________________
२६२
एकोनसप्ततितमोऽध्यायः
कृत्वा कृतांस्तण्डुलांश्च पललौदनमेव च ।
मत्स्यान् पक्वांस्तथा वामान् मांसानि विविधानि च ॥ १८ ॥ पुष्पांश्चित्रान् सुगन्धांश्च सुराञ्च त्रिविधामपि । मूलकं पूरिकापूपांस्तथैवोण्डेरक स्रजः ॥ १६ ॥ दधिपायसमन्त्रञ्च गुडवेष्टित मोदकान् । विनायकस्य जननीमुपतिष्ठेत् ततोऽम्बिकाम् ॥२०॥ सर्षप पुष्पाणां कृत्वार्ध्य पुष्पमञ्जलिम् । रूपं देहि यशो देहि भाग्यं भगवति देहि मे ॥२१॥ ततः शुक्लाम्बरधरः पुष्पगन्धानुलेपनः । ब्राह्मणान् भोजनं दद्याद् वस्त्र युग्मं गुरोरपि ॥२२॥ एवं विनायकं पूज्यं ग्रहान् पूर्व्वविधानतः । असाध्येन प्रसादेन गुरुदेवद्विजार्चनम् ॥२३॥ कर्म्मणां फलमाप्नोति श्रयञ्चाप्नोत्यनुत्तमाम् ॥ २४॥
इति श्री देवीपुराणे विनायकमण्डल पूजास्नानविधि नामैकोनसप्ततितमोऽध्यायः ।।
१. अधिविनायक मंत्रपूजास्थापन विधि : ग ।
进