SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ नव-नवतितमोऽध्यायः विधूत - पाप-कलिलः सर्वभोग-धनान्वितः । विशत्रुर्बहुपुत्रश्च भवते नरसत्तमः ॥२८॥ देहान्ते नन्दिनीलोकं सर्वदेवनमस्कृतम्' । व्रजते नात्र सन्देहो अनेन विधिना नृप ॥ २६ ॥ फाल्गुन्यां पूजयेद्दवीं सहकारत्रजैः शुभैः । तथा नैवेद्यभक्ष्याणि शर्करामधुना सह ॥३०॥ भोजयेत् कन्यका बिप्रान् दक्षिणा सितवाससी । अनेन विधिना भोगी देवीलोकं च गच्छति ॥ ३१॥ संप्राप्ते चैत्रमासे तु देवीमिज्याद् दमनकः । नैवेद्य ं लड्डुका देयास्तथा कन्याश्च भोजयेत् ॥ ३२॥ स्त्रिrse रक्तवस्त्रंश्च दक्षितव्या यथाविधिः । श्रनेन सर्वविधिना प्राप्नुयादविचारणात् ॥३३॥ देवीलोकं व्रजेद्रवत्स यत्र भोगा निरन्तराः । वैशाखे पूजयेद्दवीं करिंगकारत्रजैः शुभैः ॥३४॥ नैवेद्य सक्तवः खंड कन्याश्चैव भोजयेत् । शुभानि हेमवस्त्राणि देयानि द्विजसत्तमैः ॥ ३५॥ देवी सुप्रीतये वत्स सर्वदेवमनुत्तमैः । कृतवाँस्तु विधिरेष तथा गन्धर्व - किन्नरैः ॥३६॥ ज्येष्ठे तु शंकरी पूज्या रक्ताशोककृरंटकैः । - तथा देयञ्च नैवेद्य ं घृतपूर्णं च कन्यकाः ॥३७॥ ३७२ भोजनीयास्तथा दक्षेद् गोभूदान हिरण्यतः । तथा देयाः जलकुम्भाः सम्पूर्णा वासिताः शुभाः ॥ ३८ ॥ श्रनेन वारुणान् भोगान् देवी क्षिप्रं प्रयच्छति । प्राषाढ पूजयेद्दवीं पद्मनीलोत्पलैर्दलैः ॥३६॥ नैवेद्यं शर्कराभक्त' सदधि भक्तपायसम् । कन्या द्विजाः स्त्रियt भोज्याद्दक्षयेच्च तथा च तान् ॥४०॥ नाना - हेमाम्वर राग - तिल भू- श्रश्व - मौक्तिकैः । पूज्या भगवती भक्त्या सर्ववर्ण - प्रसिद्धये ॥४१॥ नन्दा सुनन्दा कनका उमा दुर्गा क्षमावती । गौरी सर्वेश्वरी श्वेता नारायणी सुतारका ॥४२॥ fast चेति नामानि श्रावणादेरनुक्रमात् । ये च कीर्त्यन्ति उत्थाय ते नरा धूतकिल्विषाः ॥४३॥ १. सर्वदेवनमस्कृतः क । ३. ज्येष्ठयां क । २. आमलकं क ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy