SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ षट्चत्वारिंशोऽध्यायः । दवाञ्च । - ब्रह्मोवाच । देवी' गुण त्रयाविष्टं मण्डपं कोटिविस्तरम् । ब्रह्मादि स्तम्बपर्य्यन्तमुत्पन्नं सचराचरम् ॥१॥ अण्डे हिरण्यगर्भस्थं यत् तत्वं गर्भसंश्रितम् । तत्रोत्पन्नमिदं व्योम रूपाणि यौ मही भवेत् ॥२॥ अर्थोद्धं काञ्चन मयश्चतुरस्रोच्छ्रितो महान् । उत्पत्नः स चतुःशृङ्गो मेरुदैवत संश्रयः ॥३॥ पृथिवी पद्म दिशः पत्रं मेरुस्तस्य तु कणिका । युगाक्ष कोटि विन्यस्तं तत्र कृत्वा रथं रविः ॥४॥ देवीञ्च संवतो देवैर्याति तस्य प्रदक्षिणम् । तस्मिन् मेरौ त्रयस्त्रिंशत् वसन्ते याज्ञिकाः सुराः ॥५॥ रुद्रा एकादश ज्ञ या प्रादित्या द्वादशैव तु । तथैव वसवो ह्यष्टौ अश्विनौ द्वौ च याज्ञिको ॥६॥ वसन् वदन्ति तु पितॄन् रुद्रांश्चैव पिता महान् । प्रपिता महानादित्याश्विनौ चात्मनस्तनुम् ॥७॥ पितॄन् भूयः प्रचक्षिष्ये ऋतुं संवत्सरार्तवान् । अतो यज्ञभुजामेषां पृथक् नामानि मे शृणु ॥८॥ अाजकपाद हि ब्रह्मन् अष्टौ रुद्रश्च वीर्यवान् । हरश्चैवाथ सर्वश्त्र्यम्बकश्चापराजिताम् ॥६॥ वृषाकपिश्च शम्भुश्च कपर्दो रैवतस्तथा । ईश्वरोपि भुवनश्चते रुद्रा एकादश स्मृताः ॥१०॥ प्रादित्यानान्तु नामानि विष्णुः शक्रश्च वीर्यवान् । अर्यमा चैव धाता च मित्रोऽथ वरुणस्तथा ।११। विवस्वान् सविता चैव पूषा त्वष्टा तथैव च । अंशो भगश्चाति तेजा' प्रादित्या द्वादशा स्मृताः॥१२॥ १. पंक्ति द्वयं नास्ति क पुस्तके । २. व्योमकपाले घौ क । ४. दिव्यज क ग। ३. अथो क । ५. चसवो क । ६. रुद्रांश्चापि कग। ७. सेतु क ग। १०. पटाजितः क । ८. अर्यमा क। ६. प्तोता क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy