SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सप्तत्रिंशोऽध्यायः । ब्रह्मोवाच । सर्व्वाणि हृदयस्थानि मङ्गलानि शुभानि च । ददाति ईप्सितान् लोके तेन सा सर्व्वमङ्गला ॥१॥ शोभनानि च श्रेष्ठानि या देवी ददते' हरे । भक्तानामात्ति हरणी मङ्गल्या तेन सा स्मृता ॥२॥ शिवा मुक्तिः समाख्याता योगिनां मोक्षगामिणी । शिवाय यो जपेद् देवी शिवा लोके ततः स्मृता ३। धर्मादीन् चिन्तितान् यस्मात् सर्व्वलोकेषु यच्छति । श्रतो देवी समाख्याता सा सर्व्वार्थानु साधनी ॥४॥ विषाग्नि भय घोरेषु शरण्यं स्मरणाद् यतः । शरण्या तेन सा देवी पुराणे प्रतिपाद्यते ॥५॥ सोमसूर्य्यानिला स्त्रीणि यस्या नेत्रारिण भार्गव * तेन सात्र्यम्बका देवी मुनिभिः परिकीर्तिता ॥६॥ योगाग्निना तु या दग्धा पुनर्जाता हिमालये । पूर्ण सूर्येन्दु वर्णाभा प्रती गौरिती सा स्मृता ॥७॥ जलयाना नरा गौर्य्या समुद्र शयनाय वा । नारायणी समाख्याता नरनारी: प्रकुर्व्वता ॥८॥ स्मरणादिभये दुर्गे तारिता रिपु सङ्कटे । धारणाद्वत्सनाद् वापि कात्यायनी मता बुधैः ॥६॥ रौद्राणि घोरकर्माणि कारणाच्च रौद्री मता । विन्ध्येऽवतीय्यं देवार्थं हतो घोरो महाभटः ॥१०॥ श्रद्यापि तत्र सा वासा तेन सा विन्ध्यवासिनी । जयन्ती जयनाख्याता श्रजिता 'न जिता क्वचित् ॥ ११॥ १. सदृशे क ग । ४. संविका क ग । २. समाख्याता सर्वार्थ अर्थ साधनी क ग । ५. शंख कुंदेदुवर्ण क । ३. नला क ग ६. यता नरा कुर्यात मद्यत्र शयनाथवा क ग । ७. स्वबलादि क । ८. देवाः शक्रादयो यस्मात् सादुर्गा प्रकीर्तिता । को ब्रह्मा कः शिवः प्रोक्त प्रश्मशारंचकंमते क । C. क पुस्तके नास्ति ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy