६.१२६ ज्याघातघनघोषेण ८३.४७ ज्यातलानाम् ३६.१६ ज्येष्ठा षष्ठी ३६.६ ज्येष्ठे तु शंकरी ८३.५५ ज्येष्ठे तोयमयी ८३.१२ ज्योतिषम् ३६.६ ज्योतिः शास्त्रम् जयन्तु जम्बूद्वीपम् जम्बूद्वीपे जम्बुद्वीपे तु जम्बूद्वीपस्य जम्बुमार्गे सदा जम्भकाद्याथ जम्भनी शुम्भनी जम्भासुरविनाशाय जय काल जय कृष्ण जय खट्वाङ्ग जय गौरी जय घोर जयञ्च समरे जय जय मंगल जय जय सुराणाम् जय जय हरिहर जय डिण्डि जय तन्मात्र जय त्वम् जय त्वं जयताम् जय त्वं सर्वमंगल्ये जय त्रुटि जय दश जय देवि जय देवातिदेवाय ७.१४ ७.७ १२६.१५ १४.११ १२७.१३६ ८०.१५ १३.८१ ५०.१५२ ५०.१३ ८६.१६ ८५.६४ १६.२२ १६.३७ १०४.६ ११.१५ १०८.३. जय नाद Page #528 -------------------------------------------------------------------------- ________________ 3 ज्योतिर्वेधादि जवाभोऽशोक ज्वरभूत ज्वलनस्य ज्वालौघकालानल ज्वालाकलापमध्यस्थाम् ज्वालाभरणदीप्तांगी जरामृत्यु भयम् ज्वाला वर्णं जरासिन्धु जलजे जलदान्ते श्रश्विने जलमध्ये जलयाना जल शत्रुम् जलशालासु जलशीतातपादीनाम् जातीकाशोक जाती पत्रक जाती फलो जातिसंस्कारहीनस्य जामदग्न्येन जिघांस वचम् जितेन्द्रियो जितद्वन्द्वेन कर्तव्यम् जित्वा जिह्वायां पातयेत् जिह्वा सरस्वती जीर्ण देहं यथा जीर्णे कूपे जीमूताअन वर्णेन जुह्वते देवीपुराणम् ६.३१ २७.२ ७.७१ ३६.६८ १५.५ ८५.२१ १२७.७३ ४२.१६ २७.१८ ३.३१ ७३.३१ २१.८ ३६.२१ ३७.८ ३६.२० ७२.१०७ ७२.६ ५०. १४७ ६७.५ १२३.५. १६.६ ३९.१६ १५.२२ १०.४.४ ५०.१२६ ३.१५ ७५.११ ११२.१३ ११८.१८ झषयोनि वसम् १२७.१०६ ५३.४६ तं द्रष्टुं भगवान् तञ्च श्रुत्वा तं नमामि सदा तं प्रासघाताहत तं बुध्वा तं ब्रवीमि तं भाति तं वज्र तं वायुशास्त्रम् तं रथम् तं क्षरन्तम् तच्च तचित तचित्तस्तन्मयो तच्छ्रुत्वा तडागात् तडागं सवनम् तत्तथेति च सा तत् पराच्छतभागम् तत्पूर्वमभिषेकेण ततः कलकला ततः कम्बलमुपनीय ततः कालेन ततस्तु कारवेदीम ततः कीर्णक ६८.२ ततो गच्छेत् ततो गूग्गुल तच्छ स्वा भ त ४८५ १२.३६ ८३.४ ११६.५१ ८३.७ ८३. १९ -१४.१९ ३३.५ १७.४ ११३.२ ३६.११४ १५.२१ ३१.५ ४६.२० ८.५२ ३३.४१ १०.१०.७० ४.८३ ६८. ७३.५८ ६.३८ २४.२५ ६७.७४ ३३.२७५ ६७.३८ ५८.१.१ ६५.६ १४. १७ ८५.४ ३.५३ . १३ Page #529 -------------------------------------------------------------------------- ________________ ४८६ तच्च सम्पालनम् तत् कालेषु तत्प्रभावेन तत्पक्षको तत्त्वसगं तरक्षणादेव जायन्ते तत् क्षीर समावृतम् तत्सर्वं शक्तिभितम् ततोऽग्नि ततोऽपि ततोऽर्थम् ततोऽसौ दानवेन्द्रस्तु ततस्त्वावेष्टयेत् ततस्त्वेकार्णवे ततश्चिन्तयामास ततो ज्वाला ततस्तस्या ततस्तस्वात्वम् ततस्तुष्टो ततस्तानु ततस्तुष्टा ततो देवीम् ततो देव्या ततो देवेन सा ततो धूपस्य ततो निर्जित्य ततः परस्परालापम् तत पञ्चदशचैव ततस्तं वाण ततः प्रणम्य ततः पूर्वोक्तविधिना ततः पूजा ततो ब्रह्मा ततो ब्रह्मादयो श्लोकानुक्रमणिका ८.२३ ततो ब्रह्मादयो २४.२६ ततो ब्रह्मादयो ६३.४४ ततो मयसुराः १०.२.१ ६४.३५ १०.२.९ ६४.५४ ४८.१६ ८८.६ ४७.३७ १२६.३० ६५.१७ ५६.३ १२६.१४ ११६.५३ ततः स सहसा ततः सर्वाम् १२७.४१ ततः संप्लवने ११६.५ १११.१६ ८५.६ ६.१० २८.७ ११६.८५ २३.१७:३३.१०३ १२८.४३ ८५. २५ ६७.२८ ५६.१ ८५.३१ ४८.१५ ४३.२३ २.४३ ततस्तु मापयामास ततो मेधाकृति ततः शक्ति न्यसेत् ततः शिवेन ततः शुक्लाम्बरपरः ततः स धवनीम् ततः सभाम् ततः स प्रणतम् ततः स ८५. २०६६.२७ ततः सम्पूजयेद् ततः सा ततः सा दानवी ततः क्षमापयेदेतो ततः क्षमापयेदेवीम् तथाऽन्ये तथापि मां कृता तथापि हि तथाप्येवं महाबाहो तथापि शक्ति तथापि किञ्चित् तथापि प्रत्यनिष्नामि तथापि न चलेत् तथापि नोऽभवत् तथेति स ११.५७ तथा कालाविहायातो ५७.१३ तथा कालेन ७२.८ तथा क्रोधानला तथागता महादेवी ११६.२८ ११६.७५ ११.४८ ७२.१२ ७२.४५ १२६.ε ८५.२६ ६६.२२ ११६.८६ २.७२ १६.४२ १४.६ ४.६२ २.७७ १२६.२७ ६७.५६ ४.२६ ५६.२ ५०.२६७.२७८ १००.१४ ८२.३६ ८०. ३१ २.२८ ६.३ २०.१३ १७.५ १४.८ १२५.ε ३३.४ ११.२० १०४. २३ ८३.२७ ४.७६ २०.२० Page #530 -------------------------------------------------------------------------- ________________ देवीपुराणम् ४८७ २२.५० ८५.८१ ७६.४८ ७८.२ ६३.१६७ २८.१० २६.३० ११६.३२ १०८.७ ४४.४ १२.३८ ३३.४० २०.२८ ११.५४ २८.६ तथा च अम्बरीषेण तथा च तथा च सर्वगा तथा चोक्ते पुनः तथा तथा सुरेशान तथेति विष्णुना तथा तं पुस्तके तथाहं ते तथा ते बलसम्पन्ना तथा तो तथा तेनापि • तथा तेऽहम् तथा त्वम् तथा त्वमपि तथा त्वमपि तथा दक्षिण तथा दुर्गस्य तथा दृष्ट्वा तु तथा देव्या तथा देशम् तया निपातितो तथापि कृपया तथा प्रतोल्य: तथा ब्रह्मस्य तथा ब्रह्मा तथा ब्रुवानम् तथा मया तथा मयापि तथा युद्धम् तथा शक्रादिभि तथा स युध्यमानस्तु तथा सबल सम्पन्नो तथास्तं प्रापिते तथा सा कीर्तिता ५७.१८ तथा सुसंस्थितम् ६.७ तथा संक्षेपतः ३२.७ तथा संपूजनीयस्ते ८३.२३ तदहं संप्रवक्ष्यामि ५७.२४ तदन्ते व्रजते ११.३८ तदन्ते शान्ति ६१.६१ - तदन्ते च १०.५ तदण्डमिति ८३.३८. तदन्तरम् ४.१ तदंशा पूर्वमाख्याता १०.१.६ तदेव न तम् ६.६४ तद् गात्रम् ७.४६,१३.१६ तद्घोर-शृङ्ग प्रहार-भिन्नो ४.७३ तद् दृष्टवा ३१.३६,१०२.१७ तद्भक्ति ३८.३ तद्भवेत् पुरा ७२.७३ तद्यः पृथिव्याम् ८५.७० तद्वदेकादशे ३१.२८ तद्विदर्घटिता ८३.११ तवीर्यहृष्ट १४.७ तदा प्रामलकैः २.४१ तदागत इमाम् ७२.१४० तदायत्ता १२.५६ तदाज्ञावर्तिनो ८३.४२ तदादेशाद् १०८.१७ तदामयः सुसंक्रुद्धो ११.२४ तदा क्रुद्धा परशु ८०.११ तदा गता शिवा ८५.१ तदा जया ८७.२४ तदा तेऽपि ८३.३७ तदा ताः ८३.२८ तदा तस्याम् २०.१८ तदा त्वं मोह ४३.४ तदा त्वच ४६.६० ६०.१६ ८५.२५ ३३.५६ ३३.५६ .८.५१ ८४.५ ४३.१६ १४.१८ ६३.१२३ २-२२.१० Page #531 -------------------------------------------------------------------------- ________________ ४८८ श्लोकानुक्रमणिका तदा त्वया तदा दत्ता तदा दुर्मुख तदा देवेन तदा नारायणो तदा नीत्वा तदा प्रत्यक्षतः तदा प्रभृति तद्भक्ताय प्रदातव्या तद्भक्ताय च विप्राय तदा या यस्य तदा लब्धवरो तदा विष्णुः तदा शाल्यादि तदा शिला तदा स नारदेनोक्तः तदा सदाभवत् लदा स तर्दमानस्तु तदा संतुष्यते तदा ह्यध्रि तन्नतिभिक्षुरात्रेयो तप्तेन वामत तपनीयोद्भवः तपनीयोद्भवैर्हम्यैः तपस्तप्त्वा तपस्वी तप्रस्तपस्य तपस्वी ब्रह्मचारिण्यो तपस्तपति योऽरण्ये तपोयज्ञेषु तपः समारभेदुग्रम् तपस्विव्यअकम् तप्तक्षीर तप्तहाटक ० ६.१७ तन्मे बेहि ३६.६४ तन्ममाचक्ष्व १३.६८ तन्माया ३६.१३४ तन्वंग ११६.८ तनुत्राणम् १२.२६ तनुक्षये महाप्राज्ञो २.६४ तनोति नृपराष्ट्रम् १२.६० तमुवाच १०५.६ तमायान्तम् १०२.१४ तमापतन्तम् • ८७.२२ तं दृष्टवा ११३.४४ तं घोरघाताहत ३६.१२५ तमुवाच ५०.५६ तमोन्धकारे । ३६.१०२ तमोषधिः स्थितम् १३.३६ तमोनिश्च ७२.७ तमाल-पत्र-कपूरैः तयोः कार्यमिदम् १०२.११ तपोर्युद्धम् तयोः संरब्धो १०८.२५ त्यक्त्वा ६०.६ तव सर्वाणि ६३.७७ तव भिन्नाः ६३.८५ तवाज्ञाकारिणो १.३८ तव घोरसुतो २.१५ तव तेजः ११६.७२ तव वाचो १२७.१६५ तव विष्णो ६६.१६ त्वं काली कालरात्रि ६३.४२ त्वं गायत्री सदा १११.१४ त्वं गतिः ६.३३ त्वं गति: सर्वभूतानाम् १२०.१० त्वं ज्वर २७.१ त्वञ्च वेत्सि ६३.१० १२७.२८ १८.२ १७.२६ ८५.४२ १०२.१५ २७.१२ १०६.२ . २.५२ १४.२३ २.६५ २०.३० १२७.२० १३.७८ ४८.१८ ३७.२५ ६३.८२ ११६.५७ ७.४ तथा सरचा १११.३ ४.४२ ६.११ ६.१५. ५.१० ५.१४ २.६८ ११.३७ ८३.१०५ ८३.८२ ६३.२४८ १२७.७२ ३६.२४ ६.३८ Page #532 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ४८४ ८३.१११ ६.१३ १२७.२१३ ८३.१०३ १२७.१६० ८३.१०४ २६.३४ ८३.६८ १२७.१३२ ८३.७० १२७.११२ ८३.५१ ८३.७६ ८३.५३ ८३.१०८ त्वञ्च त्वञ्च शक्ति त्वं च साहसशक्तिभि: त्वञ्च सर्वार्थको त्वं चण्डा त्वं प्रचण्डा त्वां जग्मुः शरणं सर्वे त्वं जया विजया त्वं त्रिकाल त्वं दिशो विदिशः त्वदंशगा स्त्रियो त्वं देवी परिरक्षा त्वं देवी उग्रसञ्चारी त्वं देवर्षे त्वदर्शनेन त्वन्तु ह्रीः त्वन्तु ऋद्धिः त्वन्मुक्तश्च त्वं निमांसे त्वं परश्चापरो त्वं पुन: त्वं पुनः कथ्यसे त्वं बुद्धि शुद्धि त्वं भूमि त्वं मातृवा च त्वमेव त्वमेव देवि त्वमेव शास्त्रवेत्ता त्वमेवोषधी त्वमेव सर्व वेत्तासि त्वमेव परमो त्वमेका सप्तधा त्वमोंकार त्वया इन्द्रस्य त्वयापि तदा ३.२ त्वया देवि ८३.११० त्वया तात ८५.२७ त्वया हि याचिता त्वया मया च ८३.६४ त्वं वामाद्या १२७.१४७ त्वं विद्या रेणुका ८३.७२ त्वं. रात्रिस्त्वं दिनम् त्वं रुद्र १२७.१३६ त्वं हि क्रोधात्मिके ४२.५ त्वं हि न: सर्व ४२.२ त्वं हि नारायणी ८३.६६ त्वं हि नारायणी देवी ५.१२ त्वं हि योगात्मिके २.२७ त्वं हि वृष्टिः १२७.८२ त्वं हि रौद्री १२७.१८३ त्वं हि सर्वात्मिका ६३.२५३ त्वाम् वृत्तेष्विन्द्र ८३.६६ तजयन्ती ३५ तजयन्ती दिशः ६.१६ तजयन्तीं त्रिशूलेन ८३.२ तर्जयन्ती महारा १५.७ तरुविनिपात १५.७ तर्पयित्वा ततो ८३.८० तरणी तारणी गुप्ते ३.३,६.२५ तरुणा तरु ८३.१०७ तसौ प्रचय ३६.३५ तस्कराः खण्डयन्त्येव १७.३६ तस्मात् कि ६.४ तस्माच्छुद्ध ६२.१ तस्माज्जपादि ८३.६८ तस्मात् तस्य ८३.१०२ तस्मात् तं संस्करेत् ५.३ तस्मादङ्गारकः ११६.५० तस्मादधर्मे मज्जन्तम् ८४.२५ ८५.२४ १२७.५८ ८६.१२ १७.४७ १२६.३२ १२७.१५६ ६५.२२ ८७.२६ ७२.७७ ९३.३३ ६३.१६ १२६.४ ५५.३१ ११८.२१ ४७.१६ १२७.७ Page #533 -------------------------------------------------------------------------- ________________ ४६० देवीपुराणम् ८६.२५ ८७.२१ ७२.११५ तस्मादस्थिर तस्मादनाथ तस्मादुद्धत्य तस्माद् दुर्गम् तस्माद् देव तस्माद्रूपञ्च तस्मान्नृपेण तस्मात् परार्ध्य मुद्दिश्य तस्मात् प्रयत्नत: तस्मात् पिवति तस्मात् पुष्पान् तस्माद् विद्या तस्मात् सर्वप्रयत्नेन तस्मात् सर्व तस्मात् सुकृतरक्षेषु तस्मिन घण्टा तस्मिन् दिने तस्मिन् देव्याः तस्मिन देवी तस्मिन् पर्वत तस्मिन्पुष्पानि तस्मिन् पूज्यम् तस्मै प्रोवाच तस्मिन् भोगान् तस्मिन् मान तस्मिन् शून्ये तस्मिन् संपूजिता तस्मिन् सा पूजिता तस्य कः तस्य कारुण्यतो तस्य कुर्य्यादनिर्वाहम् तस्योक्तानि च तस्याग्रतो तस्याग्रे तिष्ठते १२१.१० तस्य चर्म ६०.२५ तस्येच्छा ७६.१५ तस्य चार्द्धन ७३.१७ तस्य जपनशीलस्य ३५.२७ तस्य तदवचनम् ६३.१०३ तस्योत्थम् २.८८, २५.६ तस्य दर्शन ५७.११ तस्य देवाति ३६.३० तस्येदम् ४६.११ तस्योर्ध्वम् १२३.१२ तस्योवन भवेत ३६.६८ तस्य निष्पादनार्थाय १२५.४ तस्य निर्गच्छतो ६१.८३ १२१.५ तस्यापि परमम् ७२.८० तस्य पुण्यफलम् ३४.२ तस्य पुत्रः १२८.४६ तस्य पूजा ५०.४७ तस्य पूर्वे २२.१० तस्योपाय ११२.६ तस्याः पूर्वोत्तरे ६३.२३ तस्य पुत्रो ६१.६५ तस्य पृथ्वी १०.१.१३ तस्य वाण १२८.५२ तस्य ब्रह्ममयम् ५०.२८६ तस्य मय ११८.१६ तस्य मोह ५८.१८ तस्य धारा ८०.२६ तस्य युगसहस्त्रान्ते ४.८६ तस्य राजस्य २.६६ तस्यारुहेण ७२.६४ तस्य शिरश्छेद १२५.३ तस्य सञ्चरमानस्य २२.१६ तस्य हस्त १३.२१० तस्याज्ञा २.८० २२.१५ ३५.३० ११६.१५ ४.८२ ६१.४६ ८१.२४ ३६.५७ १३.२० ६३.२६६ १२८.२४ ८२.४२ -५०.६६,५४.५ ५७.१२ ३६.११८ -६५.१७ ११.२२ १२.६१ ४३.२२ १०.८.७ ६७.७७ २७.२३ ८१.५ ८१.१३ ११.६ २०.३३ २०.२३ ४.६५ २.३० Page #534 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ४६१ ७.६२ ४.३० १६.१२ ४.६१, ६३.१६६; २०६ १३.१० १२७.१६० ३६.१४२ ११७.५ तत्र कृत्वा हरे तत्र गत्वा महाबाहो तत्र गत्वा तत्र तामागताम् तत्र देवी तत्र देशे महापुण्ये तत्र ब्रह्मापि तत्र वा भारते तत्र भावानुरूपेण तत्र भोगाम् तत्र भोगान् तत्र मण्डप तत्र मातृ तत्र मानवकन्यास्तु तत्रस्थम् तत्रस्थममृतज्यापि तत्रस्थस्य तत्रस्था तत्रस्थामानयेद् देवी तत्रस्थां पूजयेद् तत्र हॉच्छिता तत्र हाटकरूद्रस्तु तत्रापि पूजाम् त त्रासो तत्राश्रमपदे तत्रास्ते सप्त तत्राग्रजेन तत्रैव विजया तत्र कुण्ड गते तत्र कन्याभिधाना तत्र कुर्याद् तामानय तामादाय शुभे ताञ्च कृत्स्नाम् ५८.१३ ता देव्याज्ञाकरा ४३.१८ तां तपन्तीम् ७.२, १३.४५ तां भग्नाम् १३.६५ तां मायाम् ७६.६ तां दृष्ट्वा १२८.४६ ताञ्च शीलमतीम् २४.२७ ताडनी कृन्तनी ७७.१७ ता विद्याः शतधा ७६.२४ ताः पूजय ६४.४ तां पूजय मुनिश्रेष्ठ ७६.१५ तानि तोयेन ३१.१२ तानि देव्यानि ६५.१४ तान्यहं श्रोतुमिच्छामि ६५.२२ तान् दृष्ट्वा १२.२८ तापनी वर्षणी ४६.६ तापसश्चाप्यहम् ८३.२५ ताम्रपात्रे शरावे ७.२१ तामसी तमसा ४४.३ ताराक्षः ३१.१६ तारा श्वेता ८२.२८ तारारिणम् ८६.४ ताराभमौक्तिक १४.२३ तावत् काल ८.१५ तावत् कालेन २.१४ तावच्चण्डिका ११६.३३ तावत् तस्य ११६.५३ तावत् तेन तथा १४.६६ तावत् तत्र ७६.५७ तावन्नारद ८२.४४ तावन्नष्टाः ६५.३३ तावत् स ८.५५ तावत्स विष्णुलोकेषु १००.६ तासामिच्छास्तु १६.१५ तासाञ्च ५५.१८ १०२.४ १०२.३ १६.२ १२७.१७६ १२७.२०१ १२६.१३ ३६.१७७ ३.१६ १८.५ ११३:४ ६५.६ ६.४१ २१.१३ ४.६० ८२.४७ ११२.८ १६.१३ १४.४ ६.४३ ६१.७३ ८६.२६ १०.१४ Page #535 -------------------------------------------------------------------------- ________________ ४६२ देवीपुराणम् तासामपि तासां चतुर्णाम् तासां नामानि तासां तद्वचनं श्रुत्वा तासां दृष्टिनिपातेन तिष्ठते मण्डपद्वारे तिथि वृद्धौ चरेत् तिष्ठन्ति द्वारपालाश्च तिलोदकम् तिलमाषाः प्रमाथी तिलवेने प्रवक्ष्यामि तिलाभावे प्रदातव्या तीर्थयात्राफलम् ११.४६ ७.२३ ४.१४ १२१.३४ ७१.४ १२७.६०,६२ १६.५ ११६.५४ ३२.१३ ४४.७ ७.४० ते गता ७.४३ ते च वेदाः ७२.१४४ ते जयम् ६३.२३५ तेजे रुद्रम ८२.३१ तेजोवह्निगता ६३.२०७ तेजसा मोहिता १२०.१६ ते दृष्टा ७२.१२४ ते भूयोऽपि ६३.१८७ ते यजन्तु १००.१० ते विद्यायुर्यशोऽर्थादि १०४.११ ते सर्वे १०५.१ तेभ्यश्चैव ६२.१५ तेभ्यश्चैव प्रदत्तम् ११.५१ तेनासौ ५८.१५ तेनापि तेन आराध्य ६.३५ तेनाहतस्तदा उग्रो ११४.२ तेनोपधृष्टो ६१.६० ५६.२२ नोपलक्षितम् ५८.२३ तेनैव प्रथमम् १३.२४ तेनैव वर्तते १२७.१७४ तेन कन्यास्तु ११५.१ तेन किङ्किणिशोभाढ्यम ४३.३३ तेन जप्या १२७.८० १२७.६४ तुतोष तुतोष तस्य तुतोष परमा तुतोष विधिवत्भक्त्या तुरुष्कं गुग्गुलम् १०.१.३ ४०.१८ तुलास्थे १०१.४ ६१.६७ ६६.१० तेन तद् तुल्यं पुण्यम् तुष-काशिलवणम् तुष्टिः कान्तिस्तथा तुष्टे विनायके तूर्य- शखो तृतीयामथ तृतीयान्तु तृतीये मण्डलाख्ये तृतीया शिव तृप्तेश्वरे तृप्तास्ता तृषा च तुष्ठिः तेऽपि तैरादि. नेऽपि वन्द्या ते नागा ६५.८७ तेन तावश्विनौ ३१.११ तेन तेन फलम् ६३.१३ तेन ते दैत्यमरुता ८५.१६ तेन तोयेन १२७.१५८ तेन तृप्ता १२८.२२ तेन पक्षी ६३.१०६ तेन परापि ११.२६ ६५.३ ११.५२ ' ३.१४ ३०.१० ८८.४ ८३.४१ ६१.६८ ११६.४२ ७२.१३३ Page #536 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ४६३ १३.२४७ ३७.६० १०७.१५ ८५.४४ तेन ब्रह्म तेन भोगबलोपेता: तेन राज्ञी चेयम् तेन वरप्रसादेन तेन श्रुत्वा तेन शुद्धिः तेनैव स विनिर्मुक्त तेन सा गीयते तेन सा . तेन सर्वमवाप्नोति तेन सोमेन तेन ज्ञातानि तेषामाद्योऽर्क सावणि तेषामुपरि तेषामध्ययनम तेषामायाम तेषाञ्च वादिनी तेषाञ्च तेषान्तु तुष्यते तेषां वै नाम तेषां सप्तम योगेषु तेषां हि बहुधा तेषु तेषु यथा तेल-तक तैलधारामिवाच्छिन्नाम् तोयधेनम् तोरणानामभावे तोषितो वासुदेवस्तु तोषयित्वा तौ गच्छतः शिवम् ३०.४ दण्डवत् पतितो ३०.१५ दन्डनाद्दमनाद् ७६.१४ दंडश्चेति समासेन ५८.४ दंडवज्रगदा १४.५ दण्डर्वाचा ३७.५४ दत्तापराजिता चन्द्र १२६.१२ दत्त्वार्ध्य पूजनम् ३७.२० दत्त्वा दिशाम् ९.४६ दत्तानि दिव्य १२५.७ दत्ता देव्यास्ततः ३०.१४ दत्त्वा प्रवजतो ८०.३० दत्त्वा मंत्रपूजान्तु ४६.२४ दत्ते विष्णो ६७.६२ दत्त्वा शक्तिम् १०७.१६ दत्त्वा क्षीर ७२.१३ दत्तं स्थानन्तु ३७.२३ ददते कामिकान ३७.२३; ६३.५१ ददामि विविधान २१.१० दद्याद्रक्तोपहारन्तु १२२.७ दद्याच्च ७६.४२ ददाह १०६.७ दध्यक्षतस्रजः ६.३७ दव्योदनम् १३.२३ दधिपायसमन्त्रञ्च १०.७.८ दधि भक्तम् १०६:१ दधि भक्तन्तु . ५१.२६ दध्ना विष्णुपदम् ४०.६ दन्तिदन्त दन्तिनाम् १२७.११ दन्तिदन्तमयैर्दन्डै दंतरं लोहजंघञ्च ५०.१०६ दमनी दामनी ३६.७६ दमनी महिषघ्नी ४३.३ ५०.३०८ १८.१८ ११४.६ ७६.४५ ७६.७ १०३.४ ११४.१ ८४.४ ५०.२६६ ३६.३२ ६६.२५ १२७.८८ ५०.१४४ ३२.१५ ४.३७ ७२.१३० ५४.१३ ६६.२० ५०.१५१ ३३.७६ ६०.१५ ६७.१६ ४.६० दन्तेषु fu ७.१६ ३१.२ ८५.७४ १२७.१४० ५१.३ दण्डासनस्थिता दण्डोद्यतकरा Page #537 -------------------------------------------------------------------------- ________________ ૪૨૪ दमना पद्मपत्रश्च दमन रूपश्च दमनैः सितपुष्पैश्च दमयन्ती यथा युतिदप्ति चूतमदुवरता दयां कुरु दया दान देवनष्टविधम् दाग्राणि मूलभोग दर्परचन्द्र दर्भमाग्नि दर्शनं जायते दशावतारपूर्वास्तु दशांशेन च दशात्मा व्योम दर्शताश्चिन्तयेदेकम् दशतानि दश दत्त्वा दश द्वे दशधा चरका दशधा दशधा शतधा दशानाम् दश पूर्वा दशधा पुण्य दशभेदविभिन्नास्तु दशयज्ञ क्रिया दशानां राजसूयानाम् दंष्ट्रा विषम् दंष्ट्र : करकरायन्तु दहन्तं दानवी दक्षो निधीश्वर: दक्षयज्ञविधात देवीपुराणम् १२३.१४ दक्षिणांगेऽसृज ६१.१४ दक्षिणा सर्व १०१.७ दक्षिणाग्नि १२.१०१ दक्षिणा सार्वदेवस्य ८३.७४ दक्षिणां गन्ध ७२.१०६ दक्षिणतो ६३.७४ ३७.६६ १०.२.७ ५०. २०७ ३.२३०९१.५९ दक्षिणोन्नतो दक्षिणेन तथा दक्षिणे वाम द्विरधीत्य हेतू द्विरष्टवर्षकन्या १७.३५ द्विराच प्रयमान्तेन २३.१९८ द्विगुणं मण्डलञ्चास्य १०.२१ द्विज अन्त्यज ११५.४ दिजाचार्यैश्च ७७.२१ द्विजांश्च ७२.८८ द्विजो ब्रह्मा ४७.३३ द्विजं वृत्रासुरम् १२३.११ द्विजाय शिवभक्ताय ७२२४ द्विजानां देवता द्विजरूपधरो भूत्वा द्विजान् वेदविदश्चैव १०७.१६ १४.१६ १६.६ डिजानां दक्षिणा द्विजानां दक्षिणाम् ६५.४७ ३४.४ १२१.२६ द्वितीयम् १०७.३० द्वितीयं भवते द्विजेन्द्रसंस्थिता ५८.७ द्वितीयं मध्यमम् १२७.२३० द्वितीयायां यदा द्विपरापि समुत्थन्ति द्विपञ्चाशत् द्विपादग्निनिषेधार्थं ७.७७ ९३.१२८ ४३.४६ १२२.१० द्विपार्द्र ८३.१०६ द्विवद्धा १२७.४७ १२१.२४ १२२.२ १३.१७ ५४.१५ ६८.१५ २३. १४५ ७६.१७ ३६.७ + १२७.२३५ ८. ५४ ५०.२६३ ४७.२० ८०.४ १८.२४ १६.२७ ३५.१८ ५०.७६ १०३.५. १२१.१४ ३६.३७ ७२.११० २०.३३५ ५०.२६८ ८५.८ ४.६७ ७६.३३ ७२.११४ ४५.६ ८५.६२ १७.४८ ७२.१८८ १६.४० ५७.११ Page #538 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ४६५ द्विभुजा या च द्विभुजाम् द्विभुजां बालरूपान्तु द्विसप्तभूमिकोपेतः द्वादशीन्तु कलाम् द्वादशैव द्वारं गत्वा द्वारस्थं गजवक्त्रम् द्वाः स्थेन द्वारं सर्वेषु द्वे ब्रह्मनी द्वे सहस्र • द्वैपायनो द्वेष्टारस्तु द्वौ भुजौ मद्रवान् द्रव्याभावे द्रव्यांश्चैव द्रव्यं भू-हेम-गो द्रव्याणां निचयार्थञ्च द्रव्यर्हामं प्रकर्तव्यम् द्रेक्काणाश द्रोणादि वासवम् द्रोणपुष्पी दातव्यं प्रतिपण्यञ्च दातव्या पात्मनः दात्रिका दूतयः दाता हर्ता च दाता सत्त्व दानं च कांचनम् दानं भूतदया दानं होमाज्य दानवान्तं तदा चक्रुः दानवो वल दानवापि ३२.३२ दानवा निहता सर्वे ५७.१० दानवैर्बाधिता ६३.२८४ दापयेत् कन्यकाम् ६३.६१ दापयेत् यथाशक्त्या ४८.१४ दारुणोऽग्निरुद्रश्च २४.२ दिग्गजानथ ३६.५१ दिग्वेषं शशिकान्ति ७२.१२५ दिनच्छिद्रे ८.११ दितिं दैत्यनुताम् ७२.१२१. दिनं विभज्य १०.६.७ दिवं याति १०७.३२ दिवसोऽहम् ६७.५० दिव्याम्बरधराम् ३३.२६ दिव्यगन्धर्वगानाढ्यम् १२७.१०७ दिव्यगंधानुलिप्तांगी २७.२६ दिव्यं वर्ष सहस्रन्तु ६३.१४६ दिव्यप्राकृतभावेन १०२.८ दिव्या न संहिताश्चास्य ७२.७१ दिवाकरशतप्रभाम् १२१.२८ दिलीपेन ७३.४६ दिलीपेन तथा ३६.१५० दिशञ्चोत्तरऋक्षे १२३.१७ दिशो द्विजा ७२.६३ दिशो जंधे ८६.१५ दिशां पूर्वापरांस्तात ७२.८४ दीर्घिकाः १२८.४२ दीनं दुःखितकम् ३६.३६ दीनादि विकलान ६६.१५ दीनान्ध कृपणानाञ्च ३३.२८ दीनान्ध-कृपणांश्चैव ५०.२४३ दीनान्ध कृपनाणान्तु ४३.६२ दीपमाला ३६.१२४ दीपमालान्वितम् १३.६६ दीपयात्रा १२७.१५० ४.५४ ३३.१०५ १००.१६ ८१.६ ११४.५ ११६.२८ ७४.७ ५०.१५६ २.६६ ७६.१८ १२७.१६१ १२७.५४ ६३.२२५ १३.२०८ ११६.६१ १३.२६२ ४३.४६ ८७.३२ ५७.१७ ६०.३१ ४.२५ ६५.३६ १२७.११३ १०५.१४ २.६१ ३३.४३ ३२.४४ ५०.३३६ २६.४६ ३५.१६ ७६.६ Page #539 -------------------------------------------------------------------------- ________________ ४६६ देवीपुराणम् ६६.२१ ८६.२६ ६५.५३ ८६.७ १५.२० १२.४७ ३३.८ १४.२० २०.३१ ८६.६ ६.५२ ४०.१२ १२७.६१ ६४.३७ दीप्तास्या दीप्तनेत्रा दीपधपोप दीप्तिः दीप्ति: कान्तिर्यशाः दीप्तचक्रेश्वरे दुन्दुभिः दानवेन्द्राणा दुन्दुभेर्दैहजो दुन्दुभी रुधिरोद्गारी दुर्गाधः दुर्गाश्रयम् दुर्गाग्रतो दुर्गोत्पत्तेश्चतुर्थाशम् दुर्गे कृते दुर्गं चतुर्विधम् दुर्ग दुर्गगुणोपेतम् दुर्ग दुर्गसमीपस्थम् दुर्गा नामन्तु दुर्ग पुरञ्च दुरितानि दुर्गा शाकम्भरी दुर्गाणाञ्च पुराणाञ्च दुर्गाय उमारूपाय दुराधर्षः दुदिनं मेघधारैव दुर्वारश्चाप्यहम् दुर्विज्ञेयम् दुर्लक्ष भ्रमते दुष्टकर्म समाचारो दुष्टभावोऽपि दुष्करं पुष्करौ दुष्प्रापम् दुष्प्रेक्ष्यं ब्रह्म दुस्थितम् दुः सह सुरसंघस्य १२७.११६ दूर्बा मोहनि ११६.६२ दूर्वा सर्षप २६.१६ दूता न्यवेदयन ५०.११ दूरं भवधवम् ६३.१४ दृष्ट्वाशुभान् ३६.१०६ दृष्ट्वा घोरेण ४.८१ दृष्ट्वा घनान् ४६.४५ दृढं च ७३.३० दृष्टेवा चञ्चल ७३.३१ दृष्ट्वा तु २२.१३ दृष्ट्वा तु देवीम् ७२.६८ दृष्ट्वा ताल ७२.५१ दृष्ट्वा देवेश्वरम् ७२.५२ दृष्ट्वा वलम् ७२.७८ दृष्ट्वा भीतम् ७३.५४ दृश्यते मण्डपम् ३३.७० दृष्टादृष्टफलार्थिभिः ७३.११ दृष्ट्वा वञ्चित १७.२३ दृष्टीविषा १६.२० दृष्ट्वा रूरुम् ७२.१ दृष्ट्वा शक्तिम् २६.३३ दृष्ट्वा समाश्रयाकाराः ६६.४१ दृष्ट्वा तु सुबलो ८५.३.६ दृष्ट्वा क्षुभितो १२७.२०० देयं वस्त्रयुगम् ६३.११५ देवार्थे ११६.४५ देवाग्निगुरूविद्या १२७.२३४ देव-गन्धर्व ८२.५२ देवगन्धर्वसिद्धानां ५०.३१८ देवश्च शङ्करः २५.११ देवताराधने १२७.५० देवदेव ७२.३३ देव दानव ३६.१२० देवदानवगन्धर्वेष ३३.७ ४.१६ ३७.१६ ३६.१०० ८७.६ ३६.६५ १३.८० १०१.२१ ६७.४ १२५.१ ३६.२८ ८१.१३ ७३.११३ २.६७ २०.१४ १२७.१८१ Page #540 -------------------------------------------------------------------------- ________________ देवदानव मत्त्र्येषु देवदारुण देवदानवयक्षाणाम् देवा दिव्य विमानस्था देवगुरुद्रोहा देवदेवीमनुज्ञाप्य देवाधिदेव देवपत्न्यश्च देवं परमार्थतः देवाः पश्यन्ति देवं भूयोऽपि देव मानुष देवमूर्तिः देवयक्षग्रहा देवा विद्याधरा देवं रुद्रम् देवाश्च रुद्र देवाः सवासवाः देवानामुदकम् देवेन कथितम् देवानां तर्पनम् देवानां तेजसावृत्य देवस्य त्वा देवैस्तु भुक्तम् देवानान्तु यथा देवानां प्रातर् देवानां वदनम् देवेन विजयेनो० देवानां विग्रहम् देवेन शूलिना देव : शिवागमः देवानां हितकामाय देवी कृपाणेन देवीं गन्धोदकैः श्लोकानुक्रमणिका १२७.२१४ देवीगुण त्रयाविष्टम् देवीं तोयेन ७३.८ ८३.३४ ३१.३५ ८२.११ १०४.१३ ८६.३४; ११६.३० देवीं तीर्थ देवी त्वदीय ६७.४३ · देवी पट्टांशु ३३.६ देवीं त्रिशूलिनीम् देवीं देवान् देवी दृष्ट्वा तदा ८३.२६ ११५.८ ११५.७ देवीभि १३.५ देवी पूजाविधि १०.७.४ ४. ५२ ३२.१८ ८.३७ १.४२ ४.१६ ३६. ११६ ६३. १६१,६४.२७ ८८. १ १२७.६३ २०.३२ ३३.७१ देवी प्रतिष्ठाविधिना देवी शास्त्रार्थं ६५.५० देवीं शास्त्रार्थ - तत्वज्ञ ६३.१८६ देवी शूलहताः देवीञ्च संवृतो १२७.१४८ ५६.३२ देवी सा ७८.४ देवी सान्निध्यमायाता ६५.५६ देवीभ्यः स्थापनम् १२१.२१ देवीं सुशोभनाम् ६७.५८ देवीं संपूजयेद्वत्स ६७.५७ देवीं भक्ताश्च देवी भक्तवरो देवीभक्तः सदाचारः देवी यत्र देवी व्रतम् देवीरूपो हरो देवलोकम् देवी देव्यावतार - शास्त्रारिण देव्याननम् देव्योत्पत्ति देव्याया एष देव्या गृहाग्रतो देव्या गृहन्तु ४६७ ४६.१ ३३.८३ ३३.६१ १०३.१० ११६.६ १.६२ ४०.१७ ५०. २२६ १२.४ ११.४३ ३६.१७६ २२.१६ ८२.४६ ८६. ८३ १.४० ३३.५१ ७७.७ ६६.३४ ३४.३ ३२.४२ ५०. १८४ ४६.५ ३७.८१ २७.२५ ३६.१७६ १००.७ ६६.३ ६६.३६ १.८ २०.३४ १२०.१ ३७.६८ ३४.१४ ३४.१,६,१० Page #541 -------------------------------------------------------------------------- ________________ ४६८ देव्याश्चैव देव्या दिवं तथा देण्या धनुषि देण्या ध्वज प्रमाणन्तु देव्याः पादाम्बुजम् देव्या भक्ता: देव्या भक्ते देव्या भक्तः देव्यायां मम देव्या मंत्रम् देव्या मूलांग देव्या यागविधानेन देव्या व्याप्तमिदम् देव्या विप्राय देव्या विद्या देव्या व्यापार देव्वायास्त्रम् देव्या रुद्रपरा देव्या श्रमन्तु देव्याः गिरे देव्याः संस्मरणम् देशकालवशाद्वापि देहान्ते नन्दिनीलो कम् देहि मे व देहान्ते शिवसायुज्यम् देहान्ते शिवलोके धनवान् धनाढ्ये धनुः शत्रुविनाशाय ध्वजार्थे ध्वजदान ध्वर्ज चिह्नातपत्रैश्च ध्वजा पालन कर्त्तव्या ध देवीपुराणम् १२७.२७ ८२.१२ १५. १७ ३५.४ १३.२५५ ३५.१६ ध्यात्वा १०६.५ ८०.३ ६२.१२ १२८.२० १२४.४ १२५.३ ३७.९६ १००.२४ ध्वजमाला ध्वजमानाकुलम् ध्वजमालाकुला ध्वजं समुच्छ्रयिष्यामि ध्वांक्षी वैदयेषु ध्यात्वा देवीम् ध्यायमानस्तमोङ्कारम् ध्यान धारणम् धरणी धारणी धर्ममर्थञ्च कामञ्च धम्मपि ब्रह्मणः धर्मार्थे चैव धर्मोऽधमं सुखम् धर्माधर्मस्य धर्माधर्म महाभाग १२८.३० १८.२५ ६६.५ धर्मादीन् चिन्तितान ५२.२० ६४.२८ २०.२६ १२६.२ ७२.७० ६६.२६ १५.११ ५०.८४ ७६.४६ धर्मात्मा धर्मतः श्रोतुम् धर्मनिष्ठ कृते धर्मः प्रयत्नतः धर्मस्य धर्मो विवर्द्धते धर्मः संप्राप्यते धर्मशीले नृपे धर्मशः सततम् धातुर्भजेती चातुर्महेति पात्तमानि पात्राणि ६१.१६ ३३.६४ भातुर्महेति पूजायाम् १००.१३ धात्री धरण १२.१३ १.२२ धातु-मन्ति धातारूपे उन्नतिम् ३६.१५१ धारयन्तो ३५.८ धारयन् ५०. ३०२ ६३.२२६ ६३.६२ २३.२१ २४.१८ ८५.३ ६३.२००;१२४.१० १०.७.१ ५०. ११४ ८३.७८ १२७.५ ४६.२१ १००.१५ १२७.१५७ ६.२० ८०.१८ ३७.४ २.३२ १२८.११ १२७.३ १०.१.१७ ८.४० २४.२० १२७.१५ १२७.८ १२७.४ ३७.४३ ३७.४२ ५१.१८ ४०.४ ६.३ ५०.१०४ १३.५४ ३६.५१ Page #542 -------------------------------------------------------------------------- ________________ धारणाम् धारादानेन गंगायाम् धारादानं प्रकर्तव्यम् पातारामृता ध्रुवो धवश्च धूपं चन्दन धूपं देवदलम् धूपं च गुग्गुलम् धूपाज्याहुतिदानंश्च धूमकेतु हाहास्याम् धूमावि सकला धूम्र शुक्ल पूम्रायमाणा धूरसि धृतिमान् तिरङ्गिरसे का धृत क्षीर धेनुम् नक्रं मत्स्य नक्तेन नवमी न कीटारंण्यलग्नेषु न कुर्यादाश्रयम् न क्रुष्टः नवपरपूपानि नखान् भुजगदैवत्ये नखप्रहारैर्महिषस्य नगानद नगरद्वार पूर्वाधा नगरे वा नगरा योजनम न गृहम् नगेन्द्राणां यथा न च वन्धकिने न श्लोकानुक्रमणिका १०.१०.१ ७५.७ ७५.१६ १७.३८ ४६.१३ ३२.१०४ ३३.८४ ६१.४८ ६५.६५ १२७.१२७ ११६.४३ ५०. ५३ १३.८३ ५६.४४ १०.४.३ ५०.६६ ६२.६ ५७.१ न चादिरस्य न चाविज्ञातशीलासु न पेष्टा यदि ८०.५ १७.५ न चैव कलशाः न ज्वरातिभयोद्वेगा न जेतुम् नटचारण नटनर्तक प्रेक्षाश्च नटनर्त्तकवेश्यानाम् न तं गृह्णाति न तस्य भवति न तेऽस्त्यविदितम् न तस्य भवते न तं पश्यन्ति न तेषां विप्र न तेषाँ दुरितम् नदनो न दिशो न दीर्घो नदी-तीर १३.४३ नदीसंगमगोष्ठेषु ८६. ५ ७३.५२ १३.१३९ न इतम् न देवा दानवा नन्दनो विजयश्चैव नन्दानन्दकरी नन्दाकुण्ड नन्दा गंगा पुनः नन्दा देव्या नन्दाभक्तजनः १०१.१३ २०.२७ २०.१७ ६०.८ १२.५७ ७२.३८ ७३.१२ नन्दा पुरवरे २३.२७ नन्दः भक्ता नन्दाभक्तजने ७३.१६ नन्दाध्यानरता नन्दोपनंद संज्ञाश्च नन्दिना पदमालाया ४६६ १५.१० ९.३२ ६५.५४ ६६.१३ ७. ८६ ४.६ २१.५५ 58.2 ६८.२० २.४० २३.५ १२७.४२ ११६.५० १०.८.३ ११७.२ ११७.९ ३.११ १५.१६ १०.१.३ १-५६ ६.१३ १२.४८ १२७.४५ ४६.४२ २३.२०१ ६४.३० ६३.११० १३.६२ ९४.१६ १३.२६५ ६३.२६१ १२.२६ १०.१.१ ६३.६६ २२.२० ह३.२६२ Page #543 -------------------------------------------------------------------------- ________________ ५०० देवीपुराणम् ८३.४६ . नन्दिने मृत्युनाशाय नन्दाभक्तः शिवे नन्दा सुनन्दा न ध्यातम् न धर्मो नापि न नन्दा परमम् ननाद धनुरावेण न नैष्ठिको न परः न प्रमत्तजनाकीण न प्रधानजनवादम् न मन्त्रिद्वाःस्थ नमः कपाल नमस्कृत्वा तु नमस्कृत्य नमस्कारांतसंयुक्ताः न मे धनैर्न नमोस्तु ते महाविद्ये नमोस्तुते सुराध्यक्ष नमः पंकजनेत्राय नमो विचित्राङ्ग नमो वृक्षपते न मातरो न मुखेन नमो मुद्गर नमः शङ्ख नमः शैल महाघोर नमस्त्वाश्रम नम: सुराधिपतये नमस्ते काल नमस्ते घोररूपाय नमस्ते देवगर्भाय नमस्ते पीतवासाय नमस्ते देवदेवेश! ७६.११ नमस्ते भगवान देव ६६.१८ नमस्ते विश्वरूपेश ६६.४२ नमस्ते स्कन्द ३३.३५ न भयं नैव २०.४ न भयं शत्रुजम् ६५.४० न भवत्यङ्ग ३६.६६ नभसः पतितम ५१.६ नभस्ये रोहिणी २६.२ न मारी न च ६७.१२ न भानौ ६७.१६ नभोमासे ६.२ नयो हि ७.६० नयो ह्यहम् ६५.१३ न युद्धन १.१ न युक्तम् ५०.२४ न योद्धव्यं मया न्यस्त राज्यस्तदा १२७.७१ न्यायेन १२७.८६ न्यायतर्कसमायुक्ता ८३.३२ न वह्नौ ६७.६८ नवाक्षरा महाविद्या १२.११ न वृथा १३.१२ न वृक्षारोहणम् ६७.११ नवानां परिवर्तन ७.६१ नवभेदा: समाख्याता: ७.६२ नवमो यः ७.६३ नवम्याम् ८३.३३ नवम्यां कुजवारेण १२७.२४ नवमी कृष्णपक्षस्य ६.१६ नवस्वेतेषु ७.५६ नव द्वादश २.२० नवदुर्गा २.४४;६६ नवदुर्गा स्थले ४.५०;६.८ न वियोगो २६.३८ ६३.४१ ५८.२८ ४६.१४ ३७.६४ २७.३३ १२८.४४ ७३.४२ ६६.२ ४.१३ १२७.२०३ . ४.१७ ४.७४ ४३.१४ ४४.२ ३६.६१ १०७.२५ ६७.१० ६३.२७२ ६७.६ ७२.८७ ११८.४ ६६.१६ ६१.१३ ४८.१३ ७४.३० ५०.३१ ७२.२३ ४२.६:१० ६४.३ Page #544 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ५०१ न विद्यतेऽपरम् न विशेच्छौकरम् न विषम् नरके पच्यमानानाम् नरासन समारूढाम् नराणां वाणयोधानाम् नर्मदायां मया नर्मदाया मही न श्मशाने न शस्त्रिणाम् न शेषे नष्टां कूर्मतनुम् न. सदलीपनम् न संकीर्ण जले न संख्या विद्यते न सुखानि च न हि अनिच्छती न हि चान्यद् नहि पापकृते न हि पृच्छामि नहि पार्थिवद्वीपेषु न हि मे नहि मेऽस्त्यपरा न हि विद्या न हि वेदम् नहि शय्यागताम् नक्षत्राणि नक्षत्रकल्पो नक्षत्राधिपतिः नक्षत्र वहुरूपाश्च नक्षत्रमातरा ह्यताः नाके सुपर्ण नाख्येयम् नागा यक्षा नागास्तारन्त भेदेन ११६.६ नाग केशर होमेन ७२.४४ नागानामधिप १७.१३ नागकेशरपुष्पाणि ६३.१३ 'नागराजरूपिणी ५०.१७२ नागेन्द्रभोग ७०.४ नातः परतरम् ७६.१ नाथहीना महादेवी ४६.७६ नादेव्यो देव्याश्च १७.८ नाधयो व्याधयस्तेषाम् ७२.६५ नाधयो व्याधयस्तस्य १६.२५ नाधिका शस्यते ५०.७६ नाधिकं चतुरूर्द्धन्तु १२.४६ ना नि नु ने अनुराधा १६.२२ नानाद्रमलताकीर्ण ४३.४२ नानाद्रुमलताकीर्ण १०.१.१६ नानाध्वजोच्छ्रिता ६.३७ नानापुष्पफलोपेतम् ३५.२८ नानापुष्पफलोपेता ३७.१०३ नाना भक्षाक्षत् २.८४ नानाभक्ष्यम् ८१.२ नानामद्यविशेषारिण ४.२० नानायन्त्र ७६.७ नानायोनिगतः १६.३० नानावाद्यरता १६.११ नाना विचित्र २०.१२ नानाविहारललित ६६.७; ६७.४४ नानावर्णरजः । १०७.४५ नानावस्त्रवितानश्च ४७.१० नानारत्नोपशोभाढ्या ३६.६२ नाना लीलावती १०१.२० नाना रूपधरा ५६.२ नाना शास्त्रार्थ ८६.२२ नास्तिकाय न ५०.७० नानालङ्करणम् ५०.२५ नानालंकारसम्पन्नाः ५०.१२२ १२८.१६८ १००.२८ ७७.८ ११३.५ २७.२६,६८.२६ ११७.१२ ६३.६३ १२६.२० २१.११ ८६.२४ २७.६ ६५.७३ ४६.८६ ११२.४ १२७.३३ ६५.८ ६३.८४ १४.११ ३५.२० ७.६५ ८२.३३ ३३.२२ ६३.६७ ५१.२४ ८७.४ ६४.६ ६४.७ १५.२१ २०.१६ १३.६८ ६५.४२ १३.१७४ ९३.२२१ Page #545 -------------------------------------------------------------------------- ________________ ५०२ देवीपुराणम् नानासरित्समाकीर्णा नाना हेमाम्वर नाप्नुयात् सफलम् नाप्तिसन्ततविच्छिन्न नाभि प्रदक्षिणावर्ता नामे बलः नामभेदाद् नामभिर्वलिमन्त्रैश्च नामान्युदीरयिष्यामि नारका भुवनास्तस्य नारदस्य १२१.४ ६३.५५ २६.२४ ४.७२ १०.१०.३ ४६.३३ १३.८२ ७७.१४ १४.६ १०.७.५ ११७.३ ५०.३०० १२८.३६ २४.१३ . ७२.१०२ नारदकथनाच्छक नारदेन तथा नारदं प्रेषय नारदेन वचः नारियोगश्च नारायणास्त्र नारायणस्य धारायाम् नारायण विघातार्थम् नारायणी च १.७ ८२.५ ६४.१० नित्यं व्याधिः ६६.४१ नित्यं रक्षन्ति १२७.१७ नित्येषु ९१.५३ निपात्य १०१.२४ निर्मलत्वाद् १२२.१६ निर्मथ्यः ६८.४ निर्मासा ६६.१७ निवसन पूजयेद्देवीम् १६.१६ निवारितः ११२.१८ निवृत्तम् १७.१ निवृत्तवरा ६.१ निवेद्य घृत ११.१४ निवेदयेच्छिवे ८.५ निरंशे भास्करे ६.४६ निरन्तराणि १०१.२८ निरुक्तानि ४.६१ निरुच्छ्वासः ११६.७५ निरुदकैस्तथा ४३.५० निर्गुणम् १२७.१६१ निर्गुणाय ३३.८१ निर्गुणो १०७.३६ निजित्य ६७.७ निजिताः ५०.३३६ निजित्य शत्रु ४६.१४ निर्जित्य सहसा . ८५.१४ ७२.१४३ निष्कला ७३.५ निष्कान्तम् ७४.१ निष्पन्नेषु ८.४२ निष्पादिता यदा ६७.१७ निष्पन्दं विष्णुम् २६.१६ निशम्य .६.३३ - निश्चेष्टं दानवम् १८.२ निशाचरपति ६१.४७ १०.१०.५ २.२६ १०.३.५ ८.३६ ४.३:११.२३ ६५.४८ ८४.८ नारायणी सदा नारायणीयाः नासहायो नासावाध्यात्मिकादीनि नासत्यश्चेव निघ्नन्ति न च नित्योद्वेग नित्योद्वेगपरा नित्यो विभुः नित्यं चेष्टा नित्यं दैवतपूजायाम् नित्ये नैमित्तिके नित्यव नित्यं ये ८३.८ ११८.१० ५०.४५ १११.११ ४.७८ १८.६ १२७.१६६ Page #546 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ५०३ ३३.७२ ३३.६७ ६८.१५ ३३.१०१,६६.६५ ६६.४० ३३.६२ ३३.८८ ५६.२५ ११८.३ ६६.२६ ३६.१२ निशि पीत्वा निशुम्भ निशुम्भ शुम्भ निशुम्भ-शुम्भदमनी निशुम्भ-शुम्भ-मथनी निशौचाश्तेऽभवन् निस्कृति तु निस्तेजास्तपते निस्त्रिंश निस्त्रिशे पूजयेत् निहत्य दारणमाजी नील लोहित . नीलां वा यदि वा नीलवणं च नीलोत्पल नीलोत्पलवों नीलोत्पलदलश्यामा नूपुरै कुण्डलैः नत्यन्ति नत्यते परमो नृत्यन्ति कन्यकाः नृत्यारम्भे स्थिताः नृत्यमाना शुभा नत्यवादित्रकम् नृपेणायुषकामेण नपर्दण्ड नपान् पीडति नवाजिरथनागानाम नवेशं सर्वलोकानाम् नेत्रत्रयकृत नैऋते नैऋत्याम् नैऋते पीयमानास्तु नैमिषे दृश्यसे ७८.११ नैवेद्यं पायसम् १.४३ नैमिषं पुष्करम् ३७.३८ नैवेद्यं रोहितम् १६.३१ नैवेद्यानि विचित्राणि ३१.८ नैवेद्यं सक्तव: ११८.२६ नैवेद्यं शर्कराभक्तम् १२६.३१ नैवेद्यं शालिजम् १३.२६ नैवेद्यं शोक १३.५५ नैराजनम् ३६.१६७ नोत्तरं शस्यते ३६.१६२ नोत्पाते च नोत्पन्ने ४३.४० १०३.२ १२.३४ ७.२८ पक्वेष्टम् १०७.५६ पक्वेष्ट दारू ६३.२२२ पंकजः शतपत्रश्च १७.२५ पङ्कलम् १४.२६ पंक्त्याकारैः पुरैः ८६.३१ पंक्तिश्चैव यतिश्चैव १३.२३७ पङ्कजे ८७.१३ पञ्चाङ्गुलस्य ५०.१७४ पंचगव्यं तु गोक्षीरम् ९३.६८ पञ्च वक्त्रम् २७.२७ पञ्चम्याम् २.७६ पञ्चाब्देन तु । २४.२० पञ्चोच्छ्रयकरा ७२.४० पञ्चमो दक्षसावणिः ६७.२४ पञ्चमो यजमानस्तु ५८.३० पञ्चमो वत्स रस्तेषाम ७३.४ पञ्चमी वरूणाश्चापि ६८.८ पञ्चवक्त्रैः ६३.१४३ पंच श्रुत्वा महाध्यायी १२७.१०२ पञ्चस्वर्थेषु २५.१६ ११८.२ १२३.१६ ७३.२६ ८१.१५ १२७.१५३ ७२.१४२ १२०.७ ४३.५५ ६१.६ ५०.२७२ ५०.४४ ४६.२५ ६६.२३ ४६.३६ ४८.१२ ५०.५७ १२८.५४ १०.६.४ Page #547 -------------------------------------------------------------------------- ________________ ५०४ देवीपुराणम् ५०.१२३ १२७.१६४ ५०.६३ ६३.२२६ ६४.३२ ५८.२५ २३.१६ ५०.२५२;२६३ १३:२२ १०५.१३ ६३.१७७ १०.६.१२ पञ्चास्था पूजिता पंचाशदंगुलम् पंचाशल्लक्ष पटु पटह पटस्य लक्षणम् पठते लक्षणो पठस्स्तवोत्तमम् पठनात् श्रवणात पठित्वा सर्ववेदानाम् पत्रपुष्पोदककराम् पतयस्ते भविष्यन्ति पतङ्ग पतङ्गकर पत्नी च कुंकुमा पताका-ध्वज-छत्रादि पतिता बाहुदण्डा पतिव्रता सदा पतिते शक्रदंडे पतिताः संविलक्ष्यन्ति पतिहीना पथि पर्वत पदं देव्याः पदमालाम् पदमालेति पदमाला महाविद्या पदमालाविधिः पदवर्ण विभागेन ४४.१२ पद्म पूरक ६३.१५६ पद्माक्षी पद्मगर्भा ८१.१७ पद्मविल्व १२.२७ पद्मरागपरिच्छन्नम् ६३.१४६ पद्मरागोपरिच्छन्नम ११६.६० पद्म सुलक्षणोपेते १२७.१८ पद्मस्था पद्म स्वस्तिक १०७.६१ पन्थानम् ५०.१७८ पयसा कर्दमा ६३.२६६ पयोष्णी पवनविरहितो १३.५६ पवर्गाच्चतुर्थे । ७६.४ पवित्रेऽस्थौ २१.६ परत्र भैरवम् ८५.१८ परार्धद्वय ५०.३४२ परा च विघ्नसहिता १२.५३ परदुर्गेषु ८५.६५ परदार ९३.६४ परा जम्बुकनाथस्य ३६.१३६ परा वा ५०.५६ परैका भवते ६.५३ पराशराज्जातुकों ५०.६६ परसैन्य ११.१५ परैः सम्मुखस्य १.२१ परस्थं मातृमध्यस्थम् ३६.१२२ परस्पर १०.५.४ परस्परन्तु ८३.८४ परस्पर सुसन्तुष्टा ५०.३१६ परपत्त्यः ८३.६० परमापर ६५.६५ परिग्रहानुरूपेन ५०.३०१ परिजातक ६५.६४ परिभ्रमद् यथाकाम ३६.१८३ ११६.२३ ११७.१० ७२.१३६ ४२.१२ २.३४ ३६.४४ ११.१३ ७१.२ १७.४० ७०.६ २१.१५ ८५.२ पद्मकम् पद्मासना पद्मकारं प्रकर्त्तव्यम् पद्मचक्रगदाहस्ता पद्म तथावशेषानि पमेन्द्र नील पद्मपत्राष्टकम् ३६.१३ १२२.१३ ६३.२०६ ४३.१६ Page #548 -------------------------------------------------------------------------- ________________ परिवर्त गिरे परिवादी प्रमाथी परिवाद्यां यजेद् परिष्वजन्ति ताः परिसमूह परिसमूहादिभिर्देवता परिसमूह्योप पर्जन्योऽहम् पर्जन्यः कालवर्षी पर्णोदुम्बर पर्परौदन पूजायाम् पर्यन्तसहितम् पङ्कोदर संस्था पर्याप्तञ्च पर्व्वकाले स्थित पर्वतेषु पर्व्वच्छायास्थितः पर्वतेषु समुद्रेषु पर्शना पलैर्दशभिरर्द्धन्यै पश्चिमे पश्चिमाम् पश्चिमे पीतरूपा पश्चिमे तुमुखे पश्चिमायान्तु पपश्य वज्र न पश्यन्ति तत्र पश्यामि परया पश्यन्ति मरुतो पश्यते क्षणमात्रेण पशुघातः पशुभिरिति पशुमृगपक्षि पक्षिशाव श्लोकानुक्रमणिका ६५.४५ ४६.४४ ५०. १६४ ६३.२५८ ५६.४७ ५६.२१ ५६.४८ १२७.२०७ ५०. ३४१ १२०.६ ५०. १७७ ६५.६८ ५०.१२१ ६३.१२१ ४६.२५ ७.८० ४६.२४ १२७.१३० ६३.२८६ ६६.१८ ६५.१.०१ प्लवाख्ये विमला दीर्घ ३६.११७ ११९.६३ १२७.५१ ३६. १५६ ६३.२०१ ५६. २० ५६.१५ ६.२५ ६५.२३ प्रकृतिस्थं च प्रकृतीनाम् प्रचण्ड मणिकुण्डलम् प्रजापति प्रजानां पतिभिः प्रजाः सर्व्वाः प्रजा लोभम् प्रजापतिसुतावेतावुभौ प्रजापतये प्रजा धर्मयुक्ता प्रजानां वासवो ४.३१ २६.६ ३६.८ ८५.७३ प्रत्येकशः समस्ता प्रत्यक्षं वर्त्तते प्रत्येकमुक्त प्रत्यक्षा येन प्रत्यनुगम् प्रत्युष्टं रक्ष प्रतिमा प्रणम्य प्ररणम्य तम् प्रणिपातम् प्रणिता प्रणीता पृथिवी प्रणतजनसित प्रणम्य शिरसा प्रत्येकं तु प्रतिमारुदत् प्रतिमरूपधरा सा प्रतिमा पूजिता प्रताडयेन्न प्रतिचारी विशोर्वापि प्रतिभावं यदा ५०५ ५०. १७१ ६६.१५ ८०. १७ २.७६ ८७.२५ ६७५२ ४७.३० ७२.५ ७२.६ ४७.१३ ५६.४५ १२७.६ ८३.३१ ८.१६ ८०. १४ ३.२२ १३.६३ १२१.१६ ८६. ३३ १०.१.११ ३१.२४ ५०. १६ १६.७ १२३.२३ १०४.१२ ७६.३७ ५६.४३ १०.६.१० १३.३३ ६५.१६ १२.१६ ३.१६६ ५१.५ ६३.२६० Page #549 -------------------------------------------------------------------------- ________________ देवीपुराणम् ३२.३८ प्रतिष्ठा तासु प्रतिष्ठारसपात्राणि प्रतिव्यूहेर्यथा योगम् प्रतिष्ठान्तु प्रति स्थाने प्रतिहार्यो प्रथमं भासमानन्तु प्रथमां पिवते प्रथमा संस्थिता प्रद्धो दृढकोशायः प्रदीप्तांगार वृष्टि प्रदीप्ता नवमी प्रदीप्य यावत् प्रदुष्टम् प्रदोषप्रत्यूषभुजा प्रधानर्बलसम्पन्नः प्रधानर्वापि प्रपारामतडागानि प्रपितामहा ऋतवः प्रपीडिताग्रसंवत प्रबुद्धोऽसौ प्रभवादि प्रभूतपयसो प्रभा प्रसाद प्रभूत-मन्त्र प्रभाते छिन्दयेद् प्रभूतेनैव प्रभावयन्ति प्रभवं वत्सरम् प्रभातसमये वत्स प्रमदाजन प्रमदा सुभगा प्रमाथिनी समे प्रमाथिने सुरूपाम् ५०.६४ प्रयच्छति १२४.१३ प्रयच्छति शिवोमे ४३.३४ प्रयाता दानवी ३२.४३ प्रयाति शतधा ३६.१४७ प्रवज्या न कृता ७.२२ प्रवर्त्तयति यः ८२.२२ प्रवाहो विवहश्चैव ४८.११ प्रविशेत् । ५०.१२ प्रविश्याभ्यन्तरे ४३.२५ प्रविस्तार प्रमाणेन ११६.४६ प्रविष्टो मण्डपे ६५.६ प्रवृद्धि शक्ति ६५.७ प्रवेशतो . २.१६ प्रवेशे भयदा: १२७.६१ प्रवेश्य साधकान् १२.२३ प्रलये तु ६१.६४ प्रसन्नाम् ६०.१८ प्रस्थिता ४७.६ प्रसन्ना च सदा ८४.१३ प्रसादश्च प्रकुर्वीत ६.६ प्रसीदतु ५७.३ प्रक्षालिम् २३.७ प्रक्षिप्यमाणः ३७.६२ प्रक्षेप्य पटलेभ्यश्च २६.२३ प्रहरार्धन १२.१४ प्रह्लादो २.३६ प्राकारोपचयम् ६३.१२५ प्राकारवाहुमेकैकम् ५०.६८ प्राकृतं देहमुत्सृज्य १८.२१ प्रागुत्तरेऽथ मध्ये ८१.१८ प्रांजलद्वेनभृत्याश्च १०१.२५ प्राजापत्ये ५६.१०६ प्राणायाम ५०.१६६ प्रातमध्याहण १६.६ ५८.२२ ३३.३४ १२८.२३ ४७.३१ ६४.३४ ६४.३३ ८१.२२ १३.२३६ १८.३. ८.१४ ७३.४० १३.२४४ १५.१३५ ६३.३५ ४.२४ १३.१३७ १२८.५८ ३१.६ ४६.२६ ३१.२६ ७२.६६ १२१.२३ ८२.२६ ७२.७२ ७२.१०१ ३६.६५; ४३.६४ ५०.२८४ १०७.४१ ६७.५६ १०.५.८ २६.४७; ५०.२२ Page #550 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ५०७ २०.२६ ३६.७३ ३६.७१ ६३.६३ १८.१७ १२७.१०६ प्रातमध्याहण-सन्ध्यासु प्रातः स्नायी प्रादुर्भावस्तथा प्राप्नुयान्नाम प्राप्नुयान्नात्र प्राप्ते संवत्सरे प्राप्नुवस्तन्महात्मानो प्राप्तयोगो प्राप्य देव्याः प्राप्यते भगवतीभावम् प्रावृड्काले प्रारम्भे प्राशनम्बिल्वपत्राणाम् प्रासादस्योत्तरे प्रियंगुनाग . प्रीयतां नन्दिनी प्रीयतां मे प्रोक्तं निरुदकम् । प्रोदेशमात्रकम् प्रोत्तुङ्गटङ्क विछिन्नम् प्रोवाच विहसन् प्रोक्षयित्वा पुरा । प्रौष्ठाश्विनेऽथवा पाटवं जनमुख्येन पाटलिपुत्रं भिरहुती पाटला पाठस्थानानि पाणौ कण्ठकटिवस्त्रम् पातयेत् सर्पिषो पातालपुरसुन्दर्य पातालयोषितो पात्राणि च वस्त्राणि पात्राणां हेम पात्रेषु पृथ्वी २७.२२ पादान्तरन्ध्रेषु २२.८ पादरक्षो महाबलः १.१८ पादरक्षा समोपेतम् । १८.२७ पादपद्म सदा ३६.२६ पादुके वाथ ५८.१२ पादौ तु पृथिवी ३०.६ पानं कन्यासनम् ११.१ पानसङ्गम० १०४.२२ पापकर्मा नरा ६६.४७ पापं पापरतम् ७२.४३ पायसम् ६१.५४ पायसं दधि ७८.१८ पावनञ्चात्मनस्तच्च ६३.१४४ पार्थिवात् १५.१८ पार्वत्या सह संवादम् १०५.१० पार्वे या च मही ७६.१३ पारीक्षस्तत् | २७.५८ पालने १२६.२६ पार्वतः सितवस्त्रैश्च ७२.५४ पाशाङ्कुश ४.५६ पाशोद्यतकरं घोरम् १२६.६ पाशदण्ड कराला ७६.३ पाश-मुद्गर दण्डाब्ज ८६.२२ पाशहस्ता महाहस्ता ४६.६८ पाषन्डान् ३७.२७ पाषंड-सर्व० १.५८ पिङ्गला ७०.७ पिङ्गाक्ष छागमारूढम् २५.१४ पिच्छध्वजे तुहिन ६४.१३ पिटके ६५.२८ पिण्डं दत्त्वा ३६.१७१ पितेव सूर्यो १२३.२ पितृगेह वशे ५१.२० पितृन् भूयः ६.३ १३.५३ ३३.४२ ५३.१७ ५०.१३५ ३३.६३ ७१.१ १२७.३० ४६.७३ १०८.६ ७.५१ ६१.४३ १६.३६ ४३.४१ ५०.२१६ १२७.१४५ ३३.६२ १३.११ १३.२१ ५३.४५ १७.१७ १२.५२ ६३.१८६ ४६.१८ ३१.१७० ४६.८ Page #551 -------------------------------------------------------------------------- ________________ देवीपुराणम् पितरः सर्वदेवानाम् पितृणां भवते पिशाचान् पिशाचाश्च पिशाचा पूतना पिशाचान् राक्षसांश्चैव पीडां निवारयेत पीतैर्वस्त्रस्तथा पीत्वामृतं तथा पीत्वा पुरुषमेधस्य पुच्छं क्षौममयम् १३.२६८ ३६.२८ ४५.८ ८२.५६ ७३.३८ ४७.३८ ११५.२ १२२.४ ७२.२३ ६६.२४ पुञ्छञ्च पुत्रायुराज्य ३६.५२ २१.५ ४३.५६ ३१.३० १०८.४ पुत्रार्थी पुत्रार्थी लभते पुत्रार्थं राज्यविद्यार्थम पुत्र प्रारोग्यदम् पुत्राश्च पुत्रदं पत्निदम् पुण्येष्वेतेषु पुण्य-पाप-विभागेन पुण्यं यशस्यम् पुण्यक्षयादिहायातः ४७.५ पुन: प्रथमम् ७६.४६ पुनः प्रपातमष्टाङ्गम् ६५.६३ पुनर्वसौ गुरुवारे २४.२१ पुनः स्वर्गम् ६.४१. पुरं दुर्गम् ६८.१८ पुरुषादीश्वरो ७५.६ पुरस्कृत्य तदा पुरा कृतयुगे ४६.१६ पुरं यथाक्रमात् ७८.१४ पुराणि रत्नानि १०५.७ पुरेषु शङ्खभेर्यश्च १०४.१८ पुरतो विघ्ननाथस्य ५८.२४ पुरशोभां पथि ६.१२ पुरा कैलाशशिखरे ६५.४८ पुरी कान्तिमती १००.४ पुरुष पुरुषादे ८६.१६ पूरी भस्मवती १६.३६ पुरी सूर्यवती २८.१७ पुरोहितो ७८.२४ पुरोहितः २४.६ पुलींदा: १२७.२२८ पुषणढ हस्ता ६१.२.५ पुष्करे नैमिषे ५७.२२ पुष्पादि ६३.८० पुष्पाणि करयोदत्त्वा १२६.८ पुष्प गन्धोंपहारैश्च १२६.७ पुष्पांश्चित्रान् ३४.६ पुष्पजाति ६३.२७१ पुष्पदन्तो १०४.२४ पुष्पपत्र ६३.२७० पुष्पाख्या मृत्युनाशाय १२३.२७ पुष्पभूतेषु ११६.२६ पुष्पयानम् ५६.१८ पुष्परागमयम् पुनाति पुन्नाग-नाग-बकुलैः पुनरभ्युक्षणम् पुनरुल्लेखनम् पुनः कालादिहायातः पुनश्चतुर्थभूयस्थ पुनर्देव्याव्रते पुद्वितीयभूतस्थम् पुन्नाग नाग पुनर्ने त्रोदये १०८.१८ .८६.१५ ५६.६ ६५.८८ १२.५१ १३.५२ ४६.८५ ७५.४ २२.१२ ५०.३३१ ३२.४० ६६.१६ १२३.१० ७६.१३ १३.४६ ४३.५ १०.१.१४ ६४.५६ ५०.२५३ पुनः पत्नी Page #552 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका २३.२ ८६.४ ८६.१४ ८६.१७ ५०.५ ५०.२०५ १००.६ ३१.७ ३०.१७ १२८.१८ पुष्पराग कृता पुष्परागमय पुष्पहोमा पुष्यके पुष्ये घृतमयीम् पुष्ये तु नर्मदा पुष्ये पुष्याभिषेकन्तु पुष्ये भूयन्तु पुष्ये स्नानम् पुस्तकवाचनेनापि पुस्तकास्तरणम् पुस्तके नैऋते पूजाकाले तु पूजिता कुसुमहद्यः पूजनीयम् पूजां कृत्वा पूजयन्ति कृशोदर्य पूजनम् पूजितामुपहारेण पूजयेत् स्रजमालाभि पूजयेत् परया पूजितां. भाव . पूजिता पूजिताश्चिन्तिता पूजने वा क्वचिच्छस्ता पूजितः शिववतः पूजिता देवराजेन्द्र पूजिता नवमासे पूजा पङ्कज पूजिता विधिना पूजिता सितगन्धादि पूजिताः संस्तुता पूजिताः सर्वविद्यानाम् पूजयित्वा ५०.८८ पूजयेत्-तिलहौमैस्तु ६३.८६ पूजयेन्नवे भेदेन ७१.८ पूजयेत् भोजयेत् २.६३ पूजयेन्मंगला ५७.२ पूजयेद् याजयेद् ७४.१२ पूजिता विधिवदेवी ५६.२६ पूजयेद्विधिवद्देवीम् १०१.१५ . पूजयेद्रथविन्यस्ताम् ६५.१६ पूजयन्ति ९३.६६ पूजयित्वा नमित्वा ६१.७६ पूजयामास ताम् ६८.७ पूजयित्वा शिवाम् २३.२६३ पूजयित्वा शिवाचक्रम् ५०.१२६ पूतना शकुनी ५७.२८ पूतिपूर्णस्तथा ५६.५,६३.१६३ पूर्णकुम्भाश्च ६५.३२ पूर्णचन्द्रानना ५३.१० पूर्णकोशा ५०.१२४ पूर्णचन्द्राननाः १०५.२ पूर्णदत्तक्रमान्नेव २३.२८१ पूर्णाः पूतेन ५०.१२० पूर्ण: संवर्तते ३६.११ पूर्वेऽहनि ३८.१० पूर्वाग्नि देवता ३६.१७८ पूर्वादीन् ५१.८ पूर्वमासं ह्यहम् २३.१७ . पूर्वमासीन्महाबाहो ५०.२४० पूर्वोदक ६२.३ पूर्वोक्तलक्षणे ५६.३२ पूर्वोक्तेन विधानेन ५०.६५ पूर्वोक्तानान्तु ५०.२३८ पूर्वोदिते कलाभिन्ने ६०.७ पूर्वोत्तरेण ३१.१० पूर्वोत्तरप्लये ६५.११ ११७.७ ५७२.१२८ ८२.६ ९३.२०२ २३.२४१ ६७.७ ६३.२२३ ७६.११ ६६.२६ ६.१४ । ७६.४ १२१.३३ ७२.११३ ७९.८ १२६.५ १२६.३३ ४८.३ १२.२१ ११.४० Page #553 -------------------------------------------------------------------------- ________________ देवीपुराणम् : पूर्वमेव एषो पूर्वमेव त्रयो पूर्वेणैव पूर्वात्तु या च पूर्व देवेन पूर्वादि पूर्वधर्म चरित्वा पूर्व निम्नम् पूर्वपत्रे जया पूर्वभागे पूर्वभावाद् पूर्व मया महाप्राज्ञ पूर्वाता ये पूर्वं शुक्रेण पूर्व ज्ञानागमम् पूषा धनुषि पृच्छन्ति विनयात् पृच्छते च ततो पृच्छामि अम्बिकाम् पृच्छामि भगवतीम् पृथक्कर्ता पृथ्वी पद्मम् पृथिव्याम् पृथिव्यापस्तथा पृष्ठतो पृष्ठदेशं धनिष्ठासु प्रोभिन्नकुड्मल पौण्डरीकञ्च पौण्डरीकस्य पौरुषस्यानुसन्धाय पौषाष्टमीषु पौषे देवीम् ६५.७ फणीन्द्राणां यथा ६३.१६६ फल कक्कोल २.१०२ फलानि गन्ध पुष्पाणि ११६.६१ फलार्थन्तु ८०.१० फलानामप्यलाभे ७३.३६ फलनीलोत्पलकरा १०.१.२४ फलमाप्नोति ७३.३ फलमूल करणाहारः ९३.२८३ फल पुष्प ७३.७ फल-पुष्प-सिता ७६.८ फलपुष्पलता ११.४ फलते सर्वलोकानाम् फल-पुष्पवती. ३६.२५ फलपुष्पोपहारेण १०.१.१६ फलर्नीरस ५०.२६१ फाल्गुने ६३.३० ५०.२२१ ५०.६१ १००.१२ १२३.२२ ५०.१६० ६१.४ ४३.१० '२.६० १२.१८ ६५.४३ २०.११ २३.८ ७४.२५ ७०.६ ६२.५ ६६.३० ३६.३३ फाल्गुन्याम् ६३.१६ ६४.४० ६३.२१२ १२०.८ ४६.४ ३.८६ .७.८१ १०१.१० ६५.२६ बडवाग्निरहम् बद्धो वा व्यालपाशेन बन्धनात्-मुच्यते बलं नागसहस्रस्य बलिपूजा बलि मांसोदनाहाराम् बलिहीने तु बलि होम बहिनिःसलिलम् बहुद्रव्य वहुधान्ये सदा बहूनि यस्य बहुभिः स्वजन: बहुवक्त्रगते बहुबह्निविधान . १२७.१६७ १२७.१३४ ३६.३४ ६४.३६ ५०.३१२ ५०.१६८ ५१.२६ ५१.२१ ७२.५८ ८२.४५ ५०.१०७ ३७.६६ १२८.४० ८०.५४ ७८.१६ ३३.७८ ६६.२३ फाल्गुने सर्षपः ३३.८६ १२१.६ Page #554 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका १००.२ बहुसैन्यान् समादाय बहुहव्ये धने शुद्धे बालानाम् बालार्कशतभागस्य बालरज्वा निवर्तन्तु बिल्वपत्रैः बुध्या द्वयं गुल ३६.८८ ब्रह्मशास्त्र १२६.३४ ब्रह्मणा शिव १२.३६ ब्रह्माणं शकरम् ८३.७३ ब्रह्मणः सष्टिकामस्य ११८.१२ ब्रह्महत्याम् १२३.२५ - ब्रह्महत्यादिपापानाम् ६७.१० ब्रह्महा गुरुघाती १२२.२२. ब्राह्मणः २.७५ ब्राह्मणः क्षत्रियो ११६.५२ ब्राह्मि कौमारी १२.२,३६.२७ ब्राह्मी देवी ब्राह्मी च वैष्णवीम ३७.६० १२०.५ ब्राह्म नीवार ८७.१८ ब्राह्म मुहूर्ते ११६.२१ ब्राह्मी हसासना ९३.१८१ बृहदस्य शरीरम् १२६.२४ ११६.२,६८ ५०.२७३ २८.१६ ८३.११८ ७६.३२ ११.१ १७.१६ बीभत्सु ६१.४ ६०.१६ २.७० ५०.१४१ ३७.४१ ४.७ ८.३ बृहस्पति बुद्ध्वा ब्रह्माण्डान्तर्गत ब्रह्मणा कथितम् ब्रह्माणं कारणम् ब्रह्मचर्य दया ब्रह्माद्यान् असृजत् ब्रह्मणेऽनन्त ब्रह्मस्यापि ब्रह्मस्य ह्यासनम् ब्रह्मा पितामहो ब्रह्मपुत्र ब्रह्मणा पुष्करे ब्रह्मापि पूजयते ब्रह्माणी ब्रह्मजननी ब्रह्मणा या ब्रह्मा वा ब्रह्म विष्ण ब्रह्मण्या च ब्रह्मविष्णुपुरस्कृत्य ब्रह्मविष्ण्विन्द्ररुद्राणाम् . ब्रत्तविष्णूयम ब्रह्मा विष्णुश्च ब्रह्मलोके समाख्यातो ब्रह्मरूपा स्वरूपा ब्रह्मरूपधराम् ५०.२१ बृहस्पतिना १३.१४ बृहस्पतिर्महाप्राज्ञः ३६.२ ६१.७ ३७.८१ भक्तानाम् २५.२;६५.१८ भक्त भोज्यानतपानेन ४.२२ भक्ति मुक्ति - २.१३;२८.२,५६.२६ भगं ते वरुणे १२७.१२६ भग्नवृन्दम् १२७.६६ भगवन्नस्मत्तातेन २०.१६; ३५.२६ भगवन कर्मणा ६.२२ भगवान् कि परा ७६.२२ भगवंस्त्वम् ४७.३२ भगवस्तव वाक्यानाम् १२७.१६८ भगवन् देवदेवेश ८४.२४ भगवन् देवता १६.४१ ३१.२७ २६.२० ६६.१३ ८५.४० २.१६ ८०.२३ १.२ ८१.१ Page #555 -------------------------------------------------------------------------- ________________ ५१२ देवीपुराणम् भागं चतुष्टयम् ६५.६ ८४.१ १०.१.१२, २१.१ १२७.३६ भाग्याख्या भाग्यं वै ५८.१६ २७.२१ ४६.५० भाद्रपदो मध्यफल: ४६.३६ ८६.१४ भानु नारायणम् ७६.१६ ३३.१०८ १०८.१६ भानुना ग्रह १०.२१६ भानोः . २५.१५ भगवन् भवतो भगवन् ! श्रोतुमिच्छामि भगवन् श्रोतुम् भगवन् सर्वदेवेश भगो द्वादशमस्तेषाम् भगिन्या मातृसहिता भद्रकोटयस्तु भद्रासन समारूढा भद्रा शुक्ले भवते सस्यनिष्पति भवते सर्वकामानाम् भवति सर्व कार्येषु भवते सिद्धिकामस्य भवते सृजते. भवते शत्रु भयं मृत्युम् भयानि कुर्वन् १०.६.२ २६.४० ७५.१५ . ५०.८७ भावोत्पत्तों ११७.४ भावादभावतो १००.२३ भावकाले क्रिया ११४.१० भाव कार्यानुरूपेण २३.२० भावस्तत्त्व ८०.२७ भावैर्बन्धयसे ६५.१० . ६८.१० भावितात्मनश्च ते भव: कामस्तथा ६६.४४ ५०.३५ ११६.२७ - ८३.६५ ६३.१७ ११६.२४ ४७.२७ ११६.४१ १२५.१५ ३७.२६ १०८.२२ ५०.१०० ११.१० १०७.३६ ४७.२१ ५८.६ ३७.६८ २०.२५ भावभूतमयम् ३७.२४ भाव्यस्य सूर्यो भावनीया सुता ३४.७ भावयित्वा शिवम् ४५.१७ भावे शुद्धस्वरूपा 88.८ भावहेतु स्वभावस्तु भाराख्ये १०२.१६ भारद्वाजेन भारद्वाजापस्तम्बाश्च ५०.२५४ भार्गवात् पादहीनस्तु २४.१६ भार्या इष्टा ४३.१३ भास दीप्तौ १२५.१० भास्करस्य तु १२२.८ भुक्त्वा तु १०८.२१ भुजगेन सयन्त्राद्यान् ६४.२६ भुञ्जन्ति दर्शनात्कन्या ६५.६१ भूगृहे गृहमध्ये भवेत् चचिका भक्तः भवते धनवान् भवते नन्दाभक्तस्य भवन्ति नृपशार्दूला भवते नात्र सन्देहो भवते फलदा भवतो युग भविष्यत्ययते भविष्यसि न सन्देहो भवन्तिविघ्न भरतो वर भरद्वाजस्तु भक्षयित्वा ततः भयरनेकै ३२.१० ६५.३० ७२.१२२ १२५.२ Page #556 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ५१३ ६३.४ १०.४.१२ ४३.२७ १००.१७ १२८.३१ ६५.६३ भैरवे भैरवा ३२.२४ भैक्ष्यवृत्ति ४३.३० भोगो गोमूत्र ५५.११ भोक्तव्यम् ३१.१ भोजनं कल्पयेत् १३.३ . भोजयेत् ६५.८२ भोजयेत् कन्यका १११.६ भोजयेद् दक्षयेद् ४७.२८ भोजनीयास्तथा ४७.२५ भोजयेदात्मन ४७.२४ भो भो वीर ८०.७ भौमान्तरीक्ष ६३.२४२ ९६.३१ ६६.२२ ६६.३८ १३.२१७ ६७.३४ भूभागम् भूभङ्ग चाप भूभृत सुतात्मजस्तात भूमिकम्पो भूयस्तु भूयस्तात भूलॊकस्तु भूर्लोकं च भवर्लोकम् भूल्र्लोकवासिनः भूर्लोक: पार्थिवो भूर्लोकं भुवः भूषितोऽपि भूषिता पट्टमाणिक्य भूत-भव्य भूतभव्यभविष्याः भूतं भव्यं भविष्यम् । भूतं भव्यं भविष्यं च भूतस्याधिपति भूतैर्ग्रहीता भूत-तन्मात्र भूता विद्याधराश्चैव भूतविद् भिषक सम्वत् भिक्षुकं कारि भीमामुग्राम् भीषणी शत्रु भृकुटीतटम् भृकुटीमुखम् भृग्वङ्गिरस भृगु पूर्णाष्टमी भेदभेदान्तर भेदो न शक्यते भेभोजजि भैरवं चैव ५३.२ ६३.७१ ६७.७३ ८६.१२ ७७.२२ ५२.४ ६०.१२ ५०.१० २६.५ २०.६ ७६.२१ ७.६ मकरादि १२७.८१ मकरीकरपत्रैश्च १२७.१३५ ४७.२६ मङ्गलञ्चापरम् मंगला भैरवी ६१.३१ मंगला नन्दिनी मङ्गलं वह्निपत्रस्थम् ४७.३६ मङ्गला विहितम् १२७.१५६ मङ्गला विजया मङ्गला रूपिणी ६३.१२ मङ्गला शाकम्भरी १६.३४ मंगलैः स्तूयमानस्तु ३७.७२ मघा विमल केयूरे ११७.२१ मज्जन्ति योषितो ८१.७१ मठञ्च कारयेत्तत्र मठे महानसे ४५.३ मण्डलं दर्शयेद् ७.४४ मण्डपं मण्डपा ५७.२७ मण्डपञ्चाई शाखाभिः ४६.८७ मण्डलीकृतसारंग ६३.२४ मण्डलस्य प्रमाणेन ५१.२ ६४.५८ १२७.६३ ६३.१७१ ६०.२३ १२१.७ ५०.३३० ५०.२८१ ६५.७२ Page #557 -------------------------------------------------------------------------- ________________ ५१४ देवीपुराणम् ५०.१३६ मन्त्रयोगात् ६३.१२७ मन्त्र विद्या ६३.२०३ मन्त्रविदश्च ११६.५६ मन्त्रिवाक्यान् ७२.११६ मन्दरे ७३.१८ मन्दारम् १७.२१ मन्दरस्थ मन्दा ध्रुवेषु ६४.५० मन्दा मन्दाकिनी ५०.१०८ मन्वादिभिः श्रुतम् ७०.५ मनुनायं विधिम् मनोरमे कृते मनोहरः ७६.१० मम कार्येषु ७५.१२ ५१.३१ १२१.३१ २.६२ ३६.२० ६३.१७६ ६३.१ २४.४ २४.३ ८.४१ १०३.७ १२४.६ . ६६.१४ ४४.८ ३६.४६ ७२.३५ मम क्रोधात् मयांगुष्ठेन २६.८ मणि मौक्तिक मणिरत्नमया मणिहेममयः मत्स्वरूपम् मत्तवारण मत्तोन्मत्तान् मति शान्ति लक्ष्मी मदानुभवो मदार्ता मुदिताः मदिरौदन मदकुकुम मद्यमथुनमांसस्य मन्दाक्षे दापयेदेवी मदचन्दन मध्यकायः मध्यं चतुष्पथोपेतम् मध्ये तस्याभवद् मध्यदेश मध्यम प्रभवम् मध्यमानाम्बिका मध्यामध्यगत मध्ये मातृगणाः मधुपुष्प मधुमाला स्रजा मधकपाथविल्वाम्र मनः क्षेत्रज्ञसंयुक्तम् मन्त्राभिमन्त्रितम् मंत्र जप्यार्चनासक्तो मन्त्रद्रव्य क्रिया मन्त्र तन्त्रज्वर मन्त्रणेषु गणाः मन्त्राणां परमम् मन्त्रपूतेन तोयेन मन्त्रमालेति ११६.४० ११६.३० ६३.६० २७.२४ मौक्तिकदाममालाभिः ७.३१ मया च ४६.५२ मया पूर्वे च ६५.६६ मयापि तत्र ७२.१५३ मयापि क्रममादाय ६६.२७ मयि गृहामीति ६५.२५ मयोच्यतां वद ५०.१६७ मयूरवरगामिनीम् १०.१५ मर्त्यलोकेऽपि १०.६.५ मरीचिरत्रि १०४.२० मरुतामपि सर्वेषाम ७७.१५ मरुपत्रैः सुगन्धैश्च ६२.६ मरुधन्वसु ६.३० मरुद्वायुर्यमो १२१.१६ मलये सह्यविन्ध्ये ३६.२६ मलये कोलनामे ७४.२६ म्लेच्छवर्ग ९.६७ महत्क्रोधम् ७६.१६ ७६.१० ५६.२३ ११३.१२ ८७.२८ ८८.५ ६७.४७ ४६.३४ १०१.११ ७२.१० ४.८ ४२.७ ३६.१४६ ८५.२० Page #558 -------------------------------------------------------------------------- ________________ महा आश्विन महाकपालमालाय महाकालीति महाचोद्यम् महागणपतिम् महाजनपदोपेताम् महातालं सुतालम् महादेवेन भो महादेवात्समुत्पन्ना महादेवी महादेवी त्विदम् महाद्यस्मिन् महाधम्मसुरो ब्रह्मन् महानखकरोत्थानम् महानसे वा महापुण्यमवाप्नोति महापातकसंयुक्त महाबलम् महाभार समुत्पन्नः महाभय विनाशाय महाभैरवरूपाणाम् महाभय महाभये तदा महात्मानं महादेवम् महामेघ निनादेन महामङ्गल शब्देन महामारी च महाव्रत महापुण्यम् महाविद्युत् महा विमाने महाबिद्यार्थ महाविभव सारेण महाविभव महारूपो महार्णव इव लोकानुक्रमणिका २७.३१ ११.३२ महाशब्दो ३८.६ महाश्वेता ६३.१२६ महासमुन्नतौ ६३. १६२ महाक्षोभम् ३०.१४ महिषाश्वम् ८२.१६ महिषं च महिषो महिषघ्नी १६.२१३६. २३ महिषस्था ४३.२ महीदानं च ३२.९ महेन्द्रप्रविभक्ताङ्ग ४०. १ ११६.१ ३२.८२ ३५.१४ २६.३६ ६१.२२ २३.३ १५.३ ३७.२१ ५०.४ ८६. १० ५४. ३ ११६.८२ ८३.८१ ४३.३८ ३५.१० १२७.१७१ २२.६ ७.६४ १२८.४१ १२१.८ महार्थसाधना महोदरा महोदवरेन्द्रे महोत्सव विधानेन मक्षिकादंश माँगल्यं चोर्ध्वरूपम् मागधा श्रङ्गवङ्गाश्च माध्यां पूजा माघाद्यैर्मङ्गला माठरोक्त विधौ माञ्चापश्यत् माण्डव्यो माण्डलीकनरेन्द्राणाम् मायागज माया च जगतः माया जये मायादेवी सुराणाञ्च मायामयान मायाविनो मायारूपम् मा विधारय ५०.१०३; १४३ ५४.४ ४.६६ मालवे पर्वते ३६.६३ माल्यमारीच ५१५ ३७.२२ २१.१४ १.५०,७७.६ ३२.२७ ४.४३ ४.११ १४.१३ ३.२३ ३२.३६ २३.१५ १.१७ ४६.३२ ३.२४ ३६. १४५ ५६.१४ १३.३५ ११६.६ ४६.६६ ५६.३० ४५.१८ ५१.६ ११.१८ १.१७ ६७.७८ १८.८ ११६.१६ ५०.१५६ १२७.१४६ ११५.५ १४.२७ १४.१२ ६३.२१६ ११६.४५ ३.३२ Page #559 -------------------------------------------------------------------------- ________________ देवीपुराणम् मालव्यो नाम मालाचामरशोभाढ्या मालाच्छत्रमुपानहम् मार्कण्डेयो मार्गादारभ्य मार्गस्य मार्गतृतीयामारम्य मार्ग नीलोत्पल मार्गे पूजा मार्गे व्रतनिबन्ध मार्गे रसोत्तमम् मार्गशीर्षे मार्गशिरादौ मारीच: कुम्भकर्णश्च मासस्य मार्ग मासं वापि मासादि लक्षणे मासे भाद्रपदे मासे प्रोष्ठपदे माहेश्वरी कुमारी माहेश्वरी वृषारूढ़ा मातमाते मातंगी मत्तमातंगी मातरा मातरा तस्य वर्गस्थाम् मातरं पितरं चैव ११२.३ माता देवासुराणाञ्च ५०.१०१ माता मातृक १०६.३ मातृ चक्रो ६७.४६,७६.३६ मातृतः पितृतः १०१.२ मातृत्वं प्राप्य ६६.२१ मातृमण्डलमध्यस्थम् ७६.२ मातृलोकमवाप्नोति ६२.४ मातृणां वरदे ५६.२८ मातृणां वामभागे २७.३५ माधवस्य वधार्थाय १०४.१ मा नः स्तोके ६३.७४ मानादवृत्तमथ ७६.४ मान्धाता ८२.५७ मानवान् देव ' ७८.८ मानार्थांनि ६६.४६ मानवदुन्दुभ ६५.५० मानवी यादवी ६३.५० मित्रदेवद्विजातीनाम् ३३.५८ मित्रर्वामित्र ५०.१६ मिथिला मेखला ५०.२०२ मीने भगोऽतिते १३.१८ २६.१२ ५०.२२५ ६६.४ .३०.१६ ११६.४६ १२८.५७ ६७.६० • ६८.४ ३६.१६१ '६.२६ ७३.३५ ३६.१२ ६.२८ ७२.१४ . १०७.२१ १६.२६ ८२.४३ ७३.५२ ४६.६५ ५०.२७४ १०८.२६ ६३.२५० ४.६२ १२४.८ ६३.७३ १२३.२० ६६.२० ६३.३५; १०५.१२ ८४.१६ ५०.२१४ ४०.१४ ७६.५ ५०.३०६ ३१.१७ मुक्त्वैनम् १०७.६ मातराणाम् मातरं लोकपालानाम् मातरं पञ्चकम् मातरो भैरवं दुर्गाम् मातरो होमभागे मात्सर्येन मातरा पुरतो माता मरूद्गणानाञ्च १२७.१३८ मुक्त्वा तु मुक्तस्त्रास मुक्ताफल कृताहारा १२७.४१ मकूटैश्चूटकैर्वापि २२.२१,५१.१२;५६.३१ मुकुलै चेयेत् २६.२१ मुच्यते सर्वपापैस्तु ११६.८४ मुच्यते सर्वपापेभ्यः ११८.१ मुञ्चन्त्यस्त्रमहोघानि १२१.२० मुण्डमाला धरा ६५.३७ मुण्डं संपीडयेद् देवी ६१.१० मदान्वितस्तदा १२७.१०० मुद्रादि दर्शनम् Page #560 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका १२७.१६६ १२७.२२४ ७.८४ १२३.२६ ६६.७ ९३.२६६ ३०.७ २६.१७ ११०.७ ६०.७ १०७.५२ ३३.१६ ३३.२० २६.२५ मुनयः मुने धर्मप्रवाहश्च मुनीनाम् मुमोच मुमोच स तु इन्द्राय मूढगर्भा मूर्तयोऽष्टौ मूत्रं पुरीषम् मूलादष्टगुणम् मूलाच्चतुर्गुणम् मूलप्रकृतिरूपेण मूलः पशुपातेन मूल मन्त्रेण मूलाद्वा. मूलं राजा मृतोऽपि गच्छते मृत्युञ्जयम् मृत्यूपसर्गशमना मृण्मयी प्रतिमाम मृणाल मृगारुढं तदा देवम् मृगशीर्ष सुख मृवाहास्ययुक्तश्च मृद्भस्मदण्डकाष्ठानि मृदङ्ग शङ्ख मृत्तिकया मृत्युंजय विधानेन मेघदुन्दुभि-शङ्खानाम् मेषादारम्य मेधादिगुणसंयुक्त मेघनादी मेधा गौरी मेषादि विष्णु मोचते ६५.६४ मोदते शिवलोके १२८.२७ मोक्षोऽहम् २.१७ मोक्षार्थी लभते १५.२३ ३६.११३ य इदं पठते ६६.३६ यः कुर्यात् ६३.७० य: कुर्यात् सततम् ६०.२४ यजनञ्चैव देवीनाम् ११८.१६ यजन्ति ११६.१७ यजमाने तथा . ५६.७ यजनः सामकश्चेन्दुः यजेद्वा अश्वमेधम् ७२.१५० यजुर्वेद पिंगलाक्षः ६५.१५ यत् कान्ता ६१.७१ यत् काञ्ची ४४.५ यत् किञ्चासन ११६.६३ यत् ते केशेषु यत्प्राप्य यत्पुण्यं सर्वतीर्थेषु ४०.२० यत्न: कार्यः १२७.७२ यती वा व्रतसम्पन्नौ १०१.७२ यतः शशाङ्क ६२.१७२ यतिधर्मस्य ६७.३३ यत्रायं विधि . ६.५७ यत्रेयं क्रियते १२६.३५ यत्रासौ दनुशार्दूल २७.३ यत्रासौ ५७.१६ यत्राण्डज: पुरा ५८.५ यव कुररकांडथं ३.२८ यत्र दारित ४४.१० यत्र नादम् ५०.२८० यत्रभौमा० ६.८७ यत्र मायो ६१.२ १०.१०.११ १२७.२३१ ७६.५ १३.१५ १०.१.२३ ५०.२६६ ५०.१३८ ११५.३ ८२.६२ १३.४१ १३.४६ १.३३ ६५.१४ - १.८ Page #561 -------------------------------------------------------------------------- ________________ ५१८ यत्र वल्लीकृता पीड यत्र विद्युन्मती यत्र वेदध्वनेः यत्र रोगभयम् यत्र सा यत्र सा साधिता यथाहम् यथामात्येन यथारण्यवासिनाञ्च यथानादिपरो यथा प्रासीत्पुरा यथेष्टफलकामानाम् यथेप्सितानि यथोक्तवचैव यथा उमेश्वरम् यथैव यथेव भवता यथा कालम् यथा कथंचित यथा खासुरमृ यथा गंगा यथा चक्षुः यथा त्वं पृच् यथा तात यथा तु यथा तु खल्वेतदुपदिष्टम् यथा तै यथा द्रव्य यथा देवास्तथा यथादेशं यथाकालम् यथा न शक्ताः यथा पथि यथा पूर्णा प्रजे यथा प्रसीदते यथा पृच्छति देवीपुराणम् ६७.२२ ५६.११ २.२ २.४ १३.४० ४२.१३ ११.४७ ६.२८ ७३.२६ यथा शक्ता ११६.४ ८०.१२ यथा मातृगणम् यथा मातृसमुत्पत्ती यथा यथा यथावत्कथयिष्यामि यथा वत्स ! यथा वा यथाविद्या ८३.११५ ६०.१७ १५.४६ ७६.२ ५६.२४ १२.७ ७२.११ यथावृत्तकथाम् यथा शिवो जा यथा स यथा सदा भवेत् यथा सा यथा स्वच्छन्द रूपेरण यथा हि यथा ज्ञानप्रकाशेन यदेवं कथितम् यदेतत् कथनारम्भे यदिच्छति १२०.१२,१७ ११६.७८ १३.२६ १०.१०.२ ३५.२ ९.१६ यदुं प्रोम् ३७.१२ यं श्रुत्वा १०८.५ यं सम्प्राप्य ६३.२.२५ ययं धर्मम् ३७.६५ यं यं पश्यति ११.१६ १०.१.१६ ११.४६ १०.८.६ २६.१० १.२६ ५२.२ यदुदत्तम् वर्लभम् यं दृष्ट्वा यदुन्दुभिः वं यं पश्याम्यहम् बो यद्देवानामरूपन्तु यदापि भवतो यदा कृतम् यदा चास्तमिते यदा मायोदरम् ६०.२२ १.६ ७३.२८ ९३.१२७ २.२१ ३७.१६ १.५५ ७.१६ १८.२३ ६०.११ १३.४ ११८.२२ २५.१ ८५.८० ६६.५ १०.१०.४ ७४.२७ २०.७ १.६५ ११.५६ ११२.२ १०.१०.६ १५.६ ११६.२५ ३६.३ २.६ १२७.२ २१.७६ ८३. १०६ ५६.२२ १०७.५८ ६. ३१ ६६.११ ४८.५ ११९.२० Page #562 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ५१६ ७२.१६ १०१.३ १०१.१७ ७८.१३ ५४.१६ ५०.१४ ३३.५० ६१.२८ १०.२.४ ४.७१ ५०.२४४ ५०.२६४ ८.४८ यदा सम्पत्ति यदा सद्भावता यदा हि यदा हि बलवान् यदयं वदते यद्यहं समनुग्राह्यम् यद्येवं वर्णजातीनाम् यद्येवं सा यद्येवं सर्वदेवानाम् यदीच्छति यदि खट्वासुरों यदि तुष्टोऽसि यदि मां वरदो यद् यत्र विलयम् यदि वाप्येष यदि स्यात् यदि सत्यमयम् यन्त्रकमासनम् . यन्त्रपुस्तकमन्त्रेषु यन्नीलाम्बुज कोष यन्नीलोत्पल यन् मे यन्मातङ्ग तुरङ्ग यः पठेत यः पठेत् श्लोकम् यः पठेद् दण्डकः यः पुनः यः पुनर्विधिना २६.१६ यवागुल प्रदेशास्तु २६.३ यवान्नं हविषा ६.१४ यवपुष्पैस्तथा २०.३ यवाश्च ४६.१ यव व्रीहि १२७.२२ यवषष्टिक ८०.६ यव सपि:प्रघासी ३५.४ यवेन कुञ्जरम् ६०.४ यः श्रेष्ठः ७६.१ यश्च कारण ११६.६६ यष्टव्यो मणि ३३.४७ यष्टव्यष्त्वस्टा यः सदा ११६.२८ यः समः ४६.५ यः सुगन्धः १०.६.२ यस्तु प्रायव्ययौ ४६.२ यस्तु कायकृतान् ६१.८० यस्तु देव्या ७.८८ यस्तु द्वादशसाहस्रीम् ३३.१६ यः कृत्स्नाम् ३६.२५ यस्तु पूजयते यस्तु सर्वप्रजापालः ३३.१४ यस्मात् तामनु यस्माद् वारयते . १२७.२२२ यस्मिंस्तिष्ठति १७.४६ यस्मिन् ये यस्मिन विश्वम् १०२.१० यस्मिन् सर्वम् ४.२६ यस्य दुर्गाष्टकारम्भे ४.३२; १७.१०; १४.१४ यस्य हारकदण्डानि ११४.४ यस्य भूताः १०.५.१२ यस्य वाले १०.६.१ यस्य भूम्याम् ६०.३१ यस्य मातृसमाः १२३.२४ २.७३ १०.६.४ ६१.६ ६१.३६ ६१.३५ ५०.१४१ ८०.८ ४८.४ ३७.५३ ८२.१८ ७३.२ ८३.५६ यमान्तक: यमान्तकस्तथा १६.६ यमोदण्डम यम-नियम यमानाम् ययातिना च ११.८२ १६.४ Page #563 -------------------------------------------------------------------------- ________________ ५२० देवीपुराणम् यस्य समुत्सवा यस्य सम्भवनामस्य यस्य शब्दादयो यस्य शक्ति यस्यैव शंके यस्य शासन यज्ञमाज्यम् यो विभाज्य यज्ञकाले किल यज्ञकर्माभिवृद्धिश्च यज्ञार्थं पशवः यज्ञार्थं याचनाम् यज्ञाः सदेवताः याच्यतां येन याच वत्स वरम् यात्रायां शक्रकेतो यां ध्यानयोगैरपि या देवी सा यान् यान् यान् यान् कामान् यान्त्यभीषेक यागेषु या नन्दा यानं शय्याकृति यानि चान्यानि यां पूज्य याम्ये अन्त्यजना याम्या गतास्तथा याम्ये ब्रह्मा याम्ययानांग याम्यमायुःप्रदम् यां यां चकार यावत् क्रुद्धवा यावच्छरीरम् यावच्छुक्लाष्टमी ६.१७ यावज्जीवम् ८३.१८ यावत् तत्पत्र १६.५ यावती तस्य १६.१० यावन्न दीयते ६१.६२ यावद्भुश्चन्द्रमादित्यौ ४.८५ यावत् यद्रोमसंख्यानम् ५७.२० यावन्ति वेदगीतानि ५७.१६ यावत् समाज ६६.१८ या सा प्राद्या ६५.७६ या सा घोरवधार्थाय ६७.३ . यां सांख्ययोगः ३६.४७ यासां नेत्रा ७.५३ यासां वाहन ३६.६० याश्चान्याश्चापरास्तत्र - ८३.२० या सूते प्रथमम् २७.८ याश्चैतद्दक्षिणे १५.८ याहनो ब्रह्मवलो १११.६७ युगोऽहं द्वापरः ६५.४६ युगानुरूपधर्मेण १२७.२२६ युगकेशव ४५.११ युद्धं देवासुरम् ६५.३६ युग्मं फाल्गुनम् ६७.२६ युगं भाग्यप्रभावेण ११६.६७ युग सूर्यो ६१.६ युगसूर्यो तु .७३.८ युगसुयें भवेत् ४६.१८ यूपलक्षणेप्रतिष्ठा ३२.१७ येयं देवी ६५.५१ ये केचिद् ७२.३४ - ये घातयन्ति २०.१ ये चान्ये १३.७२ ये च भक्त्या १०.४.१ ये त्वन्ये ८६.६ ये त्वा विभो ४.१५ १२३.२८ ६६.१० ३५.२५ ५०.८२ १७३.६ .१०७.५६ ३६.७८ ७.२०; ३६.१२१ ६२.८ १५.६ ८२.७५ ५०.२३२ ६४.४८ ६०.१३ ११६.६८ १०७.४४ १२७.२०८ १२६.१० १.४५ १०१.६ ५८.२१ ५०.२४६ ५०.२६२ ५०.२६० १०७.२६ ३३.२७ २१.६ १.३३ ३३.२६ ३३.३३ Page #564 -------------------------------------------------------------------------- ________________ ये स्वां विभो ये पठन्ति सदा ये पुनर्भक्तिमास्थाय ये पुनश्चचिकाम् ये मानवा ये मूढा ये मृतास्तु पथे वा वै मूतिकाम् ये व्रजन्ति च ये लोकेषु ये लोकाधिपति ये 'सुप्ता ये सू ये सर्व येनोपायेन येन केनचिंत् येन द्रक्ष्यसि येन निष्पादयेत येन मे येन येन येन योगेन सा येन योगेनासी येन विष्णु येन संप्रीयते येन संसिध्यते येन संसिध्यते यज्ञो येषामेव हि येषां न येषां विदितमाहारतत्त्वम्. येषु येषु येषु न कालरुद्रस्य सन धनम् नचिप्यन्य योऽधीत्य न श्लोकानुक्रमणिका ३३.३३ योन्यस्त्वेता योऽसावनादि १७.४४ ५०.८१ ७६.२० ३३.३६ ३३.२४ ८१. १ ३२.१२ १२७.६५ ३२.६२ ६.५ १०.८.६ १३.३७ ७४.२४ १२.३६. ३३ १२ ३३.२५ ३३.२१ योगिनाम् ७४.१७ ३३.२३ १०.१.५ १०.१.७ ३९.७४ १०२.१२ ३६.५८ ३६.५६ १०८.३४ ३३.३२ १०६.४ ३६.१ योऽसौ उत्पादितो योग ज्ञानं यशः योगकर्मरिण ५१.३ ३३.३१ ३३.३८ १००.१९ योग योगद्वारेण योगद्वारमतीतानाम् योगाग्निना योगाधिपो योगाप्तिरलाभश्च योगी शुद यो जानाति योजनीया योजनाद्धि योजनार्थ प्रमाणानि मोड़, सर्व यो ध्यात्वा यो देवम यो भवः यो यस्य यो वा त्य यो विधिविहितस्तात योषितानां यथा यो हां तद्विजया यो ज्ञात्वा रक्तेन अथ रक्तकाया रक्त चन्दन रक्तपीता सिता रक्त पीतोपचारेण र ५२१ ८८.७ ३.४३ ११६.३६ ४५.१४ १०.१.५ १०.८.२ १०.८.४ १०.८.५ ३७.७ ८३.६३ ६५.७४ १२७.१५५ ३७.४८ ५६.१६ ६६.३२ ७२.२५ ४७.२३ ११६.३ १०.६.५ ८५.११ ८३.६७ ३३.१६;५१.२२ ७४.२२ ५०.१३४ ६३.३२ १५.१३ १०.७.११ ६१.३८ ११६.१८ ५०.११८ ५४.९ ७०.११. ५०.२४६ Page #565 -------------------------------------------------------------------------- ________________ ५२२ देवीपुराणम् रक्तपीतासित रक्त पीतारुणम् रक्ताम्बरधरा रक्तमौले गणे रक्त वस्त्र रक्त स्रगक्त रक्त सिन्दूर रक्तनेत्रे सुदंष्ट्र रक्ताक्षो रक्षा पवित्रा रजकी रजस्त मोभ्यान्तु रजसानि तु भूतानि रजोहीनं तु रणेन क्षयमायाति रतिकाले हि रतिप्रमत्ता रति प्रीति रत्या देव्या रत्नश्च खचिताः रत्नानि बीज रत्न सम्पूर्ण रत्न हेम कृता रत्न हेम समायुक्तम् रत्नहीने रथगमना रथं तः रथयात्रा रथयात्रादयः रथ यात्रा तदा रथ यात्रा प्रभावेण रथ-यात्राश्रितम् रथयात्रासु रन्ध्रे सूत्र निबद्धञ्च ४.६४ रमते कन्या ५०.२५८ रमन्ति सुरता ६४.४६ रवेरुवं स्थितः १७.२६ रविचन्द्रोपरागे ५०.२७६ रवि-मार्ग ५०.१८३ रविमातर ६.२० रसातले जरासन्धो ८३.६२ रसोनासव मत्स्यादौ २०.२२ रक्षन्तमेकमेकम् १२७.१२३ रक्षणाय तव ६.३४ रंक्षणाय नृणणाञ्च १०८.१२ राका चानुमती १०८.१४ राका तामनुमन्येते ५१.३० रां शं दुं ओं. ३१.३८ रां जं दुं ओं एकाक्षर १००.२० रां ज्ञं दुं ओं दंष्ट्रा ८२.७० रां शं एं जगति ६१.१८, १२७.११७ राजते च ७६.२० राजतं ताम्र ८२.२३ राजन्तीमुत्तमाङ्गन ६७.१ राजा प्रजाश्च ६५.३१ राजयोगम् ५०.२० राजराज १२८.८ राराजते ५१.२७ राजहंस ११६.१६ रामेण जामदग्येन ३१.३ रामवाक्य शरैः । २२.२२; ५६.२१ राष्ट्रभंगे समुत्पन्ने १.११ राजसूयस्य ३१.३३ राहुरभ्रकसंस्थाः ३१.३४ राहोरप्यमतं भागम् ३१.३७ राहुणाच्छादितौ ३२.१. राहुश्च धूमकेतुश्च २६.११ रात्रीति तेन ६६.१७ ८२.७६ ४७.१५ ७४.१६ २.१५ ५६.११ ८२:५५ ५०.२१७ ८५.४१ ६.१२ ४२.४ ४८.१ . ४८.६ . ११६.२७ ११६.३१ ११६.३२ ११६.३५ ३२.३१ १२८.७ ३२.२१ ७२.३८ ७३.४६ ८.१२ ११३.८ १३.४२ ४४.६ ४३.२१ ११६.८६ ७८.१२ ४६.२६ ४६.८ ४६.३० ४७.८ Page #566 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ५२३ ५०.१८६ ३७.१० '४३.१ ११०.२ २६.१४ २.६२ ४२.८ ७७.५ १२८.३ रात्री जप्ता रात्री जागरणम् रात्रौ देयो रात्री प्रविष्टवान् रात्रौ शुभकृत्पातनम् राज्ञाञ्च राज्ञा चानेन राजा तस्कर राज्ञीत्रिंशत्सहस्रा रिपुहा राक्षसे . रिपुहा सिद्धिदा रुद्रादित्या रुद्राराधन युक्तात्मा रुद्रा एकादश रुद्रकोट्याम् रुद्रो गोदानिको रुचकं स्वस्तिक रुद्राणी रुद्राणी च रुद्राणी कृष्णपिंगा रुद्रं नित्यम् रुद्रभक्तास्तथा रुद्रेण त्रिपुरम् रुद्रस्तोत्रम् रुद्रं संपूजयित्वा रुपातिशयसम्पन्ना रेवती तिलकम् रोचनादिकम् रोचना-चन्दन रोचना मङ्गला रोचना सह रोचने लेपयेत् रोदसी चतुरोद्भाष्य रोमराजी नितम्बोद्ध ४२.१४ रोहितो ६०.२० रौद्री तु कीलके . १२.१२ रौद्राणि ८२.४६ रौहिण्य व्रत १२.५६ ६.२२ . ३५.३१ लकुचं फलानाम् ६१.२१ . लग्नादि ७६.१३ लग्न-वृन्द ५०.२०० लङ्कायाञ्चोड्रदेशे च स्त्रीराज्ये ५०.२६७ लड्डकादि २५.७ लब्धवरा मद ४०.१० लब्धं शक्रस्य ४६.६ लभते ६३.५ लभते वासना १२२.१७ लभते शुक्र ६५.५६ लम्बन्तु कर्ण १६.३० लयं सन्मार्ग ३८.७ लवाः काष्ठाः १२७.६० ललये भूषणे .११६.२० ललाटम् ८२.१६ लक्षक हवमानस्य ५०.१८ लक्षकोटिविभागैश्च २८.३ लक्षा द्वासप्तति ८७.१५ लक्ष्मीनिवास । ६३.१०० लक्ष्मी सा १२७.६६ लक्ष्मीसहायेन ६७.७० लक्षहोमम् १००.८ लाङ्ग्लशिरस ७२.१४७ लाजाक्षत ३५.७ लावण्यरूपसम्पन्ना ३३.८७ लिखेत् पूर्वैरणव ८७.२ लिखित्वा धारयेद्भक्त्या ३२.२८ लिंगस्थाम् ३३.६० ३३.१०२ ११३.७ ३७.३१ ६५.८४ ३७.६५ १३.२५ ५०.१४५ ८४१८ १७.८ २.४६ २६.१८ ११६.४३ ५५.१६ ६०.८ ६५.६६ ३६.१८२ १३.१०६ Page #567 -------------------------------------------------------------------------- ________________ ५२४ देवीपुराणम् ६३.१३४ वक्तुकामो ११२.१७ वत्सकं पूजयेद्वत्स ६३.७८ वज्रन्द्रनील ७२.१०३ वनमाला कृतापीडा १०६.४ ६५.४१ वज्रपट्टशिलासंघः लिङ्गे मन्त्रविहीने लिंगे सृष्टि लेखनी घटनम् लेख्यका वत्सतज्जाति लेख्येऽपि तिष्ठते लेपनं मधु लेपयेत् बालकम् लेपानि लेलिहान: लेलिहानोऽचिलोकानामुपकाराय लोकान्तरमथकैकम् लोकपाल लोचनेषु च तेजांसि लोकदृष्टेन लोकेषु तेषु लोकपाल: लोकानां तु लोक यात्रा लोभाद् भयान्न लोहितन्तु ५०.२०६ ८५.३२ ८३.८४ ८१.२३ ६७.२ ७.७. १२७.३२ ४१.४ ३६.११५ ७३.२५ . २.६५ ३६.१५४ ४.८६ १००.११ ५२.६६ ५७.१४ ३३.६५ वज्रपाणि ३३.७५ वज्रभूता महातप्ता ७२.१५१ वज्रमौक्तिक २७.७ वज्रशक्ति . ११६.५६ वज्रस्फटिकसोपाने १०.३. वज्राहतं तदा कृत्वा ४७.३५ वज्र हते २६.४२ वणिग्वीथिनिवासिन्यो २६.६६ वद्धानु ६४.२४ वदते अन्यथा ६०.२७ वदते कारणम् वदरान् बीजपूरांश्च ६३.४६ वनोपवनउद्यान वनदुर्ग द्वितीयन्तु १२८.२८ वनस्पतिः ८२.७ वयमस्य वयं कालाग्निरुद्रस्य वयं च तत्र वयं नष्टा भयात् ८५.१३ व्यक्ति पचसि ८५.२३ व्यक्ताव्यक्ताकृतिम् । ५०.२६५ व्यतीयाते ४३.२८ व्यतीपादस्त्वर्द्धपादम् ३५.२१ व्यतीपाते ५०.२०८ व्यपगत ४.२१ व्ययं विवाह २०.१७६ व्यवहारो १०७.३८ व्याघ्रसिंह वक्र: सौम्यशतैः वज्रांकुशकराम् वज्रांकुशकरा वज्रा कपाल वज्रगोधा समुद्वाल: वज्र घोणा वज्राङ्कुशधरा देवी वज्रदण्डसहायस्य वज्र दर्पण वज्रण निहताः १३.७ ३२.१५ ८२.१४ ८२.६१ ७६.१२ ३६.११ ७७.११ २५.१० ७२.४२ ७६.४१ १०.६.११ ७२.६० २४.८ ८३.११७ Page #568 -------------------------------------------------------------------------- ________________ व्याधयो विदस्तु व्याप्तं येन व्यामिश्र सित ब्यालेभ्यो दुष्ट ब्योने वा ववर्ष प्लवते वलं चन्द्रार्कलग्नानाम् वलं मलयवासी वलस्ते यज्ञ वल्मीके नपत्यार्थम् वल्कलादानम् वल्मीक तुष बलिपुष्पो बलिर्भूत बलिनं वल बलिदानेन बलि होमाज्य वलेन बलिना काष्ठोत्थफल के वरञ्च सर्व्वलोकानाम् वरं दत्त्वा वरदान बरं ब्रूहि वरं नोपार्जितो वरं ब्रूहि मया वरं ब्रूहि शिवस्तुष्ट वरं ब्रूहि सुरश्रेष्ठ वरं वरय वरे मन्त्रमूर्ति वरं यथेष्टचित्तेन वरदा च प्रसन्नानाम् वरदोद्यत रूपाद्याम् वरदं दण्ड श्लोकानुक्रमणिका १०८.१३ वरदः शूलधृक् ३३.११ ३२.२२ १२७.१३१ ५४.१० ४.४१ १५.४६ ७३.४४ ४६.७५ ३९.४८ ६८.१३ २.८६ ६५.२० वर्षमेकम् ६५.३८ ५०.३१० ३६.५४ ५०. २०७ वरदः सर्वदेवानाम् वर्गे च परिसमाप्ते वर्गाः कचठत वर्जनीयम् वर्णकं विविधैः वर्णगन्ध १३.२५६ २.३० ३३.४६ १०.१.२० वर्णोत्तम हिते वर्तनाद् वर्त्तमानमतीतच वर्त्तमाना इमे देवा: वर्षान्त वर्ष कोटिशतम् व्रज गच्छ व्रजमानं तथात्मानम् व्रतानि व्रतोत्तमं महापुष्यम् ५०.२११ ३९.४१ ७१.६ २१.४ वराण्याशंसु व्रतञ्च पशव व्रतं व्रजोच्छ्रयम् बराह रूपधारी वरुणम् वरुणेऽहम् वरुणत्वम् वशिष्ठ भृगु वशिष्ठेनापि वशिष्ठो नाम यसते दिवि वसन्ति स्वेन ११.१९ ११.२५ ११६.३८ ३९.१३१ १७.३२ ८३. ११४ वसंस्तृणादिगेहेषु १२७.८३ वसन् वदन्ति ५०.१७० वसन्ते भूष्यते ९०. २२७ वसत्यदृष्टा ५२५ १२७.३५ १२७.२२० ४७.३ ४७.१ ३.१३२ ६५.६० ६५.३६ ७२.६४ ३७.५६ १२७.३६ ४६.१६ ७८.२० ७८.२२ २७८.१७ ५६.३१ ६६.५ १.२३ ११६.१३ १०७.२८ २८.४ ३७.७४ ३७.८५ ५६.३ १२७.१६२ ३०.११ ३६.३२ ११.७ १२७.१९ ६०.२८४ ७२.६५ ७३.१५ ४६.७ १२८.५१ ३७.८० Page #569 -------------------------------------------------------------------------- ________________ देवीपुराणम् वस्त्रान्न वस्तुमात्रा वस्त्रानां पुरुषाणाम् वस्त्ररत्न वस्त्ररक्त वस्त्र हेमाम्बु बस्त्रहम वसुनन्द सुमत्कायम् वसे युरूर्द्धगा वसोर्धारासु वसोर्धारा वह्निकर्मफलम् वह्निना पूजयेद्देवम् वह्न विधानम् बाक्पतिश्चाप्यहम् वाचकं पूजयित्वा वाचकाय वाचयन् पुराणमेतत्तु वाचयन्न रकम् वाजपेय वाजीकरणयोगांश्च वारप्रतिवीर्येश्च वात आवात वातायनोलमार्गश्च वां दुं स्वारम् वादान् सम्प्रतिवादाश्च वाद्यचिन्ह वाधयन्ति वाधसे विघ्नकोपेन वापीकूपो वापीकूपतडागम् वापीकूपं तडागं का वामनाय वामैकहस्तसततम् ६१.२१ वामाद्या सा विधा ७.४१ वामनैर्दुष्ट ५०.२८५ वाममित्रः सुहृष्टात्मा ५०.५८ वाम विरुद्धरूपन्तु ११८.७ वामे सपद्ममत्स्ये ३२.४१ वायुरप्यहम् ७०.८ वायुश्चंव ८५.६७ वायुवीज ७३.१४ वायुवर्ण २४.२८ वायुत्वम् तेन २५.३,१२ वायव्याम् १२३.१ वायव्यं प्रक्षि-द्देवी ५०.२४२ वायव्ये सैहिकेयन्तु १२१.१ वाराणस्याम् १२७.२१० वाराणस्यां कुरुक्षेत्रम् २८.६ वारणाख्यं महापुण्यम् १२८.३३ वारणविविधाकारैः १२८.५६ वारेण वा यदा १२८.२६ वारुणं नाशयामास ६२.७ वाराहे तु पुरा ८.४४ वासव ब्रह्म ८६.२३ वाससः प्लाव्यमानम् ५६.६. वासोभिः ६३.५८ वार्भपात्राणि ११६.१२ वाक्षं वा १०८.२८ वाह्यतीयम् १३.६२ वाहनास्त्राणि २१.१२ विकसित कणिकार ४३.७ विक्रमे तु श्रिया ६६.३० विक्रयं सर्वपण्यानाम् १३.१४० विगतारि १०.२४ विगतारिनिरातङ्क २.६७; ६.४ विगताविर्भवेत ११३.३६ विगतासुस्तथा १०७.४ १४.१५ ४३.१७ ३७.३५ ६७.११ १२७.२०२ १२७.२३८ ७१.५ ' ७६.३४ ३०.८ ६३.१४२ ४०.१६ ५२.५ ६३.२ १०२.६ ७६.३ ८५.५३ ४५.५ ४३:४४ ७६.३ ८३.११२ ११६.५० ३१.२६ ५१.१७ ३२.१६ ७३.३३ ४.३५ ८६.३२ ५०.१११ ७२.६७ ६४.५ ६१.१५ ४५.१६ ११६.४ Page #570 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ५२७ ३६.१४. ७६.३० ६१.७७ १२५.२ ६१.१६ २१.१२:२० ११.२२ ६१.२५ ३४.१६ विघ्नते विघ्नरोग विघ्नस्य चिच्छिदे विघ्नेशमर्चयित्वा विघ्नेश्वरा विचरन्ति विच्छेदो विचित्रवस्त्र विचित्रा विचित्राणि च विचित्रचित्रपुष्पैश्च विचित्रमणिना कीर्ण विचिन्त्यार्थम् विचित्रं दनुराजस्य विचित्र-चित्र विजयं नाम विजया सुरवदा विजयं भूमिलाभन्तु विजयाख्यं जयम् विजयेति विजये मानसी विजया या समाख्याता विजित्य क्रीडते विजित्य पद्म वितस्ताधिकमिच्छन्ति वित्तं बन्धुर्वयश्चैव वितानञ्च ध्वजम् वितानध्वजशोभाढ्यम् विद्धं कुसुमरक्तम् विदितः सर्वदेवानाम् विद्रुतानि युतस्तानि विद्रुमाढ्यैस्तथा विद्वेषोच्चाटन विद्यन्ते रजरेणूंषि २.३१ विघातः ११६.५६ विद्याष्टकम् ११५.१० विद्याहं श्रोतुमिच्छामि १२६.१६ विद्यार्थिने सदा ७७.१६ विद्याग्निदेवता ८२.७१ विद्याम्भो वर्तते २७.२८ विद्यादानम् ११.५८ विद्यादानेन ८२.६३ विद्यादानात्परम् १०४.२ विद्याधर पतिश्चित्रः १०३.६ विद्यादानोपहारेण ६५.२७ विद्याधर्य सुरूपास्तु ७२.१३७ विद्यायाः परमो ३६.५० विद्यावाँस्वपवांश्चैव २.६८ विद्याविचारतत्वज्ञो ६३.१० विद्यावेदक ३८.८६ विद्यासिंहासने २५.५ विद्युतश्च न ५०.४१ विद्युदुल्कामुखि ५०.५२ विद्युज्जिह्वो ५०.१५४ विद्यन्माली १००.३ विधर्मपथगा ४३.१५ विधिना धृतवत्सम् ३७.१२ विधिना पूजिता ६७.१८ ६१.३३ विधूत विधूतपाप १२८.३५ विधत-पाप-कलिल १२.४६ १२८.११ विनयेनोपसंगम्य १२७.२२७ विन्दौ चन्द्रार्कसूर्यो १२८.१४ ६५.२३ १२७.१२ २.३७ ११.२६ २.३ १२८.५ ८१.१० १७.२४ ३.१७ ८२.३० १३.८ १०५.८ ११६.७१ ७६.५८ १२८.३८ ६६.२८ १२७.२६;६७ १०७.८ ७.६३ १२७.७६ ५१.२५ ६६.२ ८७.१० विन्ध्ये ६३.२२७ विन्ध्ये च वससे ७.७३ विना पात्राणि १०४.२१ विनायकः कर्मविघ्न Page #571 -------------------------------------------------------------------------- ________________ ५२८ देवीपुराणम् ११६.४६ ३७.४६ ११६.३४ ७६.१० विलुप्यमानम् ६७.७१ विश्वं बहुविधम् ११६.२५ विश्वरूपाण्यहम् ८.२५ विश्वावती ७३.१० विश्वेऽथ वसवः ६५.१३ विश्वे सूर्यांश्च १०.२.६ विश्वरूप २५.६ ५०.८५ ४७.२० ४६.६२ २.४७ १२७.८५ • ८४.१६ ८७.३१ १२८.५५ १०.७.६ ७७.३ १७.३ विनायकानाम् विनापि वर्षे विनिकृत्य विनीतः विपरीते महान् विपद्गते विपर्ययौ विप्राणाम् विभवे विजयाम् विभाति करमध्य विभिन्नाः विमलं विजयम् विमान कोटिसंच्छन्ने विमाने चामरोत्क्षिप्ते विमुक्तश्च विमुक्तोऽयममोघात्मा विमृष्य विमोच शर विमोहिनी विमोक्षे विवदतामुवाचेदम् विवधि शोभया विवस्वान सविता विवाह मङ्गलादीनाम् विवाह यज्ञ विविधगुणमहान्तम् विविध्य निशितैर्वाणः विवृतास्या विवृद्ध मन्युः विरूपेण च हन्तव्यो विरोधकृन्मयुराख्या विरोधानीह दुःखानि विलम्बे कारयेदेवीम् विल्वागुरु घृत ६८.८ ६०.२६ ६५.६२ ३६.१७५ १०२.५ १७.२२ ६३.५२ विशिष्टा वरदा विशीर्यन्तोऽपि ११९.३१ विशुद्धकनकप्रभाम् विशुद्धश्च गवेद् ६५.५८ विशुद्धमनसा विशेषेण कलौ विशेषाच्छावणारभ्य ४६.४ विशेषेण तु ४३.४८ विशेषाद्विहिता विशेष वलि १६.७ विशेषात् प्रावृषि ५०.१६३ विषधरहल १५.१८ विषवातहता १०८.२७ विष्णुत्वम् २.५६ विष्णुना ४६.१२ विष्णुस्तत्रास्ति ४६.६३ विष्णु प्रजापतिः ५१.१६ विष्णुभावः १०.८.१० विष्णुमाता ३६.१०१. विष्णो ३६.१३८ विष्णुलोकमवाप्नोति ११५.६ विष्णुः सत्त्वम् ३६.१३५ . विष्णु समस्तेश ५०.१६२ विष्णः सुरेज्यः ६७.२० विष्णः सूर्योऽभवन्मेषे ५०.१६५ विष्णोः कामस्य ५०.२१५ विष्णो कृष्णत्वमापन्ने ११.४२ ११६.३६ १२७.४६ ४.७६ १२७.७७ ५६.४२ ५६.१५ ५८.२५ १७.१३ ४६.३८ ५०.२४१ १८.१० ६२.५ Page #572 -------------------------------------------------------------------------- ________________ विष्णोस्तपस्य विषाग्निभय विषादभयशंकार्ता विषवेषु च विस्तारो त्रिगुणञ्चास्य विस्तार मण्डलाभ्यान्तु विहस्य विहस्य ब्रह्मा विक्षुब्धस्तु विज्ञाय विज्ञापयामि विज्ञापयेत् ततो वीथी पूरक वीजपूरक वीणावाद्यम् वीणा वीणा हस्ता वीक्ष्य शुक्रस्य वृ वृषं गावौ वृषणे वृषाङकगरुडावस्थम् वृषगे क्वचित् वृषारूढाम् वृषासना प्रकर्त्तव्या वृषाकपिश्च शम्भुश्च वृषे उमा वृषेण अश्वमेधस्य वृतं करद्वयोपेतम् वृत्ता वा वृत्ताकारानि वृद्ध च वृद्धि मुधाह्वये श्लोकानुक्रमणिका १११.७ ३७.५ ८५.१७ २४.११ ४७.१६ ४७.२२ ७. ५८ ८३. ६ ११९.३७ वेदाढ्यो ε.६ · वेदांगानाम् २.७८ वेद एव हि ६४.५२; ६५.१० वेद एव वेद पर्वत ७३.३४ ६७.३ ८६.३० ३३.१८ ६३.१५१ १.१३ ६४.१ ७.५२ ११.२७ ८५.४७ १.५ वृक्षान् नम्रान् वे वो क कि मृग वेत्रवत्यास्तटे वेणीबन्ध वेण्या तटम् वेलाहीनेषु वेश्यासु गोपवालासु वेष्टितं हेमप्राकारै ५०.२५७__वेद-मङ्गल-शब्दैन वेदमन्त्रश्च वेदमाते वरे वेद-वेदाङ्ग ५०. ११३ ६०.६ वेदध्वनि वेदध्वनि महामन्त्र वेदानां चैव वेद ब्राह्मण वेदमन्त्रान् यदा वेद वेदान्तगर्भाय वेदाश्च मनवः वेदीमध्ये तु वेदीहीने तु ५०.२३२ ४६.१० वेदेषु चरते ५०. ३२४ १२.२४ ८२.५८ ६३. १५३ ५०.१०२ वैरवानसा वैजयन्तीधराः वैढूर्य वैडूर्यस्य तु वर्णेन वैताली ब्रह्मवैताली वैदिशे वैदिशे मध्यगा ५२६ १२.१५ ४६.८३ ७६.५३,६३.१७६ ७.२६ ४६.७८ १२१.२६ ३६. १४४ ८१.१६ ७६.३५ ११०.५ ६३.४८ ६६.३ ६०.६ ०.१६ ३५.२२ १०७.५७ ८.६ ६६.६ ३१.२१ ८६. ३५ १०६.६ १३.५० ८३.१५ ११२.१६ १२१.१७ ५१.२८ ३६.२६ ६७.४६ ८४. १४ १२.३५ १२७.११० १२७.१२८ ७६.५४ ४२.११ Page #573 -------------------------------------------------------------------------- ________________ देवीपुराणम् वैमानिकाः वैर निर्यातना वैरोचनेन दनुना वैरोचनी तथा वैश्य शूद्रोऽवला वैशाखे च वैशाखे तु वैशाखः प्रवरस्तेषाम् वैशाख्यान्तु वैशाख शुक्लस्य वैष्णवा वैष्णवीम् ५०.२८६ १.३७ ८५.१२ ५६.१२ ८५.५८ ११.३६ ३७.८४ ७२.१३१ १२.४३ १०.६.७ ४३.४७ ५०.२५५ २६.७ ८२.२७ ३९.८० ८.३१ ७५.८ . १०.६.६ ८.३२ ६.४२ ५०.७ १६.८ शत्रवो ६७.४५ शक्रादिमयवज्रादि ३६.११० शनाख्यानम् ४४.६ शक्रोप्येवम् १२७.१७६ शक्ररूपा ६.४० शक्र चापेन ७४.१३ शक्रस्य तु शक्रस्य भावयुक्तस्य ४६.४६ शङ्ख-चक्र-गदाधारी २७.३२ . शंख भेरीनिनादेन ६०.२० शंख-दुंदुभिमेघानाम् शङ्ख-दुन्दुभि ५७.२३ शङ्खचक्रगदाहस्तम् शङ्ख स्फटिकजौ शतकोटि ३७.७९ शतकोटिप्रविस्तारै ७८.२१ शतघ्नौ शतचक्रो ३२.३४ ८५.६ शनिसूर्य कृताम् ३६.६७ शब्दब्रह्म ८८.६ शब्द-स्पर्श ५०.२६४ शमं यास्यन्ति २०.२ - शमयेद् यजमानस्य १४.२१ शमितुं शरवरग १०८.३२. शम्भुगीता ३७.७५ शमी गभीरिणी ८२.३७ श्मशानभस्मभूयिष्ठ ७.६० श्मशाने वससे ८३.६ श्याम चन्दनकोशीर ५८.१४ श्यामवर्ण सुरुषाद्या ३६.१२३ श्वः पूजां प्राप्य ८१.३८ श्वेता दुर्मुख १३.३० श्वेत मंख ३३.६ शरचापपरेताभ्याम् २.२३ शरैरुल्कसमाकार शक्ता या शक्त्या शक्ति कुण्डधृतो शक्तिघण्टाघरा शक्ति दीप्ताम् शक्तिभिस्तु ततः शक्ति बहिण शक्ति-त्रय-समोपेतः शक्ति हताम् शकटर्बलिवर्दैश्च शंकु च शंकुकर्णस्तृतीयश्च शङ्करेण शंकरेणापि शंकराईहरि शंकरं तोषयित्वा शर्करे ते शकुन्मूत्राश्रुपातानि शक्र वेद शक्रेण च ५०.३२३ १२७.१२५ ५०.१६६ ५०.१५७ ६५.४० ५०.१६१ ६.२१ ३२.३३ ४३.३७ Page #574 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ५३१ शरा खड्गे शरच्छशिशतोज्ज्वला शरा धषि शरण्ये सर्वदेवानाम् शरीरो ह्यहम् शरावे मन्मये शरलोना तु शरत् सर्वानाप्नोति शरक्षेपत्रयं गत्वा श-वर्षवरैश्चापि शराशर विनिर्मुक्तम् शरशक्ति शरशाङ्गवरा देवी शलाकैः शिलीमुखैः शशि रिक्तान्यसंयोगे शशाप कालिका शश्वक्रियम् शस्यते च शस्यसंहातसंजातम् श्रद्धा निष्ठा श्रद्धामात्रेण श्रद्धा स्वर्गश्च श्रद्धा स्वाहा श्रवणादपि श्रवणात्सर्वकामानि श्रवणे स्यन्दनार्थे श्राद्धं कृतम् श्राद्धभुजेन च श्रावणे पूजयेद् श्रावणी नवमी श्रावणो श्रिया कान्ति श्रिया चैव श्रीकण्ठं श्रीधरम् ५०.१४० २६.१६ श्री खण्डेन ८७.२७ श्रीमद् दण्डासनम् ७२.८३ श्रीताडपत्रजे १२७.७४ श्रीपर्णे श्रीद्रमे १२७.२०६ श्री फला ५०.३२७ श्रीमती मगेक्षणा १०८.११ श्रीवत्साङ्क १२८.५३ श्रीवेष्टकम् ६५.१२ श्रुत्वा क्रोधसमाविष्टः १२७.११५ श्रुत्वा देवेन्द्र ८३.६१ श्रुत्वैवं देवराजेन १११.६ श्रुतिः स्मृतिः श्रुत्वा हतम् ८५.५२ श्रूयसे स्तवसे ४५.६ श्रेष्ठं मध्यम् ४३.७ श्रोतारं च गुरु १०७.३४ शाक यावक २७.१३ शाक यावक क्षीराशी ८५.५५ शाकम्भरी सुरा १२७.१३ शाखाशैलवनोपेता १२७.१४ शाखां विशामहोनान्तु १२७.१६ शाखापत्रविशेषेण १६.२४ शान्तिः प्रजापतौ ३३.११० शान्ति वृद्धिर्भवा ८६.२५ शालि षष्टिक ३७.७० शिखिझंकारशब्देन ६०.२२ शिवोपलसमम् ६६.२४ शिवतेजोद्भवो ५६.६ शिवतीर्थानि १००.२५ शिव-ब्रह्म-हरेः ७४.१४ शिवस्य च ७२.१४५ शिवे विवर्जयेत् ६६.२८ शिवव्रतधरा ८३.६१ शिवः सहोमया ३३.५४ १२८.६ ६१.३७ ९३.१४८ ५४.११ ६५.३४ ४.५१, ११.५० ५४.१२ ६.४७ ४.४७ ३३.१ १६.२८ १५.१४ ८०.१६ ७२.४८ • १२८.१७ २.१२ १२०.३ १२७.१२४ ७२.१३५ ८३.७३ : ५०.६४ ७२.१४६ ६५.६० ८२.३२ ६७.२१ १२२.२८ ६३.२५ १.५६ १.१० ११.१४ ६१.६३ १२८.६७ Page #575 -------------------------------------------------------------------------- ________________ ५३२ देवीपुराणम् ६८.१३ ५०.१६५ ५०.३०४ १०२.६ १२.३ १२२.२६ शिवसिद्धान्तमार्गेण शिवेन ब्रह्मणे शिवेन या शिवेन शक शिवाद् शिवाद्यान् शिवादित्यफलम् शिवाय संभवेद् शिवाय ओं नमो नमः शिवाद्यां तर्पयेद् शिवा मुक्तिः शिवा वृषासना शिवां मणिमयाम् शिवायाः संभवेद् शिवा शान्तिर्दया शिरां ओं शिरा जालेन शिरोमध्ये शिरसाभ्यर्चयित्वा शिलान्यासे शिलां मुद्गरघातेन शिला वा प्लवते शिलालोष्टः शीत-उष्ण शीलः शीर्ण देव्याया ५७.७ ६३.१८२ १७.३३ १२.१० १२३.१४ . १७.३१ १०.१.४ शुक्लतन्तुमय १२७.२३७ शुक्ल रक्ता २.२० शुचिः सन्नद्धो ८५.८२ शुचिना भावपूतेन १.३२ शुभे २६.२७ शुभदोऽयम् ७४.२० शुभो ग्रहविधी ६२.१० शुभ गोधन ७७.१८ शुभ द्रव्यभवा ३६.१६३ शुभाभिधानकैः ३७.३ शुभे भीमनादे ५०.६१ शुभभूमिभवम् ३०.१८ शुभानां लोक ७६.२७ शुभां हेममयीम १२७.१६३ शुम्भनिशुम्भनी ११६.२३ शुद्ध सद्भाव ३६.१३६ शुष्मादनात् ७.४७ शूकरास्य कपालेन १२६.१६ शूद्रस्य अन्नमशित्वा ७२.१२७ शून्यं देवालयम ३६.१०३ शून्यं ध्वजम् ५५.१३ शून्यागारे ८५.५४ शूलिनो ब्रह्मणा १३.२७ शूलमेखल २.५६ . शूलेन मूनि ११८.१५ शूलव्योमासि ७६.५६ शूलाक्षसूत्रधारा च ६.५५; ३३.३ शूलं हुताशने १२७ ६७ शृणु तस्या १२.४१ श्रृणुयान्न ४६.१० शृणुयाद्यः ६३.१८३ श्रृणु वत्स ६७.१५ शृणु वासव ६३.२७६ श्रृणु शक ११.१२ ५०.२१० ११८.१७ ३५.२६ १०.५.१ २८.१ ५०.६६ २०.३५ ५०.२६६ ५०.२८ ३६.६६ ३०.१ शुकी गर्भ शुक्रण च शुक्रौ दक्षिण हस्ते शुक्र-स्कन्द शुक्ले च शुक्लपक्षे तु शुक्लमाल्यधरो शुक्लाम्बरधरा ८८.१२ ३३.४८; ४५.२,७६.१२ १४.३ २२.४ Page #576 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका. शृणु शुक्र शृणु शौनक शृणुते कथयिष्यामि शृणोति यश्च शृण्वन्नुत्पद्यते शृण्वन्तु देवताः शृणुष्वावहितो शेषो गुरुभराक्रान्तो शेषाणां च . शेषमूतिरहम् ३६.२ षष्टया ५२.१ षष्टिवर्षकृता ८४.३ षडङ्गुल परीणाहम् १२८.४५ षड्धातुजस्तु ६१.२३ षडंगानि ६३.१४ षडंगानि यदाधीत्य १२७.२६ षडास्वादो रसभेदतः ८७.११ षडंगानीह १२८.३४ षोडशाँश १२७.१६५ ५७.५ ५०.३१६ १०८.१६ १०७.२४ १०७.२३ १०६.८ १०८.१ १२.३१ शेषास्तु शेषास्तु देवताः शैलं महाम्भसि शैलराजः शैलराजसुता शोभनानि च शोभने उच्छाये शोभकृच्छुभकृत् शोभनानि च श्रेष्ठानि शौर्य-धैर्य ५७.२६ ४.७० ८३.४४ २६.१५ ७४.२ १०५.१५ १२८.४८ ११७.६ स ईश: ११८.१३ स एव निजितः १३.३७ स एव शक्तिरूपत्वात् १६.२७ ३७.२ सङ्कर २३.१६ संक्रान्त्याख्य ४६.४३ सकामानामियम् ३७.२ सकृच्छ्र त्वा सकृत्संपूजिताय संक्रुद्धो स कृत्वा दश सकृदुच्चरणाद् १२७.२३६ सकृद्भक्ष्यम् ७.४८ सग्रहं भास्करम् . ८५.५ सग्रहान् ७२.११६ स गुरुमन्त्र ४७.३१ स च करण ६६.११ स चक्राङ्गमादाय ६१.१० स च क्रोधसमाविष्टः ५०.२ स चाप्यसुर १०१.२३ सच जानाति ४३.३५ सच तत्र ५७.२३ स चेदन्यायतः ३६.७० ७६.५० ७.८६ १०.४.८ २६.१७ ३६.१७४ षण्मासात् षण्मुखो षण्मुखेनापि षष्ठं दशकरम् • षष्ठे तु संस्थिता षष्ठ्यां चैव षष्ठ्यां स्कन्दस्य षष्ठयब्दकाल षट्पदोदरनिभैः त्रिंशे च तथा षट्त्रिंशदङ्गुलम् ४०.६ २.५१ ११.२१ १२७.१० Page #577 -------------------------------------------------------------------------- ________________ ५३४ देवीपुराणम् ११७.८ ७.५० २.७४ ६६.२३ ४०.११ ३.१२ १०.४.६ ६७.४८ ४.७७ ५३.८ १८.१२ १०३.१२ सच दानव स च देव्या स चिनोत्युपभुक्त स च प्राणभयान्नष्टः स च योगम् स च विन्ध्याटवी सञ्जीवनी औषधी स ज्वर स जित्वा सर्व सत्तस्थस्तिष्ठतम् सत्रपाल महाभाग सत्यमेतत् सत्यमेव सत्येदम् सत्या अद्भुत रजसः सत्वोद्रिक्तम् स तु पञ्चमुखः स दक्षिणाम् सद्योजातम् सद्यो वा अघोरश्च सदाकाममुदासक्ताः सदाध्ययनयुक्ताय सदा पुष्पफलोपेतम् सदा विभव सदैव सग्रहम् सदा सुभाव स दिवमत्वावर्त्तते स देविघाताहत सदेव गणगान्धर्वे सनकः सनत्कुमारम् सनत्कुमारं वरदम् सन्दिग्धः संध्यायाम् २०.१५ संध्याकाले तु ८३.२२, ४३ सन्ध्याद्वयम् १०८.१० सन्ध्यां प्राप्य १२.४८ सन्ध्यागजितः १०.१.५ सन्नद्धानां तदा ३४.१३, संना १२७.१४३ सन्निधानम् ५०.४६ सन्मार्गम् १२७.२१६ सनातनश्च ११६.३५ सप्तद्वीपाः ८३.१४ सप्तोदक २.३६ सप्तम्यां वा ५.१ सप्तपूर्वान्परान् ३.४ सप्ताहाद् वरदा ४६.१७ सपादहस्तमानन्तु ११२.११ सपायिनाम् ६६.१७ स पातीह ५५.५ य प्रत्युदीचीम् ६६.२० स प्रपच्छ ८३.८५ स प्रतीचीम् ___६.८ स प्राचीन्दिशाम् ६१.६६ संप्राप्ते चैत्रमासे १५.१६ स पृथिवीमन्वा ७७.६ सम्पूर्णम् २६:१ सम्पूर्णे चार्द्धरात्रे सम्पूर्ण मण्डलम् ५५.१० सम्मानफलम् १४.२२ समतटं वर्द्धमानश्च ११६.५१ समं धरित्रीम् २.७ समपादम् १०.१.२ सममित्रायु १०.१.१० समादिशति धर्माख्यम् १०.४.७ समानं भोगभावञ्च १३.७१ स मे ददाति १०७.३१ ७२.१५२ ५५.७ ७६.६ ५५.४ ६६.३२ २४.१५ २४.१४ ११६.८७ ७६.२ ४६.७० ११६.४२ ६७.१५ ४.५३ ४०.८ ८७.६ २.८३ Page #578 -------------------------------------------------------------------------- ________________ समयाश्च कति समया सम्प्रवक्ष्यामि समयेन ऋतुमास सम्वत्तम्बुिजपत्राढ्याम् समस्त धर्मकथनम् समस्त-फल-सम्पूर्णः समस्तबीज संयुक्तम् . समस्त भोगसंपन्ने समस्तं यदि समस्तव्यस्त समसूत्रम् समं सूक्ष्ममृजम् समिधाग्निम् समुत्कीर्णम् समृद्धः सर्वभूतानाम् समोत्थानं शुभम् संयतास्ते स याति नरके: सयुगां सस्रजाम् सवले ऋक्षराजे संवत्सर प्रमाणेन संवत्सर महादोष सव्रणेऽपि सव्रजेद् सवितुर्वः संविभक्तो मया सलभेदिष्टकामानि सलभेदीप्सितान् स लभते हितान् सरयुः कौशिकी स राजते सरस्वतीत टे सरोजाद्य श्लोकानुक्रमणिका सर्व्वकाम ३६.५; ५०.४६; ५६.१ सर्व्वकामानवाप्नोति ४४.१३; ५०.६०, ३.३३; ७३.५७ १०४.५ ९३.६१ ९३.१६७ २४.१ ८५.५० १२४.१ ३१.२० १०६.२ ६१.७४ १३.४ १.२५ ३.१५७ ६.१३ ५६.२५ ५०. २८३ ३५.६ ५६.३४ १२८.६ सर्व्वगः सर्व्वरूपेषु ७६.१६ सर्वगा सर्वकार्येषु ६५.६२ ८. २४ ५१.७ १०४. ८ ३६.१३१ ५०.३ ५०.६ १०७.१३ ६६.१२ ३४.११ ७६.२६ ७४.४ सर्वकामप्रदा सर्वकारणिभिः सर्व्वकामार्थ सर्वकार्यादिना दत्ता सर्व्वकामप्रदम् सर्व्वकाल-प्रदायी १०७.५१ ३. १७८ ८७.३ सर्व्वकालं वृत्तम् सर्वकामप्रदे सर्वगा सर्वदा सर्व्वं गन्धोपहारेण सर्व्वगे ग्रहरूपाय सर्वतः शिवनामा सर्वजन्तुहितार्थाय सर्व्वतोभद्रविन्यस्ते सर्वत्र च श्रुता सर्वत्तुकशुभैः सर्वगुण सर्व्वतीर्थाभिषेकन्तु सर्वतीर्थेषु सर्व देवाः सर्व्वदा सर्वभूतानाम् सर्वदेवता सर्व्वद्वन्द्व सर्वदुःखप्रतीकारम् सर्वदेवेश्वरो सर्वदेवमयम् सर्व देवेश्वर सर्व दोषानवाप्नोति ५३५ १.६२५०.१२८; ९२.१० १०.२.३ ६५.७५ ८.११ ६६. १ २७.२० २७.१७ ८६. १८ ८६. २० ५०.२१३ ३६.२८ ६.३२ २६.३७ ७.८३ ११.३४ २५.२० ८३.१ १.४२ ५.४ ९:७२३३.६८ ६३.३८ ७.४५ ५०.३३७ ६०.१२ ५७.३२ १०.४.१० ११६.१२ ११६.४८ ५८.२ ६५.७१ Page #579 -------------------------------------------------------------------------- ________________ ५३६ सर्वधर्मान् सर्वनीतिगतः सर्व्वं पाप सर्व्वपापहरम् सर्वपापविनिर्मुक्तः सर्व्वपीठोपहारेण सर्वभद्रम् सर्व्व भय सर्व्वमर्द्ध त्रिभागम् सम्पूर्ण चन्द्रवदना सर्व्वमङ्गल सर्व्वयज्ञ सर्व्वयज्ञफलम् सर्व्वव्यापि सर्वंवादित्र निर्घोषैः सर्ववेलामतिक्रम्य सर्व्व रक्तोपचारन्तु सर्व्वरत्नमलङ्कारम् सर्व्वरत्नोषधी सर्व्व रोम सर्वलक्षणसम्पन्नम् सर्व - लक्षण - सम्पूर्ण सर्व्वलोकोपकारार्थम् सव्वं लोकोपकाराय सर्व्वत्र शङ्करी सर्व शास्त्रार्थ सर्व्वशेषे सर्वशैष्ट काष्ठोत्थम् सर्व्वं शोभा सर्वसम्पत्तिसम्पन्नः सर्व साधुजना सर्व सूक्ष्माद्यनुत्पन्ना सर्व हेममयैः सर्व्वज्ञा देवीपुराणम् १०.१.२२ ६.२६ ५०.१३० ७६.२ ७८.२३६३.१६५ ५०.८६ ६७.१४ ५४.७ ४६.२१ १०१.२२ ६७.५५ ६१.२४ ५६.२७ ८०.१६ १२७.१२ ७८.५ ५२.८ ६७.१२ ६६.३४ ५३.५ ८३.२४ ३१.१३ २२.५ ३५.१ ३७.१०० ५४.२० ५६. २४ ६०.१७ ५०. २६२ ६.४० सर्वज्ञो. पि सर्वांच सर्वाणि हृदयस्थापने सर्व्वान् सर्वान् समस्तान् १०४.७ १६.२५ सर्व्वीभरण भूषाङ्गी सर्व्वाभरण शोभादि सर्वायुधक सर्वायुधधराम् सर्वा यौवनसम्पन्नाः सर्व्वाङ्ग लक्षणोपतम् सर्वार्थ साधकम् सर्वांस्त्र सर्वाणि हृदयस्थानि सर्वां सर्वगता सर्वेऽपि भीता सर्वे एवामितज्ञाना सर्व्वे कार्त्तस्वराः सर्वे बसन्ति सर्वेश्वरम् सर्वे शिवाश्रमाः सर्व्वेषाम् सर्वेषाञ्चैव सर्वेषां प्रेतयोनीनाम् समस्त कार्यकारणी सर्वेषामेव सर्वेषामेव मन्त्रानाम् सर्वेषां शिवपट्टस्थम् सर्वेषां साधने १२८.२१ १०.३.२ सर्व्वेषु सर्व्ववर्णेषु सर्वे सुरगणा सर्वेश्वर्यमयीम् ३६.४६ ५८. २१ ३७.१ ३२.४६ १७.१५ ५०.११९;५५.१५५ ५०.२२८ ११६.३६ १२७.५२ ६४.४७ २२.१४ १२८.१ ४.८८ ३७.१ ६८.३ १५.४ .१०८.८ ८२.६८ ६३.७ ८३.५४ ७७.१ ६५.६७,७२.४ १००.१ ८६. २१ १६.३३ २५.४; १.३२; १०७.४६; ११६.७० १०.६.३ ५०. ५१ ११०.४ २२.२४ १२७.५६ १२७.५६ Page #580 -------------------------------------------------------------------------- ________________ सर्वोपसर्गशमनी सर्वोपहारसम्पन्नो सर्वोषधे: सशल्यामुषराम् सशिष्यास्ते संशोध्य परितो संस्कृतेऽवमानस् संसर्गात् ससिसृक्षु स सुखम् ससुरं गणमादित्यम् सहकारफलम् सहजं गिरिदुर्गच सहमाया सहसा सहस्र सहस्रण सहस्राच्चि सहस्रकिरणोपेते सहस्रकोटिकन्यांनाम् सहस्राक्ष सहस्राक्षम् सहेमं रत्न सहोमं पूजयेदेवम् संक्षेपादेक स्तम्भा वृताश्च स्तवोऽयम् स्वयं देव स्तवः पुरा स्फटिकैः शैलसोपान स्मरणाद्वारते स्मरणादि स्मरस्तरति पोराणि स्मरणात् पठनाद्विप्र स्मरणादि भये लोकानुक्रमणिका ९.७३ स्वकान्ताम् २२.११ स्वकान्तिकिरणोपेन ६६.६ ६८.१२ ६७.५१ स्वतो वा ७२.१०५ स्वतेजसा न १२१६ स्वदोह काले स्वकायेन तीर्थेषु स्वचकेव ३३.३६ २९.६ स्वनाम पूजयेदेवीम् ३१.३६ स्वप्नांश्च स्वधर्मनिरतंर्वस ३९.१२९ स्वप्ने तु कूप ३९.९४ स्वप्नाः शुभाश्च ७२.४६ १११.१० ६५.४ ६१.२ स्वप्नेन्द्र-जालवल्लोके स्वभाववित्स सम्पन्नो ३.२६ स्वयम्भुरेष ५४.१ ८.४५ २६.३१ ६३.२ ६४.६० ६५.२८ ६६. १२ स्वयन्तु पठ्य स्वयं हत्या स्वकायात् स्वर व्यञ्जन स्वराः स्मरणशीलत्वात स्वर्गः सर्वव्यापी स्वर्गापवर्गनिरयम् स्वल्पनैव तु द्रव्येन स्वशक्त्या चैव स्वस्तिक म् स्वस्तकैः ५७.४ ७२.३६ ८३.६६ ३३.२ ३६.१ सत्वम् ८२.६६ ३७.५५ स्थल देवान् स्वपनं तस्व स्नात्वा स्नातस्य सार्षपम् ३७.६ स्नात्वा उमेश्वरम् ६६.४५ ३६.१८४ ३७.६ स्नात्वा गंगानदी स्नात्वा सापटी स्नानाख्यम् ५३७ ६.४ २३.२४३ १२८.१६ २.८७ ६०.२६ ४१.१५ ४१.१७ ८८.३ २३.२०५ १२.१२४ ६५.४६ ६५.४१ ३७.५६ १०४. १०७.१ २३.१३३ ११५.११ ११६.२१ ३७.४० ३७.५१ ६.६ 55.5 ४५.१ २१.५१ ७२.३० ३१.२३ ६७.६६ ६६.८ ३०८.२४ १०.५.३०४. १८७६.४० ६९ १५ ७६.७ ६३.१८४ ३३.५२ ६७.१३ Page #581 -------------------------------------------------------------------------- ________________ ५३८ स्नानं देवाच्चनम् स्थानच्युतानि स्थातव्यमेकत्रम् स्थान काल स्थानमायुः स्थालीपाकादिकर्म स्थापयेद्दक्षिणे स्थापिता परमेशेन स्थापितं नात्र स्थापिता भवते स्थापयेद्देव स्थापनं कारयेत् स्थापयन्तु स्थापिता पूर्व्वविधिना स्थावरस्य स्नानं शिष्याय स्नानमोनोपवास स्नानं होमम् स्नापयित्वा स्नाप्यमाना महादेवी स्नापयेत् लेपयेत् स्नापयेत् लेपयेच्छक स्नायुलहाश्म स्वागतं ते स्वागतं भद्र स्वागतं ते तदा स्वाती शनि स्वाती श्री कीर्तिः स्वाभिधानाभिधेयाञ्च स्वामिनो स्वामित्वाद् स्वायम्भुवो मनुः स्वार्थ सिद्धो स्वाहा स्वधा च देवीपुराणम् ६५.५६ स्त्रियः स्त्रिया वा ८७.१२ ११६.४६ स्त्रिया वानेन ७३.४७ स्त्रियश्च रक्तवस्त्रैश्च ६७.७६ स्थित ५६.१६ १२६.२६ ८०.२८ स्थित्वा विनाशम् स्थित्यर्थं मतिमाधाय स्त्रीजनम् स्त्री प्रधाना स्त्रीस्वरूपा ३१.३८ ३२.५ ३२.११ ५०.१५० स्त्री सु ३६.१८१ स्थीयतां सुरश्रेष्ठ ५०.६७ स्तुताम् २६.१० स्तुत्वा ५२. १० स्तुवन्ति १२०.६ स्तुवन्ति देवदेवेशम् ५३.६ स्फुटितम् ३१.२२ स्फुटप्रकटविक्रमम् ५०. ११२ स्रुचायान्तु ३३.१०० ३३.७६ ७२.८२ ६३.२११; ९४.५३; ६५.२६ ६३.२४६ ११६.१० मेखलभाराय वहस्तास्तथा स्रवं प्राप्य स्रुव मेखलाधारी स्तूयमानो महातेजो स्तूयसे सततम् ४५.१० १२७.९४ स्थूणाकर्णो विशालश्च ६३.२८५ स्थूलाम् ४.२३ स्थूलमुन्नतः ३७.५३ स्थूलरूपा तु ४६.२२ स्थूलसूक्ष्मविभागेन ५१.१३ स्मृतिश्च सर्वभूतानाम् १२७.१८५ स्मृतः स भागो ८.३५ ६७.७६ ६१.७६ ६६.३३ १०.१०.६ ११६.१८ ११२.७ २.५८ ३६.१८० ६.२३ १३.३४ ४३.२० १८.१ ११३.११ ६३.५ ८५.१६ ६३.१.५६ ८७.३४ १२१.१५ २६.३२ ४.३८ ५६.२० ५०.१८० १२७.३४ १२७.११७ ४३.२६ ८.४६ ७२.५६ २६.१८ ८३.५८ १२७.१६६ ४६.२२ Page #582 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ५३६ २६.४ १०७.५३ १०७.४७ १०७.३७ ४.६३ १८.६ ३३.४६ ५८.६ ११२.६ स्मृतिः सिद्धिरिति स्मृतिः संस्मरणादेवी स्वेन वधानेन स्तोकवृत्त स्तोत्राणि स्तोत्येऽहम् सा एव कालरुद्रस्य सा कन्या साग्निदेवगणास्तत्र सागरा जठरं तस्य सा च सर्वगता साचारो भक्तिमास्थाय सा च शक्तिः सा च संस्मरणात् सा ते हृदये साध्यन्ते सर्वमन्त्राणि साध्वी पतिव्रतत्वाच्च साधकस्येदम् साधारणे सघण्टा साधकञ्चागतम् साधकत्वम् साध्विदम् ३७.५० सामान्यम् ३७.३७ सामवेदो नित्यम् ११८.१४ सामवेदस्य ७२.६२ सामवेदस्तु १.९ सायुधः ११३.१ सा वन्द्या १.४८ सांवत्सरी यथा ६.४५ सांवत्सरोऽथ १३.३८ सा विद्या ११२.१४ सार्वभौम ६२.२ सारङ्ग रथमारूढम् . ३५.३२ सारथि बहुशास्त्रज्ञम् १०८.३३ साहाय्यं सगरे ६२.११ सिकता पक ३६.१०७ सित कुङ कुमरागर्वा ८८.२ सितदन्तो गजगामी ३७.३४ तित पङ्कज ६४.४३ सितप्रवरपंकजे ५०.१६१ सितभावोपचारेण ६४.३६ सितमालाभिर्देव्यायाः . ६३.२५२ सितवस्त्रधरो ८०.२ सितरक्तोपहारेण २४.२६ सितरक्तपीत ६३.१११,११२ सितश्लक्षे तथा ६.६८ सितसर्षप . ६६.२ सितश्च सन्मितश्चैव ६२.६ - सिद्धि दत्त्वा ६३.११४ सिद्धि योगाश्च ७९.५ सिद्धिदं सर्वलोकानाम् १०७.५ सिद्धान्त मोक्षशास्त्राणि २७.१० सिन्दूरारुण - ११.५ सिन्दूर बद्ध १३.१६ सिनीवाली ५०.३०७ सिंहम् ४३.४३ ३६.७२ ४०.७ ६५.२७ ५०.२६० १०१.२६ ५०.१७३ ८७.२६ ७०.१० १०१.१४ २६.४४ ५०.२४८ ७.२४ साधकी ६५.६१ साधिकारं तु साधुदेवी साधु राजन् साधु साधु महावाहो साधु साधु महादेवि सानुदिनं सदा सा प्रसूताष्टवर्गाणि सापि चान्यम् सा मया सामन्तप्रवरै सामान्यं सर्व ६७.६४ ४६.६१ १००.३० ६१.१३ ३६.८३ ३३.१७ ४८.७ ७.६१ Page #583 -------------------------------------------------------------------------- ________________ ૫૪૦ सिंहकोल सिंहाकारा सिंह चर्मधरा सिंहमारुह्य सिंह- वहिरण- श्येनानाम् सिंहरूपा महाघोरा सिंहारूढा सिंहासनम् सुखं की सुखं तिष्ठन्तु सुखदुःखञ्च सुखभाग् सुगन्धि धूपितम् सुगन्धफलपुष्पाणाम् सुग्रीवं कुम्भकर्णञ्च सुत भ्रातृ सुत सम्पूर्ण सुत सौभाग्य सुतस्य सुतः कालाग्निः सुतोऽयं तव सुत सौभाग्यकामा सुतेजा: सुदुर्गं नायकम् सुधीतं वक्षयेत् सुनन्दाया पुरी सुनन्दायाः पुरम् सुनन्दाया शिला सुपर्णः कूलिको सुपुत्रा जीववत्सा सुप्रभूनारिवध्यानाम् सुवलेन सुबलेन जिता सुबलो नाम देवीपुराणम् सुबलस्य वधार्थाय ६५.३२ ११६.४७ सुभक्तजन संकीर्णे ५०. २१२ सुभिक्षं क्षेम ३७.१३ सुवर्णा २७.५ सुवांगानाम् ८१.७ सुरक्ताम् २३.१२ सुरपादप संकीर्णम् ६७.६६ सुरक्त राग १.५७ सुरास्त्वामभिषिञ्चन्तु सुरूप सुभगः ३२.४५ १०. ६.६ सुरूपे : सुभुजे ८२.२६ ३१.६ ८२.६४ ८५.६६ ६५.५ ६५.३० ५३.६ २.८६ सुरूपा यौवनावस्था सुरूपा कुशहस्ता च सुरूपा लक्षणोपेता सुशान्तिश्च सुकीर्तिश्च सुशास्त्रविधिमाश्रित्य सुश्रमे वचनम् सुषमां शाद्वलाम् सुषेण कुरु ६.७ सुषेणस्य ६. ६० सुषेणे निहते ४५. १२ सुषेणो महिमा १२.४२ सुसमे ७३.३६ सुस्थवृतेऽन्यदा ६८.१४ सुस्वच्नो पश्यते ४.४ सुस्नातो ५.१ सुस्थे नरे ६४.२६ सुस्थिता सुषमा ८२.३६ सुहृद्जन ७९.१७ सूचीमुखेषु ७२.७५ सूतिका ३१.४० ११.४५ ११.४४ सूत्रधारगणोपेतम् सूर्यकोटिसहस्र ग सूर्यकोटिसहस्राभो ३६.१४६ १२४.३ ५०.३४० २७.११ १०८.२ १२.३२ ६३.८३ ८४.११ ६७.४० ६३.२५१ १२७.१०८ ५०.१६४ ५०.१४२. ५०.२६ ४६.२८ ५१.१० ११६.१३ ६८. १४ १३.१८ १८. १२ १६.२ ११०.८ १२.५४ ७२.६२ ६३.११७ ६८. १६ २४.२४ ७२.१४६ ६५.४६ ८२.६ ६.३५ ७२.१०६ १२७.५३ १२८.३७ Page #584 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका ५४१ सूर्ये च सूर्यो जनः सूर्यश्चाहम् सूर्य मण्डल २.१०३ १८.३० ७६.१४ ५०.१६० ११६.१४ ७३.४३ ७३.५५ सूर्याय ६६.२६ ४६.७४ ८५.३५ he ७२.२ सूर्यायुतसम सूर्यो वह्निोंमे सूर्यस्योदयमरुतादि सूर्य्यस्य प्रकाराद्याः सूर्य सोमेक्षणश्चण्डः सूक्ष्मरूपा सृजत्येषा सृष्ट्यादौ कथिता सृष्टवैता देवता सेवते सेव्यमानेन्द्रिया सैहिकेयः सोऽन्तरीक्ष सोऽपि स्ववीर्य सोऽपि सोपवासः सोपवासो सोम इद्वत्सरस्तेषाम् सोमो. दैवत सोमेन पूजितः सोमोपवासः शुचिः सोमं रवि सोमं राजानम् सोमेशं नाम सोमेश्वरं महापुण्यम् सोम सूर्याग्नि सोऽशृणोत् सोमसूर्यानिला सौत्रामणि सोधपृष्ठ ४१.६ १५.१ २१.१ ४१.२,४३.६५ १६.१ ५०.५० ७४.१६ सौबलन्तू १२२.६ सौभाग्यजननम् १२७.१८७ सौभाग्यमिहजन्मेऽपि ४७.१८ सौम्ये कपालिनी २६.३६ सौम्यं च कान्तम् ११.५३ सौम्यैश्चोच्च स्थितैः १२२.१६ - सौम्ये धर्मार्थकामानि ४६.७६ सौम्यमुखम् । ४७.३. सौम्यमुत्तरतो १११.५ सौराष्ट्रपुराधिगता ६३.१२२ सौर्यवाङ्घ्रिपालैस्तु ३७.४४ हते कृष्ण रथाधारे १२७.४८ हते काले हते घोरे ८.२७ हते चोग्रे ४७.१४ हते तस्मिन् ५५.६ हस्तभूमि गतम् ११६.३८ हते वज्र २.१०१ हतशेषवलः ३५.१५ ५६.१६ हतशेषबलो ४६.३७ हतसेनस्तदा ४६.१६ हत्वा रुरुम् ८५.७५ हत्त्वा सुररिपून ३२.३६ हतवीर्य हतशौर्यम् १७.१४ हस्तं शरीरम् ५६.७ ह्रस्वदीर्घः ११६.८३ ह्रस्वेन लाघवम् १०२.७ हर्यर्चने १७.४१ हरणी हारणी चव ६.८२ हवनीय-प्रसूतिः ३७.६ हविष्यं भोजनम् ७८.१६ हविष्यान्नम् ८.४३ हसमानस्य ते १७.१२ १७.११ १६.१० ३७.१६ १२७.१४६ ८६.२४ ३७.७६ १७.२० ६३.१५८ ११.११ १२७.१४४ १२२.६ ७८.६ ६१.१७ ११६.४७ Page #585 -------------------------------------------------------------------------- ________________ ५४२ देवीपुराणम् ८०.२१ २२.१८ ५०.३३ हंसे विद्यार्थ हसकारण्डवचक्र हंससारससंगीत: हाटकेश्वरदेवस्य हार नूपुर हारादि कटिसूत्रम् हास्यन्तु शतभिषज्या हाहा हुङ्कार हिताय पूजिता हिताय सर्व हिरण्याक्षस्तु हिरण्यगर्भः हिरण्यगर्भसहितम् हिमवत हेमकूटे हिमवदुगिरी हिमवत्यचले. हिमवान्निषधे हिमवद् विन्ध्यनिलय हिमाचले महापुण्ये हिमचन्दनकर्पूरै हिमाद्री हिताहारोपयोग हिताहितस्य हिताहिताहार हिलिहिलो २३.१४ हृषीकेश गदाधारिन ११२.५ हेमादि पुष्परत्नानि ६३.७८ हेमोत्था सा ८३.२६ हेम चक्षुस्तथा ७.२५ हेमजन्तु महद्दण्डम् ११६.६ हेमं तापे भवेत् १०१.१६ हेमेन्द्र नीलजौ ७.६७ हेम पट्ट कृती १.५१ हेम पुष्प १.५२ हेम प्रासाद १०८.१५ हेम भावाच ५६.३५ हेमरत्न १०५.४ हेम रत्नमणि ७५.१ हेमरत्नाविचित्रांगी ३६.३ हेमराजत १३.२१ हेमराजत पात्रस्थी ३२.४ हेमरुक्म ३८.२ हेमं वा ३७.१८ हेमं वा राजतम् ८.२६ हेमवस्त्रानु ६५.२६ हेलाहुङ्कारशब्देन १०८.३६ हेमशृंगी शफैः ११०.१० हेमराजत ११०.३ . हैमा वा रत्नवार्धा १०५.५ २६.६ १२२.२३ ५०.२५१ ५०.२७० ६५.८ ८२.६५ ३२.१५ ६५.२ ७०.१५८ १२७.७६ ५०.१८६ ५०.२७५ ८८.१० ६७.३० १००.५ ६१.७. ८५.६ १०४.१५ २६.२०, ५०.३२८; ६६.३७ ५०.२२४ १२१.१८ १२१.३० ५७.१५ ७५.१४ २७.३० ५२.६ ५०.२५६ २६.८ १००.२६ ३.१६ होतारन्तु विजानीयात् हुत्वा चादित्य हुत्वा हुताशने हुतमग्निषु देवाय हुताशन महाबाहो हुतं हुतं पयो हूकार राव हृदयं होमयित्वा हृद्वीजे नास्तरेद हृदस्था क्रिया ५०.२७७ १०४.१४. होतारो मन्त्र ४८.२० होमं कार्यम् ३६.१०५ होमकाले प्रयोक्तव्यम् ७७.१६ होमं कृत्वाम् ४३.५१ होमं तिलाज्यक्षौद्रन्तु ११८.११ होमं देवदलम् १२६.२३ होमोत्थाया ११२.१६ होमेन व्रतचर्येण Page #586 -------------------------------------------------------------------------- ________________ होम येल्लक्षमेकन्तु होमवसानिकं घोरमसुरम् होमं विन्दति होमं शत होमात्सर्वम् होमं क्षीरं घृतम् क्षणं देवी च क्षत्र-विट्शूद्र बालानाम् क्षयाचि विवशा अपास्त्राणि क्षमा तु श्री क्षमाप्य युग्मम् क्षमाप्य विधिना क्षयं याति क्षये चाग्निमुखे क्षयानलेव दृश्यन्ते क्षयाम्बुदा क्षरन्नपि न हीयते क्षातं युगकोटिम् क्षात्रं व्रतं समाधाय क्षारोदञ्चैव क्षितीन्द्रो चितीन्द्रः पूर्ववतो क्षिप्रं कुर्युः क्षीराशी क्षीरान्नभोजनम् क्षीरं शर्कर क्षीरपा: क्षीरान्नं दधिभक्तञ्च क्षीरान्न देवी क्षीराष्टमी क्षीरादिस्नपर्न क्ष श्लोकानुक्रमणिका २५.३ क्षीरचन्द्रवृतान्तस्था ४०. ३ क्षेमङ्करी शिवेनोक्ता ५०.२४७ राधेचन्द्रचन्द्रासि ५४.१६ १२०.३२ ५०.२३४ ११६.४१ ११९.५५ ५०.६८ २६.१५ त्रयाणाञ्चैव २८.११ ७६. ११ ७६.६ ४.१८ त्रयीति कथ्यते त्रयाणाम् ११९.४८ ८५.५६ ११९.४० ४९.१३ ११६.१० त्रयाणामेकमादाय त्रयाणां शुभदायित्वात् त्रयश्च त्रिशतम् त्रयोविंशति लक्षारिण त्रातारमिति त्रातारमिन्द्रम् त्रातास्ताः पाता नस्त्वम् त्राय माम् त्रासनी मोहनी त्रासि सर्वान् चाहि त्राहि मुरान् त्रिकरास्त्युप रथ्यास्तु त्रिकालम् ४३.१२ ३.६ ६६.२२ ६६.२५ त्रिचतुः पञ्च ५४.२२ त्रिजटा बालरूपा त्रितयं वा २३.१ १०१.१६ त्रिदण्डी बालरूपा ३३.९६ त्रिदशा सुर २.११ त्रिदर्शस्त्वम् १९.४ त्रिनेत्रम् १०१.५ ६०.१४ ६१.२० त्रिगुणं प्रसवम् त्रिगुणा त्रिनेत्रा जटा त्रिनेत्रा शूलहस्ता त्रिभुवनव्यापी त्र ५४३ ७१.७ ३६. १६५ ८५.६० ३७.५८ ३७.३० ५६.६ ३७.२८ ३७.३० ४६.७ ४७.३४ ५६.२४ ५६.४० ७.३८ ८३.३५ ७.७६ १२७.१२१ १७.४२ १२७. १५४ ७२.४१ -११७.११ १०.३.४ ३७.४५ २४.६ ८३.८८ १२०.४ ५०.२०४ ५०.१८ ८३.५६ ७.५ ५०. १४६ ८३.६६ ११६.१५ Page #587 -------------------------------------------------------------------------- ________________ ५४४ देवीपुराणम् ५०.३२१ त्रिमन्त्रा पठते त्रिमूर्तिस्त्रिगुणा त्रिवृषेण त्रिलोकधात्री त्रिरात्रे चैव त्रिरात्रेण तु त्रिरेख कन्धराम् त्रिंशद्धनाममाहुः त्रिशूलपाणिनम् २५.१८ ३७.७८ १२२.५ १२७.१०४ ६५.४५ त्रीणि खातम् ७७.१० त्रीणि चान्यानि ११.८ त्रीणि पञ्चाथ १६.२३ त्रुट्यादि ६४.१६ त्रेतायाम् ६३.१६३ त्रैलोक्यधारिणि ३२.२६ ७२.३६ ८३.५२ शं एं दुं ओम् ११६.६२ ज्ञात्वा सर्वमशेष ११६.६२ ज्ञानाद् भवति १२०.१४ ज्ञानशक्तिः क्रिया त्रिश्रुत्वा त्रिश्रुत्वा द्विज त्रीण्येकाचाम ११६.२६ ४७.४ १०.१.१५ १०७.३ Page #588 -------------------------------------------------------------------------- _