Book Title: Siddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Author(s): Hemchandracharya, Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
Catalog link: https://jainqq.org/explore/001123/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ माता साध्वीजीश्री मनोहरश्रीजी जन्मशताब्दी जैन ग्रन्थमाला - पुष्पम् १ आचार्यभगवत्-कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरिप्रणीतं - स्वोपज्ञलघुवृत्तिविभूषितं श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । सम्पादकः पूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः झींझुवाडावास्तव्य 'बाबुलाल - कुबेरदास गांधी' परिवारवितीर्णसंपूर्णद्रव्यसाहाय्येन प्रकाशकम् - श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरम् , पाटण ( उ . गु.) Page #2 -------------------------------------------------------------------------- ________________ MĀTĀ SĀDHYĪJI ŠRĪ MANOHARAŠRĪJĪ JANMAŠATĀBDĪ JAINA GRANTHAMĀLĀ NO.1 ŚRĪ SIDDHAHEMACANDRA SABDĀNUSĀSANA (SANSKRTA GRAMMER) OF Acarya Sri HEMACANDRA SŪRI With the Auto-commentary LAGHUVRTTI. Critically Editor: Jaina Muni JAMBUVIJAYA the son and disciple of H. Holiness Muniraja Śri BHUVANAVIJAYAJI MAHĀRĀJA Publisher: Śri Hemacandracārya Jaina Jñanamandira PATAN (North Gujarat), Pin 384265 Vikrama era 2050 Vira era 2522 पूज्यपाद गुरुदेव मुनिराज श्री भुवनविजयान्तेवासी जैन मनि जम्बविजय की हार्दिक शुभकामनाओंके साथ wider અણ A.D. 1994 Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ = તીર્થાધિરાજ શ્રી શત્રુંજય ગિરિવર દરિશન વીરલા પાર્વ vain Education International För private & Personal Us www.jainelibrorg Page #5 -------------------------------------------------------------------------- ________________ તથા ભગવાન શાંતિનાથ શ્રી શાંતિનાથ જિનપ્રાસાદ શ્રી ઝીંઝુવાડામંડન F ernational For Private & ersonal use only l ibrary.org Page #6 -------------------------------------------------------------------------- ________________ पूज्यपाद प्रात:स्मरणीय संघस्थविर श्री १००८ आचार्यदेव श्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजना पट्टालंकार - पूज्यपाद आचार्यदेव श्री विजयमेघसूरीश्वरजी महाराजना शिष्यरत्न पूज्यपाद गुरुदेव मुनिराज श्री भुवनविजयजी महाराज जन्म :- विक्रमसंवत् १९५१, श्रावणवदि द. शनिवार ता. १०-८-१८९५, मांडल. दीक्षा :- विक्रमसंवत् १९८८, जेठवदि ६, शुक्रवार, ता. २४-६-१९३२, अमदावाद. स्वर्गवास :- विक्रमसंवत् २०१५, महासुदि ८, सोमवार, ता. १६-२-१९५९,शंखेश्वरजी तीर्थ, Page #7 -------------------------------------------------------------------------- ________________ श्री सद्गुरुदेवाय नमः । श्री सद्गुरुः शरणम् । पूज्यपाद अनन्तउपकारी गुरुदेव मुनिराज श्री १००८ भुवनविजयजी महाराज ! बहुपुण्याश्रितं दत्त्वा दुर्लभं नरजन्म मे । लालनां पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ।।१।। वितीर्य धर्मसंस्कारानुत्तमांश्च गृहस्थितौ । भवद्भिः सुपितृत्वेन सुबहूपकृतोऽस्म्यहम् ।।२।। ततो भवद्भिर्दीक्षित्वा भगवत्त्यागवर्त्मनि । अहमप्युद्धृतो मार्ग तमेवारोह्य पावनम् ।।३।। ततः शास्त्रोक्तपद्धत्या नानादेशविहारतः । अचीकरन भवन्तो मां तीर्थयात्रा: शुभावहाः ।।४।। अनेकशास्त्राध्ययनं भवद्भिः कारितोऽस्म्यहम् । ज्ञानचारित्रसंस्कारैरुत्तमैर्वासितोऽस्मि च ।।५।। ममात्मश्रेयसे नित्यं भवद्भिश्चिन्तनं कृतम् । व्यापताश्च ममोन्नत्यै सदा स्वाखिलशक्तयः ।।६।। ममाविनयदोषाश्च सदा क्षान्ता दयालुभिः। इत्थं भवदनन्तोपकारैरुपकृतोऽस्म्यहम् ।।७।। मोक्षाध्वसत्पान्थ ! मुनीन्द्र ! हे गुरो ! वचोऽतिगा व: खलु मय्युपक्रियाः । असम्भवप्रत्युपकारसाधनाः स्मृत्वाहमद्यापि भवामि गद्गदः ।।८।। — तत्रभवदन्तेवासी शिशुञ्जम्बूविजयः Page #8 -------------------------------------------------------------------------- ________________ पूज्यपाद साध्वीजी श्री लाभश्रीजी महाराज (सरकारी उपाश्रयवाळा) ना शिष्या पूज्यपाद साध्वीजी श्री मनोहरश्रीजी महाराज IMITIN जन्म :- विक्रमसंवत् १९५१, मागशर बदि २, शुक्रवार, ता. १४-१२-१८१४, झीझवाडा. -दीक्षा :- विक्रमसंवत् १९९६, महावादे १२, बुधवार, ता.१५-२-१९३९.अमदावाद, Page #9 -------------------------------------------------------------------------- ________________ પૂજ્યપાદ પરમઉપકારી સંસારી પિતાશ્રી ગુરૂદેવ મુનિરાજશ્રી ભુવનવિજયજી મહારાજ ! તથા પૂજ્યપાદ સંસારી માતાશ્રી સાધ્વીજીશ્રી | મનોહરશ્રીજી મહારાજ ! પરમ વાત્સલ્ય તથા પરમ કૃપાથી બાલ્યાવસ્થાથી જ આપે મને આપેલા ધર્મસંસ્કારોનું અત્યંત કૃતજ્ઞતા તથા બહુમાન પૂર્વક સ્મરણ કરીને આ સ્વપજ્ઞલઘુવૃત્તિસહિત શ્રીસિદ્ધહેમચંદ્રશબ્દાનુશાસન ગ્રંથને પુષ્પરૂપે આપના કરકમળમાં પ્રભુપૂજાર્થે અર્પણ કરીને આજે અત્યંત અને ધન્યતા અનુભવું છું. – આપનો શિશુ જંબૂવિજય સં. ૨૦૫૦, મહા સુદિ ૮, શનિવાર, તા. ૧૯-૨-૯૪ શ્રી શંખેશ્વરજી તીર્થ. Page #10 -------------------------------------------------------------------------- ________________ મૂળ ઝીંઝુવાડાના વતની, તથા ગોકુલ આઇસ્ક્રીમવાળા તરીકે ભારતમાં સુપ્રસિદ્ધ, ઉદારચરિત શ્રી નવીનભાઇ, શ્રી ધર્મેન્દ્રભાઇ, તથા શ્રી ભૂપેન્દ્રભાઇના પિતાશ્રી સ્વ. બાબુલાલ કુબેરદાસ ગાંધી જન્મ સં. ૧૯૬૭, શ્રાવણ વદ ૧૩. તારીખ : ૨૨-૮-૧૯૧૧. તારીખ : ૧૨-૨-૧૯૮૮ સ્વ. સં. ૨૦૪૪ For Private Page #11 -------------------------------------------------------------------------- ________________ મૂળ ઝીંઝુવાડાના વતની, તથા ગોકુલ આઇસ્ક્રીમવાળા તરીકે ભારતમાં સુપ્રસિદ્ધ, ઉદારચરિત શ્રી નવીનભાઇ, શ્રી ધર્મેન્દ્રભાઇ, તથા શ્રી ભૂપેન્દ્રભાઇના માતુશ્રી કંચનબહેન બાબુલાલ ગાંધી. જન્મ સં. ૧૯૮૫, મહા સુદ ૫ (વસંતપંચમી) તારીખ : ૧૪-૨-૧૯૨૯. am Education International Page #12 -------------------------------------------------------------------------- ________________ MĀTĀ SĀDHVĪJI ŚRĪ MANOHARAŚRĪJĪ JANMASATĀBDĪ ŚRĪ SIDDHAHEMACANDRA SABDĀNUŠĀSANA (SANSKRTA GRAMMER) JAINA GRANTHAMĀLĀ NO.1 OF Acarya Śri HEMACANDRA SŪRI With the Auto-commentary Critically Editor : Jaina Muni JAMBUVIJAYA the son and disciple of H. Holiness Muniraja Śrī BHUVANAVIJAYAJI MAHĀRĀJA Vikrama era 2050 LAGHUVRTTI. Publisher: Śri Hemacandrācārya Jaina Jñanamandira PATAN (North Gujarat), Pin 384265 Vira era 2522 A.D. 1994 Page #13 -------------------------------------------------------------------------- ________________ Publishers : Shri Hemchandracharya Jain Gyan Mandir Azad Chauk, Patan (N.G.) 384 265 First Edition : Copies : 600 : Price : 450=00 Computer Type Seting: Smit Computers. C/o Mayur Vrajlal Shah 10, Bharati Society, Patan (N.G.) Phone : (02766) 20717 Printers : Navneet Publications (India) Ltd. Ahmedabad Page #14 -------------------------------------------------------------------------- ________________ माता साध्वीजीश्री मनोहरश्रीजी जन्मशताब्दी जैन ग्रन्थमाला - पुष्पम् १ आचार्यभगवत्-कलिकालसर्वज्ञ-श्रीहेमचन्द्रसूरिप्रणीतं स्वोपज्ञलघुवृत्तिविभूषितं श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । सम्पादकः - पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यरत्नपूज्यपाद-गुरुदेव-मुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः सहायकौ मुनिधर्मचन्द्रविजय-मुनिपुण्डरीकरत्नविजयौ झींझुवाडावास्तव्य 'बाबुलाल-कुबेरदास-गांधी परिवार वितीर्णसंपूर्णद्रव्यसाहाय्येन प्रकाशकम् - श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरम् , पाटण (उ.गु.) Page #15 -------------------------------------------------------------------------- ________________ प्रकाशक : श्री हेमचन्द्राचार्य जैन ज्ञान मंदीर, आझाद चौक, पाटन (उ.गु.) ३८४ २६५. प्रथम आवृत्ति : वीर सं. २५२० कोपी : ६००. मूल्य:४५०=०० विक्रम सं. २०५० कम्प्यूटर टाइपसेटींग : स्मीत कोम्प्यूटर्स C/o. मयुर व्रजलाल शाह १०, भारती सोसायटी, पाटन. ( उ.गु.) फोन : (०२७६६) २०७१७ मुद्रक : नवनीत पब्लीकेशन्स ( ईन्डिया) लि. अमदावाद इस्वी. वर्ष १९९३. Page #16 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनस्य परिशिष्टसहितस्य ग्रन्थानुक्रमः। विषयः Fore Ward (English) प्रस्तावना (गुजराती) आमुखम् (संस्कृत) अत्रेदमादावश्यमवधेयम् (संस्कृत) विषयानुक्रम श्रीसिद्धहेमचन्द्रशब्दानुशासनम् नव परिशिष्टानि पत्राङ्कः 1-2 १-२० २१-२८ २९-३० १-४४९ ४५०-६२६ Page #17 -------------------------------------------------------------------------- ________________ FOREWORD By the grace of Supreme Lord Arihanta Paramātma and my father revered gurudeva Muniraja Sri Bhuvana vijayaji Maharaja, the critical edition of the Siddhahemacandra-Sandānusāsana with the auto-commentary Laghuvetti is placed before the people who are interested in Sanskrta language and its grammer. At the request of Siddharaja Jayasimha the king of Gujarāta Rājya, the well known Ācārya Hemacandra wrote this wonderful Sanskrta-and Prāksta grammer. Ācārya Hemacandra was born in the year 1145 of Vikrama era' and lived up to 1229 of Vikrama era. Ābout Ācārya Hemacandra so much has been written by so many scholars. Ācārya Hemacandra holds unique position among Sanskrta grammarians. The Siddhahemacadra Šabdanuśāsana consists of main eight divisios called Adhyāyas. Each Adhyāya consists of four subdivisions called Pādas. Each Päda consists of several Aphorisms (Sūtras). The number of the Sūtras in every Adhyāya and every Pada is given in the following table. Pāda 1 2 3 4 Total Number 42 118 163 93 113 41 124 156 123 65 105 108 115 241 460 521 94 1rst Adhyāya 2nd 3rd 4th 5th 6th 7th 8th 121 481 93 141 174 143 197 271 145 172 182 219 182 182 422 90 185 122 448 498 692 673 1119 Page #18 -------------------------------------------------------------------------- ________________ : The total number of all the sūtras is 4685. Out of these, 3566 sūtras deal with the Sanskrta language and 1119 sūtras deal with Prākrta languages. The present edition contains only first seven Adhyāys which deal with the Sanskrta language. Acārya Hemacandra wrote a big commentary on eight Adhyāyas which is called the BỊhadvștti. He had also written a small commentary called Laghuvrtti. This present edition cantains the Laghuvịtti. This critical edition is based on nearly 24 Palm-Leaf Mss, the description of which has been given by us in Gujārati and Sanskrta introductions. In editing this work I am very much helped by my disciple Muni Dharmacandravijaya and his disciple Muni Puņdarikaratnavijaya. Sadhvi Jinendraprabhasri who is the grand disciple of my revered mother Sadhvi Manoharaśriji, has helped me in various ways. Mr. Mayūra the son of V.T. Shah of Patana has carried out all the computer composition work. This is the fruit of the labour of all these that this work has been brought out. I am highly grateful to all these. ZINZUWĀDA Muni Jambuvijaya (Near Shankheshwara) the son and disciple of Pin. 382755 H. Holiness Munirāja Date 30-12-93 Śrī BHUVANAVIJAYAJI MAHĀRĀJA Page #19 -------------------------------------------------------------------------- ________________ सिद्धाचलमण्डनश्रीऋषभदेवस्वामिने नमः । श्रीशान्तिनाथाय नमः। श्रीशद्वेश्वरपार्श्वनाथाय नमः। श्रीमहावीरस्वामिने नमः। श्री गौतमस्वामिने नमः। पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मभ्यो नमः । જિન તેરે ચરણ કી શરણ ગ્રહું. (પ્રસ્તાવના) અનંત ઉપકારી પરમકૃપાળુ અરિહંત પરમાત્મા, તથા પરમઉપકારી પૂજ્યપાદ પિતાશ્રી સદ્ગુરુદેવ મુનિરાજશ્રી ભુવનવિજયજી મહારાજની અનંત કૃપાથી, તાડપત્ર ઉપર લખેલી જુદી જુદી લગભગ ૨૪ પ્રતિઓને આધારે સંપાદિત થયેલા, પરમ વિદ્વાન આચાર્યભગવાન શ્રી દેવચંદ્રસૂરીશ્વરજી મહારાજના શિષ્યરત્ન, કલિકાલસર્વજ્ઞ, આચાર્ય ભગવાન શ્રીહેમચંદ્રસૂરીશ્વરજી મહારાજે રચેલા સ્વોપજ્ઞલઘુવૃત્તિવિભૂષિત શ્રી સિદ્ધહેમચંદ્રશબ્દાનુશાસનને પ્રકાશિત કરતાં આજે અમને અત્યંત આનંદનો અનુભવ થાય છે. આચાર્યભગવાન શ્રી હેમચન્દ્રસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનવૃત્ત આચાર્ય ભગવાનશ્રી હેમચન્દ્રસૂરીશ્વરજી મહારાજનો જન્મ ધંધુકામાં વિક્રમસંવત્ ૧૧૪૫ કાર્તિકી પૂર્ણિમાને દિવસે થયો હતો. પિતાનું નામ ચાચિગ હતું. માતાનું નામ પાહિની હતું. તેમનું નામ ચાંગદેવ રાખવામાં આવ્યું હતું. તેમની દીક્ષા પ્રભાવક ચરિત્રમાં જણાવ્યા પ્રમાણે વિક્રમ સંવત્ ૧૧૫૦ માં થઇ હતી. પરંતુ બીજા ગ્રંથોમાં જણાવ્યા પ્રમાણે તેમની દીક્ષા વિક્રમ સંવત્ ૧૧૫૪માં મહાસુદિ ૧૪ શનિવારને દિવસે ખંભાતમાં થઇ હતી. દીક્ષા સમયે તેમનું સોમચંદ્ર નામ રાખવામાં આવ્યું હતું. વિક્રમ સંવત ૧૧૬૬માં નાગપુર (નાગોર) માં તેમને આચાર્યપદવી આપવામાં આવી હતી. ત્યારે તેમનું હેમચન્દ્રસૂરિ નામ રાખવામાં આવ્યું હતું. જ્યારે તેમને આચાર્ય પદવી આપવામાં આવી ત્યારે તેમની માતા Page #20 -------------------------------------------------------------------------- ________________ પાહિનીએ પણ દીક્ષા લીધી હતી. પાહિની સાધ્વીનો સ્વર્ગવાસ વિક્રમસંવત્ ૧૨૧૧માં થયો હતો. આચાર્ય ભગવાન હેમચન્દ્રસૂરિજી મહારાજનો સ્વર્ગવાસ વિક્રમસંવત્ ૧૨૨૯માં પાટણમાં થયો હતો. આજથી લગભગ સાડા આઠસો વર્ષ પૂર્વે, તે સમયના ગુર્જરદેશાધિપતિ મહારાજા સિદ્ધરાજ જયસિંહદેવની પ્રાર્થનાથી, વિશ્વવિખ્યાત કલિકાલસર્વજ્ઞ આચાર્યભગવાન્ શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજે શ્રી સિદ્ધહેમચંદ્રશબ્દાનુશાસન નામના સર્વાંગસંપૂર્ણ અત્યંત શ્રેષ્ઠ સંસ્કૃત-પ્રાકૃતભાષાના વ્યાકરણની આહિલપુરપત્તન-પાટણમાં રચના કરી હતી. મહારાજા સિદ્ધરાજે હાથીની અંબાડી ઉપર આ ગ્રંથને પધરાવીને, પાટણ નગરમાં એની ભવ્ય શોભાયાત્રા કાઢીને એનું અતિભવ્ય સન્માન કર્યું હતું અને પોતાના રાજ્યમાં એના પઠન-પાઠનની મોટા પાયે વ્યવસ્થા કરી હતી. ત્યારથી સમગ્ર શ્રી જૈનશ્વેતાંબરસંધમાં આ વ્યાકરણના પઠન-પાઠનનો પ્રચાર અત્યંત સુંદર રીતે ચાલ્યો આવે છે. ગુજરાતના વિદ્યાપ્રેમી મહારાજા સિદ્ધરાજે કેવા સંજોગોમાં આચાર્યભગવાન્ શ્રીહેમચંદ્રસૂરીશ્વરજી મહારાજને વ્યાકરણ રચવા માટે વિનંતિ કરી હતી, આ.ભ.શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજે કેવી રીતે કેવું મહાન્ વ્યાકરણ કેટલા અલ્પરામયમાં તૈયાર કર્યું હતું એ વિષે, આ.ભ.શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજના જીવન-કવન વિષે, મહારાજા સિદ્ધરાજ જયસિંહ તથા પરમાર્હત મહારાજા કુમારપાલ આ બંને રાજવીઓના અત્યંત પ્રીતિપાત્ર તથા પ્રતિબોધક સદ્ગુરૂ તરીકે તેમણે કુનેહપૂર્વક જે અદ્ભુત ભાગ ભજવ્યો હતો એ વિષે ઘણા અભ્યાસીઓ તથા વિદ્વાનો તરફથી આજ સુધી અનેક ભાષાઓમાં ખૂબ ખૂબ લખાયું છે અને ખૂબ પ્રસિદ્ધ છે. એટલે એ વિષે વિસ્તાર ન કરતાં સંક્ષેપમાં જ લખવાનું વિચાર્યું છે. વળી આ પાઠ્ય પુસ્તક હોવાને લીધે, પ્રસ્તાવનાનાં ઘણાં પત્રોથી પુસ્તકનું કદ ઘણું વધી ન જાય તેનો ખ્યાલ રાખવાનો છે. ઉપરાંત મારાં સંસારી વયોવૃદ્ધ માતુશ્રી પૂ. સાધ્વીજી શ્રી મનોહરશ્રીજી મહારાજ (સરકારી ઉપાશ્રયવાળાં) નો વિક્રમ સંવત્ ૨૦૫૦ માગશરવિંદ ૨ ગુરૂવાર તા.૩૦-૧૨-૯૩ ના દિવસે જન્મથી સોમા વર્ષમાં મંગળ પ્રવેશ છે અને તે જ દિવસે આ ગ્રંથનું પ્રકાશન કરવાનું હોવાથી ૧. રાજનગર (અમદાવાદ)ની જૈનગ્રંથપ્રકાશક સભા તરફથી વિક્રમ સંવત્ ર૦૦૭માં પ્રકાશિત બૃહન્યાસ તથા બૃહવૃત્તિ સહિત સિદ્ધહેમ૦ ના પ્રથમ વિભાગમાં પં. અંબાલાલ પ્રેમચંદભાઇએ લખેલા ઉપોદ્ઘાતમાં ઘણી ઘણી જાણવા યોગ્ય વાતો લખી છે. તેમાં પૃ.૨૨માં જણાવ્યું છે કે ‘વિક્રમ સંવત્ ૧૧૯૩માં સિદ્ધરાજે તેમને વ્યાકરણ રચવાની પ્રેરણા કરી અને વિ.સં. ૧૧૯૪ના અંતે કે વિ.સં. ૧૯૯૫ના પ્રારંભમાં આ ગ્રંથ સાંગોપાંગ પુરો થયો હશે.’ Page #21 -------------------------------------------------------------------------- ________________ બહુજ અલ્પ સમય મારા પાસે રહ્યો છે. એટલે સંક્ષેપમાં જ અહીં કંઇક પ્રાસ્તાવિક લખવાનું વિચાર્યું છે. કાશીવાળા તરીકે પ્રસિદ્ધ આ.મ.શ્રી વિજયધર્મસૂરિજી મહારાજ પ્રેરિત યશોવિજય જૈન ગ્રંથમાલા (કાશી) તરફથી વિક્રમ સંવત્ ૧૯૬રમાં પ્રકાશિત થયેલું સંસ્કરણ, તે પછી વિક્રમ સંવત્ ૧૯૯૧માં શેઠશ્રી આણંદજી કલ્યાણજીની પેઢી અમદાવાદ તરફથી મુનિરાજશ્રી વિદ્યાવિજયજી મહારાજના શિષ્ય મુનિરાજશ્રી હિમાંશવિજયજી મહારાજે તૈયાર કરેલું સંસ્કરણ, તે પછી વિક્રમ સંવત્ ૨૦૦૫માં આ.મ.શ્રી લાવણ્યસૂરિજી મહારાજના શિષ્ય પં. દક્ષવિજયજી મહારાજે સંશોધિત-સંપાદિત કરેલું સંસ્કરણ, તથા તે પછી બીજાં પણ સંસ્કરણો પ્રકાશિત થયેલાં છે. આ બધાં સંસ્કરણોએ શ્રી સિદ્ધહેમચંદ્રશબ્દાનુશાસનના પઠન-પાઠનમાં આજસુધી ઘણો જ અમૂલ્ય ફાળો આપ્યો છે. અભ્યાસીઓ તથા વિદ્વાનો એમના અત્યંત ઋણી છે. મુનિશ્રી પુંડરીકરત્નવિજયજી લઘુવૃત્તિનું અધ્યયન કરતા હતા ત્યારે એક-બે સ્થળે મને બરાબર સમજાયું નહિ, એટલે તાડપત્ર ઉપર લખેલી પ્રતિઓમાં જોયું તો ત્યાં પાઠ જ જુદો હતો. પં. દક્ષવિજયજી મ. સંપાદિત સંસ્કરણ સુંદર છે જ. અમે પણ એનો જ ખાસ ઉપયોગ કર્યો છે. છતાં તાલપત્ર સાથે મેળવીને કવચિત્ જ્યાં જરૂરી જણાય ત્યાં સંશોધન કરીને એનું પુન: પ્રકાશન કરવાનો વિચાર ઉદ્ભવ્યો. મને જણાવતાં અત્યંત આનંદ થાય છે કે ઝીંઝુવાડામાં શ્રી શાંતિનાથ ભગવાનની છત્રછાયામાં વિક્રમસંવત્ ૨૦૪૯ ના ચતુર્માસમાં, પાટણ, ખંભાત તથા જેસલમેરની તાડપત્ર ઉપર લખેલી જુદી જુદી લગભગ ૨૪ પ્રતિઓ મેળવીને તેના આધારે સંસ્કરણ તૈયાર કરીને અભ્યાસીઓ તથા વિદ્વાનો સમક્ષ દેવ-ગુરૂ કૃપાથી રજુ કરવા આજે અમે ભાગ્યશાળી થયા છીએ. સિદ્ધહેમ ના આઠ અધ્યાયો છે. પ્રત્યેક અધ્યાયમાં ચાર પાદ છે. દરેક અધ્યાય તથા પાદમાં ન્યૂનાધિક સૂત્રો છે. તે નીચેના કોષ્ટકથી જણાશે. Page #22 -------------------------------------------------------------------------- ________________ પાદ ૧ પાદ ૨ | | પાદ ૩ પાદ ૪ સૂત્રસંખ્યા ૪૧ ૧૧૩ ૧૨૪ ૧૫૬ ૧૨૩ ૨૪૧ ૪૬૦ પર૧ ૪૮૧ પ્રથમ અધ્યાય દ્વિતીય અધ્યાય તૃતીય અધ્યાય ચતુર્થ અધ્યાય પંચમ અધ્યાય ષષ્ઠ અધ્યાય સપ્તમ અધ્યાય અષ્ટમ અધ્યાય ૬૫ ૧૦પ ૧૦૮ ૧૧૫ ૧૪૧ ૨૧૯ ૧૮૨ ૧૨૨ ४२ ૧૧૮ ૧૬૩ ૧૨૧ ૧૭૪ ૧૪૩ ૧૯૭ ૨૭૧ ૪૯૮ ૯૦ ૧૮૫ ૧૪૫ ૧૭૨ ૨૧૮ ૧૨૨ ४४८ ૬૯૨ ૬૭૩ ૧૧૧૯ ૧૮૨ પાદ ૨ એકંદર સૂત્રસંખ્યા ૪૬૮૫ છે. તેમાં સાત અધ્યાયમાં સંસ્કૃત ભાષાનું વ્યાકરણ અને આઠમા અધ્યાયમાં પ્રાકૃત-શૌરસેનીમાગધી-પૈશાચી-ચૂલિકાપૈશાચી-અપભ્રંશ એમ છ ભાષાઓનું વ્યાકરણ છે કે જે પ્રાકૃત વ્યાકરણના નામથી સુપ્રસિદ્ધ છે. એટલે સંસ્કૃત વ્યાકરણના ૩પ૬૬ સૂત્રો છે. બાકીનાં ૧૧૧૯ પ્રાકૃત વ્યાકરણનાં સૂત્રો છે. આ વ્યાકરણનાં પ્રકરણોની વિષયરચનાનો ક્રમ આ મુજબ છે. ૧. સંજ્ઞા પ્રકરણ અધ્યાય ૧ પાદ ૧ ૨. સ્વરસંધિ પ્રકરણ અધ્યાય ૧ ૩. વ્યંજન સંધિ પ્રકરણ અધ્યાય ૧ પાદ ૩ ૪. નામ પ્રકરણ અધ્યાય ૧ પાદ ૪ અધ્યાય ૨ પાદ ૧ ૫. કારક પ્રકરણ અધ્યાય ૨ પાદ ૨ ૬. ષત્વણત્વ પ્રકરણ અધ્યાય ૨ પાદ ૩ ૭. સ્ત્રી પ્રત્યય પ્રકરણ અધ્યાય ૨ પાદ ૪ ૮. સમાસ પ્રકરણ અધ્યાય ૩ પાદ ૧-૨ ૯. આખ્યાત પ્રકરણ અધ્યાય ૩ પાદ ૩-૪ અધ્યાય ૪ પાદ ૧-૪ ૧૦. કૃદન્ત પ્રકરણ અધ્યાય ૫ પાદ ૧-૪ Page #23 -------------------------------------------------------------------------- ________________ ૧૧. તદ્ધિત પ્રકરણ અધ્યાય ૬ પાદ ૧ થી ૪ અધ્યાય ૭ પાદ ૧ થી ૪ ૧૨. પ્રાકૃત વ્યાકરણ અધ્યાય ૮ પાદ ૧ થી ૪ સમગ્ર વ્યાકરણ ઉપર આચાર્યશ્રીએ પોતે જ વિસ્તારથી વૃત્તિ રચેલી છે. અને તેમણે જ રચેલી લઘુવૃત્તિની અપેક્ષાએ આ વૃત્તિ મોટી હોવાથી બ્રહવૃત્તિના નામથી પ્રસિદ્ધ છે. આ ઉપરાંત, આચાર્યશ્રીએ ત્રણ વૃત્તિઓ સંસ્કૃત વ્યાકરણ ઉપર રચેલી છે એમ સમજાય છે. એક તો લઘુવૃત્તિના નામથી સુપ્રસિદ્ધ છે કે જેના પઠન-પાઠનનો અત્યંત પ્રચાર છે. આજે આ ગ્રંથમાં આ વૃત્તિ જ પ્રકાશિત થઈ રહી છે. છ હજારી તરીકે પણ લોકોમાં આનો વ્યવહાર કરાય છે. બીજી વૃત્તિ આનાથી થોડી મોટી છે. સ્વ. આથી ક્ષમાભદ્રસૂરિજી મહારાજે એનું સંપાદન કરેલું છે. આનો અઢી અધ્યાય પુરતો ૧લો વિભાગ સુંદર અવસૂરિ સાથે છાણીથી લબ્ધિસૂરીશ્વરજૈનગ્રંથમાળામાં ૩૩માં પુસ્તક રૂપે વિક્રમસંવત્ ૨૦૦૨માં પ્રકાશિત થયો છે. તે પછીના સાત અધ્યાય સુધીનો બીજો વિભાગ શ્રુતજ્ઞાનઅમીધારા-બેડા (રાજસ્થાન) તરફથી વિક્રમ સંવત્ ૨૦૨૧માં પ્રકાશિત થયો છે. આમાં પણ ચતુષ્કવૃત્તિ (૧૪૧૧થી ૩રા૧૫૬), આખ્યાતવૃત્તિ (૩૩૧ થી ૪૪૧૨૨), કવૃત્તિ (પાલા૧ થી પા૪૦) તથા તદ્ધિતવૃત્તિ (૬૧૧ થી ૭૪૧૨૨) ના અંતે ફૈત્યવાર્યશ્રીહેમચંદ્રવિરચિંતા સિદ્ધહેમખ્વામિધાનિસ્વોપશબ્દાનુશાસનત્તવૃત્તી એવો ઉલ્લેખ મળે છે. એટલે આનો પણ હસ્તલિખિત આદર્શમાં લઘુવૃત્તિ તરીકે જ નિર્દેશ છે. આ ગ્રંથનો પ્રચાર અલ્પ છે. છતાં પ્રસિદ્ધ લઘુવૃત્તિ કરતાં મોટી હોવાથી આનો આ.શ્રી ક્ષમાભદ્રસૂરિજી મહારાજે મધ્યમવૃત્તિ તરીકે નિર્દેશ કર્યો છે, તેમ જ અત્યારે લોકોમાં એ નામથી પ્રસિદ્ધિ હોવાથી અમે પણ મધ્યમવૃત્તિ તરીકે નિર્દેશ કર્યો છે. આ ગ્રંથનો પઠન-પાઠનમાં પ્રચાર અલ્પ છે. ત્રીજી રહસ્યવૃત્તિ છે. એમાં પણ ત્યવાર્યશ્રીદેવેન્દ્રવિપવિતીય વોપર્ફોસિદ્ધહેમન્દ્રશન્વીનુશાસનપદીવૃત્તી એવો ઉલ્લેખ પુષ્મિકામાં છે. તેથી આની રચના પણ આચાર્યશ્રીએ પોતે જ કરેલી છે. વિક્રમ સંવત્ ૧૨૧૮માં આચાર્યશ્રીના સમયમાં જ લખાયેલી આની તાડપત્રીય પ્રતિ જેસલમેરના ભંડારમાં ૧. સંધિ, નામ, કારક અને સમાસ આ ચાર પ્રકરણો ચતુષ્ક શબ્દથી વિવક્ષિત છે. ૨. ચતુષ્કવૃત્તિના अंतमा इत्याचार्यश्रीहेमचन्द्राचार्यविरचिते सिद्धहेमचन्द्राभिधानलघुव्याकरणे चतुष्कवृत्तिर्लध्वी परिपूर्णा એવો ઉલ્લેખ છે. ૩. કૃવૃત્તિના અંતમાં.. રેમન્દીર્વાર્થવિવિતા નયુવૃત્તી એવો ઉલ્લેખ છે. Page #24 -------------------------------------------------------------------------- ________________ અત્યારે પણ વિદ્યમાન છે. આની અમે 1. સંજ્ઞા રાખી છે. આ રહસ્યવૃત્તિ મહેસાણાના જૈનશ્રેયસ્કર મંડળ તરફથી વિક્રમ સંવત્ ૨૦૦૭ માં પ્રકાશિત થયેલી છે. આની અમે M. સંજ્ઞા રાખી છે. આના સંપાદક સ્વ. પં. પ્રભુદાસ બેચરદાસ પારેખ છે. પ્રસ્તાવનામાં ઘાણી જાણવા લાયક બાબતો તેમણે લખેલી છે. તેમણે આની પ્રસ્તાવનામાં (પૃ. ૨ માં) જણાવ્યું છે કે – આચાર્ય મહારાજ શ્રીવિજ્યક્ષમાભદ્રસૂરીશ્વરજી મહારાજ તરફથી એક લિખિત પ્રતિ મળી હતી. તેના ઉપરથી, તથા તે પ્રતિ જેના ઉપરથી ઉતારવામાં આવી હતી, તે બીજી મૂળ પ્રતિ શ્રી જૈનાનન્દ ગ્રંથ ભંડાર સુરતની હતી. બન્નેયને આધારે આ વૃત્તિ પ્રસિદ્ધ કરવામાં આવી છે. બન્નેય પ્રતો અશુદ્ધ હતી. છતાં લઘુવૃત્તિ તથા સિદ્ધહેમના આધારે સંશોધન કરવામાં હરકત પડે તેમ નહોતું. તેથી આ વૃત્તિનું સંશોધન કરવામાં લઘુવૃત્તિ વગેરેનો સારી રીતે આશ્રય લેવામાં આવ્યો કેટલેક ઠેકાણે જરૂરી જણાયું ત્યાં સૂત્રો, વૃત્તિ, ઉદાહરણ, પ્રતિ ઉદાહરણ સાથે લઘુવૃત્તિ ઉપરથી અમે ઉમેરા પણ કર્યા છે.' આ જૈનાનન્દ ગ્રંથ ભંડાર (જૈનાનંદ પુસ્તકાલય) - સુરતની પ્રતિ મેળવવા માટે અમે ઘણો ઘણો પરિશ્રમ કર્યો, છતાં હજુ સુધી અમને એ મળી શકી નથી. વળી બીજા અમારા પરિચિત પાટણ તથા ખંભાત આદિના ભંડારોમાં પણ આ પ્રતિ નથી. એટલે જેસલમેરની વિક્રમસંવત્ ૧૨૧૮માં તાલપત્ર ઉપર લખેલી એક માત્ર પ્રતિનો જ અમે ઉપયોગ કરેલો છે. M. માં છાપેલાં અનેક સૂત્રો J. માં નથી. J. પ્રતિમાં થોડીક અશુદ્ધિઓ લેખકદોષ આદિથી છે. છતાં J. પ્રતિ એકંદર શુદ્ધપ્રાય છે. લઘુવૃત્તિના નામથી અત્યંત પ્રસિદ્ધ જે ગ્રંથ આજે પ્રકાશિત થઇ રહ્યો છે તેની પણ વિક્રમ સંવત્ ૧૨૦૬માં લખાયેલી પ્રતિ જેસલમેરના તાડપત્રીય ભંડારમાં છે, તેમજ વિક્રમ સંવત્ ૧૨૨૧માં લખાયેલી પ્રતિ પાટણના સંઘવીપાડાના તાડપત્રીય ભંડારમાં છે. અત્યારે આ ભંડાર પાટણમાં શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિરમાં છે. એટલે આ બંને પ્રતિઓ પણ આચાર્યશ્રીના સમયમાં જ લખાયેલી Page #25 -------------------------------------------------------------------------- ________________ એક અત્યંત મહત્ત્વનું સ્પષ્ટીકરણ શ્રીસિદ્ધહેમચંદ્રશબ્દાનુશાસનના પ્રથમ અધ્યાયના ચોથા પાદમાં ઋતિ: ।१।४।७०। ऋदुदितो धु(धु Pसं3)डन्तस्य घुटि परे धुटः प्राक् स्वरात् परो नोऽन्तः ચતું ! »ર્વનું 1 વિદ્વાન | ગોમના યુટીલ્યવોમતા ! આવું સૂત્ર લઘુવૃત્તિ સાથે મળે છે. પરંતુ પ્રારંભમાં ખરેખર વિત: સૂત્ર આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજે રચેલું નહોતું. આ સૂત્ર પુત્ પ્રત્યય સામે આવે ત્યારે ઋવિતું તથા હિન્દુ શબ્દોના ઉપાંતમાં ન આગમ કરવા માટે છે. પરંતુ આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજે વ્યાકરણમાં એવી રીતે ગોઠવણ કરી કે ઋવિત તથા વિતુ પ્રત્યયો જ મસ્તૃશ, શબ્ન, યંસુ, વૈકું, જીવતુ, તુ એમ નું ઉપન્યવાળા જ સ્વીકાર્યા. વસિ ત્તસ્ય ન્ત: એ રીતે છારા૨ માં યન્ત નો આદેશ પણ 47 એમ જ સ્વીકાર્યો. જેથી ઋહિતુ તથા હિત શબ્દોમાં ઉપાન્તમાં ન આગમ કરવાની જરૂર જ ન રહે. અને ધુ સિવાયના પ્રત્યયો આવે ત્યારે ગુનો લોપ કરવા માટે હિત્યર્ચસ્વ [રાશ ૨૨૪]. સૂત્ર પછી મધુચુપાત્યનો ઝુષ્યવુવિત: [રાશ ૨૧] એ એક નવું સૂત્ર બનાવ્યું. આ સૂત્રને આધારે ન્યૂ મળ્યું તથા ૩વિત્ ધાતુ સિવાયના શબ્દોની સામે જ્યારે અપુર્ પ્રત્યય આવે ત્યારે ઉપાંત્ય નુ નો લુફ થઈ જાય છે. એટલે આ પરિભાષા પ્રમાણે ઘણા જ સૂત્રોમાં અને તેની વૃત્તિમાં શબ્દભેદ થઈ ગયો. આ વાત આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજની સમકાલીન હસ્તલિખિત તાડપત્રીય પ્રતિઓ જોતાં બીલકુલ સ્પષ્ટ સમજાય છે. આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજનો સ્વર્ગવાસ વિક્રમ સંવત્ ૧૨૨૯ માં થયો છે. અમે સંશોધન માટે એકત્રિત કરેલી સિદ્ધહેમચંદ્રશબ્દાનુશાસનની હસ્તલિખિત તાડપત્ર પ્રતિઓમાં ત્રણ પ્રતિઓ નિશ્ચિત રૂપે તેમના સમયમાં જ લખાયેલી છે. વિક્રમ સંવત્ ૧૨૧૮ માં લખેલી શ્રીસિદ્ધહેમચંદ્રશબ્દાનુશાસનની સ્વોપજ્ઞ રહસ્યવૃત્તિની તાડપત્રીય અતિ જેસલમેરના ભંડારમાં ગ્રંથાંક ૩૦૧માં છે. આમાં ૧૬૦ પત્ર છે. પ્રતિના અંતે સંવત્ ૨૨૨૮ વર્ષે શ્રાવણવદ ૭ વૌ મંડતીવાસ્તવ્ય श्री जाल्योधरगच्छमतानके आसदेवसुत ले० पल्हणेन श्री भद्रेश्वर(?)सूरियोग्या पुस्तिका (પુત ) સિવિતમિતિ | મનમતુ આમ લખેલું છે. મૂળ પ્રતિમાં કેટલાંક પાનાં તૂટી જવા આદિ કારણે પાછળથી જુદી લેખન રીતીથી જુદા લેખકે લખીને ૧, ૨, ૩, ૪, ૫, ૬, ૧૭, ૧૮, ૧૯, ૪૮, ૧૨, ૧૩, ૬૧, ૬૨, ૬૩, ૬૪, ૭૧, ૧૦, ૧૧૮, ૧૨૦, ૧૩૫, ૧૩૭, ૧૩૮, ૧૫૦, ૧૫૮, ૧૬૦A આટલાં ૨૬ પાનાં આ પ્રતિમાં ઉમેરેલાં છે. જો કે આ પૈકી ૧, ૨, ૪, ૬ Page #26 -------------------------------------------------------------------------- ________________ આ નંબરનાં પાનાં તો જુની તાડપત્રીમાં પણ છે જ. આમાં સાતે અધ્યાયો સંપૂર્ણ છે. પરંતુ વૃત્તિ સંક્ષિપ્ત હોવાથી સંસ્કૃત વ્યાકરણનાં એકંદર ૩૫૬૬ સૂત્રો પૈકી ખાસ આવશ્યક જણાતાં લગભગ ૧૮૫૦ સૂત્રો આમાં લીધાં છે. તેમાં જે વ્યાખ્યા આપી છે તે લઘુવૃત્તિને લગભગ મળતી હોવાથી લઘુવૃત્તિના સંશોધનમાં પણ અમને સારી ઉપયોગી થઇ છે. આ રહસ્યવૃત્તિમાં ઋતુતિઃ [I૪૭૦] સૂત્ર નથી. અને હિત્યસ્ત્યસ્વરાવે: પછી નીચે મુજબ ત્રણ સૂત્રો અને તેની રહસ્યવૃત્તિ છે.— પુત્તુ(gશ્વg)તિઃ [રાશ?] અયુચુપાત્ત્વનો क्रुञ्च्-[अञ्च्]-उदिद्वर्जस्य उपान्त्यनस्य लुक् स्यात्, न तु घुटि । महतः । શ્રેય: । અનુત્તુ(અર્નંગ્યુ)વિત કૃતિ વિમ્ ? વા | સાધ્વવા | सुकन्भ्याम् । અવર્ણાવો વાન્તરીક ચો: [રાશ??] श्नावर्जादवर्णात् परस्यान्तुरुपान्त्यनो लुग् वा स्यात् ई-ङयो: । तुदती तुदन्ती તે સ્ત્રી વા | વં માતી માન્તી ! ગવર્ગાવિતિ વિમ્ ? અવતી | []ન્ન રૂતિ વિમ્ ? તુનતી । ન યશવઃ [રાolo૭] श्याच्छवश्च परस्यान्तुरीङयोः परयोरुपान्त्यनो लुग् न स्यात् । दीव्यन्ती { પવન્તી | આ ઉપરાંત જ્યાં જ્યાં શતૃ આદિ પ્રત્યયોનો ઉલ્લેખ છે. ત્યાં ત્યાં સર્વત્ર 'તૃ અંતુ અંતૃશ વક્તવંતુ મંતુ ધતુ થંતુ અંતુ આદિ રૂપે જ ઉલ્લેખ છે. કોઇક સ્થળે અનુસ્વાર ભૂંસવાનો કોઇક વાચકે પ્રયત્ન કર્યો છે. છતાં એ સ્થળોએ પણ ઝાંખા સ્વરૂપમાં પણ અનુસ્વાર લગભગ મોટા ભાગે દેખાય છે. એટલે તૃષોડસ્તૃઃ [।।૭૩] F-7વન્દૂ [/।૬૭૪] તંત્ર વજંતુ-બાન તદ્ભુત્ [ધારાર] ઇત્યાદિ રૂપે જ આમાં સૂત્રો તથા વૃત્તિ જોવા મળે છે. બીજી તાડપત્રીય પ્રતિ વિક્રમ સંવત્ ૧૨૨૧ માં લખાયેલી છે. તેની ૧. હસ્તલિખિત આદર્શોમાં શતૃ અન્તુ વગેરે નુઁ ઉપાંત્યવાળા પાઠો ભાગ્યેજ હોય છે. ઋતુ અંદૃ એમ અનુસ્વાર જ લખવાની પદ્ધતિ સર્વત્ર હોય છે. હેમચન્દ્ર ને બદલે પણ હેમચંદ્ર જ લખવામાં આવે છે. Page #27 -------------------------------------------------------------------------- ________________ પત્રસંખ્યા ૨૨૧ છે અને તે પાટણમાં શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિરમાં રહેલા શ્રીસંઘવી પાડાના ભંડારમાં પેટી નં. ૧૩૭(૨) માં છે. આ પ્રતિના અંતમાં આ રીતે ઉલ્લેખ છે.— संवत् १२२१ वर्षे माघवदि ६ बुधे अद्ये[ह?]..प्राशा श्री विद्यामठे लधुवृत्तिपुस्तिका પંડિo વરસીહેન સેવિતા | ગુમ ભવતુ નેશ્વ-પઢિયોઃ | માતં મહાથી આ પ્રતિમાં ૩૩૧ થી પા૪૯૦ સુધીનાં સૂત્રો અને તેની લઘુવૃત્તિ છે. આમાં જ્યાં જ્યાં મૂળ સૂત્ર તથા વૃત્તિમાં ઋવિત તથા વત્ પ્રત્યયોનો ઉલ્લેખ છે ત્યાં પ્રાય: સર્વત્ર ઋવિતું તથા દ્રિત પ્રત્યયોનો ઉલ્લેખ શંનૂ, મંતૃ, અંશ, વંસુ, વંતુ એમ ઉપાજ્યમાં નું સાથે જ છે. જો કે કોઇ વાચકે કેટલેક સ્થળે અનુસ્વાર ભૂસવા પ્રયત્ન કર્યો છે, છતાં એ અનુસ્વારો પણ લગભગ સ્પષ્ટ દેખાઈ આવે છે. - ત્રીજી પ્રતિ વિક્રમસંવત્ ૧૨૦૬માં લખાયેલી છે અને તે જેસલમેરમાં જિનભદ્રસૂરિસ્થાપિત તાડપત્રીય ગ્રંથભંડારમાં ર૯૭ ક્રમાંકમાં છે. આમાં ૯૧ પત્ર છે. પ્રતિના અંતમાં શિવમસ્તુ સર્વમૂતાનામ્ ! ઋો. ૨૬૭૮ | સંવત્ ૨૨૦૬ મષાઢઢિ , સોમે ! એમ લખેલું છે. આ પ્રતિમાં પાલા૧ થી પાસાહ૦ સુધીનાંજ સૂત્રો તથા તેની લઘુવૃત્તિ છે. આમાં પણ મૂળ સૂત્ર તથા વૃત્તિમાં જ્યાં જ્યાં ઋવિત તથા વત્ પ્રત્યયોનો ઉલ્લેખ છે ત્યાં ત્યાં પ્રાય: સર્વત્ર સંતૃ મંતૃ મંતૃશ વવંતુ સવંતુ એમ ઉપાજ્યમાં નું સાથે જ ઉલ્લેખ છે. જો કે કોઇક સ્થળે કોઇ વાચકે અનુસ્વાર ભૂંસવાનો પ્રયત્ન કર્યો છે, છતાં એ અનુસ્વારો પણ લગભગ સ્પષ્ટરૂપે દેખાઈ આવે છે. બીજી તાડપત્રીય પ્રતિઓમાં લેખનસંવતનો કોઇ સ્પષ્ટ ઉલ્લેખ નથી. એટલે એ પ્રતિ આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજની સમકાલીન છે કે ઉત્તરકાલીન એ અમે સ્પષ્ટ કહી શકતા નથી. છતાં પાટાગમાં શ્રી હેમચંદ્રાચાર્ય જૈનજ્ઞાનમંદિરમાં રહેલા શ્રી સંઘવીપાડાના ભંડારની પ્રતિઓમાં પેટી નં. ૭૯(૨)માં એક તાડપત્ર ઉપર લખેલી પ્રતિ છે કે જેની અમે પારે સંજ્ઞા રાખેલી છે તેમાં વિત: [૪૭૦] સૂત્ર પાછળથી ઉમેર્યું છે એમ સ્પષ્ટ જણાઇ આવે છે. તેમાં વિત્યત્યસ્વાલે [રાશા૨૨૪] સૂત્ર પછી રહસ્યવૃત્તિમાં છે તેમ મપુટચુપાત્યનો. સૂત્ર લગભગ દોઢ લીટીમાં લખેલું વૃત્તિસહિત હતું પણ તે ભૂંસી નાખવામાં આવ્યું છે. મૂળ જગ્યા ખાલી પડેલી છે. તે સ્થાને રહસ્યવૃત્તિની જેમ આછા આછા કોઇક કોઇક અક્ષરો વાંચી પણ શકાય છે. આવો વાતુરીયો. [રાશ ૨૬] તથા ને થશવ: [રા૨૨૬] આ સૂત્રો તથા તેની વૃત્તિ રહસ્યવૃત્તિની જેમ સ્પષ્ટ જ વંચાય છે. છતાં કોઇક લેખકે તેમાં સુધારો-વધારો કરીને વર્તમાનમાં જેવાં આ સૂત્રો અને Page #28 -------------------------------------------------------------------------- ________________ ૧૦ તેની વૃત્તિ છે તેવાં બનાવવા પ્રયત્ન કર્યો છે એમ બીલકુલ સ્પષ્ટ રીતે દેખાઈ આવે છે. આ ઉપરાંત બીજી તાડપત્ર ઉપર લખેલી લઘુવૃત્તિની અનેક પ્રાચીન પ્રતિઓમાં પણ સંતૃ વગેરે અનુસ્વારસહિત (ઉપાજ્યમાં ન સહિત) પ્રત્યયોવાળાં રત્રો તથા વૃત્તિના પાઠો છે. કોઈક સ્થળે અનુસ્વાર ભૂંસી નાખવામાં આવ્યો છે એમ જોઇ શકાય છે, કોઈક સ્થળે અનુસ્વાર ભૂંસવાનો રહી પણ ગયો છે, તો કોઇ સ્થળે અનુસ્વારરહિત જ પાઠો પણ છે. પરંતુ લઘુવૃત્તિની અર્વાચીન તાડપત્રીય પ્રતિઓમાં કે કાગળ ઉપર લખેલી પ્રતિઓમાં અનુસ્વાર જોવામાં આવતા નથી. સિદ્ધહેમબૃહદૃત્તિની તાડપત્રીય પ્રતિઓમાં પણ કોઇક કોઇક પ્રતિમાં અનેક સ્થળે અનુસ્વારસહિત પ્રત્યયો છે. કોઇક સ્થળે અનુસ્વાર ભૂંસવાનો પ્રયત્ન પણ કરવામાં આવ્યો છે, પણ એ અનુસ્વાર દેખાઈ આવે છે. સિદ્ધહેમચંદ્રશબ્દાનુશાસનની મૂળમાત્રની અર્વાચીન જગાતી તાડપત્રીય પ્રતિઓમાં પ્રાય: અનુસ્વાર નથી, છતાં કોઇક સ્થળે વંતુમાં અનુસ્વાર સ્પષ્ટ પણે દેખાય છે. - આ બધું જોતાં અને વિચારતાં અમને સ્પષ્ટ રીતે લાગે છે કે પહેલાં કવિત: [૪૭૦] સૂત્ર આ.ભ.ની હેમચંદ્રસૂરિજી મહારાજે રચ્યું જ નહોતું. શંતુ, મન્ત, વંસુ, વંતુ, સંતુ, શુ આદિ પાઠોવાળી ઉપાન્તમાં – સહિત જ પ્રક્રિયા હતી. પણ પાછળથી કોઇક કાળે એ પ્રક્રિયામાં ફેરફાર કરવામાં આવ્યો એટલે ઋવિત: [૪૭૦] સૂત્ર ઉમેરવું પડયું અને ડિત્યન્યસ્વરા [રાકા૨૨૪] સૂત્ર પછી મધુશુપાત્યનોડક્શષ્યવુતિઃ સૂત્ર કાઢી નાખવામાં આવ્યું. એટલે અનેક સ્થળોએ સૂત્રમાં તથા વૃત્તિના શબ્દોમાં ફેરફાર કરવામાં આવ્યો. આ ફેરફાર આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજની હયાતીમાં તેમણે પોતે જ કર્યો છે કે પાછળથી તેમની સૂચના પ્રમાણે કે સૂચના વિના પણ તેમના જ શિષ્યો આદિ કોઈક તરફથી તે કરવામાં આવ્યો છે તે વિષે અમે કંઇ જ ચોક્કસ સમજી શકતા નથી - કે કહી શકતા નથી. વિક્રમસંવત્ ૧૨૯૨માં તાડપત્ર ઉપર લખેલી ખંભાતના શાંતિનાથતાડપત્રીયભંડારની ૨૩૯ ક્રમાંકવાળી સિદ્ધહેમચંદ્રશબ્દાનુશાસનના મૂળ સૂત્ર પાઠની ૮૩ પત્રની પ્રતિમાં તથા બીજી પણ અર્વાચીન તાડપત્રીય પ્રતિઓમાં તથા કાગળ ઉપર લખેલી પ્રતિઓમાં ઋવિત: સૂત્ર છે જ. પુટચુપાત્ત્વનો.... સૂત્ર નથી. અને પ્રત્યયો પણ શતૃ વગેરે જ છે એ હકીકત છે. એટલે અમે લગભગ આઠસો વર્ષોથી અને વર્તમાનમાં પણ પ્રચલિત સૂત્રપાઠ તથા વૃત્તિપાઠ પ્રમાણે જ પાઠો આપ્યા છે, અને ૬ વાળા પાઠો પ્રાચીન તાડપત્ર પ્રતિઓમાં મળવા Page #29 -------------------------------------------------------------------------- ________________ ૧૧ છતાં એનો પાઠાંતર રૂપે પણ નિર્દેશ કર્યો નથી. પરંતુ અમારા તરફથી અત્યંત થોડા જ સમયમાં સંશોધિત થઈને પ્રકાશિત થતી રહસ્યવૃત્તિમાં તો અમે શ—. અખ્ત વાળા જ પાઠોને સૂત્રો તથા વૃત્તિમાં આપીશું એટલું સ્પષ્ટતા માટે વાચકોને-અભ્યાસીઓને જણાવીએ છીએ. કારણ કે આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજની પ્રક્રિયામાં એ મૌલિક પાઠો હતા. અત્યારે આ પ્રક્રિયા જો કે લુપ્ત થઈ ગઈ છે, છતાં મૌલિક પ્રક્રિયા તો એ જ હતી. અષ્ટાધ્યાયી ક્રમથી ભણવા ઈચ્છતા અને આવશ્યક સંસ્કૃત સૂત્રોનું જ જ્ઞાન મેળવવા ઇચ્છતા વિદ્યાર્થીઓ માટે આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજે રચેલી રહસ્યવૃત્તિ બહુ જ ઉપયોગી ઉપર જણાવેલી તાડપત્રીય પ્રતિઓના આધારે સિદ્ધહેમચંદ્રશબ્દાનુશાસન તથા લઘુવૃત્તિમાં નીચે જણાવેલા પાઠો લગભગ ૩૦ સૂત્રોમાં હતા. (તેના આધારે તે તે સૂત્રની વૃત્તિમાં પણ પાઠભેદો વાચકોએ સ્વયં જ સમજી લેવા.) न स्तं मन्त्वर्थे [१।१।२३], डत्यन्तु संख्यावत् [१।११३९], अभ्वादेरन्त्वस: સૌ [૪૬૦], ગ્રં-ધ્વ-વર્વસ્વનડુરો : [રા ૬૮], માવાન્તપશ્વમવનું मन्तोर्मो व: [२।१।९४], क्वंसुष्मन्तौ च [२।१।१०५], अघुटयुपान्त्यनोऽकुञ्चञ्चुदितः [રાશા?૨૧], વિલો વાસ્તુરીયો. [રાશ૧દ્દો, ન શ્ય-શવ: [રાશ૧૭], તૃનુદન્તીય-ઉર્વસ્વાના-ડતૃ-તૃ-ડિ-વુિં-ઉતર્થી [રારા ૨૦], अनजिरादिबहुस्वर-शरादीनां मन्तौ [३।२।७८], नवाद्यानि शन्त-क्वंसू च परस्मैपदम् [રારા93], ઘસેજસ્વી ત: સો: [૪૪૮૨), કૃષોડનૃ. [Nli૭૨], જી-વત્ [પાછા?૭૪], તત્ર વંદું-વાન તત્વ [પારાર], શત્રીનશાવેષ્વતિ તુ સસ્યૌ [પારાર૦], વી વેરે. તુ: [પારાર૨], ધારકોડફૅડમ્નશ [રાર], વડન્સોરિ: [દાકાર], રૂપિમોડતુરિયું સ્િ વાચ [૭૨૪૮], મન્તોથદ્ [ ૬૬], तदस्यास्त्यस्मिन्निति मन्तुः [७२।१], भवन्त्वायुष्मद्दीघार्यदेवानांप्रियैकार्थात् [છગરા૨8], પ્રાયોડક્તોયસ-માત્રટું [રાપs], MITયેટૂ [૭8], કુમારીઝીકનેયંસો[], વસિ વતી વસ્તૃ: [Gરાવ8], મો: [૭રાઉ૭૭], વિર્નન્તોષયસૌ સુ૫ [૭ીજા રૂર]: આ તો સૂત્રોમાં રહેલા પાઠભેદનો જ અહીં નિર્દેશ કર્યો છે. તે તે સૂત્રોની વૃત્તિમાં તથા કોઇ કોઇ અન્ય સૂત્રોની વૃત્તિમાં પણ જ્યાં જ્યાં આ પ્રત્યયોનો તથા શબ્દોનો ઉલ્લેખ છે ત્યાં ત્યાં સર્વત્ર આને અનુસારે જ પાઠભેદ સમજી લેવો, જેમકે ન તું મન્વર્થ [શર૩] સૂત્રની વૃત્તિમાં પણ સાનં ૨ તાન્ત ૨ મત્ત્વર્થ રે પર્વ ન ચતું ! યશસ્વી ! તડિત્રીનું ! આમ પાઠભેદ સમજવો. ૧૪૭ સૂત્રમાં Page #30 -------------------------------------------------------------------------- ________________ ૧૨ સર્વાવિયામાં પણ મવહુ ને બદલે મવસ્તુ પાઠ સમજવો. ગોશાન્ત ... [રાજા૨૬] ની વૃત્તિમાં પણ સ્વન્ત ને બદલે સ્વન્ત શબ્દ સમજવો. ઇત્યાદિ ઇત્યાદિ. આ પાઠભેદો અમારી પ્રતિકલ્પનાથી આપ્યા નથી, પણ પ્રાચીન તાડપત્રીય પ્રતિઓના આધારે આપેલા છે. અમારી સંપાદનશૈલી વૃત્તિઓ વિષે વિચારતાં, આચાર્યશ્રીએ પોતેજ બૃહવૃત્તિનો સંક્ષેપ કરીને લઘુવૃત્તિની રચના કરી છે એમ જણાય છે. પણ સંક્ષેપ એટલે સંક્ષેપ. એમાં જરૂરી વાતોનો જ સમાવેશ હોય. વધારે સ્પષ્ટીકરણ માટે અભ્યાસી અથવા અધ્યાપકે બ્રહવૃત્તિનો આશ્રય લેવો જ જોઈએ. એટલે સ્પષ્ટીકરણ માટે કોઇ કોઇ તાડપત્રીય પ્રતિમાં ઉપર-નીચે માર્જિનમાં (ખાલી કોરા ભાગમાં) કોઈ કોઈ સ્થળે અભ્યાસી અથવા અધ્યાપકે કરેલા સુધારા તથા ઉમેરા જોવામાં આવે છે. ઉદાહરણ તરીકે જુઓ છઠ્ઠા અધ્યાયના ત્રીજા પાદના કેટલાક સૂત્રોની વૃત્તિ. આવા પાછળથી સંશોધિત કરેલા ઉમેરેલા પાઠો માટે અમે સં એવો સંકેત રાખ્યો છે. જેમકે પાસ, R, Pણું વગેરે. આવા કેટલાક ઉમેરા જતે દિવસે લઘુવૃત્તિના મૂળમાં જ સમાવિષ્ટ થઈ ગયા છે. ઉદાહરણ તરીકે પાડ૬૨ સૂત્રમાં વ ત્રાહિ-વું એવો પાઠ છે. એની વ્યાખ્યામાં શ્વેતવે એવો પાઠ છે. ક્વતાવિ અને ૩ આદિ એ તેનો અર્થ છે. પણ આ અર્થ ગૂઢ લાગવાથી કે ન સમજવાથી કોઈકે તાવેઈતોવ્નોત્યા એવું સ્પષ્ટીકરણ કર્યું, એ અત્યારે મૂળપાઠ થઈ ગયો છે. કાગળ ઉપર લખાવવાનો યુગ શરૂ થયો ત્યારથી તો આવા અનેક ઉદાહરણ-પ્રત્યુદાહરણ આદિના પાઠો મૂળ લઘુવૃત્તિમાં સમાવિષ્ટ થઇ ગયા છે. બધામાં એકસરખી પાઠોની અધિકતા નથી. થોડા થોડા ફેરફારો જોવા મળે છે. આવા કાગળની પ્રતિઓમાં મળતા વિવિધ પાઠભેદોની અમે નોંધ લીધી નથી. કાગળ ઉપર લખાયેલી J3 પ્રતિના જ પાઠભેદો અમે નોંધ્યા છે. તાડપત્ર ઉપર લખાયેલી પ્રતિઓમાં મળતા પાઠોને જ અમે પ્રાધાન્ય આપ્યું છે. તાડપત્રોમાં પણ જે પાઠો અમને વધારે પ્રતિઓમાં મળ્યા તે પાઠોને સામાન્ય રીતે મૂળમાં સ્વીકાર્યા છે. કવચિત પ્રાચીનતર એકાદ-બે પ્રતિઓમાં મળતો પાઠ હોય તો પણ વિચારીને યથાસંભવ સ્વીકાર્યો છે. બીજા મહત્ત્વના પાઠભેદો ટિપ્પણમાં નોંધ્યા છે. રા૩૧ થી પા૪૯૦ સુધીની P3 પ્રતિ વિક્રમ સંવત્ ૧૨૨૧માં લખાયેલી છે. પાવાવ થી પા૪૯૦ સુધીની 1 પ્રતિ વિક્રમ સંવત્ ૧૨૦૬ માં લખાયેલી છે. બીજી તાડપત્ર ઉપર લખાયેલી પ્રતિઓમાં સંવત્ નથી, પણ કેટલોગમાં જણાવ્યા Page #31 -------------------------------------------------------------------------- ________________ ૧૩ મુજબ કોઈ વિક્રમના તેરમા શતકના અંતમાં તો કોઈ ચૌદમા શતકમાં લખેલી આ મિશ્રક પદ્ધતિની વૃત્તિ છે. જેમાં સૂત્ર તથા વૃત્તિ બંને મળીને અર્થ સંપૂર્ણ થતો હોય તેને મિશ્રવૃત્તિ કહેવામાં આવે છે. જેમકે વૃદ્વિવત્ ૩૩૧ સૂત્રમાં મારુ શબ્દથી માં માત્ બે શબ્દ લેવાના હોવાથી વ્યાખ્યામાં મા મા છે મને એવો ઉલ્લેખ કર્યો, પણ ડરેલોતુ ૩ડાર સૂત્ર માં એવી જરૂર ન હોવાથી તે પ્રત્યેૐ TI: હુઃ એવો જ પાઠ મળે છે એટલે મન્ હતું ગોતુ એવું લઘવૃત્તિના હસ્તલિખિત પ્રાચીન આદશમાં ફરીથી લખ્યું નથી. છતાં અત્યારે છપાયેલાં વૃત્તિના પુસ્તકોમાં આ પાઠ મળે છે. એટલે પ્રાચીન લખાણમાં જાતે કાળે કેટલાક સુધારા તથા ઉમેરા પણ થયેલા છે. જ્યાં સૂત્રનાં અનેક પદોને અનુલક્ષીને ઉદાહરણો આપવાનાં હોય ત્યાં તે તે પદનો વિભક્તિ વિનાજ ઉલ્લેખ કરીને ઉદાહરણો તાડપત્ર પ્રતિઓમાં આપ્યાં છે, એટલે અમે પણ વિભકિત વિના જ તે તે પાઠો અહિં આપ્યા છે. ઉદાહરણ તરીકે – ઝર્યાદ્યનુકરણ-વૂિ-ડાવશ તિ: રૂારા આ સૂત્રમાં ઉદાહરણ આપતાં કર્યાદ્રિ અનુર વ્યક્ત ડીનન્ત એવો ઉલ્લેખ મળે છે. આ જ પદ્ધતિ પ્રમાણે પ્રાય: સર્વત્ર પાઠો તાડપત્રીય પ્રતિમાં મળ્યા છે. એટલે અમે એ રીતે જ પાઠો આપ્યા છે. આ પ્રમાણે મૂળ સૂત્રોમાં પણ નાજા૫૬ માં મૂળમાત્રની તાડપત્રીય પ્રતિમાં ગૌરી, સાલાપ૦ માં ની, કાલાપ૫ માં રી, ૪૧૯૭ માં : શી, જાડ૯૭માં રૂં વ્યક્ઝડપ વગેરે વિભક્તિ વિના જ પાઠો મળે છે એટલે અમે એમજ આપ્યા સંશોધનમાં આધારભૂત પ્રતિઓનો સંક્ષિપ્ત પરિચય. . આ સંશોધનમાં આધાર તરીકે ઉપયોગમાં લીધેલી 43સિવાયની બધીજ પ્રતિઓ તાડપત્ર ઉપર લખેલી છે. માત્ર J3 પ્રતિ જ કાગળ ઉપર લખેલી છે. નીચે જણાવેલી પ્રતિઓ માં પાર તથા J3 સિવાય કોઈ પણ પ્રતિ સળંગ આખા ગ્રંથની નથી. જુદા જુદા અધ્યાયો ઉપરની જ મળે છે. એટલે ઘરે P3.J1.J2. સંકેતો બે વાર હોવા છતાં પણ જુદા જુદા અધ્યાયોમાં જુદી જુદી પ્રતિઓના સમજવાના છે. લઘુવૃત્તિની પ્રતિઓ વં = ખંભાતના શ્રી શાંતિનાથ તાડપત્રીય ભંડારની પ્રતિ નં. ૨૫૦. આ પ્રતિ Page #32 -------------------------------------------------------------------------- ________________ બ ૧૧૧ થી સારા૧૫૬ સુધીજ છે. પત્રસંખ્યા ૧-૨૧૨. વંર = ખંભાતના ઉપર જણાવેલા ભંડારની પ્રતિ નં. ૨૫૧. આ પ્રતિ ૧૧૧ થી ૩રા૧૫૬ સુધી જ છે. પત્રસંખ્યા ૧-૧૪૨. વંરૂ = ખંભાતના ઉપર જણાવેલા ભંડારની પ્રતિ નં. રપર. આ પ્રતિ ૧૧૧ થી રાડા૭૯ સુધી જ છે. પત્રસંખ્યા ૧-૮૯. પ૨ = પાટણના શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિરમાં રહેલા સંઘ ભંડારની પ્રતિ. ડાભડો નં. ૧૦૫, પોથી નં. ૧૨૭. આ પ્રતિ ૧૧૧ થી પા૪૯૦ સુધી છે. પત્રસંખ્યા ૧-૧૦૪. વાર = પાટણના શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિરમાં રહેલા સંઘ ભંડારની પ્રતિ. ડાભડો નં. ૧૪૩, પોથી નં. ૧૮૦. આ પ્રતિ ૧૧૧ થી ૭૪૧૧૦ સુધી છે. પત્રસંખ્યા ૧-૨૯૫. પર = પાટણના શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિરમાં રહેલા સંઘવી પાડાના ભંડારની પ્રતિ. ડાભડો નં. ૭૯(૨). આ પ્રતિ ૧૧૧ થી ૩ર૧૫૬ સુધી છે. પત્રસંખ્યા ૧-૧૩૭. પરૂ = પાટણની સંઘવી પાડાના ભંડારની પ્રતિ. પેટી નં. ૭૦(૪). આ પ્રતિ ૩૩૧ થી પા૪૯૦ સુધી છે. પત્રસંખ્યા ૨-૧૪૫. પર = પાટણની સંઘવી પાડાના ભંડારની પ્રતિ. પેટી નં. ૮૨(૨). આ પ્રતિ પણ ૩૩૧ થી પા૪૯૦ સુધી છે. પત્રસંખ્યા ૧-૧૪૦. પાપ = પાટણની સંઘવી પાડાના ભંડારની પ્રતિ. પેટી નં. ૨૦૬(૧). આ પ્રતિ પણ ડાડ૧ થી પા૪૯૦ સુધી છે. પત્રસંખ્યા ૧-૨૦૪. P1 = પાટણના ખેતરવસી પાડાના ભંડારની પ્રતિ. પેટી નં. ૫૪(૨). આ પ્રતિ ૩૩૧ થી પા૪૮૯ સુધી છે. પત્રસંખ્યા ૧-૨૩૧. P2 = પાટણના સંઘવી પાડાના ભંડારની પ્રતિ. પેટી નં. ૧૮૦(૧). આ પ્રતિ પણ ૩૩૧ થી પાસ ૮૯ સુધી છે. પત્રસંખ્યા ૧-૨૩૦. P3 = પાટણના સંઘવી પાડાના ભંડારની પ્રતિ. પેટી નં. ૧૩૭(૨). આ પ્રતિ ૩૩૧ થી પા૪૯૦ સુધી છે. પત્રસંખ્યા ૨-૨૦૧. આ પ્રતિ વિક્રમ સંવત્ ૧૨૨૧ માં લખેલી છે. P3 = પાટણના સંઘવી પાડાના ભંડારની પ્રતિ. પેટી નં. ૧૫૬(૨). આ પ્રતિ દલાલ થી ૭૪૧૨૨ સુધી છે. પત્રસંખ્યા ૧-૧૧૯. J1 = જેસલમેર જિનભદ્રસૂરિ સંસ્થાપિત તાડપત્રીય જૈન ગ્રંથ ભંડારની પ્રતિ ક્રમાંક ૨૯૭. આ પ્રતિ પા૧૧ થી પા૪૯૦ સુધી છે. પત્રસંખ્યા ૧-૯૧ આ Page #33 -------------------------------------------------------------------------- ________________ ૧૫ પ્રતિ વિક્રમ સંવત્ ૧૨૦૬ માં લખેલી છે. J2 = જેસલમેરની પ્રતિક્રમાંક૨૯૮.આ પ્રતિ ૩૩૧થીપા૪૯૦સુધી છે. પત્રસંખ્યા ૧-૧૨૩. J1 = જેસલમેરની પ્રતિ ક્રમાંક ૨૯૯. આ પ્રતિ ૬૧૧ થી ૭૪૧૦૭ સુધી છે. વચમાં ૭૧૭૭ થી કારા૧૬૭ સુધીના સૂત્રો વાળા પત્રો નથી. પત્રસંખ્યા ૧-૧૭૧. J2 = જેસલમેરની પ્રતિ ક્રમાંક 300. આ પ્રતિ ૬૧૧ થી ૭૪૧૨૨ સુધી છે. પત્રસંખ્યા ૧-૧૯૮. J3 = જેસલમેરની આ પ્રતિ કાગળ ઉપર લખેલી છે. પોથી નં. ૭ ક્રમાંક ૭૬. આ પ્રતિ ૧૧૧ થી ૭૧૭૭ સુધી છે. અપૂર્ણ છે. પત્રસંખ્યા ૫૧-૧૨૨. લઘુવૃત્તિની પ્રતિઓમાં મૂળ સૂત્રો વૃત્તિમાં છે જ, છતાં સૂત્રપાઠના વિશેષ નિર્ણય માટે મૂળ સૂત્રપાઠની જ નીચે જણાવેલી તાડપત્રીય પ્રતિઓ પણ અમે ઉપયોગમાં લીધેલી છે. વંશ = ખંભાતના શ્રી શાંતિનાથ તાડપત્રીય ભંડારની પ્રતિ નં. ૨૩૮, પત્રસંખ્યા ૧-૮૫. વંર = ખંભાતના શ્રી શાંતિનાથ તાડપત્રીય ભંડારની પ્રતિ નં. ૨૩૯. પત્રસંખ્યા ૧-૮૩. T = પાટણની સંઘભંડારની પ્રતિ. ડાભડો નં. ૧૧૦, પોથી નં. ૧૩૨. પત્રસંખ્યા ૧-૯૧. To = પ્રાચ્યવિદ્યાભવન (અમદાવાદ) ની પ્રતિ. પત્રસંખ્યા ૧-૪૦. સૂત્રપાઠની સાથે આ જ પ્રતિઓમાં વ્યાકરણ સંબંધી ન્યાયો, નામલિંગાનુશાસન, ધાતુપાઠ તથા ઉગાદિસૂત્રો પણ આપેલાં છે. અમે બીજા પરિશિષ્ટમાં જે ધાતુપાઠ આપ્યો છે તે આ ધાતુપાઠને આધારે આપેલો છે. હસ્તલિખિત આદર્શોમાં ધાતુઓને કોઈ અંક (નંબર) આપેલા જ નથી. અહીં અમે અંકો આપ્યા છે. જુદી જુદી સંસ્થાઓ તરફથી મુદ્રિત-પ્રકાશિત ધાતુપાઠમાં ગ્વાદિગણને ૧૦૫૮ ધાતુઓ ગણાવેલા છે. તેમાં તોડ઼ તોડને આ ૨૪૬મો ધાતુ છે. પરંતુ અમારી તાડપત્રીય એકે ય પ્રતિમાં તોડ઼ તોડને ધાતુ નથી. પરંતુ હૈમધાતુપારાયણમાં વૃત્તિમાં સંયુક્રેડીન્તોડમિ તુતિ એમ લખ્યું છે. એટલે એને ગણતરીમાં લઇને ૧૦૫૮ ધાતુઓ અમે ગણ્યા છે. કેટલીક જગ્યાએ સૂત્ર તથા વૃત્તિના પાઠનો નિર્ણય કરવા માટે બૃહવૃત્તિની તાડપત્ર ઉપર લખેલી કેટલીક પ્રતિઓનો પણ અમે આધાર લીધેલો છે. તેનો Page #34 -------------------------------------------------------------------------- ________________ પરિચય નીચે પ્રમાણે છેJ = જેસલમેરની પ્રતિ K = ખંભાતની પ્રતિ Ki = ખંભાતની પ્રતિ નં. ૨૪૩, K2 = ખંભાતની પ્રતિ નં. ૨૪૪. P = પાટણના સંઘવી પાડાના ભંડારની પ્રતિ. બૃહવૃત્તિની તાડપત્ર ઉપર લખેલી પ્રતિઓ પણ સળંગ ગ્રંથની નથી, પણ જુદા-જુદા અધ્યાયોની મળે છે. બૃહદવૃત્તિની જ્યાં જ્યાં જરૂર પડી ત્યાં ત્યાં અમે જે તાડપત્રની પ્રતિઓનો ઉપયોગ કર્યો છે તે પ્રતિઓ નીચે પ્રમાણે છે. ખંભાતના શ્રી શાંતિનાથ ભંડારની પ્રતિઓ. પ્રતિ નં. ૨૪૧. ૧૧૧ થી રારા ૮૯ પત્રસંખ્યા ૧-૩૫૪ | પ્રતિ નં. ૨૪૩. રા૩૧ થી ૩ારા૧૫૬ સુધી. પત્રસંખ્યા ૧-૨૫૪ | પ્રતિ નં. ૨૪૪. ૧૧૧ થી ૩ર૧૫૬ પત્રસંખ્યા ૧-૩00 | પ્રતિ નં. ૨૪૫. ૩૩૧ થી ૪૪૮૧ સુધી. પત્રસંખ્યા ૧-૨૦૮ પ્રતિ નં. ૨૪૭. પા૧૧ થી પાસાહ૦ સુધી. પત્રસંખ્યા ૧- ૧૯૮ | પ્રતિ નં. ૨૪૮. ૬૧૧ થી ૭૪૧૨૨ સુધી. પત્રસંખ્યા ૧-૩૩૦ | પ્રતિ નં. ૨૪૯. ૬૧૧ થી ૬૪૧૮૫ સુધી. પત્રસંખ્યા ૧-૧૯૭. જેસલમેરની પ્રતિઓ. પ્રતિ નં. ૨૯૩ ૭૧૧ થી ૭૪૧૨૨ સુધી. પત્રસંખ્યા ૧-૧૯૩. પ્રતિ નં ૨૯૪ ૩૩૧ થી પાવ૬૨ સુધી. પત્રસંખ્યા ૧-૧૬૯. પ્રતિ નં ૨૯૫ ૬૧૧ થી ૭૪૧૧૧ સુધી. પત્રસંખ્યા ૧-૨૬૫. પ્રતિ નં. ૨૯૬(૧) રાવાવ થી રાડ૧૦૫ સુધી. પત્રસંખ્યા ૧-૮૬. પ્રતિ નં. ૨૯૬(૨) ડરાવ થી ૩રા૧૫૬ સુધી. પત્રસંખ્યા ૨૦૪-૨૪૮. પાટણ સંઘવી પાડાના ભંડારની પ્રતિ. પેટી નં. ૧૦૪(૧). પાલાલ થી પા૪૯૦ સુધી. પત્રસંખ્યા ૧-૧૪૯. એક સ્પષ્ટીકરણ જે તાડપત્રીય પ્રતિઓના આધારે લઘુવૃત્તિનું સંશોધન-સંપાદન કરવામાં આવ્યું છે લગભગ તે બધામાં કોઇક વાચકોએ લખેલાં ટિપ્પણો અનેક અનેક સ્થળે છે. આ ટિપ્પણો અનેક રીતે ઉપયોગી છે. કોઈક પાઠશુદ્ધિ માટે-પાઠનિર્ણય માટે ઉપયોગી છે તો કોઇક તે તે પ્રયોગોની સાધનિકો માટે પણ ઉપયોગી છે. જેમકે મોત નો [કા૭૪] સૂત્રમાં મોત તિ ઝિમ્ ? વિત્ર [ આ ઉદાહરણ હસ્તલિખિતમાં છે. મુદ્રિત પુસ્તકોમાં ચિત્ર.: પાઠ છે. આ સ્થળે પાઠનિર્ણય કરવાની અમને મુંઝવણ હતી, પરંતુ પારે તાડપત્રીય પ્રતિમાં ટિપ્પણમાં સ્પષ્ટ વિગ્રહ લખ્યો Page #35 -------------------------------------------------------------------------- ________________ ૧૭ છે કે ચિત્રા શૌર્યયોતો વિત્ર ! ગોશાન્ત હસ્વોડનંશિસમાયોવસુબ્રીટી [રાજા૨૬], પરત: સ્ત્રી પુંવત્ ચેાર્થેડનૂડું [રારા), રૂકૂતોડàરીતૂત [3જાર]ત્રિમૂ ! આ જોતાં નકકી થઈ ગયું કે અહીં ગ્રંથકારને વિત્ર પાઠ જ અભિપ્રેત છે. અને તે સાચો છે. આ રીતે ફાય: [પારાશરૂ] સૂત્રની વૃત્તિમાં હસ્તલિખિતમાં રું: ઉદાહરણ છે. પરંતુ મુદ્રિત આવૃત્તિઓમાં સર્વત્ર પ્રાય: ડુ: પાઠ છે. સાચો પાઠ કયો એની અમને મુંઝવણ હતી, પરંતુ પાટણના સંઘવીપાડાના ભંડારની આ.ભ.શ્રી હેમચંદ્રસૂરિસમકાલીન P3પ્રતિમાં , નેલ્ડીડેટ્સવ વા રૂઢિ રૂ] આ ટિપ્પણ જોયું એટલે નિર્ણય થઈ ગયો કે : પાઠ જ સાચો છે. આવાં આવાં અનેક અનેક ટિપ્પણો તાડપત્રીય પ્રતિઓમાં છે. જો એ બધાને છાપવામાં આવે તો આ ગ્રંથનું દળ અતિ અતિ અતિ વધી જાય એટલે અમે તે ટિપ્પણો અહીં મુદ્રિત કર્યા નથી. જો આ ટિપ્પણો છપાય તો અનેક અવસૂરિઓનું કામ આપે તેવાં છે. ભાણનાર તથા ભણાવનાર બંનેને અત્યંત ઉપયોગી થાય તેવાં આ ટિપ્પણો આ ગ્રંથમાં કેટલાંક ઉપયોગી પરિશિષ્ટો પણ આપેલાં છે. તેમાં ચોથા પરિશિષ્ટમાં સૌત્રાદિ ધાતુઓનો સંગ્રહ, વિક્રમસંવત્ ૧૫૧૫માં અમદાવાદમાં હેમહંસગણીએ ન્યાયસંગ્રહ ઉપર રચેલી ન્યાયાર્થમંજૂષા નામની બ્રહવૃત્તિમાંથી અમે આપેલો છે. આ ન્યાયાર્થમંજૂષા યશોવિજયજૈનગ્રંથમાલા (કાશી) તરફથી વિક્રમસંવત્ ૧૯૬૭માં પ્રકાશિત થયેલી છે. શ્રુતજ્ઞાનઅમીધારા (બેડા-રાજસ્થાન)થી વિક્રમસંવત્ ૨૦૧૦માં પ્રકાશિત થયેલા, મહોપાધ્યાયશ્રીવિનયવિજયજી મહારાજે રચેલા હૈમપ્રકાશના ઉત્તરાર્ધમાં આપેલાં પરિશિષ્ટમાંથી અનુવન્થત તથા મત્તાન્તના પ્રાચીન સંસ્કૃત શ્લોકો અમે આપેલા છે. કોમ્યુટરથી છપાતા ગ્રંથોમાં, એની મર્યાદા આવે એટલે કોમ્યુટર તે તે પંક્તિ પુરી કરી દે, તે પછી અલ્પવિરામ કે કોઇ પ્રશ્ન ચિહન બાકી રહ્યું હોય તો તે બીજી પંક્તિમાં લખે. એટલે , ' ? ! આવાં બધાં ચિહનો તે તે પાઠ પછી તરત તે જ પંક્તિના બદલે બીજી પંક્તિના પ્રારંભમાં ઘણીવાર કોમ્યુટર મૂકી દે છે. આ વાત વાચકોએ સમજી જ લેવી. ગ્રંથમાં જે પાઠ કંઇક સુધારવા જેવો લાગ્યો છે ત્યાં તે સુધારેલો પાઠ ( ) આવા કોષ્ટકમાં આપેલો છે. અમને કોઈક સ્થળે સરળતા માટે કે સ્પષ્ટતા માટે કોઇક પાઠ ઉમેરવા જેવો લાગ્યો છે તે [ ] આવા કોષ્ટકમાં આપ્યો છે. મૂળ તાડપત્રીય કોઇ પણ પ્રતિઓમાં ન હોવા છતાં, પાછળથી Page #36 -------------------------------------------------------------------------- ________________ ૧૮ અભ્યાસીઓએ સ્પષ્ટતા માટે કેટલાક પાઠો તાડપત્રીય પ્રતિમાં માર્જિન આદિમાં ઉમેરેલા છે. આવા કેટલાક પાઠો પણ અમે [ ] આવા કોષ્ટકમાં છાપેલા છે અને તે પાઠો કઇ તાડપત્રીય પ્રતિમાં ઉમેરેલા છે. તે પણ અમે ટિપ્પણમાં જણાવ્યું છે. અમે ખૂબ જ ખૂબ કાળજી રાખીને પુરૂવાંચન કર્યું છે. છતાં પણ તે તે પાઠને સુધારવા જતાં કોમ્યુટરનાં ટાઇપોમાં આગળ-પાછળ હાથ અડી જાય આદિ કારણે કોમ્યુટરમાં નવા અશુદ્ધ પાઠો આવી જાય છે, એટલે તેથી તથા દષ્ટિચૂક કે પ્રમાદથી પણ કોઈ પણ પાઠ અશુદ્ધ રહી ગયો હોય તો વાચકો એનું પ્રમાર્જન કરીને શુદ્ધ પાઠ અમને જરૂર જણાવે. અમે આભાર માનીશું અને સુધારવા પ્રયત્ન કરીશું. ધન્યવાદ તાડપત્ર તથા કાગળ ઉપર લખેલી જેસલમેર, ખંભાત તથા પાટણની પ્રતિઓ જે જે ભંડારની છે તેના કાર્યવાહકોએ આ પ્રતિઓની માઇક્રોફિલ્મ, અથવા ઝેરોક્ષ કોપી અમને લેવા દીધી છે તે માટે તેમનો ઘણો જ આભાર માનવામાં આવે છે. તેમના સૌજન્યથી જ આ કાર્ય શક્ય બન્યું છે. જેસલમેરની તાડપત્રીય પ્રતિઓની માઇક્રોફિલ્મ લેવામાં, સેવામંદિર, રાવટી, જોધપુરના સંચાલક મહાત્યાગી જૌહરીમલજી પારેખે તથા ખંભાતની તાડપત્રીય પ્રતિઓની માઇક્રોફિલ્મ લેવામાં આદરિયાણાના જિતેન્દ્રભાઇ મણીલાલ સંઘવીએ ઘણો ઘણો પરિશ્રમ લીધો છે. પં. દક્ષવિજયજી મ. સંપાદિત લઘુવૃત્તિનો તથા તેનાં કેટલાંક પરિશિષ્ટોનો પણ આમાં અમે યથાયોગ ઉપયોગ કરેલો છે. મુનિરાજશ્રી મુનિચંદ્રવિજયજી રાંપાદિત હૈમધાતુપરાયણ તથા તેનાં કેટલાંક પરિશિષ્ટોનો પણ આમાં યથાયોગ ઉપયોગ કરેલો છે. મારા વિનીત શિષ્ય મુનિશ્રી ધર્મચંદ્રવિજ્યજી તથા તેમના શિષ્ય મુનિશ્રી પુરી કરત્નવિજયજીએ આ કાર્યમાં વિવિધ રીતે ઘણી સહાય કરી છે. મારાં સંસારી માતાશ્રી સાધ્વીજીશ્રી મનોહરશ્રીજી મહારાજના શિષ્યા સાધ્વીજીશ્રી સૂર્યપ્રભાશ્રીજીના શિષ્યા સાધ્વીજીશ્રી જિનેન્દ્રપ્રભાશ્રીજીએ આટલી બધી પ્રતિઓના પાઠભેદો જોવાનું અને નોંધવાનું તેમ જ અનેક અનેક પ્રકો વાંચવાનું અત્યંત જટિલ કાર્ય ઘણા અલ્પ સમયમાં ઘણો ઘણો પરિશ્રમ લઈને પૂર્ણ સિદ્ધ કર્યું છે. તેમના પરિવારે પણ આમાં ઘણો સહકાર આપ્યો છે. મારાં અનંત ઉપકારી વયોવૃદ્ધ સંસારી માતુશ્રી પૂજ્ય સાધ્વીજીશ્રી મનોહરશ્રીજી મહારાજ કે જેઓ સ્વ. પૂ. સાધ્વીજીથી લાભથીજી મહારાજ Page #37 -------------------------------------------------------------------------- ________________ (સરકારી ઉપાશ્રયવાળા)નાં શિષ્યા તથા બહેન છે તેમના સતત આશીર્વાદ એ મારૂં અંતરંગ બળ છે. ૧૯ મારા વયોવૃદ્ધ અત્યંત વિનીત પ્રથમ શિષ્ય દેવતુલ્ય સ્વ. મુનિરાજશ્રી દેવભદ્રવિજયજી કે જેમનો લોલાડા (શંખેશ્વરજી તીર્થ પાસે) ગામમાં વિક્રમ સંવત્ ૨૦૪૦માં કાર્તિક સુદિ બીજે, રવિવારે (તા. ૬-૧૧- ૮૩) સાંજે છ વાગે સ્વર્ગવાસ થયો હતો તેમનું પણ આ પ્રસંગે ખૂબજ સદ્ભાવથી સ્મરણ કરૂં છું. પં.શીલચંદ્રવિજયજી મહારાજે સૂચવેલા સુધારા પણ અમને ઘણા ઉપયોગી થયા છે. પાટણમાં ભોગીલાલ લહેરચંદ સંસ્કૃતિ સંસ્થાન તરફથી ચાલતી પાઠશાળાના અધ્યાપક પં.ચંદ્રકાન્તભાઇ સરૂપચંદ સંઘવીએ તેમના અધ્યાપનના દીર્ઘકાલીન અનુભવને આધારે પં. દક્ષવિજયજી મ. સંપાદિત લઘુવૃત્તિમાં જે સુધારા કરેલા તે તેમણે અમારા ઉપર મોકલી આપ્યા હતા. આ મૂલ્યવાન્ સુધારાઓ અમને ઘણા ઉપયોગી થયા છે. પાટણના શ્રીહેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિરના વ્યવસ્થાપક વ્રજલાલ ત્રિકમલાલ શાહ (વી.ટી.શાહ)ના સુપુત્ર મયૂરભાઇએ આ ગ્રંથને કોમ્પ્યુટરથી વ્યવસ્થિત તૈયાર કરવા માટે ઘણો પરિશ્રમ લીધો છે. અલ્પસમયમાં પાટણ-ઝીંઝુવાડા-અમદાવાદ વચ્ચે એમણે ઘણી દોડા-દોડી કરી છે. ઝીંઝુવાડાના વતની તથા ગોકુલ આઇસ્ક્રીમવાળા તરીકે સમગ્ર ભારતમાં સુપ્રસિદ્ધ સ્વ. બાબુલાલ કુબેરદાસ ગાંધીના સુપુત્રો શ્રીનવીનભાઇ, ધર્મેન્દ્રભાઇ તથા ભૂપેન્દ્રભાઇએ આના પ્રકાશનનો સંપૂર્ણ ખર્ચ આપ્યો છે. આ ગ્રંથના મુદ્રણ આદિમાં નવનીત પબ્લિકેશન્સ વાળા શ્રી નવીનભાઇ એન.શાહ તથા સંજયભાઇ નટવરલાલ વોરા (મહુડીવાળા) એ તથા માંડલના વતની શ્રી અશોકભાઇ ભાઇચંદભાઇ સંઘવીએ ઘણો જ ઘણો સહકાર આપ્યો છે તે માટે તેઓને ખૂબ ખૂબ ધન્યવાદ ઘટે છે. આ પુણ્યકાર્યમાં દેવ-ગુરૂ કૃપાએ આમ વિવિધ રીતે સહાયક સર્વને મારા હજારો હાર્દિક ધન્યવાદ અને અભિનંદન છે. મારાં સંસારી માતુશ્રીની જન્મશતાબ્દીના પ્રારંભ ઉપર પ્રગટ થતી આ માતા સાધ્વીજી શ્રી મનોહરશ્રીજી જન્મશતાબ્દી જૈનગ્રંથમાલાના સંચાલનની બધી જ જવાબદારી પાટણના શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિરના કાર્યવાહકોએ સહર્ષ સ્વીકારી છે તે માટે તેમને પણ ધન્યવાદ ઘટે છે. પરમકૃપાળુ દેવાધિદેવશ્રી શંખેશ્વરપાર્શ્વનાથ ભગવાન તથા પરમોપકારી Page #38 -------------------------------------------------------------------------- ________________ પિતાશ્રી સદ્ગુરૂદેવ પૂજ્યપાદ પ્રાતઃસ્મરણીય મુનિરાજશ્રી ભુવનવિજયજી મહારાજના ચરણકમળમાં અનંતશ: પ્રણિપાત કરીને, જે પરમાત્માની પરમકૃપાથી અને જેમની છત્રછાયામાં રહીને આ ભગીરથ કાર્ય અલ્પ સમયમાં પૂર્ણ થઈ શક્યું છે તે ઝીંઝુવાડામંડન શ્રી શાંતિનાથ ભગવાનના કરકમળની આ ગ્રંથ રૂપી પુષ્પ દ્વારા પૂજા કરીને આજે અત્યંત આનંદ અને ધન્યતા અનુભવું છું. વિક્રમ સંવત્ ૨૦૫૦, માગશર સુદિ ૮, તા. ૨૧-૧૨-૯૩ ઝીંઝુવાડા (વાયા-વિરમગામ) Pin-382 755. પૂજ્યપાદ આચાર્યદેવશ્રીમદ્વિજયસિદ્ધિસૂરીશ્વરપટ્ટાલંકારપૂજ્યપાદ આચાર્યદેવશ્રીમદ્વિજય મેઘસૂરીશ્વર શિષ્યરત્નપૂજ્યપાદ ગુરૂદેવ મુનિરાજશ્રી ભુવનવિજયાન્તવાસી મુનિ જંબૂવિજય. Page #39 -------------------------------------------------------------------------- ________________ श्रीसिद्धाचलमण्डन-ऋषभदेवस्वामिने नमः | श्री शान्तिनाथाय नमः | श्रीशङ्खेश्वरपार्श्वनाथाय नमः | श्रीमहावीरस्वामिने नमः । श्री गौतमस्वामिने नमः पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मभ्यो पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मेभ्यो नमः | पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मेभ्यो नमः । नमः आमुखम् । अनन्तोपकारिणः परमकृपालोः परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री १००८ भुवनविजयजीतातपादानां च कृपया साहाय्येन च तालपत्रोपरिलिखित विविधादर्शानुसारेण संशोध्य सम्पाद्य च स्वोपज्ञलघुवृत्तिविभूषितं श्रीसिद्धहेमचन्द्रशब्दानुशासनं विदुषामध्येतॄणां तद्भक्तानां च पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । विरचयितारः परमार्हतकुमारपाल भूपालप्रतिबोधकाः कलिकालसर्वज्ञा विश्वविख्याता आचार्यभगवन्तः श्रीहेमचन्द्रसूरीश्वरा अस्य विरचयितारः । गुर्जरदेशाधिपतेः सिद्धराज जयसिंहदेवस्य प्रार्थनया १९९४ तमविक्रमसंवत्सरस्य प्रान्ते ११९५ तमविक्रमसंवत्सरस्य प्रारम्भे वा सर्वाङ्गसम्पूर्णमिदं शब्दानुशासनं विरचितमिति ऐतिह्यविद आमनन्ति । आचार्य भगवतां श्रीहेमचन्द्रसूरीश्वराणां संक्षिप्तं जीवनवृत्तम् । ११४५ तमे वैक्रमे वर्षे कार्तिक्यां पूर्णिमायां धंधुकानगरे जन्म । पितुर्नाम चाचिग इति, मातुर्नाम पाहिनी इति, चांगदेव इति पुत्रस्य नाम। परमविदुषामाचार्यभगवतां देवचन्द्रसूरीश्वराणां समीपे केषांचिद् मतेन वैक्रमे ११५० तमे वर्षे, अपरेषां मतेन ११५४ तमे वर्षे माघशुक्लचतुर्दश्यां शनिवासरे स्तम्भतीर्थे (खंभातनगरे) प्रव्रज्या । ११६६ तमे वर्षे नागपुरे सूरिपदे प्रतिष्ठा, पाहिन्याश्च प्रव्रज्या । प्रव्रज्यासमये Page #40 -------------------------------------------------------------------------- ________________ सोमचन्द्र इति नाम गुरुभि: प्रदत्तम्, सूरिपदप्रदानसमये तु हेमचन्द्र इति नाम गुरुभिः प्रदत्तम् । १२२९ तमे वर्षे पत्तने स्वर्गवासः । विस्तरेण तु जीवनवृत्तं ग्रन्थान्तरेभ्योऽवसेयम् । आमुखम् संस्कृत- प्राकृतशब्दानामनुशासनमष्टाध्यायीरूपेण विरचितेऽस्मिन् व्याकरणे अति अति· अति सुष्ठुरूपेण विद्यते । अत्र अष्टावध्यायाः, प्रत्यध्यायं चत्वारः पादाः, प्रतिपादं च कतिपयानि सूत्राणि । तत्र कस्मिन्नध्याये कस्मिंश्च पादे कियन्ति सूत्राणीत्येतद् निम्नलिखितकोष्ठकाज्ज्ञातव्यम् - प्रथमोऽध्यायः ४२ ११८ द्वितीयोऽध्यायः तृतीयोऽध्यायः १६३ चतुर्थोऽध्यायः १२१ पञ्चमोऽध्यायः १७४ १४३ १९७ २७१ षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः पादः १ पादः २ पादः ३ पादः ४ २२ ४१ ६५ ९३ १२४ १०५ ११३ १५६ १०८ ९४ १२३ ११५ १२२ ९.३ १४१ ९० १४५ २१९ १८५ १७२ १८२ १२२ २१८ १८२ ४४८ संपूर्णसंख्या अत्र सप्तस्वध्यायेषु संस्कृतव्याकरणं वर्तते, अष्टमे तु प्राकृत - शौरसेनीमागधी- पैशाची - चूलिकापैशाची - अपभ्रंशभाषाणां व्याकरणं वर्तते । सामान्यतः प्राकृतव्याकरणत्वेनाष्टमाध्यायस्य प्रसिद्धिः । सर्वसंख्यया ४६८५ सूत्राणि । तत्र ३५६६ संस्कृतव्याकरणसूत्राणि, १११९ प्राकृतव्याकरणसूत्राणि । २४१ ४६० ५२१ ४८१ ४९८ ६९२ ६७३ १११९ - Page #41 -------------------------------------------------------------------------- ________________ २३ १. संज्ञाप्रकरणम् २. स्वरसन्धिप्रकरणम् ३. व्यंजनसन्धिप्रकरणम् ४. नामप्रकरणम् ५. कारकप्रकरणम् ६. षत्वणत्वप्रकरणम् ७. स्त्रीप्रत्ययप्रकरणम् ८. समासप्रकरणम् ९. आख्यातप्रकरणम् १०. कृदन्तप्रकरणम् ११. तद्धितप्रकरणम् आमुखम् अत्रायं प्रकरणविभागः अध्याय १ अध्याय १ अध्याय १ अध्याय १ अध्याय २ अध्याय २ अध्याय २ अध्याय २ अध्याय ३ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ १२. प्राकृतव्याकरणम् . सकलेऽपि व्याकरणे आचार्यपादैः स्वयमेव विस्तृता वृत्तिर्विरचिता, सेयं वृत्तिः स्वविरचितवृत्त्यन्तरापेक्षया महत्त्वाद् बृहद्वृत्तिरिति प्रसिद्धा । सप्तसु अध्यायेषु स्वोपज्ञवृत्तित्वेन प्रसिद्धा अपरास्तिस्रो लध्व्यो वृत्तय उपलभ्यन्ते । एका लघुवृत्तित्वेन अत्यन्तं प्रसिद्धा या अस्मिन् ग्रन्थे प्रकाश्यते । अपरा मध्यमवृत्तित्वेन सम्प्रति कतिपयैर्व्यवह्नियते, इयं च लघुवृत्तित्वेन प्रसिद्धाया वृत्तेः किञ्चिद् बृहत्तरा । अन्या तु रहस्यवृत्तित्वेन प्रसिद्धा, इयं तु अतिसंक्षिप्ता । सम्प्रति अस्मिन् ग्रन्थे प्रकाश्यमाना इयं लघुवृत्तिः अनेकैर्मुद्रयित्वा पूर्वं प्रकाशिता । सम्प्रति तेषां संस्करणानां दुर्लभत्वात् तालपत्रोपरि लिखितान् सम्प्रति उपलभ्यमानान् प्रायः सर्वानप्यादर्शानेकत्रीकृत्य तानवलम्ब्य संशोधनादिकं विधाय पाठान्तरादिनिर्देशपूर्वकं स्वोपज्ञलघुवृत्तिविभूषितं श्रीसिद्धहेमचन्द्रशब्दानुशासनं पाद १ पाद २ पाद ३ पाद ४ पाद १ पाद २ पाद ३ पाद ४ पाद १-२ पाद ३-४ पाद १-४ पाद १-४ पाद १-४ पाद १-४ पाद १-४ Page #42 -------------------------------------------------------------------------- ________________ आमुखम् २५ विविधैः परिशिष्टैरलंकृत्य प्रकाश्यते । आदर्शरूपेणावलम्बितानां प्रतीनां परिचयः [J3 विहाय सर्वा अपि प्रतय: तालपत्रोपरि लिखिता इत्यवधेयम्] खं१ = खंभातनगरे श्रीशान्तिनाथतालपत्रीयग्रन्थभाण्डागारे विद्यमाना प्रतिः, ग्रन्थाङ्क: २५०, १।१।१। त: ३।२।१५६ पर्यन्तम्, पत्रसंख्या १-२१२/ खं२ = खंभातनगरस्थैव प्रति:, ग्रन्थाङ्क: २५१, १।११। त: ३।२।१५६ पर्यन्तम्, पत्रसंख्या १-१४२ । खं३ = खंभातनगरस्थैव प्रति:, ग्रन्थाङ्क: २५२, १।१।१। त: २।३।७९ पर्यन्तम्, पत्रसंख्या १-८९ । पा१ = पाटणमध्ये श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना संघभंडारसत्का प्रतिः, डाभडो नं. १०५, पोथी नं. १२७, शशश त: ५।४।९० पर्यन्तम्, पत्रसंख्या १-१०४ ।। पा२ = पाटणमध्ये श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना संघभंडारसत्का प्रतिः, डाभडो नं. १४३, पोथी नं. १८०, १।१।१। त: ७।४।११० पर्यन्तम्, पत्रसंख्या १-२९५ । पा३ = पाटणमध्ये श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना संघवीपाडाभंडार सत्का प्रति:, पेटी नं. ७९(२), १।१।१। त: ३।२।१५६ पर्यन्तम्, पत्रसंख्या १-१३७ । पा३ = पाटणमध्ये श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना संघवीपाडाभंडार सत्का प्रतिः, पेटी नं.७०(४), ३।३।१ त: ५।४।९० पर्यन्तम्, पत्रसंख्या २-१४५ । पा४ = पाटणमध्ये श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना संघवीपाडाभंडार सत्का प्रति:, पेटी नं. ८२(२), ३।३।१ त: ५।४।९० पर्यन्तम्, पत्रसंख्या १-१४०। पा५ = पाटणमध्ये श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाना संघवीपाडाभंडार सत्का प्रतिः, पेटी नं. २०६(१), ३।३।१। त: ५।४।९० पर्यन्तम्, पत्रसंख्या १-२०४ ।। Page #43 -------------------------------------------------------------------------- ________________ आमुखम् P1 = पाटणमध्ये खेतरवसीपाडामध्ये विद्यमाना प्रति:, पेटी नं. ५४(२) ३।३।१ त: ५।४।८९ पर्यन्तम्, पत्रसंख्या १-२३१ । P2 = पाटणमध्ये संघवीपाडाभंडारसत्का प्रतिः, पेटी नं. १८०(१) ३।३।१ त: ५।४।८९ पर्यन्तम्, पत्रसंख्या १-२३० । P3 = पाटणमध्ये संघवीपाडाभंडारसत्का प्रतिः, पेटी नं. १३७(२) ३।३।१ त: ५।४।९० पर्यन्तम्, पत्रसंख्या २-२०१ । प्रतिरियं १२२१ तमे वैक्रमे संवत्सरे लिखिता। P3 = पाटणमध्ये संघवीपाडाभंडारसत्का प्रतिः, पेटी नं. १५६(२) ६।१।१ तः ७।४।१२२ पर्यन्तम्, पत्रसंख्या १-११९ । J1 = जेसलमेरमध्ये जिनभद्रसूरिसंस्थापिततालपत्रीयग्रन्थभाण्डागारे विद्यमाना प्रति:,क्रमाङ्क: २९७, ५।१११ त: ५।४।९० पर्यन्तम्, पत्रसंख्या १-९१ । प्रतिरियं १२०६ तमे वैक्रमे संवत्सरे लिखिता। J2 = जेसलमेरमध्ये जिनभद्रसूरिसंस्थापिततालपत्रीयग्रन्थभाण्डागारे विद्यमाना प्रति:,क्रमाङ्क: २९८, ३।३।१ त: ५।४।९० पर्यन्तम्, पत्रसंख्या १-१२३। J1 = जेसलमेरमध्ये जिनभद्रसूरिसंस्थापिततालपत्रीयग्रन्थभाण्डागारे विद्यमाना प्रति:,क्रमाङ्क: २९९, ६।१।१ त: ७४।१०७ पर्यन्तम्, ७/११७७ त: ७।२।१६७ सूत्रात्मकानि पत्राणि न सन्ति । पत्रसंख्या १-१७१ । J2 = जेसलमेरमध्ये जिनभंद्रसूरिसंस्थापिततालपत्रीयग्रन्थभाण्डागारे विद्यमाना प्रति:,क्रमाङ्कः ३००, ६।१।१ तः ७४।१२२ पर्यन्तम्, पत्रसंख्या १-१९८। J3 = जेसलमेरमध्ये-विद्यमाना कागदपत्रोपरि लिखिता प्रति:, पोथीनं.७, क्रमाङ्कः ७६, १।१।१ त: ७१७७ पर्यन्तम्, अपूर्णा प्रति:, पत्रसंख्या ५१-१२२। __J3 विहाय उपरि निर्दिष्टा: सर्वेऽपि आदर्शा: तालपत्रोपरि लिखिताः। लघुवृत्तेरादर्शेषु सूत्रपाठो विद्यत एव । तथापि विशेषत: क्वचित् सूत्रपाठनिर्णयार्थं कंवलसूत्रपाठवन्तो निम्नलिखिता आदर्शा अपि अस्माभिरत्र उपयुक्ता:खं१ = खंभातनगरे शान्तिनाथतालपत्रीयजैनग्रन्थभाण्डागारे विद्यमाना प्रति:, Page #44 -------------------------------------------------------------------------- ________________ खंर आमुखम् नं. २३८, पत्रसंख्या १-८५ । खंभातनगरे शान्तिनाथतालपत्रीयजैनग्रन्थभाण्डागारे विद्यमाना प्रति:, नं. २३९, पत्रसंख्या १-८३ । पा० = पाटणनगरे शान्तिनाथतालपत्रीयजैनग्रन्थभाण्डागारे विद्यमाना संघभंडार सत्का प्रतिः, डाभडो नं. ११०, पोथी नं. १३२, पत्रसंख्या १ ९१ I प्रा० = अहमदाबादनगरे प्राच्यविद्याभवने विद्यमाना प्रतिः, पत्रसंख्या १- ४० तालपत्रोपरि लिखितेषु एतेषु चतुर्ष्वपि आदर्शेषु केवलः सूत्रपाठः, व्याकरणसम्बन्धिनो न्यायाः, नामलिङ्गानुशासनम्, धातुपाठः, उणादिसूत्रपाठः इत्येतद् वर्तते । द्वितीये परिशिष्टे धातुपाठः एतानादर्शानवलम्ब्य अस्माभिरुपन्यस्तः २६ कतिपयेषु स्थानेषु सूत्रस्य वृत्तेश्च पाठनिर्णयार्थं बृहद्वृत्तेरपि तालपत्रोपरि लिखिता आदर्शा अस्माभिरुपयुक्ताः तथाहि - " J = जेसलमेरस्थिता प्रतिः K = खंभातनगरे विद्यमाना प्रति:, तत्र K] प्रतिः क्रमाङ्क : २४३, K2 प्रतिः क्रमाङ्कः २४४ । P = पाटणनगरे विद्यमाना प्रतिः । ये केचन पाठा मूलादर्शेषु नासन् किन्तु पश्चात् केनचित् पत्रस्य उपरितने भागे अधस्तने भागे पार्श्वयोर्वा संशोध्य संस्कृत्य वा निर्दिष्टास्ते पाठाः टिप्पणेषु P1सं० इत्यादिरूपेण सं० इति संकेतेन सह : नाभिरत्र निर्दिष्टाः, ये तु मूलादर्शस्था: पाठास्ते P1मू० इत्येवं मू० इति संकेतेन सह निर्दिष्टाः । संशोधने पाणिनीय- चान्द्र - जैनेन्द्र- शाकटायन अस्य मलयगिरिशब्दानुशासनादिव्याकरणान्यपि यथायोगमुपयुक्तानि । महता प्रयत्नेन विहितेऽपि संशोधने या: काश्चन अशुद्धयः अस्माकं मतिदोषाद् दृष्टिदोषाद्वा दृष्टिगोचरा भवेयुः ताः स्वयमेव पठितृभिः प्रमार्जनीया अस्मभ्यमपि च निवेद्याः । वयं तेषामुपकारं मंस्यामहे । Page #45 -------------------------------------------------------------------------- ________________ २७ आमुखम् __ अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्य: सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि, विशेषतस्तु इमानत्र वयं संस्मरामः। अत्र नव परिशिष्टानि संयोजितानि । तेषु द्वि-त्राणि परिशिष्टानि पन्यासश्रीदक्षविजयगणिसंपादितात् स्वोपज्ञलघुवृत्तिविभूषितात् श्री सिद्धहेमचन्द्रशब्दानुशासनादत्र संगृहीतानि । परमोपकारिणी परमपूज्या वयोवृद्धा मम माता साध्वीश्रीमनोहरश्रीरिहलोक-परलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं महत् साहायकं सर्वैः प्रकारैविधत्ते। मम दिवंगतोऽन्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति। ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्यश्च मुनिपुण्डरीकरत्नविजयः मुद्रितप्रारम्भिकपत्रसमूह(प्रुफ)पठन- परिशिष्टविधानादिषु अनेकविधेषु कार्येषु महद् महत् साहायकमनुष्ठितवन्तौ । ___मम मातु: साध्वीश्री मनोहरश्रियः शिष्याया: साध्वीश्री सूर्यप्रभाश्रियः शिष्यया साध्वीश्री जिनेन्द्रप्रभाश्रिया पाठभेदसंग्रहादिकं प्रभूतं प्रभूतं कार्यं महता महता परिश्रमेण विहितम् । __ पाटणनिवासिनः त्रिक्रमलालात्मजश्रेष्ठिश्रीव्रजलालमहोदयस्य सुपुत्रः मयूरः कोम्प्युटरद्वारा सर्वमिदं महता परिश्रमेण मुद्रितवान् । झींझुवाडावास्तव्य- 'बाबुलाल-कुबेरदास-गांधी' सुपुत्रैरस्य सर्वोऽपि मुद्रणादिव्ययो विहितः। मम मातुः पुण्यनाम्ना संकलितायां माता साध्वीजी श्रीमनोहरश्रीजीजन्मशताब्दीजैनग्रन्थमालायां प्रथमपुष्परूपेण ग्रन्थोऽयं प्रकाश्यत इति मे महानानन्दः । ___ परमकृपालूनां परमेश्वराणां देवाधिदेवश्री शङ्केश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां चरणेषु अनन्तश: प्रणिपातं विधाय येषां परमात्मनां कृपया साहाय्याच्च कार्यमिदं सिद्धं तेषां परमकृपालूनां झींझुवाडानगरे जिनप्रासादे मूलनायकरूपेण Page #46 -------------------------------------------------------------------------- ________________ आमुखम् विराजमानानां श्री शान्तिनाथ भगवतां करकमलमेतद्वन्यात्मकेन पुष्पेण पूजयित्वा अद्य परमानन्दमनुभवामि । विक्रमसंवत् २०५० पौषशुक्ल द्वितीया गुरुवासरः ता. १३-१-९४ झींझुवाडा (गुजरातराज्यम्) Pin 382755 इत्यावेदयति पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः २८ -- Page #47 -------------------------------------------------------------------------- ________________ अत्रेदमादावश्यमवधेयम् — आचार्यभगवतां श्री हेमचन्द्रसूरीणां स्वर्गवासो वैक्रमे १२२९ वर्षे I तेषां विद्यमानतायां तालपत्रोपरि लिखितास्त्रयः श्रीसिद्धहेमचन्द्रशब्दानुशासनस्य आदर्शाः समुपलभ्यन्ते । तत्र विक्रमसंवत् १२०६ मध्ये तालपत्रोपरि लिखिते जेसलमेरस्थे २९७ ग्रन्थाङ्कयुते J1 आदर्शे ५ | १|१ त ५ |४| ९० पर्यन्तं सूत्राणि लघुवृत्तिसहितानि सन्ति । विक्रमसंवत् १२२१ मध्ये तालपत्रोपरि लिखिते पाटणनगरस्थे संघवीपाडाभंडारसत्के १३७ (२) ग्रन्थाङ्कयुते P3 आदर्शे ३ | ३ | १ त: ५/४/९० पर्यन्तं सूत्राणि लघुवृत्तिसहितानि सन्ति । विक्रमसंवत् १२१८ मध्ये तालपत्रोपरि लिखिते जेसलमेरस्थे ३०१ ग्रन्थाङ्कयुते आदर्शे सर्वेऽपि सप्त अध्यायाः स्वोपज्ञरहस्यवृत्तिसहिताः सन्ति । श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तसु अध्यायेषु ३५६६ सूत्राणि सन्ति, तेषु प्रायः १६७० सूत्राणि एव अस्यां रहस्यवृत्तौ व्याख्यातानि । समज एतदवलोकनेन स्पष्टमेव प्रतिभाति यद् ऋदुदित: [ १ |४ |९० ] इति सूत्रं प्रारम्भे आ. भ. श्री हेमचन्द्रसूरिभिर्नैव विरचितम् । किन्तु सर्वेऽपि ऋदितः उदितश्च प्रत्ययाः 'शन्तृ, अन्तृ, अन्तृशू, क्वंसु, ईयंसु ' इत्येवम् उपान्त्य' न' सहिता एव तैः स्वीकृताः । डित्यन्त्यस्वरादेः [ २|१|११४] इति सूत्रानन्तरं च ईदृशानि त्रीणि सूत्राणि रहस्यवृत्तौ दृश्यन्ते— 66 'अघुट्युपान्त्यनोऽकुंचुचु ( क्रुञ्चञ्चु ) दित: [ २|१|११५] क्रुञ्च्-[अञ्च्]-उदिद्वर्जस्य उपान्त्यनस्य लुक् स्यात्, न तु घुटि । महतः । श्रेयः । अकुंचुंचु (अक्रुञ्चञ्चु ) दित इति किम् ? क्रुञ्चा | साध्वञ्चा | सुकन्भ्याम् । अवर्णादश्रो वाऽन्तुरीङयो: [२।१।११६] श्नावर्जादवर्णात् परस्यान्तुरुपान्त्यनो लुग् वा स्यात् ई - ङयोः । तुदती तुदन्ती कुले स्त्री वा । एवं भाती भान्ती । अवर्णादिति किम् ? अदती | [अ]श्न इति किम् ? लुनती | न श्यशवः [२।१।११७] Page #48 -------------------------------------------------------------------------- ________________ श्याच्छवश्च परस्यान्तुरीङयोः परयोरुपान्त्यनो लुग न स्यात् । दीव्यन्ती । पचन्ती।" उपरिनिर्दिष्टादर्शत्रयानुसारेण प्राचीने सिद्धहेमचन्द्रशब्दानुशासने एवंविधानि सूत्राणि आसन् न स्तं मन्त्वर्थे [१।१।२३], डत्यन्तु संख्यावत् [१।१।३९], अभ्वादेरन्त्वस: सौ [१।४।९०], संस्-ध्वंस्-क्वंस्वनडुहो दः [२।१।६८], मावर्णोपान्तपञ्चमवर्गान् मन्तोर्मो वः [२।१।९४], क्वंसुष् मन्तौ च [२।१।१०५], अघुटयुपान्त्यनोऽकृञ्चञ्चुदित: [२।१।११५], अवर्णादश्नो वान्तुरीङयोः [२।१।११६], न श्य-शवः [२।१।११७), तृन्नुदन्ताव्यय-क्वंस्वाना-ऽन्तृश्-शन्तृ-ङि-णकच्-खलर्थस्य [२।२।९०], अनजिरादिबहुस्वर-शरादीनां मन्तौ [३।२।७८], नवाद्यानि शन्तृ-क्वंसू च परस्मैपदम् [३।३।१९], घसेकस्वरात: क्वंसोः [४।४।८२], जृषोऽन्तः [५/१।१७३], क्त-क्तवन्तू [५/१।१७४], तत्र क्वंसु-कानौ तद्वत् [५/२।२], शन्त्रानशावेष्यति तु सस्यौ [५/२।२०], वा वेत्तेः क्वंसुः [५/२।२२], धारीङोऽकृच्छ्रेऽन्तृश् [५/२।२५], वाऽन्तोरिक: [६/४/१३२], इदंकिमोऽन्तुरिय् किय् चास्य [७।१।१४८], अन्तोरिथट् [७।१।१६१], तदस्यास्त्यस्मिन्निति मन्तुः [७/२।१], भवन्त्वायुष्मद्दीघार्यर्देवानांप्रियैकार्थात् [७।२।९१], प्रायोऽन्तोर्द्वयसट्-मात्रट् [७।२।१५५], गुणाङ्गाद्वेष्ठेयंसू [७।३।९], कुमारीक्रीडनेयंसोः [७।३।१६], वयसि दन्तस्य दन्तः [७।३।१५१], ईयंसो: [७।३।१७७], विन्मन्तोर्णीष्ठेयंसौ लुप् [७।४।३२] वृत्तावपि च एतदनुसारेणैव सर्वत्र पाठ आसीत् । प्राचीनतमादर्शावलोकनादेतत् स्पष्टमेवावसीयते। अधुना तु 'शतृ-अतृ-अतृश्-क्वसु-ईयसु... ' इत्यादिपाठयुक्तो यादृशः सूत्रपाठो दृश्यते तादृशः कदा संजात: ? आचार्यश्रीहेमचन्द्रसूरिभिः स्वयमेव उत्तरकाले परिवर्तितः, अन्येन वा केनचित् परिवर्तित: ? इति वयं न जानीम: । किन्तु प्राय: अष्टाभ्य वर्षशतेभ्य पाठोऽयं प्रचलति इति अवश्यं ज्ञायते । संवत् १२९२ मध्ये तालपत्रोपरि लिखिते २३९ ग्रन्थाङ्कयुते खंभातनगरस्थे सिद्धहेमचन्द्रशब्दानुशासने ‘शतृ-अतृ' इत्यादिपाठयुक्तान्येव सूत्राणि दृश्यन्ते। गूर्जरभाषायां लिखितायां प्रस्तावनायां [पृ०६-११] विस्तरेण एतच्चर्चितमस्माभिः । विशेषतो जिज्ञासुभिस्तत्र विलोकनीयम् । Page #49 -------------------------------------------------------------------------- ________________ o विषयः २ विषयानुक्रमः। पत्राङ्कः विषयः पत्राङ्कः प्रथमोऽध्यायः १-३५ ३ धातूनामकारादिक्रमः ५५८-५९८ द्वितीयोऽध्यायः ३६-१०० ४ सौत्रादिधातूनां संग्रा- ५९९-६०० तृतीयोऽध्यायः १०१-१७३ हका: श्लोकाः चतुर्थोऽध्यायः १७४-२३३ ५ अनुबन्धफलम् ६०१-६०८ पञ्चमोऽध्यायः २३४-२९६ ६ अन्तर्गणफलम् ६०९-६१२ षष्ठोऽध्यायः २९७-३७२ ७ अनिट्कारिकाः ६१३-६२३ सप्तमोऽध्यायः ३७३-४४९ ८ द्विकर्मका धातवः ६२४-६२५ १ सूत्राणामकारादिक्रमः ४५०-५१८ ९ अनुस्वारमूलस्वरूपादि- ६२६ २ (१) धातुपाठ: ५१९-५५२ निरूपणम् (२) कण्ड्वादयो धातव: ५५२-५५७ शुद्धिपत्रकम्। अशुद्धम् शुद्धम् आद्वेरः आ द्वेरः आद्वेस्त्यदां आ द्वेस्त्यदा तद् भद्रा तद्-भद्रा षष्ठ्यौ षष्ट्यौ ङ्यम् ड्यम् कवर कबर यादीदूतां च या आदीदूतां च "तन्यां अ 'तन्याम् अङ् १९३ क्डिति किम् विडतीति किम् १९६ रदन्तात् रदान्तात् तोख्याध्यः तोऽख्याध्यः २०६ भावाऽरम्भ भावा-ऽऽरम्भ २२३ प्रकमितुम् प्रक्रमितुम् २६८ समाह्वयौ समाया-ऽऽह्वयौ २८१ गन्ताऽस्मि गन्तास्मि ३०० "ब्रभ्रो 'बभ्रो ३०० ब्राभव्यः बाभ्रव्यः ट्टयण 'दृयण ।६।२।१०७।। ४३७ मद्रिमा प्रदिमा लं एनच्च लम् एनच्च ९९ ๒ : * 9 9 g : : ง * * * * * nlailikhtar ० ३२२ ४४७ * अपरं शुद्धिपत्रकं ४४९ तमे पत्रे द्रष्टव्यम् । Page #50 -------------------------------------------------------------------------- ________________ श्री ऋषभदेवस्वामिने नमः। श्री शान्तिनाथाय नमः । श्री नेमिनाथाय नमः । श्री शङ्केश्वरपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । श्री सद्गुरुभ्यो नमः ॥ ॐ श्रीं ह्रीं अर्ह नमः । आचार्यभगवत्-कलिकालसर्वज्ञश्रीहेमचन्द्रसूपिणीतं स्वोपज्ञलघुवृत्तिविभूषितं श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ प्रणम्य परमात्मानं श्रेयः शब्दानुशासनम् । आचार्यहेमचन्द्रेण स्मृत्वा किञ्चित् प्रकाश्यते ॥१।। अर्ह ।१।१॥ अर्ह इत्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं मङ्गलार्थं शास्त्रस्याऽऽदौ प्रणिदध्महे ॥१॥ सिद्धिः स्याद्वादात् ।।१।२॥ स्याद्वादाद् अनेकान्तवादात् प्रकृतानां शब्दानां सिद्धिः निष्पत्तिप्तिश्च वेदितव्या ।।२।। लोकात् ।१११॥३॥ अनुक्तानां संज्ञानां न्यायानां च लोकाद् वैयाकरणादेः सिद्धिप्तिर्वेदितव्या , वर्णसमानायस्य च ।।३।। तत्र औदन्ताः स्वराः ।१।११४॥ १. १।१।११ त आरभ्य ३।२।१५६। पर्यन्तमस्य संशोधने लघुवृत्तेरिमे हस्तलिखितादर्शा: सम्प्रयुक्ताः - पा१,२,३, खं१,२,३, J3 । एषां सर्वेषां स्वरूपं प्रस्तावनातोऽवगन्तव्यम् ॥ २. अर्हमित्ये' खं१, पा१,J3 || Page #51 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं औकारावसाना वर्णाः स्वरसंज्ञाः स्युः । अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ ॥४॥ एक-द्वि-त्रिमात्रा हस्व-दीर्घ-प्लुताः ।१।११५॥ मात्रा कालविशेषः । एक-द्वि-त्र्युच्चारणमात्रा औदन्ता वर्णा यथासंख्यं हस्व-दीर्घ-प्लुतसंज्ञाः स्युः । अ इ उ ऋ ल , आ ई ऊ ऋ ल , ए ऐ ओ औ , आ ३ ई ३ ऊ ३ इत्यादि ।।५।। अनवर्णा नामी ।।११६॥ अवर्णवर्जा औदन्ता वर्णा नामिसंज्ञाः स्यु: । इ ई उ ऊ ऋ ऋल लु ए ऐ ओ औ ॥६॥ ल्दन्ताः समानाः ।११७॥ लूकारावसाना वर्णाः समानाः स्युः । अ आ इ ई उ ऊ ऋ ऋ ल ल |७|| ए-ऐ-ओ-औ सन्ध्यक्षरम् ।।१।८॥ — ए ऐ ओ औ ' इत्येते वर्णाः सन्ध्यक्षराणि स्युः ।।८।। अं-अः अनुस्वार-विसर्गी ।।११९॥ अकारावुच्चारणार्थौ । अं' इति नासिक्यो वर्ण: ' अः' इति च कण्ठ्यः यथासंख्यम् - अनुस्वार-विसर्गौ' स्याताम् ।।९।। कादिर्व्यञ्जनम् ।१।१।१०॥ • कादिवर्णो हपर्यन्तो व्यञ्जनं स्यात् । क ख ग घ ङ , च छ ज झ ञ , ट ठ ड ढ ण , त थ द ध न , प फ ब भ म , य र ल व , श ष स ह ॥१०॥ अपञ्चमान्तस्थो धुट् ।।१।११॥ वर्गपञ्चमा-ऽन्तस्थावर्जः कादिर्वर्णो धुट् स्यात् । क ख ग घ , च छ ज झ , ट ठ ड ढ , त थ द ध , प फ ब भ , श ष स ह ।।११।। पञ्चको वर्गः ।।१।१२॥ कादिषु वर्णेषु यो य: पञ्चसंख्यापरिमाणो वर्गः स स वर्ग: स्यात् । क ख ग घ ङ , च छ ज झ ञ , ट ठ ड ढ ण , त थ द ध न . प फ ब Page #52 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । भ म ॥१२॥ आद्य-द्वितीय-श-ष-सा अघोषाः ।।११३॥ वर्गाणामाद्य-द्वितीया वर्णाः श-ष-साश्च अघोषाः स्युः । क ख , च छ , ट ठ , त थ , प फ , श ष स ॥१३॥ अन्यो घोषवान् ।।१।१४॥ अघोषेभ्योऽन्यः कादिर्वर्णो घोषवान् स्यात् । ग घ ङ , ज झ ञ , ड ढ ण , द ध न , ब भ म , य र ल व , ह ॥१४॥ य-र-ल-वा अन्तस्थाः ।।११५॥ एते ' अन्तस्था: ' स्युः ॥१५|| अं- क-७प-श-ष-साः शिट् ।१।१।१६॥ अ-क-पा उच्चारणार्थाः , अनुस्वार-विसर्गों वज्र-गजकुम्भाऽऽकृती च वर्गों श-ष-साश्च शिट: स्यु: ।।१६।। तुल्यस्थाना-ऽऽस्यप्रयत्नः स्वः ।।१।१७॥ स्थानं कण्ठादि । आस्ये प्रयत्न आस्यप्रयत्न: स्पृष्टतादिः । तुल्यौ वर्णान्तरेण सदृशौ स्थाना-ऽऽस्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्व: स्यात् । तत्र त्रयोऽकारा उदात्ता-ऽनुदात्त-स्वरिता: प्रत्येकं सानुनासिक-निरनुनासिकभेदात् षट् , एवं दीर्घ-प्लुतौ इति अष्टादश भेदा अवर्णस्य , ते सर्वे कण्ठस्थाना विवृतकरणा: परस्परं स्वा: । एवम् इवर्णास्तावन्तस्तालव्या विवृतकरणा: स्वा: । उवर्णा ओष्ठ्या विवृतकरणा: स्वा: । ऋवर्णा मूर्द्धन्या विवृतकरणा: स्वा: । लवर्णा दन्त्या विवृतकरणा: स्वा: । सन्ध्यक्षराणां ह्रस्वा न सन्ति , इति तानि प्रत्येकं द्वादशभेदानि । तत्र एकारास्तालव्या विवृततरा: स्वा: । ऐकारास्तालव्या अतिविवृततरा: स्वा: । ओकारा ओष्ठ्या विवृततरा: स्वा: । औकारा ओष्ठ्या अतिविवृततरा: स्वाः । वाः पञ्च पञ्च परस्परं स्वा: । य-ल-वानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ ।।१७|| १. “स्थानं कण्ठादि । यदाहुः -- "अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥" [पाणिनीयशिक्षा , श्लो० ८] इति बृहद्वृत्तौ। Page #53 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं स्यौ-जसमौ-शस्-टा-भ्याम्-भिस्-डे-भ्याम्-भ्यस्-ङसि-भ्याम्भ्यस्-ङसोसाम्-ङ्योस्-सुपां त्रयी त्रयी प्रथमादिः ।१०।१८॥ ___ स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी च स्यात् ।।१८।। स्त्यादिर्विभक्तिः ।।१।१९॥ 'स्' इति च 'ति' इति च उत्सृष्टानुबन्धस्य सेस्तिवश्व ग्रहणम् । स्यादयस्तिवादयश्च सुप्-स्यामहिपर्यन्ता विभक्तय: स्युः ।।१९।। तदन्तं पदम् ।१।०२०॥ स्याद्यन्तं त्याद्यन्तं च पदं स्यात् । धर्मो वः स्वम् , ददाति न: शास्त्रम् ||२०॥ नाम सिदयव्यञ्जने ।शश२१॥ सिति प्रत्यये यवर्जव्यञ्जनादौ च परे नाम पदं स्यात् । भवदीयः , पयोभ्याम् । अय् इति किम् ? वाच्यति ।।२१।। नं क्ये ।।१२२॥ क्ये इति क्यन्-क्यङ्-क्यक्षां ग्रहणम् । नान्तं नाम क्ये परे पदं स्यात् । राजीयति , राजायते , चायति ।।२२।। न स्तं मत्वर्थे ।।१२३॥ सान्तं तान्तं च नाम मत्वर्थे परे पदं न स्यात् । यशस्वी , तडित्वान् ।।२३।। मनुर्नभोऽङ्गिरो वति ।१।१।२४॥ एतानि वति परे पदं न स्युः । मनुष्वत् , नभस्वत् , अङ्गिरस्वत् ।।२४|| वृत्त्यन्तोऽसषे ।।१।२५॥ परार्थाभिधायी समासादिर्वृत्तिः , तस्या अन्तः अवसानं पदं न स्यात् असषे , सस्य तु षत्वे पदमेव । परमदिवौ , बहुदण्डिनौ । असष इति किम् ? दधिसेक् ।।२५।। १. चर्मायते ॥ Page #54 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । सविशेषणमाख्यातं वाक्यम् ।१।१।२६॥ प्रयुज्यमानैरप्रयुज्यमानैर्वा विशेषणैः सहितं प्रयुज्यमानमप्रयुज्यमानं वा आख्यातं वाक्यं स्यात् । धर्मो वो रक्षतु , लुनीहि३ पृथुकाँश्च खाद , शीलं ते स्वम् ।।२६।। अधातु-विभक्ति-वाक्यमर्थवन्नाम ।१।१।२७॥ धातु-विभक्त्यन्त-वाक्यवर्जमर्थवच्छब्दरूपं नाम स्यात् । वृक्षः , स्व: , धवश्व । अधातुविभक्तिवाक्यमिति किम् ? अहन् , वृक्षान् , साधु: धर्मं ब्रूते ॥२७॥ शिघुट ।१।१।२८॥ जस्-शसादेश: शिघुट् स्यात् । पद्मानि , पंयांसि ॥२८॥ पुं-स्त्रियोः स्यमौ-जस् ।१।११२९॥ स्यादय: पुं-स्त्रीलिङ्गयोर्घट: स्युः । राजा , राजानम् , राजानौ , राजानः , सीमा , सीमानम् , सीमानौ , सीमानः ।।२९।। स्वरादयोऽव्ययम् ।१।१॥३०॥ स्वरादयोऽव्ययानि स्युः । स्व: , अन्तः , इत्यादि ।॥३०॥ चादयोऽसत्त्वे ।।१॥३१॥ असत्त्वे अद्रव्ये वर्तमानाश्चादयोऽव्ययानि स्युः । वृक्षश्च इत्यादि ।।३।। अधण्तस्वाया शसः ।।१॥३२॥ धण्वर्जास्तस्वादय: शस्पर्यन्ता ये प्रत्ययास्तदन्तं नाम अव्ययं स्यात् । देवा अर्जुनतोऽभवन् , तत: , तत्र , बहुशः । अधणिति किम् ? पथि द्वैधानि ॥३२॥ विभक्ति-थमन्ततसाद्याभाः ।।१।३३॥ विभक्त्यन्ताभा: थमवसानतसादिप्रत्ययान्ताभाश्वाऽव्ययानि स्युः । अहंयुः , अस्तिक्षीरा गौः , कुतः , कथम् ॥३३॥ वत्-तस्याम् ।१।१॥३४॥ १. पयांसि खं१,३, पा३ मध्ये नास्ति ।। २. सूत्रक्रमानुसारेण उदाहरणक्रमः ॥ ३. अन्तः प्रातः इत्यादि खं१ ॥ Page #55 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं वत्-तसि-आम्प्रत्ययान्तमव्ययं स्यात् । मुनिवद् वृत्तम् , उरस्तः , उच्चैस्तराम् ||३४|| क्त्वा-तुमम् ।।११३५॥ क्त्वा-तुम्-अम्प्रत्ययान्तमव्ययं स्यात् । कृत्वा , कर्तुम् , यावज्जीवमदात् ||३५|| गतिः ।।१।३६॥ गतिसंज्ञमव्ययं स्यात् । अद:कृत्य । र: सो न स्यात् ।।३६।। अप्रयोगीत् ।११३७॥ इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् । एधते , यजते , चित्रीयते ॥३७|| अनन्तः पञ्चम्याः प्रत्ययः ।।१।३८॥ पञ्चम्याद् विहितोऽन्तशब्दानिर्दिष्टः प्रत्यय: स्यात् । नामः प्रथमैक-द्वि-बहौ [२/२/३१] वृक्षः । अनन्त इति किम् ? आगम: प्रत्ययो मा भूत् ।।३८।। डत्यतु संख्यावत् ।।१।३९॥ डत्यन्तम् अत्वन्तं च संख्याकार्यभाक् स्यात् । कतिक: , यावत्कः ॥३९।। बहु-गणं भेदे ।शश४०॥ बहु-गणशब्दो भेदवृत्ती सङ्ख्यावत् स्याताम् । बहुकः , गणकः । भेद इति किम् ? वैपुल्ये संघे च मा भूत् ॥४०॥ क-समासेऽध्यर्द्धः ।१।१॥४१॥ अध्यर्द्धशब्द: के समासे च विधेये संख्यावत् स्यात् । अध्यर्द्धकम् , अध्यर्द्धशूर्पम् ॥४१|| अर्द्धपूर्वपदः पूरणः ।।११४२॥ अर्द्धपूर्वपदः पूरणप्रत्ययान्त: समास: के समासे च कार्ये संख्यावत् स्यात् । अर्द्धपञ्चमकम् , अर्द्धपञ्चमशूर्पम् ।।४२।। १. भूतां पा१ पासं२ पा३ ।। २. के प्रत्यये समासे खं१ ।। Page #56 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः ||१|१|| हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः || १॥ १. श्लोकोऽयं प्रा० मध्ये एव बृहद्वृत्तौ च दृश्यते, अन्येषु हस्तलिखितादर्शेषु न दृश्यते । एवं सर्वत्रापि प्रत्यध्यायान्तं प्रतिपादान्तं च विज्ञेयम् । अत्र तु पार मध्येऽपि वर्तते ॥ Page #57 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं [द्वितीय: पादः ] समानानां तेन दीर्घः ॥१२॥१॥ समानानां तेन समानेन परेण सह दीर्घः स्यात् । दण्डाग्रम् , दधीदम् , नदीन्द्रः ।।१।। __ ऋलति ह्रस्वो वा ।।२।२॥ ऋति लति च परे समानानां ह्रस्वो वा स्यात् । बालऋश्य: , क्लऋषभः , होतृलकारः । पक्षे बालीः इत्यादि ।।२।। लत (ल्ल ऋलभ्यां वा ।।२।३॥ लत ऋता लता च सह यथासंख्यं टू-ल्ल इत्येतौ वा स्याताम् । ऋता कृकार: , पक्षे क्लत्रकारः , कृकारः । लता-क्लूकार: , पक्षे क्लृकार: , क्ललकार: , ||३|| ऋतो वा , तौ च ।।२।४॥ ऋत ऋलभ्यां सह यथासंख्यं टू-ल्लु इत्येतौ वा स्याताम् , तौ च ऋकारलकारौ ऋलभ्यां सह वा स्याताम् । ता- पिषभः , पक्षे पितॄषभः , पितृऋषभ: । लता-होत्लकारः , पक्षे होतृलकारः , होतृकारः । तौ च-पितृषभः , होत्लकार: , पक्षे पूर्ववत् ।।४।। ऋस्तयोः ।।२।॥ तयो: पूर्वस्थानिनोर्लकार-ऋकारयोर्यथासंख्यम् ऋलभ्यां सह 'ऋ' इति दीर्घः स्यात् । ऋषभः , होतृकारः ।।५।। अवर्णस्येवर्णादिनैदोदरल् ।१।२।६॥ अवर्णस्य इ-उ-ऋ-लवर्णैः सह यथासंख्यम् एत् ओत् अर् अल् इत्येते स्युः । देवेन्द्रः , तवेहा , मालेयम् , सेक्षते , तवोदकम् , तवोढा , गङ्गोदकम् , सोढा , तवर्षिः , तवारः , महर्षिः , सर्कारः , तवल्कार: , सल्कारेण ॥६॥ ऋणे प्र-दशार्ण-वसन कम्बल-वत्सर-वत्सतरस्याऽऽर् ।१२।७॥ १. ऋता जे३ विना नास्ति ।। २. पक्षे क्ललकारः क्लृकारः खं१,२ पा१ J3 || ३. ऋता J3 विना नास्ति ।। ४. ए ओ अर्J3 विना सर्वत्र ।। Page #58 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । प्रादीनामवर्णस्य ऋणे परे ऋता सह आर् स्यात् । प्रार्णम्, दशार्णम्, ऋणार्णम् वसनार्णम्, कम्बलार्णम्, वत्सरार्णम्, वत्सतरार्णम् ॥७॥ ऋते तृतीयासमासे |१| २३८॥ अवर्णस्य ऋते परे तृतीयासमासे ऋता सह आर् स्यात् । शीतार्त्तः । तृतीयासमास इति किम् ? परमर्त्तः दुःखेनर्त्तः ||८|| ऋत्यारुपसर्गस्य । १।२॥९॥ उपसर्गस्थस्यावर्णस्य ऋकारादौ धातौ परे ऋता सह आर् स्यात् । प्रार्च्छति परार्च्छति ॥९॥ , " नाम्नि वा | १|२| १०॥ उपसर्गस्थस्यावर्णस्य ऋकारादौ नामावयवे धातौ परे ऋता सह आर् वा स्यात् । प्रार्षभीयति, प्रर्षभीयति ॥ १०॥ " ऌत्याल् वा । १।२।११॥ उपसर्गस्थस्यावर्णस्य ऌकारादौ नामावयवे धातौ परे लता सह आलू वा स्यात् । उपाल्कारीयति, उपल्कारीयति ||११|| ऐदौत् सन्ध्यक्षरैः | १|२|१२|| अवर्णस्य सन्ध्यक्षरैः परैः सह ऐ औ इत्येतौ स्याताम् । तवैषा तवैन्द्री, सैन्द्री, तवौदनः तवौपगवः ||१२|| ऊटा | १|२|१३॥ ↑ " , अवर्णस्य परेण ऊटा सह औ: स्यात् । धौतः, धौतवान् ॥ १३ ॥ प्रस्यैषैष्योढोढ्यूहे स्वरेण | १| २|१४|| प्रावर्णस्य एषादिषु परेषु परेण स्वरेण सह ऐ औ स्याताम् । प्रैषः, प्रैष्यः प्रौढ : प्रौढिः प्रौहः || १४ || " 1 स्वैर - स्वैर्यक्षौहिण्याम् | १|२| १५ || स्वैरादिष्ववर्णस्य परेण स्वरेण सह ऐ औ स्याताम् । स्वैरः, स्वैरी, अक्षौहिणी । १५ ।। खट्वैषा १. उपसर्गावर्णस्य खं१, २, ३ । उपसर्गस्यावर्णस्य पा२, ३ । २. उपल्कारीयति उपाल्कारयति पा१ ॥। ३. अक्षौहिणी सेना खं१ ॥ Page #59 -------------------------------------------------------------------------- ________________ १० स्वोपज्ञलघुवृत्तिविभूषितं अनियोगे लुगेवे ।।२।१६॥ अनियोगो अनवधारणम् , तद्विषये एवे परेऽवर्णस्य लुक् स्यात् । इहेव तिष्ठ , अद्येव गच्छ । नियोगे तु-इहैव तिष्ठ , मा गाः ॥१६॥ वौष्ठौतौ समासे ।।२।१७॥ ओष्ठौत्वोः परयोः समासेऽवर्णस्य लुग् वा स्यात् । बिम्बोष्ठी , बिम्बौष्ठी ; स्थूलोतुः , स्थूलौतु: । समास इति किम् ? हे पुत्रौष्ठं पश्य ॥१७॥ ओमाङि ।१।२।१८॥ अवर्णस्य ओमि आङादेशे च परे लुक् स्यात् । अद्योम् , सोम् , आ ऊढा ओढा- अद्योढा , सोढा ।।१८।। उपसर्गस्यानिणेधेदोति ।१।२।१९॥ उपसर्गस्यावर्णस्य इणेधिवर्षे एदादावोदादौ च धातौ परे लुक् स्यात् । प्रेलयति , परेलयति , प्रोषति , परोषति । अनिणेधिति किम् ? उपैति , प्रैधते ॥१९॥ वा नाम्नि ।।२।२०॥ नामावयवे एदोदादौ धातौ परे उपसर्गावर्णस्य लुग् वा स्यात् । उपेकीयति , उपैकीयति ; प्रोषधीयति , प्रौषधीयति ।।२०।। इवर्णादेरस्वे स्वरे य-व-र-लम् ।।२।२१॥ इ-उ-ऋ-लवर्णानामस्वे स्वरे परे यथासंख्यं य् व् र् ल् इत्येते स्युः । दध्यत्र , नद्येषा , मध्वत्र , वध्वासनम् , पित्रर्थः , क्रादिः , लित् , लाकृतिः ।।२१।। ह्रस्वोऽपदे वा ।१।२।२२।। इवर्णादीनामस्वे स्वरे परे ह्रस्वो वा स्यात् , न चेत् तौ निमित्त-निमित्तिनावेकत्र पदे स्याताम् । नदि एषा , नद्येषा । मधु अत्र , मध्वत्र । अपद इति किम् ? नद्यौ , नद्यर्थः ।।२२।। एदैतोऽयाय ।।२।२३॥ एदैतो: स्वरे परे यथासंख्यम् अय्-आय् इत्येतौ स्याताम् । नयनम् , वृक्षयेव १. उपसर्गावर्णस्य पा१,३ J3सं० विना ।। २. च नास्ति खं२,३, पार, खंमू१ पामू३ ॥ ३. परे पायं. खं२. J3 विना नास्ति ।। Page #60 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । , नायकः , रायैन्द्री ॥२३॥ ओदौतोऽवाव् ।१।२।२४॥ ओदौतोः स्वरे परे यथासंख्यम् अव्-आव् इत्येतौ स्याताम् । लवनम् , पटवोतुः , लावकः , गावौ ।।२४।। व्यक्ये ।१।२।२५॥ ओदौतो: क्यवर्जे यादौ प्रत्यये परे यथासंख्यम् अव्-आवौ स्याताम् । गव्यति , गव्यते , नाव्यति , नान्यते , लव्यम् , लाव्यम् । अक्य इति किम् ? उपोयते , औयत ।।२५।। ऋतो रस्तद्धिते ।।२।२६॥ ऋकारस्य यादौ तद्धिते परे र: स्यात् । पित्र्यम् । तद्धित इति किम् ? कार्यम् ।।२६।। एदोतः पदान्तेऽस्य लुक् ।१२।२७॥ एदोभ्यां पदान्तस्थाभ्यां परस्याऽकारस्य लुक् स्यात् । तेऽत्र , पटोऽत्र । पदान्त इति किम् ? नयनम् ।।२७|| गोर्नाम्न्यवोऽक्षे ।।२।२८॥ गोरोत: पदान्तस्थस्य अक्षे परे संज्ञायाम् अव इति स्यात् गवाक्षः । नाम्नीति किम् ? गोऽक्षाणि ।।२८॥ स्वरे वाऽनक्षे ।१।२।२९॥ गोरोत: पदान्तस्थस्य स्वरे परे अव इति वा स्यात् , स चेत् स्वरोऽक्षस्थो न स्यात् । गवाग्रम् , गोऽग्रम् , गवेशः , गवीशः । अनक्ष इति किम् ? गोऽक्षम् । ओत इत्येव - चित्रग्वर्थः ।।२९।। इन्द्रे ।।२।३०॥ गोरोत: पदान्तस्थस्य इन्द्रस्थे स्वरे परे अव इति स्यात् । गवेन्द्रः ॥३०॥ म्वाऽत्यसन्धिः ॥१॥२॥३१॥ गोरोत: पदान्तस्थस्य अकारे परे सन्ध्यभावो वा स्यात् । गोअग्रम्, १. यादौ प्रत्यये तद्धिते पा१ J3 ।। Page #61 -------------------------------------------------------------------------- ________________ १२ स्वोपज्ञलघुवृत्तिविभूषितं गवाग्रम् , गोऽग्रम् । अतीति किम् ? गवेङ्गितम् ।।३१।। . प्लुतोऽनितौ ।१।२॥३२॥ इतिवर्जे स्वरे परे प्लुत: सन्धिभाग् न स्यात् । देवदत्त ३ ! अत्र न्वसि । अनिताविति किम् ? सुश्लोकेति ॥३२॥ इ ३ वा ।१।२।३३॥ इस्थान: प्लुत: स्वरे परे असन्धिर्वा स्यात् । लुनीहि ३ इति , लुनीहीति ॥३३।। ईदूदेद् द्विवचनम् ।१॥२॥३४॥ ई-ऊ-ए इत्येवमन्तं द्विवचनान्तं स्वरे परे असन्धिः स्यात् । मुनी इह , साधू एतौ , माले इमे , पचेते इति । [ईदूदेदिति किम् ? वृक्षाक्त्र । द्विवचनमिति किम् ? कुमार्यत्र] ॥३४॥ अदोमु-मी ।१।२।३५॥ अदस: सम्बन्धिनौ मु-मी इत्येतौ स्वरे परे असन्धी स्याताम् । अमुमुईचा । अमी अश्वाः ॥३५॥ चादिः स्वरोऽनाङ् ।।२।३६॥ आवर्जश्वादिः स्वरः स्वरे परे असन्धि: स्यात् । अ अपेहि , इ इन्द्रं पश्य , उ उत्तिष्ठ , आ एवं किल मन्यसे , आ एवं नु तत् । अनाङिति किम् ? आ इहि- एहि ॥३६॥ ओदन्तः ।।२।३७॥ ओदन्तश्चादिः स्वरे परे असन्धि: स्यात् । अहो अत्र ॥३७॥ सौ नवेतौ ।।२॥३८॥ सिनिमित्त ओदन्त इतौ परे असन्धिर्वा स्यात् । पटो इति , पटविति ॥३८।। ॐ चोञ् ।१।२।३९॥ उञ्चादिरितौ परे असन्धिर्वा स्यात् , असन्धौ च उऊँ इति दीर्घोऽनुनासिको वा स्यात् । उ इति , ऊँ इति , विति ॥३९।। १. गोऽग्रम् खं३ पा२,३ मध्ये नास्ति ।। २. [ मध्ये एव ।। Page #62 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । अवर्गात् स्वरे वोऽसन् ।॥२॥४०॥ वर्जवर्गेभ्यः परः उञ् स्वरे परे वो वा स्यात् , स चाऽसन् । क्रुङ्खास्ते । क्रुडु आस्ते । असत्त्वाद् द्वित्वम् ।।४।। अ-इ-उ-वर्णस्यान्तेऽनुनासिकोऽनीदादेः ।।२।४१॥ अ-इ-उ-वर्णानामन्ते विरामे अनुनासिको वा स्यात् , न चेदेते ईदूदेद् द्विवचनम् [१।२।३४] इत्यादिसूत्रसम्बन्धिनः स्युः । सामँ , साम । खट्वाँ , खट्वा । दधैिं , दधि । कुमारी, कुमारी । मधु , मधु । अनीदादेरिति किम् ? अग्नी , अमी , किमु ॥४१॥ [ईत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ।१।२।। पूर्वभवदारगोपीहरणस्मरणादिव ज्वलितमन्युः । श्रीमूलराजपुरुषोत्तमोऽवधीद् दुर्मदाऽऽभीरान् ।।२।। १. [ ] प्रथमपादानुसारेण परिपूरितोऽयं पाठोऽस्माभिः । एवमग्रेऽपि सर्वत्र बोध्यम् ॥ २. समाप्तः पा१,२ J3 विना नास्ति ।। ३. श्लोकोऽयं पा१, प्रा०, बृहद्वृत्तौ च धर्तत ।। Page #63 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं [तृतीयः पादः] तृतीयस्य पञ्चमे ।।३॥१॥ वेति पदान्त इति अनुनासिक इति च अनुवर्तते । वर्गतृतीयस्य पदान्तस्थस्य पञ्चमे परे अनुनासिको वा स्यात् । वाङ् ङवते , वाग् डवते । ककुम्मण्डलम् , ककुमण्डलम् ।।१|| प्रत्यये च ॥१३॥२॥ पदान्तस्थस्य तृतीयस्य प्रत्ययपञ्चमे परे अनुनासिको नित्यं स्यात् । वाङ्मयम् , षण्णाम् । च उत्तरत्र वाऽनुवृत्त्यर्थः ।।२।। ततो हश्चतुर्थः ॥१॥३॥३॥ पदान्तस्थात् ततः तृतीयात् परस्य हस्य पूर्वसवर्गश्चतुर्थो वा स्यात् । वाग्धीन: , वाग्हीनः । ककुब्भास: , ककुब्हास: ।।३।। प्रथमादधुटि शश्छः ।१।३॥४॥ पदान्तस्थात् प्रथमात् परस्य शस्याधुटि परे छो वा स्यात् । वाक्छूरः , वाक्शूरः । त्रिष्टुप्छ्रुतम् , त्रिष्टुपश्रुतम् । अधुटीति किम् ? वाक् श्च्योतति ।।४।। रः कख-पफयोः क-७पौ।१।३।५॥ पदान्तस्थस्य रेफस्य कखे पफे च परे यथासंख्यं ४क-७पौ वा स्याताम् । क करोति , क: करोति । क खनति , कः खनति । कपचति , कः पचति । कफलति , क: फलति ।।५।। श-ष-से श-ष-सं वा ।।३।६॥ पदान्तस्थस्य रस्य श-ष-सेषु परेषु यथासंख्यं श-ष-सा वा स्युः । कश्ोते । क: शेते । कष्षण्डः , कः षण्डः । कस्साधुः , कः साधुः ।।६।। च-ट-ते सद्वितीये ।१॥३॥७॥ पदान्तस्थस्य रस्य च-ट-तेषु सद्वितीयेषु परेषु यथासंख्यम् श-ष-सा नित्यं स्युः । कश्चरः , कश्छन्नः , कष्टः , कष्ठ: , कस्त: , कस्थः ॥७॥ नोऽप्रशानोऽनुस्वारा-ऽनुनासिकौ च पूर्वस्याऽधुटपरे ।।३।८॥ १. अनु पा१ J3 विना नास्ति ॥ Page #64 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पदान्तस्थस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य च-ट-तेषु सद्वितीयेषु अधुट्परेषु परेषु , श-ष-सा यथासंख्यं स्युः , अनुस्वारा-ऽनुनासिकौ चाऽऽगमा-ऽऽदेशौ पूर्वस्य क्रमेण स्याताम् । भवांश्चर: , भवाँश्चरः । भवांश्छयति , भवाँश्छ्यति । भवाष्टक्कः , भवाँष्टकः । भवांष्ठकार: , भवाँष्ठकारः । भवांस्तनुः , भवाँस्तनुः । भवांस्थुडति , भवाँस्थुडति । अप्रशान इति किम् ? प्रशाञ्चरः । अधुट्पर इति किम् ? भवान् त्सरुक: ।।८।। पुमोऽशिट्यघोषेऽख्यागि रः ।१।३॥९॥ पुम् इति पुम्सोः संयोगलुक्यनुकरणम् , अधुट्परे अघोषे शिट्-ख्याग्वर्जे परे पुम् इत्येतस्य र: स्यात् , अनुस्वारानुनासिकौ च पूर्वस्य । पुंस्कामा , पुंस्कामा । अशिटीति किम् ? पुंशरः । अघोषे इति किम् ? पुंदासः । अख्यागीति किम् ? पुंख्यातः । अधुट्पर इत्येव पुंक्षार: ।।९।। नृनः पेषु वा ।१॥३॥१०॥ नृन् इति शसन्तस्य नुरनुकरणम् । नृन: पे परे रो वा स्यात् , अनुस्वारानुनासिकौ च पूर्वस्य । नृपाहि , नॅ७पाहि , नृन्पाहि ॥१०॥ द्विः कानः कानि सः ।१॥३॥११॥ कानः किम: शसन्तस्य द्विरुक्तस्य कानि परे स: स्यात् , अनुस्वारानुनासिको च पूर्वस्य । कांस्कान् , काँस्कान् । द्विरिति किम् ? कान् कान् पश्यति ॥११॥ स्सटि समः ।।३।१२॥ ___ समः स्सटि परे स: स्यात् , अनुस्वारानुनासिकौ च पूर्वस्य । संस्स्कर्ता , सँस्स्कर्ता । स्सटीति किम् ? संकृतिः ॥१२॥ लुक् ।१॥३॥१३॥ संम: स्सटि परे लुक् स्यात् । सस्कर्ता ॥१३।। तौ मु-मो व्यञ्जने स्वौ ।१॥३॥१४॥ मोर्खागमस्य पदान्तस्थस्य च मस्य व्यञ्जने परे तस्यैव स्वौ तौ अनुस्वारा-ऽनुनासिकौ क्रमेण स्याताम् । चंक्रम्यते , चङ्क्रम्यते । वंवम्यते , ववम्यते । त्वं करोषि , त्वङ्करोषि । कंव: , कवः ॥१४॥ १. पुंसोः पा१ खं२,३ J3 ।। २. स्य नृशब्दस्यानुक खं१ खंसं२ । स्यानुक J3 ॥ ३. समो मस्य स्सटि खं१ ।। Page #65 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं म-न-य-व-लपरे हे ।।३।१५।। म-न-य-व-लपरे हे परे पदान्तस्थस्य मस्य अनुस्वारा-ऽनुनासिकौ स्वौ क्रमेण स्याताम् । किं मलयति , किम्मलयति । किं हनुते , किन्नुते । किं ह्य: , कियँह्यः । किं ह्वलयति , किवह्वलयति । किं ह्लादते , किलह्लादते ।।१५।। सम्राट् ।१॥३॥१६॥ समो मस्य राजौ किबन्ते अनुस्वाराभाव: स्यात् । सम्राट् , सम्राजौ ॥१६॥ ङ्-णोः क-टावन्तौ शिटि नवा ।।३॥१७॥ पदान्तस्थयोर्ड-णयो: शिटि परे यथासंख्यं क-टावन्तौ वा स्याताम् । प्राङ् छेते , प्राङ्क् शेते , प्राङ् शेते । सुगण्ट् छेते , सुगण्ट शेते , सुगण शेते ||१७|| __ इनः सः त्सोऽश्वः ।।३।१८॥ पदान्तस्थाभ्यां ड-नाभ्यां परस्य सस्य त्स इति तादिः सो वा स्यात् , अश्वः , श्वावयवश्चेत् सो न स्यात् । षड् त्सीदन्ति , षट् सीदन्ति । भवान् त्साधु: , भवान् साधु: । अश्व इति किम् ? षट् श्च्योतन्ति , भवाञ् श्च्योतति ॥१८॥ नः शि ञ्च् ।१॥३॥१९॥ पदान्तस्थस्य नस्य शे परे ञ्च् वा स्यात् , अश्वः । भवाञ्च् छूरः , भवाञ्च शूरः , भवाञ् शूरः । अश्च इत्येव-भवाञ् श्च्योतति ।।१९।। __ अतोऽति रोरुः ।१।३॥२०॥ आत् परस्य पदान्तस्थस्य रोरति परे उर्नित्यं स्यात् । कोऽर्थः ॥२०॥ घोषवति ।१।३।२२॥ आत् परस्य पदान्तस्थस्य रो?षवति परे उ: स्यात् । धर्मो जेता ।।२१।। अवर्ण-भो-भगो-ऽघोलुंगसन्धिः ।।३।२२॥ अवर्णाद् भो-भगो-अघोभ्यश्च परस्य पदान्तस्थस्य रो?षवति परे लुक् स्यात् , स च न सन्धेर्हेतुः । देवा यान्ति , भो यासि , भगो हस , अघो वद ॥२२॥ १. क्रमात् पा१ पामू२ पा३ J3 || २. क्विबन्ते परे अनुपा१ खं३ ।। ३. प्राङ् छेते पार खं२ विना नास्ति ॥ ४. सुगण्ट् छेते पार खंर विना नास्ति ।। ५. भवाञ्च् शूरः नास्ति खं३ पा१,३॥ Page #66 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १७ व्योः ।१।३।२३॥ अवर्णात् परयो: पदान्तस्थयोर्वययो?षवति परे लुक् स्यात् , स चाऽसन्धि: | वृक्षवृश्चम् अव्ययं चाऽऽचक्षाणो वृक्षव् , अव्यय । वृक्ष याति , अव्य याति ॥२३॥ स्वरे वा ।१।३।२४॥ अवर्ण-भो-भगो-अघोभ्यः परयो: पदान्तस्थयोर्वययो: स्वरे परे लुग् वा स्यात् , स चाऽसन्धिः । पट इह , पटविह । वृक्षा इह , वृक्षाविह । त आहुः , तयाहुः । तस्मा इदम् , तस्मायिदम् । भो अत्र , भोयत्र । भगो अत्र , भगोयत्र । अघो अत्र , अघोयत्र ॥२४॥ अस्पष्टाववर्णात्त्वनुजि वा ।१॥३॥२५॥ अवर्ण-भो-भगो-अघोभ्यः परयोः पदान्तस्थयोर्वययोः , अस्पष्टौ ईषत्स्पृष्टतरौ वयौ स्वरे परे स्याताम् , अवर्णात्तु परयोयोरुञ्वर्जे स्वरेऽस्पष्टौ वा स्याताम् । पटवू , असावें , कयें , देवायें , भोत्र , भगोयँत्र , अघोपॅत्र । अवर्णात्त्वनुनि वा । पटविंह , पटविह। असाविन्दुः , असाविन्दुः , तयिंह , तयिह , तस्मायिंदम् , तस्मायिदम् ।।२५|| रोर्यः ।।३।२६॥ अवर्ण-भो-भगो-अघोभ्य: परस्य पदान्तस्थस्य रोः स्वरे परे य: स्यात् । कयास्ते , देवायासते , भोयत्र , भगोयत्र , अघोयत्र ।।२६।। ह्रस्वान्ङ-ण-नो द्वे ।।३।२७॥ ह्रस्वात् परेषां पदान्तस्थानांङ-ण-नानां स्वरे परे द्वे रूपे स्याताम्। क्रुडास्ते , सुगण्णिह , कृषन्नास्ते ।।२७।। अनाङ्-माङो दीर्घाद् वा छः ।१।३।२८॥ आङ्-मावर्जपदस्थाद् दीर्घात् पदान्तस्थात् परस्य छस्य द्वे रूपे वा स्याताम् | कन्याच्छत्रम् , कन्याछत्रम् । अनाङ्माङ इति किम् ? आच्छाया , माच्छिदत् ||२८|| प्लुताद् वा ॥१॥३॥२९॥ १.ङ-ण-नां खंमू१, खं३ ।। २. माङिति पा२,३, खं२ विना ।। Page #67 -------------------------------------------------------------------------- ________________ १८ स्वोपज्ञलघुवृत्तिविभूषितं पदान्तस्थाद् दीर्घस्थात् प्लुतात् परस्य छस्य द्वे रूपे वा स्याताम् । आगच्छ भो इन्द्रभूते ३ च्छत्रमानय , पक्षे छत्रमानय ।।२९।। स्वरेभ्यः ।।३॥३०॥ स्वरात् परस्य छस्य द्वे रूपे स्याताम् । इच्छति , गच्छति ॥३०॥ दिर्ह-स्वरस्याऽनु नवा ।११३॥३१॥ स्वरात् पराभ्यां रहाभ्यां परस्य र-ह-स्वरवर्जस्य वर्णस्य द्वे रूपे वा स्याताम् , अनु कार्यान्तरात् पश्चात् । अर्कः , अर्कः । ब्रह्मम , ब्रह्म । अर्ह-स्वरस्येति किम् ? पद्मह्रदः , अर्हः , करः । स्वरेभ्य इत्येव-अभ्रयते । अन्विति किम् ? प्रोण्णुनाव ।।३१।। अदीर्घाद विरामैकव्यञ्जने ।।३॥३२॥ अदीर्घात् स्वरात् परस्य र-ह-स्वरवर्जस्य वर्णस्य विरामे असंयुक्तव्यञ्जने च परेऽनु द्वे रूपे वा स्याताम् । त्वक् , त्वक् । दद्धयत्र , दध्यत्र । गो ३ त्त्रात , गो३त्रात । अर्हस्वरस्येत्येव -वर्या , वह्यम् , तितउ ।।३२|| अञ्वर्गस्यान्तस्थातः ॥१॥३॥३३॥ अन्तस्थात: परस्य वर्जवर्गस्याऽनु द्वे रूपे वा स्याताम् । उल्क्का , उल्का । अञिति किम् ? हल्लौ ॥३३॥ ततोऽस्याः ।१॥३॥३४॥ ततोऽञ्वर्गात् परस्या अस्या अन्तस्थाया द्वे रूपे वा स्याताम् । दध्य्यत्र , दध्यत्र ॥३४॥ शिटः प्रथम-द्वितीयस्य ।।३॥३५॥ शिट: परयोः प्रथम-द्वितीययोझै रूपे वा स्याताम् । त्वं क्करोषि , त्वं करोषि । त्वं क्खनसि , त्वं खनसि ॥३५॥ ततः शिटः ।।३।३६॥ ततः प्रथम-द्वितीयाभ्यां परस्य शिटो द्वे रूपे वा स्याताम् । तच् इशेते , तच शेते ॥३६।। न रात् स्वरे ।१॥३॥३७॥ १. दीर्घात् J3 । “दीर्घस्थानात्' इति बृहद्वृत्तौ ।। Page #68 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । रात् परस्य शिट: स्वरे परे द्वे रूपे न स्याताम् । दर्शनम् ।।३७|| पुत्रस्याऽऽदिन्-पुत्रादिन्याक्रोशे ।१॥३॥३८॥ आदिनि पुत्रादिनि च परे पुत्रस्थस्य तस्य आक्रोशविषये द्वे रूपे न स्याताम् । पुत्रादिनी त्वमसि पापे ! , पुत्रपुत्रादिनी भव । आक्रोश इति किम् ? पुत्त्रादिनी शिशुमारी , पुत्रादिनीति वा । पुत्त्रपुत्रादिनी नागी , पुत्रपुत्रादिनीति वा ॥३८|| नां धुड्वर्गेऽन्त्योऽपदान्ते ।१॥३॥३९॥ अपदान्तस्थानां म-नानां धुटि वर्गे परे निमित्तस्यैवान्त्योऽनु स्यात् । गन्ता शङ्किता , कम्पिता । धुडिति किम् ? आहन्महे । धुड्वर्ग इति किम् ? गम्यते । अपदान्त इति किम् ? भवान् करोति ।।३९।। शिड्-हेऽनुस्वारः ।१॥३॥४०॥ अपदान्तस्थानां म्नां शिटि हे च परेऽनुस्वारोऽनु स्यात् । पुंसि , दंश: , बृंहणम् ॥४०॥ रो रे लुग् दीर्घश्चाऽदिदुतः ।१।३॥४१॥ रस्य रे परेऽनु लुक् स्यात् , अ-इ-ऊनाञ्च दीर्घः । पुना रात्रिः , अग्नी रथेन , पटू राजा ॥४१॥ ढस्तड्ढे ।१॥३॥४२॥ तन्निमित्ते ढे परे ढस्याऽनु लुक् स्यात् , दीर्घश्चादिदुतः । माढिः , लीढम् , गूढम् । तड्ढ इति किम् ? मधुलिड् ढौकते ॥४२।। सहि-वहेरोच्चाऽवर्णस्य ।१॥३॥४३॥ सहि-वह्योढस्य तड्ढे परेऽनु लुक् स्यात् , ओच्चाऽवर्णस्य । सोढा , वोढा , उदवोढाम् ।।४३।। उदः स्था-स्तम्भः सः ।१।३॥४४॥ उद: परयो: स्था-स्तम्भो: सस्य लुक् स्यात् । उत्थाता , उत्तम्भिता ॥४४।। तदः सेः स्वरे पादार्था ।।३।४५॥ तदः परस्य से: स्वरे परे लुक् स्यात् , सा चेत् पादपूरणी स्यात् । सैष दाशरथी रामः । पादार्था इति किम् ? स एष भरतो राजा । ॥४५।। एतदश्व व्यञ्जनेऽनग्-नसमासे ।१॥३॥४६॥ Page #69 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं एतदस्तदश्च परस्य सेर्व्यञ्जने परे लुक् स्यात् , अकि नसमासे च न । एष दत्ते , स लाति । अनग्नसमास इति किम् ? एषक: कृती , सको याति , अनेषो याति , असो वाति ॥४६।। _ व्यञ्जनात् पञ्चमा-ऽन्तस्थायाः सरूपे वा ।१॥३॥४७॥ व्यञ्जनात् परस्य पञ्चमस्याऽन्तस्थायाश्च सरूपे वर्णे परे लुग् वा स्यात् । क्रुञ्चो ङ्डौ क्रुड्डौ , क्रुड्डौ । आदित्यो देवताऽस्य- आदित्य: , आदित्य्य: । सरूप इति किम् ? वर्ण्यते ।।४७|| धुटो धुटि स्वे वा ।१॥३॥४८॥ व्यञ्जनात् परस्य धुटो धुटि स्वे परे लुग् वा स्यात् । शिण्ढि , शिड्डि । स्व इति किम् ? तप्ता , दर्ता ॥४८॥ । तृतीयस्तृतीय-चतुर्थे ।१।३।४९॥ तृतीये चतुर्थे च परे धुटस्तृतीयः स्यात् । मज्जति , दोग्धा ।।४९।। अघोषे प्रथमोऽशिटः ।।३।५०॥ अघोषे परे शिवर्जस्य धुटः प्रथम: स्यात् । वाक्पूता । अशिट इति किम् ? पयस्सु ॥५०॥ विरामे वा ॥१३॥५१॥ विरामस्थस्याऽशिटो धुट: प्रथमो वा स्यात् । वाक् , वाग् ।।५१॥ न सन्धिः ।१॥३॥५२॥ उक्तो वक्ष्यमाणश्च सन्धिर्विरामे न स्यात् । दधि अत्र , तद् लुनाति ॥५२॥ रः पदान्ते विसर्गस्तयोः ।१॥३॥५३॥ पदान्तस्थस्य रस्य तयोविरामाघोषयोर्विसर्गः स्यात् । वृक्षः , स्व: , क: कृती । पदान्त इति किम् ? ईर्ते ।।५३।। ख्यागि ।१॥३॥५४॥ पदान्तस्थस्य रस्य ख्यागि परे विसर्ग एव स्यात् । क: ख्यातः । नमः ख्यात्रे ||५४|| १. शिण्डि शिण्ड्डि पिण्ढि पिण्ड्डि पा१ J3 ।। Page #70 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । शिट्यघोषात् ।१॥३॥५५॥ अघोषात् परे शिटि परत: पदान्तस्थस्य रस्य विसर्ग एव स्यात् । पुरुषः त्सरुक: , सर्पिः प्साति , वास: क्षौमम् , अद्भिः प्सातम् ।।५५॥ व्यत्यये लुग् वा ।१॥३॥५६॥ शिट: परोऽघोष इति व्यत्ययस्तस्मिन्सति पदान्तस्थस्य रस्य लुग् वा स्यात् । चक्षु श्च्योतति , चक्षुः श्च्योतति ।।५६।। अरोः सुपि रः ।१।३।५७॥ रोरन्यस्य रस्य सुपि परे र एव स्यात् । गीर्षु , धूर्षु । अरोरिति किम् ? पयस्सु ।।५७|| वाऽहर्पत्यादयः ।१।३।५८॥ अहर्पत्यादयो यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा स्युः । अहर्पति: , अह:पति: ; गीपतिः , गी:पतिः ; प्रचेता राजन् ! , प्रचेतो राजन् ! ||५८|| शिट्याद्यस्य द्वितीयो वा ।१।३।५९॥ प्रथमस्य शिटि परे द्वितीयो वा स्यात् । ख्षीरम् , क्षीरम् । अफ्सरा: , अप्सरा: ।।५९।। तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां योगे च-टवौ ।।३।६०॥ तवर्गस्य श-चवर्गाभ्यां ष-टवर्गाभ्यां च योगे यथासंख्यं चवर्ग-टवर्गौ स्याताम् । तच शेते , भवाञ् शेते , तच्चारु , तंञकारे , पेष्टा , पूष्णः , तट्टक्के , तण्णकारे , ईट्टे ॥६०।। सस्य श-पौ ।।३।६१॥ सस्य श्ववर्ग-ष्टवर्गाभ्यां योगे यथासंख्यं श-षौ स्याताम् । चवर्गेण-श्च्योतति , वृश्चति । षेण- दोष्षु । टवर्गेण- पाक्षि ॥६१|| न शात् ।१।३।६२॥ शात् परस्य तवर्गस्य चवर्गो न स्यात् । अश्नाति , प्रश्नः ||६२।। १. तञकारेण खं१ पा३ J3 || २. तण्णकारेण खं१ ।। --- Page #71 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं पदान्तादृवर्गादनाम्-नगरी-नवतेः ।१।३।६३॥ पदान्तस्थाट्टवर्गात् परस्य नाम्-नगरी-नवतिवर्जस्थस्य तवर्गस्य सस्य च टवर्गपौ न स्याताम् । षट्तयम् , षण्नया: , षट्सु । अनाम्-नगरी-नवतेरिति किम् ? षण्णाम् , षण्णगरी , षण्णवतिः ॥६३।। षि तवर्गस्य ।।३।६४॥ पदान्तस्थस्य तवर्गस्य षे परे टवर्गो न स्यात् । तीर्थकृत् षोडश: शान्ति: ॥६४|| लि लौ ।११३॥६५॥ पदान्तस्थस्य तवर्गस्य ले परे लौ स्याताम् । तल्लूनम् , भवाल्लँनाति ॥६५॥ [इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] प्रथमस्याध्यायस्य तृतीयः पादः समाप्त: ।।१।३।। चक्रे श्रीमूलराजेन नवः कोऽपि यशोऽर्णवः । परकीर्तिस्रवन्तीनां न प्रवेशमदत्त यः ।।३।। १. समाप्तः खं३ विना नास्ति ।। २. प्रा० पा१-२ मध्ये एव बृहद्वृत्तौ च श्लोकोऽयमस्ति ।। Page #72 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २३ [चतुर्थः पादः ] अत आः स्यादौ जस्-भ्याम्-ये ।१।४।१॥ स्यादौ जसि भ्यामि ये च परेऽकारस्य आ: स्यात् । देवा: , आभ्याम् , सुखाय । स्यादाविति किम् ? बाणान् जस्यतीति क्विप्-बाणज: ॥१॥ भिस ऐस् ।१।४।२॥ आत् परस्य स्यादेर्भिस ऐस् स्यात् । देवैः । ऐस्करणाद् अतिजरसैः ।।२।। इदमदसोऽक्येव ।१॥४॥३॥ इदमदसोरक्येव सति आत् परस्य भिस ऐस् स्यात् । इमकैः , अमुकैः । अक्येवेति किम् ? एभिः , अमीभिः ।।३।। ए बहुस्भोसि ।१।४।४॥ बह्वर्थे स्यादौ सादौ भादौ ओसि च परे अत एत् स्यात् । एषु , एभिः देवयोः ॥४|| ___टा-ङसोरिन-स्यौ ।।४।५॥ आत् परयोष्टा-ङसोर्यथासंख्यम् इन-स्यौ स्याताम् । तेन , यस्य ||५|| डे-ङस्योर्या-ऽऽतौ ।।४।६॥ आत् परस्य डेर्डसेश्च यथासंख्यम् य आच्च स्याताम् । देवाय , देवात् ।।६।। सर्वादेः स्मै-स्मातौ ।१।४।७॥ सर्वादेरदन्तस्य सम्बन्धिनो-डस्योर्यथासंख्यम् स्मै-स्मातौ स्याताम् । सर्वस्मै , सर्वस्मात् । सर्व , विश्व , उभ , उभयट् , अन्य , अन्यतर , इतर , डतर , डतम , त्व , त्वत् , नेम, सम-सिमौ सर्वार्थौ , पूर्व-परा-ऽवर-दक्षिणोत्तराऽपरा-ऽधराणि व्यवस्थायाम् , स्वम् अज्ञाति-धनाख्यायाम् , अन्तरं बहिर्योगोपसंव्यानयोरपुरि , त्यद् , तद् , यद् , अदस् , इदम् , एतद् , एक , द्वि , युष्मद् , भवतु , अस्मद् , किम् , इत्यसंज्ञायां सर्वादिः ।।७।। १. जस्यति स्विप खं२,३ ।। २. स्मात् विश्वस्मै विश्वस्मात् पा१ खं१ ।। ३. युस्मद् अस्मद् भवतु पा३ । सिद्धहेमचन्द्रशब्दानुशासनबृहद्वृत्ति-मध्यमवृत्ती मलयगिरिशब्दानुशासनं च विना पाणिनीय-शाकटायन-जैनेन्द्र-चान्द्रव्याकरणेषु अपि 'युष्मद् अस्मद् भवत्' इत्येव क्रम इति ध्येयम् Page #73 -------------------------------------------------------------------------- ________________ २४ स्वोपज्ञलघुवृत्तिविभूषितं Dः स्मिन् ॥१४॥८॥ सर्वादेरदन्तस्य डे: स्मिन् स्यात् । सर्वस्मिन् ।।८।। जस इः।१।४।९॥ सर्वादेरदन्तस्य जस इ: स्यात् । सर्वे ।।९।। नेमा-ऽर्द्ध-प्रथम-चरम-तया-ऽया-ऽल्प-कतिपयस्य वा ।१।४।१०॥ नेमादीनि नामानि , तयायौ प्रत्ययौ , तेषामदन्तानां जस इर्वा स्यात् । नेमे , नेमा: । अर्द्ध , अर्द्धाः । प्रथमे , प्रथमा: । चरमे , चरमा: । द्वितये , द्वितया: । त्रये , त्रया: । अल्पे , अल्पा: । कतिपये , कतिपया: ॥१०॥ द्वन्द्वे वा ।।४।११॥ द्वन्द्वसमासस्थस्याऽदन्तस्य सर्वादेर्जस इर्वा स्यात् । पूर्वोत्तरे , पूर्वोत्तराः॥१।। न सर्वादिः ।१।४।१२॥ द्वन्द्वे सर्वादिः सर्वादिर्न स्यात् । पूर्वापराय , पूर्वापरात् , पूर्वापरे । कतरकतमानाम् , कतरकतमका: ।।१२।। तृतीयान्तात् पूर्वा-ऽवरं योगे ।।४।१३॥ तृतीयान्तात् परौ पूर्वा-ऽवरौ योगे सम्बन्धे सति सर्वादी न स्याताम् । मासेन पूर्वाय , मासपूर्वाय । दिनेनाऽवराय , दिनावराय । दिनेनाऽवरा: , दिनाऽवरा: । तृतीयान्तादिति किम् ? पूर्वस्मै मासेन ।।१३।। तीयं ङित्कार्ये वा ।।४।१४॥ तीयान्तं नाम डे-ङसि-डस्-डीनां कार्ये सर्वादिर्वा स्यात् । द्वितीयस्मै , द्वितीयाय । द्वितीयस्यै , द्वितीयायै । ङित्कार्य इति किम् ? द्वितीयकाय ॥१४|| अवर्णस्याऽऽमः साम् ।१।४।१५॥ अवर्णान्तस्य सर्वादेराम: साम् स्यात् । सर्वेषाम् , विश्वासाम् ।।१५|| __ नवभ्यः पूर्वेभ्य इ-स्मात्-स्मिन् वा ।१।४।१६।। पूर्वादिभ्यो नवभ्यो ये इ-स्मात्-स्मिनो यथास्थानमुक्तास्ते वा स्युः । पूर्वे १. सर्वादि वा खं२ ॥ Page #74 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे इत्यादि । नवभ्य इति किम् ? त्ये ॥१६॥ 7 आपो ङितां यै - यास् - यास्-याम् ।१।४।१७॥ आबन्तस्य ङिताम् ङे- ङसि - ङस् - ङीनां यथासंख्यम् यै-यास्-यास्-यामः स्युः । खट्वायै, खट्वायाः, खट्वायाः, खट्वायाम् ||१७|| सर्वादेर्डस्पूर्वाः | १|४|१८| " सर्वादेराबन्तस्य ङिताम् यै-यास् - यास् - यामस्ते डस्पूर्वाः स्युः । सर्वस्यै सर्वस्याः, सर्वस्याः, सर्वस्याम् ॥ १८ ॥ टौस्येत् | १|४|१९|| आबन्तस्य टौसोः परयोरेकारः स्यात् । बहुराजया, बहुराजयोः ||१९|| औता ।१।४।२०॥ आबन्तस्य औता सहैकारः स्यात् । माले स्तः पश्य वा ||२०|| इदुतोऽस्त्रेरीदूत् ।१।४।२१॥ २५ स्त्रेरन्यस्येदन्तस्योदन्तस्य च औता सह यथासंख्यम् ईदूतौ स्वाताम् । मुनी साधू | अस्त्रेरिति किम् ? अतिस्त्रियौ नरौ ||२१|| जस्येदोत् | १|४|२२|| इदुदन्तयोर्जसि परे यथासंख्यम् एदोतौ स्याताम् । मुनयः साधवः ||२२|| ङित्यदिति । १।४।२३॥ " 7 अदिति ङिति स्यादौ परे, इदुदन्तयोर्यथासंख्यम् एदोतौ स्याताम् । अतिस्त्रये साधवे । अतिस्त्रेः साधोरागतं स्वं वा । अदितीति किम् ? बुद्ध्याः, धेन्वाः | स्यादावित्येव - शुची स्त्री ||२३|| टः पुंसि ना | १|४|२४| पुंवृत्तेरिदुदन्तात् परस्याष्टाया ना स्यात् । अतित्रिणा अमुना । पुंसीति किम् ? बुद्धया ||२४|| , १. पा१ J3 विना - इदुदन्तात् परस्याः पुंवृत्तेष्टाया पार । इदुदन्तात् परस्याः पुंविषयाटाया (यायाष्टाया खंसं१) खं१ । इदुदन्तात् परस्याः पुंविषये टाया खं३ । इदुदन्तात् परस्याः पुंविप [ ये संर] टाया खंर | Page #75 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं ङिडौँ ।।४।२५॥ इदुदन्तात् परो डिडौँ स्यात् । मुनौ , धेनौ । अदिदित्येव-बुद्धयाम् ।।२५|| केवलसखिपतेरौ ।।४।२६॥ केवलसखिपतिभ्यामिदन्ताभ्यां परो डिरौ स्यात् । सख्यौ , पत्यौ । इत इत्येव-सखायमिच्छति सख्यि । केवलेति किम् ? प्रियसखौ , नरपतौ ।।२६।। न ना ङिदेत् ।।४॥२७॥ केवलसखिपतेर्यष्टाया ना , ङिति परे एच्चोक्तः , स न स्यात् । सख्या , पत्या । सख्ये , पत्ये । सख्युः पत्यु: आगतं स्वं वा । सख्यौ , पत्यौ । डिदिति किम् ? पतयः ।।२७|| स्त्रिया ङितां वा दै-दास्-दास्-दाम् ।।४।२८॥ स्त्रीलिङ्गादिदुदन्तात् परेषां ङिताम् डे-डसि-डस्-डीनां यथासंख्यं दै-दास्दास्-दामो वा स्युः । बुद्धयै , बुद्धये । बुद्धया: बुद्धेः आगतं स्वं वा , बुद्ध्याम् , बुद्धौ । धेन्वै , धेनवे , धेन्वाः, धेनोः, धेन्वाम् , धेनौ । प्रियबुद्धयै , प्रियबुद्धये पुंसे स्त्रियै वा ॥२८॥ स्त्रीदतः ।।४।२९॥ नित्यं स्त्रीलिङ्गादीदन्तादूदन्ताच्च परेषां स्यादेर्डितां यथासंख्यं दै-दास्-दास्दामः स्युः । नद्यै, नद्याः , नद्याः , नद्याम् । कुर्वै , कुर्वाः , कुर्वाः , कुर्वाम् । अतिलक्ष्म्यै पुंसे स्त्रियै वा । स्त्रीति किम् ? ग्रामण्ये खलप्वे स्त्रियै ।।२९।। वेयुवोऽस्त्रियाः ।१।४।३०॥ इयुवो: स्थानिनौ यौ स्त्रीदूतौ तदन्तात् स्त्रीवर्जात् परेषां स्यादेर्डितां यथासंख्यं दै-दास्-दास्-दामो वा स्युः । श्रियै , श्रिये; श्रियाः , श्रियः ; श्रियाः , श्रिय: ; श्रियाम् , श्रियि । अतिश्रियै , अतिश्रिये पुंसे स्त्रियै वा । भ्रुवै , ध्रुवे ; भ्रुवाः , भ्रवः ; भ्रवाः , भ्रवः ; भ्रुवाम् , ध्रुवि । अतिभ्रुवै अतिभ्रुवे पुंसे स्त्रियै वा । इयुव इति किम् ? आध्यै । अस्त्रिया इति किम् ? स्त्रियै ।।३०।। १. ङिरौः खं२, पा३ ॥ २. सप्तम्यन्तम् । 'सखायमिच्छति क्यनि दीर्घत्वे सखीयतीति विपि 'य्वोः प्वव्यञ्जने [४|४|१२१] इति सूत्रेण यलोपे सखी , सख्यि । एवं पत्यि । केवलग्रहणं किम्' J3 ।। ३. स्त्रियै वा पा१ J3 विना नास्ति ।। ४. इयुत्स्थानिनौ खं१,३ J3 ।। Page #76 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । आमो नाम् वा ।।४॥३१॥ इयुवोः स्थानिभ्यां स्त्रीदूदन्ताभ्यां परस्य आमो नाम् वा स्यात् , न तु स्त्रिया: । श्रीणाम् , श्रियाम् । भ्रूणाम् , भ्रुवाम् । अतिश्रीणाम् , अतिश्रियाम् , अतिभ्रूणाम् अतिभ्रुवाम् नृणां स्त्रीणां वा । इयुव इत्येव-प्रधीनाम् ॥३१॥ ह्रस्वाऽऽपश्च ।१॥४॥३२॥ ह्रस्वान्तादाबन्तात् स्त्रीदूदन्ताच्च परस्याऽऽमो नाम् स्यात् । देवानाम् , मालानाम् , स्त्रीणाम् , वधूनाम् ॥३२॥ __संख्यानां र्णाम् ।।४।३३॥ र-ष-नान्तानां संख्यावाचिनामामो नाम् स्यात् । चतुर्णाम् , षण्णाम् , पञ्चानाम् , अष्टानाम् ।।३३।। स्त्रयः ।।४॥३४॥ आम: सम्बन्धिनस्रेस्त्रय: स्यात् । त्रयाणाम् , परमत्रयाणाम् ||३४|| एदोद्भ्यां ङसि-ङसो रः ।१।४।३५॥ एदोभ्यां परयोः प्रत्येकं ङसि-डसो र: स्यात् । मुनेः , मुनेः । धेनो: , धेनो: । गोः , गो: । द्यो: , द्यो: ।।३।। खि-ति-खी-तीय उर् ।१।४।३६॥ "खि-ति-खी-तीसम्बन्धिनो यात् परयोर्डसिङसोरुर् स्यात् । सख्युः , सख्युः । पत्युः , पत्युः । सखायं पतिं चेच्छतः सख्युः , सख्युः , पत्युः , पत्युः । य इति किम् ? अतिसखेः , अधिपते: ।।३६।। ऋतो डुर् ।१।४।३७॥ .. त्रस्त: परयो: डसि-डसोडुर् स्यात् । पितुः , पितुः ॥३७|| तृ-स्वसृ-नप्त-नेष्ट-त्वष्ट-क्षत्तृ-होतृ-पोतृ-प्रशास्त्रो घुट्यार ।१।४।३८॥ तृच-तृन्नन्तस्य स्वस्रादीनां च ऋतो घुटि परे आर् स्यात् । कर्तारम् , कतारी , कर्तारः । स्वसारम् , नप्तारम् , नेष्टारम् , त्वष्टारम् , क्षत्तारम् , होतारम् , पोतारम् , प्रशास्तारम् । घुटीति किम् ? कर्तृ कुलं पश्य ।।३८१: १. इयुव्स्थानिभ्यां पार ।। २. पञ्चानां सप्तानाम् अष्टानाम् खं३ ॥ ३. परमत्रयाणाम् खं१,३ पा१,३ मध्ये नास्ति ।। ४. तीनां सम्व खं१॥ ५. कर्तारः कर्तारौ कर्तारम् पा१ ।।। Page #77 -------------------------------------------------------------------------- ________________ २८ स्वोपज्ञलघुवृत्तिविभूषितं अझै च ।१४।३९॥ ऋतो डौ घुटि च परे अर् स्यात् । नरि , नरम् ।।३९।। मातुर्मातः पुत्रेऽर्हे सिनाऽऽमन्त्र्ये ।।४।४०॥ मातुरामन्त्र्ये पुत्रे वर्तमानस्य सिना सह मात: स्यात् , अर्हे प्रशंसायाम् । हे गार्गीमात ! । पुत्र इति किम् ? हे मात: ! , हे गार्गीमातृके वत्से ! । अर्ह इति किम् ? अरे गार्गीमातृक ! ॥४०।। ह्रस्वस्य गुणः ।।४॥४१॥ आमन्त्र्यार्थवृत्तेह्रस्वान्तस्य सिना सह गुण: स्यात् । हे पित: ! , हे मुने ! ॥४१॥ एदापः ।।४।४२॥ आमन्त्र्यार्थवृत्तेराबन्तस्य सिना सह एत् स्यात् । हे माले ! , हे बहुराजे ! ॥४२॥ नित्यदिन-द्विस्वराऽम्बार्थस्य ह्रस्वः ।।४।४३॥ नित्यं दिद् दै-दास्-दास्-दामादेशो येभ्यस्तेषां द्विस्वराम्बार्थानां चाऽऽबन्तानामामन्त्र्यवृत्तीनां सिना सह ह्रस्व: स्यात् । हे स्त्रि ! हे लक्ष्मि ! हे श्वश्रु ! हे वधु ! हे अम्ब ! हे अक्क ! । नित्यदिदिति किम् ? हे हुहू: !। द्विस्वरेति किम् ? हे अम्बाडे ! । आप इत्येव-हे मातः ! ॥४३।। अदेतः स्यमोर्लुक् ।१।४।४४॥ अदन्ताद् एदन्ताच आमन्त्र्यवृत्तेः परस्य सेरमश्च लुक् स्यात् । हे देव ! , हे उपकुम्भ ! , हे अतिहे ! ॥४४|| दीर्घयाब्-व्यञ्जनात् सेः ।।४।४५॥ दीर्घङयाबन्ताभ्यां व्यञ्जनाच्च परस्य सेर्लुक् स्यात् । नदी । माला । राजा । दीर्घति किम् ? निष्कौशाम्बिः , अतिखट्वः ।।४५।। समानादमोऽतः ।।४।४६॥ समानात् परस्याऽमोऽस्य लुक् स्यात् । देवम् , मालाम् , मुनिम् , नदीम् , साधुम् , वधूम् ।।४६।। १. वृत्तेः विहितस्य सेरमश्च खं१,३, पार ।। Page #78 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । दी? नाम्यतिसृ-चतसृ-प्रः ।।४।४७॥ तिसृ-चतसृ-ष-रान्तवर्जस्य समानस्य नामि परे दीर्घः स्यात् । वनानाम् , मुनीनाम् , साधूनाम् , पितॄणाम् । अतिसृ-चतसृ-प्र इति किम् ? तिसृणाम् , चतसृणाम् , षण्णाम् , चतुर्णाम् ।।४७|| नुर्वा ॥१॥४॥४८॥ नु: समानस्य नामि परे दीर्घो वा स्यात् । नृणाम् , नृणाम् ॥४८।। शसोऽता सश्च नः पुंसि ।।४।४९॥ शसोऽता सह पूर्वसमानस्य दीर्घः स्यात् , तत्सन्नियोगे च पुंसि शस: सो नः । देवान् , मुनीन् , वातप्रमीन् , साधून् , हूहून् , पितॄन् । पुंसीति किम् ? शाला: ।।४९।। संख्या-साय-वेरह्नस्याऽहन् ङौ वा ।।४।५०॥ संख्यावाचिभ्य: साय-विभ्यां च परस्याऽहस्य ङौ परेऽहन् वा स्यात् । द्वयह्नि , व्यहनि , द्वयते । सायाह्नि , सायाहनि , सायाह्ने । व्यह्नि , व्यहनि , व्यते ॥५०॥ निय आम् ।।४॥५१॥ निय: परस्य डेराम् स्यात् । नियाम् । ग्रामण्याम् ।।५१|| वाष्टन आः स्यादौ ।१॥४॥५२॥ अष्टनः स्यादौ परे आ वा स्यात् । अष्टाभिः , अष्टभिः । प्रियाष्टा: , प्रियाष्टा ।। ||५२।। अष्ट औ जस्-शसोः ।११४५३॥ अष्टनः कृताऽऽत्वस्य जस्-शसोरौं स्यात् । अष्टौ , अष्टौ ।।५३|| . डति-ष्णः संख्याया लुप् ।१।४।५४॥ डति-ष-नान्तानां संख्यानां जस्-शसोलुप् स्यात् । कति , कति । षट् , षट् । पञ्च , पञ्च ।।५४॥ नपुंसकस्य शिः ।।४५५॥ १. रौः खं१ पार J3 || २. संख्यावाचिनां पा१ J3 || Page #79 -------------------------------------------------------------------------- ________________ ३० स्वोपज्ञलघुवृत्तिविभूषितं - शसोः शिः स्यात् । कुण्डानि पयांसि ||५५ || औरी |१|४|५६ ॥ । नपुंसकस्य जस्-‍ 1 नपुंसकस्य औरी: स्यात् । कुण्डे । पयसी ||५६ || अतः स्यमोऽम् | १|४|५७॥ अदन्तस्य नपुंसकस्य स्यमोरम् स्यात् । कुण्डम्, हे कुण्ड ! ||५७|| पञ्चतोऽन्यादेरनेकतरस्य दः | १|४|५८ || पञ्चपरिमाणस्य नपुंसकस्याऽन्यादेः स्यमोर्दः स्यात्, एकतरवर्जम् । अन्यत् , अन्यतरत्, इतरत्, कतरत्, कतमत् । अनेकतरस्येति किम् ? एकतरम् ||५८|| अनतो लुप् । १।४।५९॥ अनकारान्तस्य नपुंसकस्य स्यमोर्लुप् स्यात् । कर्तृ, पयः ॥ ५९ ॥ जरसो वा | १|४|६०॥ जरसन्तस्य नपुंसकस्य स्यमोर्लुब् वा स्यात् । अतिजर:, अतिजरसम् ॥६०॥ नामिनो लुगू वा | १|४|६१॥ नाम्यन्तस्य नपुंसकस्य स्यमोर्लुग्वा स्यात् । हे वारे ! , प्रियति प्रिय कुलम् ||६१|| , वाsन्यतः पुमांष्टादौ स्वरे | १|४|६२ | अन्यतो विशेष्यवशान्नपुंसको नाम्यन्तष्टादौ स्वरे परे पुंवद् वा स्यात् । ग्रामण्या ग्रामणिना कुलेन ; कर्त्री: कर्तृणोः कुलयोः । अन्यत इति किम् ? पीलुने फलाय | टादाविति किम् ? शुचिनी कुले । नपुंसकस्येत्येव - कल्याण्यै स्त्रियै ॥ ६२|| दध्यस्थिसक्थ्यक्ष्णोऽन्तस्याऽन् | १|४|६३ || एषां नपुंसकानां नाम्यन्तानामन्तस्य टादौ स्वरे परे अन् स्यात् । दध्ना, अतिदध्ना । अस्थ्ना, अत्यस्थ्ना । सक्थ्ना, अतिसक्थ्ना । अक्ष्णा, अत्यक्ष्णा ||६३॥ हे वारि ! | १. औरीः केषुचिल्लघुवृत्त्यादर्शेषु ॥ २. नपुंसक इत्येव J3 बृहद्वृत्तौ च । “वान्यत इत्यादि | नामि इति वर्तते तद् यथा नपुंसकस्य विशेषणं तथाऽन्यत इत्यपि तच्च षष्ठ्यन्तमपि अर्थवशात् प्रथमान्ततया विपरिणम्यत इत्याह यो नाम्यन्त इत्यादि'' इति शब्दमहार्णवन्यासे || " Page #80 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । अनामस्वरे नोऽन्तः ।१।४।६४॥ नाम्यन्तस्य नपुंसकस्याऽऽम्वर्जे स्यादौ स्वरे परे नोऽन्तः स्यात् । वारिणी , वारिणः । कर्तृणी , प्रियतिसृण: । अनामिति किम् ? वारीणाम् । स्वर इति किम् ? हे वारे ! । स्यादावित्येव-तौम्बुरवं चूर्णम् ॥६४।। स्वराच्छौ ।।४॥६५॥ शौ परे स्वरान्तान्नपुंसकात् परो नोऽन्त: स्यात् । कुण्डानि । स्वरादिति किम् ? चत्वारि ||६५।। धुटां प्राक् ।११४॥६६॥ स्वरात् परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राग् नोऽन्त: स्यात् । पयांसि , अतिजरांसि , काष्ठत्वति । स्वरादित्येव-गोमन्ति ॥६६।। र्लो वा ।।४।६७॥ र-लाभ्यां परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शौ परे धुटः प्राक् नोऽन्तो वा स्यात् । बहूजि , बहूर्जि । सुवल्ङ्गि , सुवलिग । र्ल इति किम् ? का ष्ठत्वति । धुटामित्येव-सुफुल्लि ।।६७|| घुटि ।१।४६८॥ निमित्तविशेषोपादानं विना आ पादपरिसमाप्तेर्यत् कार्यं वक्ष्यते तद् घुटि वेदितव्यम् ।।६८॥ अचः ।।४।६९॥ अञ्चतेर्धातोधुंडन्तस्य धुटः प्राक् नोऽन्तो घुटि स्यात् । प्राङ् , अतिप्राङ् , प्राञ्चौ । प्राञ्चि कुलानि ।।६९।। ऋदुदितः ।१।४।७०॥ दुदितो धुडन्तस्य घुटि परे धुट: प्राक् स्वरात् परो नोऽन्तः स्यात् । कुर्वन् , विद्वान् , गोमान् । घुटीत्येव-गोमता ॥७०।। युज्रोऽसमासे ।।४।७१॥ १. कर्तृणी कर्तृणः प्रिय खं१ ।। २. काष्ठतति J3 वृहद्वृत्तौ च । “तक्षौ त्वक्षौ तनूकरणे" हैमधा० ५७१-५७२ ।। ३. काष्ठतति खं१,२ पार,३ J3 ।। ४. गोमान् खं३ पा१,३ मध्ये नास्ति । Page #81 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं युजूंपी योगे [हैमधा० १४७६] इत्यस्याऽसमासे धुडन्तस्य धुट: प्राक् घुटि नोऽन्त: स्यात् । युङ् , युऔ । युञ्जि कुलानि । बहुयुङ् । असमास इति किम् ? अश्वयुक् । युज्र इति किम् ? युजिंच समाधौ हैमधा० १२५४] युजमा पन्ना: ॥७१|| अनडुहः सौ।१।४।७२॥ अनडुहो धुडन्तस्य धुट: प्राक् सौ परे नोऽन्त: स्यात् । अनड्वान् , प्रियानड्वान् ॥७२।। सोः पुमन्स् ।१।४।७३॥ पुंसो: पुमन्स् घुटि स्यात् । पुमान् । प्रियपुमान् , प्रियपुमांसि ॥७३।। ओत औ।१४/७४॥ ओतो घुटि परे औ: स्यात् । गौः , गावौ । द्यौः , द्यावौ । प्रियद्यावौ । ओत इति किम् ? चित्रगू ॥७४।। आ अम्-शसोऽता ।१।४।७५॥ अतोऽम्-शसोरता सह आ: स्यात् । गाम् । सुगाम् । गाः । सुगाः । द्याम् । अतिद्याम् । द्या: । सुधाः ॥७५।। पथिन्-मथिनृभुक्षः सौ ।११४७६॥ एषां नान्तानामन्तस्य सौ परे आ: स्यात् । पन्थाः , हे पन्थाः ! । मन्थाः । ऋभुक्षाः । नान्तनिर्देशादिह न स्यात्-पन्थानमिच्छन् पथीः ॥७६।। एः ।।४।७७॥ पथ्यादीनां नान्तानामितो घुटि परे आ: स्यात् । पन्थाः , पन्थानौ , पन्थान: , पन्थानम् , सुपन्थानि कुलानि । मन्थाः । ऋभुक्षाः । नान्तनिर्देशाद् एरभावाचेह न स्यात्-पथ्यौ , पथ्यः ।।७७|| थो न्थ् ।१।४।७८॥ पथिन्-मथिनोर्नान्तयोस्थस्य घुटि परे न्थ् स्यात् । तथैवोदाहृतम् ॥७८॥ १. पन्ना मुनयः पार खंसं२ बृहद्वृत्तौ च ।। २. सुगाः खं१ पासं१ J3 विना नास्ति ।। ३. नन्ताना खं१ ।। ४. मन्थाः हे मन्थाः ऋभुक्षाः हे ऋभुक्षाः पा१ J3 ।। ५. मिच्छति खं१,३ । मिच्छतीति J3 || Page #82 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । इन् ङीस्वरे लुक् ।।४।७९॥ पथ्यादीनां नान्तानां ड्यामघुट्स्वरादौ च स्यादौ परे इन् लुक् स्यात् । सुपथी स्त्री कुले वा । पथ: । सुमथी स्त्री कुले वा । मथः । अनुभुक्षी सेना कुले वा । ऋभुक्षः ॥७९॥ वोशनसो नश्चामन्त्र्ये सौ ।११४८०॥ आमन्त्र्यवृत्तेरुशनसो न-लुकौ सौ परे वा स्याताम् । हे उशनन् ! , हे उशन ! , हे उशन: ! । आमन्त्र्य इति किम् ? उशना ।।८०|| उतोऽनडुच्चतुरो वः ।।४।८१॥ आमन्त्र्यवृत्त्योरनडुच्चतुरोरुत: सौ परे वः स्यात् । हे अनड्वन् ! । हे अतिचत्व: ! ||८|| वाः शेषे ।१।४।८२॥ आमन्त्र्यविहितात् सेरन्यो घुट् शेषस्तस्मिन्परे अनडुच्चतुरोरुतो वा: स्यात् । अनड्वान् , अनड्वाही । प्रियचत्वा: , प्रियचत्वारौ । शेष इति किम् ? हे अनड्वन् ! । हे प्रियचत्व: ! ।। ८२|| सख्युरितोऽशावैत् ।।४।८३॥ सख्युरिदन्तस्य शिवर्जे शेषे घुटि परे ऐत् स्यात् । सखायौ , सखायः , संखायम् । इत इति किम् ? सख्यौ स्त्रियौ । अशाविति किम् ? अतिसखीनि । शेष इत्येव-हे सखे ! ॥८३।। __ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः ।१।४।८४॥ ऋदन्तादुशनसादेः सख्युरितश्च परस्य शेषस्य सेर्डाः स्यात्। पिता , अतिपिता , कर्ता , उशना , पुरुदंशा , अनेहा , सखा ।।८४।। नि दीर्घः ।१।४।८५॥ शेषे घुटि परे यो नस्तस्मिन् परे स्वरस्य दीर्घः स्यात् । राजा , राजानौ । वनानि । कर्तृणि । शेष इत्येव-हे राजन् ! ॥८५।। स्महतोः श४॥८६॥ १. सखायम् खं२ विना नास्ति ।। Page #83 -------------------------------------------------------------------------- ________________ ३४ स्वोपज्ञलघुवृत्तिविभूषितं न्सन्तः । नहतश्च स्वरस्य शेषे घुटि परे दीर्घ: स्यात् । श्रेयान् , श्रेयांसौ । महान् , महान्तौ ।।८६।। इन्-हन्-पूषाऽर्यम्णः शिस्योः ।१।४।८७॥ इन्नन्तस्य हनादेश्च स्वरस्य शिस्योरेव परयोर्दीर्घः स्यात् । दण्डीनि , स्रग्वीणि , दण्डी , स्रग्वी । भ्रूणहानि , भ्रूणहा । बहुपूषाणि , पूषा । स्वर्यमाणि , अर्यमा । शिस्योरेवेति किम् ? दण्डिनौ , वृत्रहणौ ,पूषणौ , अर्यमणौ ।।८७।। अपः ।।४।८८॥ अप: स्वरस्य शेषे घुटि परे दीर्घ: स्यात् । आप: , स्वापौ ।।८८|| नि वा ।१।४।८९॥ अप: स्वरस्य नागमे सति पुटि परे दीर्घो वा स्यात् । स्वाम्पि , स्वम्पि । बह्वाम्पि , बह्वम्पि ।।८९।।। अभ्वादेरत्वसः सौ ।१।४।९०॥ अत्वन्तस्याऽसन्तस्य च भ्वादिवर्जस्य शेषे सौ परे दीर्घ: स्यात् । भवान् , यवमान् । गोमन्तं स्थूलशिरसं वेच्छन् गोमान् , स्थूलशिराः । अभ्वादेरिति किम् ? पिण्डग्रः ॥९०॥ क्रुशस्तुनस्तृच पुंसि ।।४।९१॥ क्रुशो यस्तुन् तस्य शेषे घुटि परे तृच् स्यात् पुंसि । क्रोष्टा , क्रोष्टारौ । पुंसीति किम् ? कृशक्रोष्टूनि वनानि ।।९१।। टादौ स्वरे वा ।१।४।९२॥ टादौ स्वरादौ परे क्रुशस्तुनस्तृज् वा स्यात् पुंसि । क्रोष्ट्रा , क्रोष्टुना ; क्रोष्ट्रो: , क्रोष्ट्वोः ॥९२॥ स्त्रियाम् ।।४।९३॥ क्रुश: परस्य तुनः स्त्रीवृत्तेस्तृच् स्यात् निर्निमित्त एव । क्रोष्ट्री , क्रोष्ट्रयौ , क्रोष्ट्रीभ्याम् । पञ्चक्रोष्टभी रथैः ।।१३।। १. शेपे पा२,३, खंमू३, पामू१ मध्ये नास्ति ।। Page #84 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य चतुर्थः पाद: समाप्तः ।।१।४।। प्रथमोऽध्याय: समाप्तः । सोत्कण्ठमङ्गलगनै: कचकर्षणैश्च , वक्त्राब्जचुम्बन-नखक्षतकर्मभिश्च । श्रीमूलराजहतभूपतिभिर्विलेसुः , संख्ये च खेऽपि च शिवाश्च सुरस्त्रियश्च ।।४।। १. संख्येपि खेपि पा१ ॥ Page #85 -------------------------------------------------------------------------- ________________ ३६ स्वोपज्ञलघुवृत्तिविभूषितं अथ द्वितीयोऽध्यायः [प्रथमः पादः ] त्रि-चतुरस्तिसृ-चतसृ स्यादौ ।२।१।१॥ स्त्रियामिति वर्त्तते । स्यादौ परे स्त्रीवृत्त्योस्त्रि-चतुरोर्यथासङ्ख्यं 'तिसृ चतसृ' इत्येतौ स्याताम् । तिस्रः , चतस्रः , तिसूषु , चतसूषु । प्रियतिसा प्रियचतसा ना। प्रियतिसृ कुलम् । स्यादाविति किम् ? प्रियत्रिक: , प्रियचतुष्कः ।।१।। ऋतो रः स्वरेऽनि ।२।१॥२॥ तिसृ-चतसृस्थस्य ऋत: स्वरादौ स्यादौ परे र: स्यात् , अनि नविषयादन्यत्र । तिस्रः , चतस्रः , प्रियतिस्रौ , प्रियचतस्रौ । स्वर इति किम् ? तिसृभिः , चतसृभिः । अनीति किम् ? तिसृणाम् , चतसृणाम् ।।२।। जराया जरस् वा ।२।१॥३॥ स्वरादौ स्यादौ परे जराया जरस् वा स्यात् । जरसौ , जरस: । जरे , जरा: । अतिजरसौ , अतिजरौ । अतिजरसम् , अतिजरम् कुलम् ।।३।। अपोऽद् भे।२।११४॥ भादौ स्यादौ परे अपोऽद् स्यात् । अद्भिः , स्वद्भ्याम् । भ इति किम् ? अप्सु ॥४॥ आ रायो व्यञ्जने ।२।११५॥ व्यञ्जनादौ स्यादौ परे रैशब्दस्य आ: स्यात् । रा: , रासु , अतिराभ्याम् कुलाभ्याम् । व्यञ्जन इति किम् ? रायः ।।५।। युष्मदस्मदोः ।२।११६॥ व्यञ्जनादौ स्यादौ परे युष्मदस्मदोरा: स्यात् । त्वाम् , माम् , अतित्वाम् , अतिमाम् , युष्मासु , अस्मासु ।।६।। टायोसि यः ।२।११७॥ टाङ्योस्सु परेषु युष्मदस्मदोर्य: स्यात् । त्वया , मया ; अतियुवया, अत्यावया ; त्वयि , मयि ; युवयोः , आवयोः । टाङ्योसीति किम् ? त्वत् , मत् १. इत: परं 'प्रियत्रि कुलम् प्रियचतसृ कुलम्' इत्यधिकम् J3 || Page #86 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ||७|| शेषे लुक् ।२।१८॥ यस्मिन्नायौ कृतौ ततोऽन्य: शेषः , तस्मिन् स्यादौ परे युष्मदस्मदोर्लुक् स्यात् । युष्मभ्यम् , अस्मभ्यम् , अतित्वत् , अतिमत् । शेष इति किम् ? त्वयि , मयि ।।८।। मोर्वा ।२।११९॥ शेषे स्यादौ परे मान्तयोः युष्मदस्मदोर्मो लुग् वा स्यात् । युवाम् युष्मान् वा आवाम् अस्मान् वाऽऽचक्षाणेभ्यो युष्मभ्यम् , युषभ्यम् ; अस्मभ्यम् , असभ्यम् ||९|| ___ मन्तस्य युवाऽऽवौ द्वयोः ।२।१।१०॥ द्वयर्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य स्यादौ परे यथासंख्यम् युव-आव इत्येतौ स्याताम् । युवाम् , आवाम् ; अतियुवाम् , अत्यावाम् ; अतियुवासु , अत्यावासु । मन्तस्येति किम् ? युवयो: आवयोरित्यत्र दस्य यत्वं यथा स्यात्। स्यादावित्येवयुवयोः पुत्रो युष्मत्पुत्रः ।।१०॥ त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् ।२।१।११॥ स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकार्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य यथासंख्यं त्वं-म इत्येतौ स्याताम् । त्वाम् , माम् ; अतित्वाम् , अतिमाम् ; अतित्वासु , अतिमासु ; त्वदीय: , मदीयः , त्वत्पुत्रः , मत्पुत्रः । प्रत्ययोत्तरपदे चेति किम् ? अधियुष्मद् , अध्यस्मद् । एकस्मिन्निति किम् ? युष्माकम् , अस्माकम् ॥११॥ त्वमहं सिना प्राक् चाऽकः ।२।१।१२॥ सिना सह युष्मदस्मदोर्यथासंख्यं त्वम्-अहमौ स्याताम् , तौ चाऽक्प्रसङ्गेऽक: प्रागेव । त्वम् , अहम् ; अतित्वम् , अत्यहम् । प्राक् चाक इति किम् ? त्वकम् , अहकम् ।।१२।। यूयं वयं जसा ।२।१।१३॥ १. मन्तयोः पार ।। २. दोलुंग् खं१,३ पा१,२,३ ॥ ३. दोर्मन्ता पार ॥ ४. त्वमावित्येतौ खं१ ॥ Page #87 -------------------------------------------------------------------------- ________________ ३८ स्वोपज्ञलघुवृत्तिविभूषितं जसा सह युष्मदस्मदोर्यथासंख्यं यूयम्-वयमौ स्याताम् । यूयम् , वयम् ; प्रिययूयम् , प्रियवयम् । प्राक् चाक इत्येव-यूयकम् , वयकम् ॥१३॥ तुभ्यं मह्यं उया।२।१।१४॥ ङया सह युष्मदस्मदोर्यथासंख्यं तुभ्यम्-मह्यमौ स्याताम् । तुभ्यम् , मह्यम् ; प्रियतुभ्यम् , प्रियमह्यम् । प्राक् चाक इत्येव-तुभ्यकम् , मह्यकम् ।।१४।। तव मम ङसा ।२।१।१५।। ङसा सह युष्मदस्मदोर्यथासंख्यं तव-ममौ स्याताम् । तव , मम ; अतितव , अतिमम । प्राक् चाक इत्येव-तवक , ममक ।।१५।। अमौ मः ।२।११६॥ युष्मदस्मद्भ्यां परयो: 'अम् औ' इत्येतयोर्म इति स्यात् । त्वाम् , माम् ; अतित्वाम् , अतिमाम् ; युवाम् , आवाम् ; अतियुवाम् , अत्यावाम् ।।१६।। शसो नः ।२।१।१७॥ युष्मदस्मद्भ्यां परस्य शसो न इति स्यात् । युष्मान् , अस्मान् ; प्रियत्वान् , प्रियमान् ।।१७|| अभ्यम् भ्यसः ।२।१।१८॥ युष्मदस्मद्भ्यां परस्य चतुर्थीभ्यसोऽभ्यम् स्यात् । युष्मभ्यम् , अस्मभ्यम् ; अतियुवभ्यम् , अत्यावभ्यम् ।।१८।। उसेश्चाऽद् ।२।१।१९॥ युष्मदस्मद्भ्यां परस्य डसेः पञ्चमीभ्यसश्च अद् इति स्यात् । त्वद् , मद् ; अतियुवद् , अत्यावद् ; युष्मद् , अस्मद् ; अतित्वद् , अतिमद् ।।१९।। आम आकम् ।२।१॥२०॥ युष्मदस्मद्भ्यां परस्य आम आकम् स्यात् । युष्माकम् , अस्माकम् , अतियुवाकम् , अत्यावाकम् ; युष्मानस्मान् वाऽऽचक्षाणानाम्- युष्माकम् , अस्माकम् ।।२०॥ पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे ।२।१।२१॥ बहुत्वविषयया समविभक्त्या सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यं वस्-नसौ वा स्याताम् , तचेत् पदं युष्मदस्मदी चैकस्मिन् वाक्ये स्त: । अन्वादेशे नित्यं Page #88 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । विधानादिह विकल्पः । धर्मो वो रक्षतु धर्मो नो रक्षतु, धर्मो युष्मान् रक्षतु , धर्मोऽस्मान् रक्षतु । एवं चतुर्थी - षष्ठीभ्यामपि । पदादिति किम् ? युष्मान् पातु । युग्विभक्त्येति किम् ? तीर्थे यूयं यात । एकवाक्य इति किम् ? अतियुष्मान् पश्य । ओदनं पचत, युष्माकं भविष्यति ||२१|| द्वित्वे वाम्-नौ | २|१|२२|| पदात् परयोर्युष्मदस्मदोर्द्वित्वविषयया युग्विभक्त्या सह यथासंख्यं वाम्-नौ इत्येतौ वा स्याताम्, एकवाक्ये । धम्र्मो वां पातु, धर्मो युवां पातु ; धम्र्म्मो नौ पातु धर्म्म आवां पातु । एवं चतुर्थी - षष्ठीभ्यामपि ||२२|| डे - सा ते मे | २|१|२३॥ ܕ 9 ङे-ङस्भ्यां सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यं ते मे इत्येतौ वा स्याताम् एकवाक्ये । धर्मस्ते दीयते धर्मस्तुभ्यं दीयते ; धर्मो मे दीयते धर्मो धर्मस्तव स्वम् ; धर्मो मे स्वम्, धर्मो मम , मह्यं दीयते ; धर्मस्ते स्वम् स्वम् ||२३|| ३९ " अमा त्वा मा |२|१|२४|| अमा सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यं त्वा-मा इत्येतौ वा स्याताम् एकवाक्ये । धर्मस्त्वा पातु, धर्मस्त्वां पातु ; धर्म्मा मा पातु, धर्मो मां पातु ||२४|| असदिवाऽऽमन्त्र्यं पूर्वम् | २|१|२५|| आमन्त्र्यार्थं पदं युष्मदस्मद्भ्यां पूर्वमसदिव स्यात् । जना ! युष्मान् पातु धर्मः । साधू ! युवां पातु धर्मः । साधो ! त्वां पातु तपः । पूर्वमिति किम् ? मयैतत् सर्वमाख्यातं युष्माकं मुनिपुङ्गवाः ||२५|| जस्विशेष्यं वाssमन्त्र्ये | २|१|२६ ॥ युष्मदस्मद्भयां पूर्वं जसन्तमामन्त्र्यार्थं विशेष्यवाच्याssमन्त्र्ये पदेऽर्थात् तद्विशेषणे परेऽसदिव वा स्यात् । जिना: शरण्याः ! युष्मान् शरणं प्रपद्ये । जिना: शरण्याः ! वः शरणं प्रपद्ये । जिना: शरण्याः ! अस्मान् रक्षत | जिना: १. इतः परम् ‘एवमुत्तरसूत्रत्रये' इत्यधिक: J3 मध्ये पाठः । “विकल्पो लभ्यते । एवमुत्तरसूत्रत्रयेऽपि” इति बृहद्वृत्तौ ॥ 1 Page #89 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं शरण्या: ! नो रक्षत । जसिति किम् ? साधो ! सुविहित ! वोऽथो शरणं प्रपद्ये , साधो ! सुविहित ! नोऽथो रक्ष । विशेष्यमिति किम् ? शरण्या: साधवो ! युष्मान् शरणं प्रपद्ये । आमन्त्र्य इति किम् ? आचार्याः ! युष्मान् शरण्या: ! शरणं प्रपद्ये । अर्थात् तद्विशेषणभूत इति किम् ? आचार्याः ! उपाध्यायाः ! युष्मान् शरणं प्रपद्ये ।।२६|| नान्यत् ।२।१॥२७॥ युष्मदस्मद्भ्यां पूर्वं जसन्तादन्यदामन्त्र्यं विशेष्यमामन्त्र्ये तद्विशेषणे परेऽसदिव न स्यात् । साधो सुविहित ! त्वा शरणं प्रपद्ये । साधो सुविहित ! मा रक्ष ॥२७॥ पादायोः ।२।१।२८॥ नियतपरिमाणमात्राक्षरपिण्डः पादः । पदात् परयोः पादस्यादिस्थयोर्युष्मदस्मदोर्वस्-नसादिर्न स्यात् । वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता। स एव नाथो भगवानस्माकं पापनाशनः ॥१॥ पादाद्योरिति किम् ? पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः । भवकूपपतज्जन्तुजातोद्धरणरज्जव: ॥२॥ ॥२८॥ - चा-ऽह-ह-वैवयोगे ।२।२२९॥ एभिर्योगे पदात् परयोर्युष्मदस्मदोर्वस्-नसादिर्न स्यात् । ज्ञानं युष्मांश्च रक्षतु , अस्मांश्च रक्षतु । एवं अह-ह-वा-एवैरप्युदाहार्यम् । योग इति किम् ? ज्ञानञ्च शीलञ्च ते स्वम् ।।२९।। . दृश्यथैश्चिन्तायाम् ।२।१॥३०॥ दृशिना समानार्थैश्चिन्तार्थैर्धातुभियोगे युष्मदस्मदोर्वस्-नसादिर्न स्यात् । जनो युष्मान् सन्दृश्यागत: , जनोऽस्मान् सन्दृश्यागतः । जनो युवां समीक्ष्यागत: , जन आवां समीक्ष्यागतः । जनस्त्वामपेक्षते , जनो मामपेक्षते । सर्वत्र मनसा चिन्तनं दृश्यर्थानामर्थः । दृश्यर्थैरिति किम् ? जनो वो मन्यते । चिन्तायामिति १. पदात् परयोर्युष्म खं१ खंसं२ पासं१ ।। Page #90 -------------------------------------------------------------------------- ________________ किम् ? जनो वः पश्यति ||३०|| श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । नित्यमन्वादेशे | २ | १|३१|| किञ्चिद्विधातुं कथितस्य पुनरन्यद्विधातुं कथनमन्वादेश:, तस्मिन् विषये पदात् परयोर्युष्मदस्मदोर्वस्-नसादिर्नित्यं स्यात् । यूयं विनीतास्तद्वो गुरवो मानयन्ति वयं विनीतास्तन्नो गुरवो मानयन्ति धनवांस्त्वमथ त्वा लोको मानयति धनवानहमथो मा लोको मानयति ||३१|| " सपूर्वात् प्रथमान्ताद् वा | २|१|३२|| " ܪ 7 विद्यमानपूर्वपदात् प्रथमान्तात् पदात् परयोर्युष्मदस्मदोरन्वादेशे वस्-नसादिर्वा स्यात् । यूयं विनीतास्तद् गुरवो वो मानयन्ति तद् गुरवो युष्मान् मानयन्ति । वयं विनीतास्तद् गुरवो नो मानयन्ति तद् गुरवोऽस्मान् मानयन्ति । युवां सुशीलौ तज्ज्ञानं वां दीयते, तज्ज्ञानं युवाभ्यां दीयते । आवां सुशीलौ तज्ज्ञानं नौ दीयते तज्ज्ञानमावाभ्यां दीयते ||३२|| , त्यदामेनदेतदो द्वितीया - टौस्यवृत्त्यन्ते | २|१|३३|| ४१ " , त्यदादीनामेतदो द्वितीयायां टायामोसि च परेऽन्वादेशे एनद् स्यात् न तु वृत्त्यन्ते । उद्दिष्टमेतदध्ययनमथो एनदनुजानीत एतकं साधुमावश्यकमध्यापय अथो एनमेव सूत्राणि । अत्र साकः । एतेन रात्रिरधीता अथो एनेनाहरप्यधीतम् । एतयोः शोभनं शीलमथो एनयोर्महती कीर्तिः । त्यदामिति किम् ? संज्ञायामेतदं संगृहाण अथ एतदमध्यापय । अवृत्त्यन्त इति किम् ? अथो परमैतं पश्य ||३३|| इदमः | २|१|३४ ॥ त्यदादेरिदमो द्वितीया-टौसि परेऽन्वादेशे एनत् स्यात्, अवृत्त्यन्ते । उद्दिष्टमिदमध्ययनमथो एनदनुजानीत । अनेन रात्रिरधीता अथो एनेनाहरप्यधीतम् । अनयोः शोभनं शीलम् अथो एनयोर्महती कीर्तिः ||३४|| अद् व्यञ्जने | २|१|३५॥ त्यदादेरिदमो व्यञ्जनादौ स्यादौ परेऽन्वादेशे अः स्यात्, अवृत्त्यन्ते । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम् । इमकेषु अथो एषु । अनग् [२/१/३६ ] इति वक्ष्यमाणादिह साको विधि ः ||३५|| अनक् ।२।१।३६॥ Page #91 -------------------------------------------------------------------------- ________________ १२ स्वोपज्ञलघुवृत्तिविभूषितं त्यदादेर्व्यञ्जनादौ स्यादौ परेऽग्वर्ज इदम् अ: स्यात् । आभ्याम् , आंभि: , एषु , आसु । अनगिति किम् ? इमकाभ्याम् । त्यदामित्येव-अतीदम्भ्याम् ॥३६॥ टौस्यनः ।२।१॥३७॥ त्यदां टायामोसि च परेऽनक इदमोऽन: स्यात् । अनेन , अनया , अनयोः । त्यदामित्येव-प्रियेदमा । अनक इत्येव-इमकेन ।।३७|| अयमियं पुंस्त्रियोः सौ ।२।११३८॥ त्यदां सौ परे इदमः पुंस्त्रियोर्यथासंख्यम् अयमियमौ स्याताम् । अयं ना । इयं स्त्री । त्यदामित्येव-अतीदं ना स्त्री वा ॥३८|| दो मः स्यादौ ।२।१॥३९॥ त्यदां स्यादौ परे इदमो दो म: स्यात् । इमौ , परमेमौ , इमकाभ्याम् । त्यदामित्येव-प्रियेदमौ ।।३९।। किमः कस्तसादौ च ।२।१॥४०॥ त्यदां स्यादौ तसादौ च प्रत्यये परे किम: क: स्यात् । क: , साकोऽपि कः । कदा , कर्हि । तसादौ चेति किम् ? किं पश्य , किन्तराम् । त्यदामित्येव-प्रियकिमौ ॥४०॥ आदेरः ।२।१४१॥ द्विशब्दमभिव्याप्य त्यदां स्यादौ तसादौ च परे अ: स्यात् । स्य: , त्यौ , द्वौ , तत: , तदा । त्यदामित्येव-अतितदौ ॥४१।। तः सौ सः ।२।१४२॥ - आद्वेस्त्यदां सौ परे त: स् स्यात् । स्य: , स्या , स: , सा , एषा । त्यदामित्येव-प्रियत्यत् ।।४२।। अदसो दः सेस्तु डौ ।२।१४३॥ त्यदां सौ परे अदसो द: स् स्यात् , सेस्तु डौ । असौ , असकौ , हे असौ ! , हे असकौ ! । त्यदामित्येव-अत्यदाः ।।४३।। असुको वाऽकि ।२।११४४॥ १. एभिः पासं२ J3 ।। २. स स्यात् पा१ खं२ । सः स्यात् खं१,३ J3 ।। ३. स स्यात् पा१ खं२ । सः स्यात् खं१ J3 || Page #92 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । त्यदां सौ परे अदसोऽकि सत्यसुको वा स्यात् । असुकः , असकौ ; हे असुक ! हे असकौ ! ॥४४॥ मोऽवर्णस्य ।२।११४५॥ अवर्णान्तस्य त्यदामदसो दो म् स्यात् । अमू नरौ स्त्रियौ कुले वा । अमी , अमूदृश: । अवर्णस्येति किम् ? अद: कुलम् ।।४५।। वाऽद्रौ ।२।१।४६॥ अदसोऽद्रावन्ते सति दो म् वा स्यात् । अदमुयङ् , अमुद्रयङ् , अमुमुयङ् , अदव्यङ् ॥४६।। मादुवर्णोऽनु ।२।११४७॥ अदसो म: परस्य वर्णस्य उवर्णः स्यात् , अनु पश्चात् कार्यान्तरेभ्य: । अमुम् , अमू , अमुमुयङ् । अन्विति किम् ? अमुष्मै , अमुष्मिन् ।।४७|| प्रागिनात् ।२।१॥४८॥ अदसो म: परस्य वर्णस्येनादेशात् प्राक् उवर्ण: स्यात् । अमुना । इनादिति किम् ? अमुया ।।४८|| बंहुष्वेरी ।२।११४९॥ बह्वर्थवृत्तेरदसो म: परस्य एत ई स्यात् । अमी , अमीषु । एरिति किम् ? अमू: स्त्रियः । मादित्येव-अमुके ॥४९।। धातोरिवर्णोवर्णस्येयुक् स्वरे प्रत्यये ।२।११५०॥ धातोरिवर्णोवर्णयो: स्वरादौ प्रत्यये परे यथासंख्यम् इयुवौ स्याताम् । नियौ , लुवौ , अधीयते , लुलुवुः । प्रत्यये इति किम् ? न्यर्थः , ल्वर्थः । नयनम् , नायक इत्यादौ तु परत्वाद् गुण-वृद्धी ।।५०।। इणः ।२।१५१॥ इणो धातो: स्वरादौ प्रत्यये परे इय् स्यात् । यापवादः । ईयतु: , ईयु: ।।५१|| संयोगात् ।२।११५२॥ धातोरिवर्णोवर्णयोः संयोगात् परयोः स्वरादौ प्रत्यये परे इयुवौ स्याताम् । १. बहुप्वेरीः खं१,३ , खंमू२ ।। २. ईः पार J3 ।। Page #93 -------------------------------------------------------------------------- ________________ ४४ यवक्रियौ, कटप्रुवौ शिश्रियः ||५२ || स्वोपज्ञलघुवृत्तिविभूषितं " भ्रू- इनोः । २।१।५३॥ भ्रू-श्नोरुवर्णस्य संयोगात् परस्य स्वरादौ प्रत्यये परे उव् स्यात् । भ्रुवौ, आप्नुवन्ति । संयोगादित्येव - चिन्वन्ति ॥ ५३ ॥ स्त्रियाः | २|१|५४॥ स्त्रिया इवर्णस्य स्वरादौ प्रत्यये परे इय् स्यात् । स्त्रियौ | अतिस्त्रिौ ||५४|| वाऽम् - शसि | २|१|५५ ॥ स्त्रिया इवर्णस्याऽम्-शसोः परयोरिय् वा स्यात् । स्त्रियम्, स्त्रीम्, स्त्रियः स्त्रीः ||५५ || 7 योsनेकस्वरस्य | २|१|५६॥ अनेकस्वरस्य धातोरिवर्णस्य स्वरादौ प्रत्यये परे यूं स्यात् । चिच्युः, निन्युः पतिमिच्छति पयि ॥५६॥ स्यादौ वः | २|१|५७॥ अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । वसुमिच्छन्तौ वस्वौ । स्यादाविति किम् ? लुलुवुः ||५७|| किब्वृत्तेरसुधियस्तौ | २|१|५८॥ I बिन्तेनैव या वृत्तिः समासस्तस्या: सुधीशब्दादन्यस्या: सम्बन्धिनो धातोरिवर्णोवर्णस्य स्वरादौ स्यादौ परे तौ य् व् इत्येतौ स्याताम् । उन्न्यौ, ग्रामण्यौ , सुल्वः खलप्वः । क्विबिति किम् ? परमौ नियौ परमनि । वृत् किम् ? नियौ कुलस्य । असुधिय इति किम् ? सुधियः ||५८|| हन्- पुन- वर्षा - कारैर्भुवः | २|१|५९॥ " नादिभि: सह या विब्वृत्तिस्तत्सम्बन्धिन एव भुवो धातोरुवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । दृन्भ्वौ, पुनभ्व, वर्षाभ्वः, कारभ्वः । नादिभिरिति किम् ? प्रतिभुवौ ||५९|| ण - षमसत् परे स्यादिविधौ च । २।१।६० ॥ १. यः खं२ पा१ ।। २. स्यादौ प्रत्यये परे पा१, ३ ।। ३ व् खं२ J3 । ४. प्रतिभुवे पा१, २, ३, खंर ॥ Page #94 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । इतः सूत्रादारभ्य यत् परं कार्यं विधास्यते तस्मिन् स्याद्यधिकारविहिते च पूर्वस्मिन्नपि कर्त्तव्ये णत्वं षत्वं चाऽसद् असिद्धं स्यात् एतत्सूत्रनिर्दिष्टयोश्च ण - षयोः परे षे णोऽसन् । पूष्णः तक्ष्णः पिपठी: अर्वाणौ । असत्पर 7 , , इत्यधिकारो रात्सः [२/१/९०] इति यावत् । स्यादिविधौ चेति तु नोम्र्म्यादिभ्यः [२/१/९९] इति ॥ ६०॥ क्तादेशोऽषि |२| १|६१ ॥ केनोपलक्षितस्य तस्यादेशः षादन्यस्मिन् परे पूर्वस्मिंश्च स्यादिविधावसन् स्यात् । क्षामिमान्, लून्युः । अषीति किम् ? वृक्णः || ६१|| ष - ढोः कस्सि | २|१|६२॥ , 7 सि परे ष-ढोः कः स्यात् । पेक्ष्यति लेक्ष्यति ||६२|| भ्वादेर्नामिनो दीर्घो वर्व्यञ्जने | २|१|६३ || 1 भ्वादेर्धातोर्यौ र वौ तयोः परयोस्तस्यैव नामिनो दीर्घः स्याद् व्यञ्जने । हूर्च्छा आस्तीर्णम्, दीव्यति । भ्वादेरिति किम् ? कुर्कुरीयति, दिव्यति ॥ ६३ ॥ पदान्ते | २|१|६४ ॥ पदान्तस्थयोर्ध्वादेर्वोः परयोभ्वदेर्नामिनो दीर्घः स्यात् । गीः, गीरर्थः । पदान्त इति किम् ? गिरः, लुवः ||६४ || न यि तद्धिते | २|१|६५ ॥ यादौ तद्धिते परे यौ किम् ? गीर्वत् । तद्धित इति किम् ? गीर्यति गीयते ॥ ६५ ॥ , ४५ 1 कुरुच्छुरः | २|१|६६॥ कुरुच्छुरोर्नामनोरे परे दीर्घो न स्यात् । कुर्यात्, छुर्यात् । कुर्वित्युकारः किम् ? कुरत् शब्दे [ हैमधा० १३९१] कुर्यात् ||६६ ॥ मोनो वोश्व |२| ११६७॥ मंन्तस्य भ्वादेरन्तस्य पदान्तस्थस्य म्वोश्च परयोर्नः स्यात् । प्रशान्, तयोः परयोर्नामिनो दीर्घो न स्यात् । धुर्यः । यीति जङ्गन्मि, जङ्गन्वः ||६७|| स्रंस - ध्वंस्- कस्सनडुहो दः |२| ११६८ || १. मन्तस्य भ्वादेर्धातोरन्तस्य पासंर । मन्तस्य धातोरन्तस्य खं१, २ पा१ पामूर J3 || प्रशान्भ्याम् Page #95 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं स्रंस्-ध्वंसोः कंस्प्रत्ययान्तस्य च सन्तस्य अनडुहश्च पदान्तस्थस्य दः स्यात् । उखास्रद्, पर्णध्वद्, विद्वत् कुलम् । स्वनडुद् । कस्सिति द्विसकारपाठादिह मा भूत् विद्वान् ||६८ || ऋत्विज्-दिश्-दृश्- स्पृश् - स्रज् - दधृषुष्णिहो गः | २|११६९॥ ४६ 7 एषां पदान्तस्थानां गूं स्यात् । ऋत्विग् दिग् दृग्, अन्यादृग्, धृतस्पृग् , , स्रग्, दधृग्, उष्णिग् ||६९|| नशः पदान्ते ग् वा स्यात् । जीवनग् जीवनड् ||७०|| युजच - क्रुञ्चो नो ङः | २|१|७१॥ नशो वा । २|१|७० ॥ एषां नस्य पदान्ते ङ् स्यात् । युङ्, प्राङ्, क्रुङ् ॥७१|| सो रुः | २|१|७२ ॥ पदान्ते सो रुः स्यात् । आशीः, वायुः ॥७२॥ सजुषः | २|१|७३ | पदान्ते सजुषो रुः स्यात् । सजूः, सजूर्वत् ||७३ || अह्नः ।२|१|७४ ॥ अह्नः पदान्ते रुः स्यात् । हे दीर्घाहो निदाघ ! दीर्घाहा निदाघः ||७४ || रो लुप्यरि |२| ११७५ ॥ अरेफे परे पदान्ते अह्नो लुपि सत्याम् रः स्यात् । अहरधीते अहर्दत्ते । लुपीति किम् ? हे दीर्घाहोऽत्र । अरीति किम् ? अहोरूपम् ॥७५॥ घुटस्तृतीयः | २|१|७६ ॥ पदान्ते धुटां तृतीयः स्यात् । वाग् अभिः ||७६ || ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्वतुर्थः स्ध्वोश्व प्रत्यये ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपावयवस्यादेश्चतुर्थः स्यात्, पदान्ते १. वस्त्या । क्वसुप्रत्य खं३ ।। २. गः J3 || ३. र् पार । र पा१ ।। ४. स्य धात्ववयवस्या खं२, ३ । स्य शब्दावयवस्या पा१ J3 || 5 " ।२।११७७ ॥ ० Page #96 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । सादौ ध्वादौ च प्रत्यये । पर्णघुट् , तुण्डिभमाचक्षाण: तुण्ढिप् । एवं गर्द्धप् , धर्मभुत् , निघोक्ष्यते , न्यघूढ्वम् , धोक्ष्यते , अधुग्ध्वम् , भोत्स्यते , अभुद्ध्वम् । गडदवादेरिति किम् ? अजअप् । एकस्वरस्येति किम् ? दामलिट् ।।७७|| धागस्त-थोश्च ।२।१७८॥ धागश्चतुर्थान्तस्य दादेरादेर्दस्य तथो: स्ध्वोश्च प्रत्यययोः परयोश्चतुर्थः स्यात् । धत्त: , धत्थ: , धत्से , धद्ध्वे । तथोश्चेति किम् ? दध्व: । चतुर्थान्तस्येत्येव-दधाति ॥७८॥ अधश्चतुर्थात् तथोधः ।२।११७९॥ चतुर्थात् परयोर्धारूपवर्जाद्धातोर्विहितयोस्तथोर्ध: स्यात् । अदुग्ध , अदुग्धा: । अलब्ध , अलब्धाः । अध इति किम् ? धत्तः , धत्थः । विहितविशेषणं किम् ? ज्ञानभुत्त्वम् ।।७९।। __म्यिन्तात् परोक्षाद्यतन्याशिषो धो ढः ।२।११८०॥ रान्तानाम्यन्ताच्च धातो: परासां परोक्षाद्यतन्याशिषां धो ढ: स्यात् । अतीम् , तीर्षीढ्वम् ; दुष्टुढ्वे , अदिट्वम् , चेषीढ्वम् । र्नाम्यन्तादिति किम् ? अपग्ध्वम् , आसिध्वम् ।।८०।। हान्तस्थाञीड्भ्यां वा ।२।१।८१॥ हादन्तस्थायाश्च पराभेरिटश्च परासां परोक्षाद्यतन्याशिषां धो द वा स्यात् । अग्राहिढ्वम् , अग्राहिध्वम् ; ग्राहिषीढ्वम् , ग्राहिषीध्वम् । अनायिढ्वम् , अनायिध्वम् । नायिषीढ्वम् , नायिषीध्वम् । अकारिवम् , अकारिध्वम् । अलाविढ्वम् , अलाविध्वम् । जगृहिढ्वे , जगृहिध्वे । आयित्वम् , आयिध्वम् । हान्तस्थादिति किम् ? घानिषीध्वम् , आसिषीध्वम् ।।८१|| हो धुट-पदान्ते ।२।११८२॥ धुटि प्रत्यये पदान्ते च हो ढ् स्यात् । लेढा , मधुलिट् , गुडलिण्मान् । धुट्-पदान्त इति किम् ? मधुलिहौ ।।८२।। भ्वादेर्दादेर्घः ।२।११८३॥ भ्वादेर्धातोर्यो दादिरवयवस्तस्य हो धुटि प्रत्यये पदान्ते च घ् स्यात् । १. ढ: J3 ।। २. प्रत्यये परे पदान्ते J3 ।। ३. घः खं१,३ ॥ Page #97 -------------------------------------------------------------------------- ________________ ४८ स्वोपज्ञलघुवृत्तिविभूषितं दोग्धा , धोक्ष्यति , अधोक् , गोधुक् । भ्वादेरिति किम् ? दामलिहमिच्छति दामलिट् ।।८३॥ मुह-द्रुह-ष्णुह-ष्णिहो वा ।२।११८४॥ एषां हो धुटि प्रत्यये पदान्ते च घ् वा स्यात् । मोग्धा , मोढा ; उन्मुक् , उन्मुट । द्रोग्धा , द्रोढा ; मित्रध्रुक् , मित्रध्रुट् । स्नोग्धा , स्नोढा ; उत्स्नुक् , उत्स्नुट् । स्नेग्धा , स्नेढा ; चेलस्निक् , चेलस्निट् ।।८४॥ नहाहोर्ध-तौ ।२।११८५॥ नहेर्नूस्थानाऽऽहश्च धातो: धुटि प्रत्यये पदान्ते च यथासंख्यं ध-तौ स्याताम् । नद्धा , उपानद्भ्याम् , आत्थ ।।८५|| च-जः क-गम् ।२।१।८६॥ धुटि प्रत्यये पदान्ते च चे-जो: के-गौ स्याताम् । वक्ता , वाक् , त्यक्ता . , अर्द्धभाक् ।। ८६।। यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च-परिवाजः शः षः।२।१८७॥ यजादीनां धातूनां च-जोः शस्य च धुटि प्रत्यये पदान्ते च पू स्यात् । यष्टा , देवेट् ; स्रष्टा , तीर्थसृट् ; मार्टा , कंसपरिमृट् ; राष्टिः , सम्राट ; भ्राष्टिः , विभ्राट् ; भ्रष्टा , धानाभृट् ; व्रष्टा , मूलवृट् ; परिव्राट् ; लेष्टा , प्रष्टा , शब्दप्राट् । यजादिसाहचर्याच्छोऽपि धातोरेव स्यात् , इह मा भूत्-निज्भ्याम् । चज इत्येव-वृक्षवृश्चमाचष्टे वृक्षव् ।।८७|| संयोगस्यादौ स्कोर्लुक् ।२।१।८८॥ धुट-पदान्ते संयोगादिस्थयो: स्कोर्लुक् स्यात् । लग्न: , साधुलक् , वृक्ण: , मूलवृट् , तष्टः , काष्ठतट् ।।८८।। पदस्य ।२।१।८९॥ पदस्य संयोगान्तस्य लुक् स्यात् । पुमान् , पुंभिः , महान् । पदस्येति किम् ? स्कन्त्वा ।।८।। रात सः ।२।१।९०॥ १. च वा घः J3 || २. चजोः यथासंख्यम् खं१ खंमूर ।। ३. क्-गौ खं१ पा१ J3 विना ॥४. षः J311 Page #98 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पदस्य संयोगान्तस्य यो रस्तत: परस्य सस्यैव लुक् स्यात्। चिकी: , कटचिकी: । स एवेति किम् ? उर्छ , न्यमा ।।९०॥ नाम्नो नोऽनह्नः ।।१।९१॥ पदान्ते नाम्नो नस्य लुक् स्यात् , स चेदह्रो न स्यात् । राजा , राजपुरुष: । अनह्न इति किम् ? अहरेति ।।९।। नाऽऽमन्त्रये ।२।११९२॥ आमन्त्रयार्थस्य नाम्नो नस्य लुक् न स्यात् । हे राजन् ! ।।१२।। क्लीबे वा ।२।११९३॥ आमन्त्रयार्थस्य नाम्नः क्लीबे नस्य लुग् वा स्यात् । हे दाम ! , हे दामन् ! ॥९३॥ मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः ।२।१९४॥ मावर्णी प्रत्येकमन्तोपान्तौ यस्य तस्मात् पञ्चमवर्जवर्गान्ताच्च नाम्नः परस्य मतोर्मों व् स्यात् । किंवान् , शमीवान् , वृक्षवान् , मालावान् , अहर्वान् , भास्वान् , मरुत्वान् ॥१४॥ नानि ।२।११९५॥ संज्ञायां मतोर्मो व स्यात् । अहीवती मुनीवती नद्यौ ॥९५|| चर्मण्वत्यष्ठीवच्चक्रीवत्-कक्षीवद्-रुमण्वत् ।२।१९६॥ एते मत्वन्ता: संज्ञायां निपात्यन्ते । चर्मण्वती नाम नदी , अष्ठीवान् जानु: , चक्रीवान् खरः , कक्षीवान् ऋषि: , रुमण्वान् गिरिः ।।९६|| उदन्वानब्धौ च ।२।११९७॥ अब्धौ जलाधारे नाम्नि च मतौ उदन्वान् निपात्यते । उदन्वान् घट: , उदन्वान् समुद्रः ऋषि: आश्रमश्च ।।९७|| राजन्वान् सुराज्ञि ।२।११९८॥ सुराजकेऽर्थे राजन्वान् मतौ निपात्यते । राजन्वान् देशः , राजन्वत्यः प्रजाः ॥९८|| १. व पा१,३ । वः खं१,३ J3 || २. वः खंर विना । व पा१,३ ॥ Page #99 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूपितं नोादिभ्यः ।२।१।९९॥ अादिभ्यो मतोर्मो व् न स्यात् । ऊर्मिमान् , दल्मिमान् इत्यादि ।।९९।। मास-निशा-ऽऽसनस्य शसादौ लुग्वा ।२।१।१००॥ शसादौ स्यादावेषां लुग्वा स्यात् । मास: , मासान् । निशः , निशा: । आसनि , आसने ॥१००॥ दन्त-पाद-नासिका-हृदया-ऽसृग्-यूषोदक-दोर्यकृच्छकृतो दत्-पन्नस् हृदसन्-यूषन्नुदन्-दोषन्-यकन्-शकन् वा ।२।१११०१॥ शसादौ स्यादौ दन्तादीनां यथासंख्यं 'दत्' इत्यादयो वा स्युः । दतः , दन्तान् । पद: , पादान् । नसा , नासिकया । हदि , हृदये । अस्ना , असृजा | यूष्णा , यूषेण । उद्ना , उदकेन । दोष्णा , दोषा । यक्का , यकृता । शक्ना , शकृता ।।१०१।। य-स्वरे पादः पदणि-क्य-घुटि ।२।११०२।। णि-क्य-घुट्वर्जे यादौ स्वरादौ च प्रत्यये पादन्तस्य पद् स्यात् । वैयाघ्रपद्य: , द्विपदः पश्य । पादयते: क्विपि पाद् , पदी कुले । य-स्वर इति किम् ? द्विपाद्भ्याम् । अणिक्यघुटीति किम् ? पादयति । व्याघ्रपाद्यति , द्विपादौ ।।१०२।। उदच उदीच् ।२।१।१०३॥ ___ अणिक्यघुटि यस्वरे उदच उदीच् स्यात्। उदीच्य: , उदीची। अणिक्यघुटीत्येवउदयति , उदच्यति , उदञ्चः । उदच इति किम् ? नि मा भूत् , उदञ्चा , उदञ्चे ।।१०३|| अच् प्राग दीर्घश्च ।२।१११०४॥ अणिक्यघुटि यस्वरादौ प्रत्ययेऽच् च् स्यात् , प्राक् स्वरश्च दीर्घः । प्राच्यः , दधीचा । अणिक्यघुटीत्येव-दध्ययति , दध्यच्यति , दध्यञ्चः । अचिति किम् ? नि मा भूतु-साध्वञ्चा ।।१०४।। कसुष् मतौ च ।२।१।१०५॥ अणिक्यघुटि य-स्वरे मतौ च प्रत्यये कस् उष् स्यात् । विदुष्यः , विदुषा , विदुष्मान् । अणिक्यघुटीत्येव-विद्वयति , विद्वस्यति , विद्वांसः ॥१०५।। १. वो J3 ।। २. अच्च खं२ बृहद्वृत्तौ च ।। Page #100 -------------------------------------------------------------------------- ________________ श्वन्-युवन्-मघोनो ङी-स्याद्यघुट्स्वरे व उः ।।१।१०६॥ ङयां स्याद्यघुट्स्वरे च श्वनादीनां व उ: स्यात् । शुनी , शुन: । अतियूनी , यून: । मघोनी , मघोनः । ङीस्याद्यघुट्स्वर इति किम् ? शौवनम् , यौवनम् , माघवनम् ।।१०६।। लुगाऽऽतोऽनापः ।२।१११०७॥ आप्वर्जस्याऽऽतो डीस्याद्यघुट्स्वरे लुक् स्यात् । कीलालप: । हाहे देहि । अनाप इति किम् ? शाला: ।।१०७|| अनोऽस्य ।२।१।१०८॥ ङीस्याद्यघुट्स्वरेऽनोऽस्य लुक् स्यात् । राज्ञी , राज्ञः ।।१०८।। ई-डौ वा ।२।१११०९॥ ईकारे डौ च परेऽनोऽस्य लुग् वा स्यात् । साम्नी , सामनी । राज्ञि , राजनि ।।१०९।। . षादि-हन्-धृतराज्ञोऽणि ।२।१।११०॥ षादेरनो हनो धृतराज्ञश्चातोऽणि प्रत्यये लुक् स्यात् । औक्ष्णः , ताक्ष्ण: , भ्रौणघ्नः , धार्तराज्ञः ||११०॥ न व-मन्तसंयोगात् ।२।१११११॥ वान्तान्मान्ताच्च संयोगात्परस्याऽनोऽस्य लुग् न स्यात् । पर्वणा , कर्मणी ॥१११|| हनो ह्रो घ्न ।२।१।११२॥ हन्तेर्हनो घ्न् स्यात् । भ्रूणनी , घ्नन्ति । ह्न इति किम् ? वृत्रहणौ ।।११२।। लुगस्यादेत्यपदे ।२।१।११३॥ अपदादावकारे एकारे च परेऽस्य लुक् स्यात् । स: , पचन्ति , पचे । अपद इति किम् ? दण्डाग्रम् ।।१३३॥ डित्यन्त्यस्वरादेः ।२।१।११४॥ स्वराणां योऽन्त्यस्वरस्तदादेः शब्दस्य डिति परे लुक् स्यात् । मुनौ , साधौ १. श्वादीनां खं३ ।। २. घ्नः खं२, ३, बृहद्वृत्तौ च । घ्न J3 ।। Page #101 -------------------------------------------------------------------------- ________________ ५२ स्वोपज्ञलघुवृत्तिविभूषितं , पितुः ॥११४।। अवर्णादश्नोऽन्तो वाऽतुरीङयोः ।२।१११५॥ नावर्जादवर्णात् परस्याऽतु: स्थानेऽन्तो वा स्यात् , ई-योः । तुदन्ती , तुदती कुले स्त्री वा । एवम्-भान्ती , भाती । अवर्णादिति किम् ? अदती । अश्न इति किम् ? लुनती ।।११५।। श्य-शवः ।२।१।११६॥ श्याच्छवश्च परस्याऽतुरीङ्यो: परयोरन्त इत्यादेश: स्यात् । दीव्यन्ती , पचन्ती ॥६।। दिव औः सौ ।२।१।११७॥ दिव: सौ परे औः स्यात् । द्यौः ।।११७|| ___ उः पदान्तेऽनूत् ।२।१।११८॥ पदान्तस्य दिव उ: स्यात् , अनूत् स तु दीर्घो न स्यात् । धुभ्याम् , सुधु । पदान्त इति किम् ? दिवि । अनूदिति किम् ? धुभवति ।।११८॥ [इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] द्वितीयस्याध्यायस्य प्रथम: पाद: समाप्त: ।।२।१।। प्रावृड् जातेति हे भूपा ! मा स्म त्यजत काननम् । हरिः शेतेऽत्र न त्वेषो मूलराजमहीपतिः ।।५।। १. श्लोकोऽयं केवलं पा२ प्रा० बृहद्वृत्तौ च वर्तते ।। Page #102 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [द्वितीय: पाद: ] क्रियाहेतुः कारकम् ।२।२।१॥ क्रियाया निमित्तं कर्नादि कारकं स्यात् । अन्वर्थाश्रयणाच निमित्तत्वमात्रेण हेत्वादे: कारकसंज्ञा न स्यात् ।।१।। स्वतन्त्रः कर्ता ।२।२।२॥ क्रियाहेतु: क्रियासिद्धौ स्वप्रधानो य: स कर्ता स्यात् । मैत्रेण कृतः ।।२।। कर्तुर्व्याप्यं कर्म ।२।२॥३॥ का क्रियया यद्विशेषेणाप्तुमिष्यते तत् कारकं व्याप्यं कर्म च स्यात् । तत् त्रेधा-निर्वर्त्य विकार्यं प्राप्यञ्च । कटं करोति , काष्ठं दहति , ग्रामं याति ॥३॥ वाऽकर्मणामणिकर्ता णौ ।२।२।४॥ अविवक्षितकर्मणां धातूनां णिग: प्राग् य: कर्ता स णिगि सति कर्म वा स्यात् । पचति चैत्रः , पाचयति चैत्रं चैत्रेण वा ॥४|| गति-बोधा-ऽऽहारार्थ-शब्दकर्म-नित्याकर्मणामनीखाद्यदि-हाशब्दाय-क्रन्दाम् ।२।२।५॥ गतिर्देशान्तरप्राप्तिः , शब्द: कर्म क्रिया व्याप्यञ्च येषां ते शब्दकर्माण: , गत्यर्थबोधार्थाहारार्थानां शब्दकर्मणां नित्याकर्मणाञ्च नीखाद्यदिह्वाशब्दायक्रन्दिवर्जानां धातूनामणिकर्ता स णौ सति कर्म स्यात् । गमयति मैत्रं ग्रामम् , बोधयति शिष्यं धर्मम् , भोजयति बटुमोदनम् , जल्पयति मैत्रं द्रव्यम् , अध्यापयति बटुं वेदम् , शाययति मैत्रं चैत्रः । गत्यर्थादीनामिति किम् ? पाचयत्योदनं चैत्रेण मैत्र: । न्यादिवर्जनं किम् ? नाययति भारं चैत्रेण, खादयत्यपूपं मैत्रेण, आदयत्योदनं सुतेन , ह्वाययति चैत्रं मैत्रेण , शब्दाययति बटुं मैत्रेण , क्रन्दयति मैत्रं चैत्रेण ॥५॥ भक्षेहिँसायाम् ।२।२।६॥ भक्षेहिँसार्थस्यैवाणिकर्ता णौ कर्म स्यात् । भक्षयति सस्यं बलीवर्दान् मैत्र: । हिंसायामिति किम् ? भक्षयति पिण्डी शिशुना ॥६।। १. कारकसंज्ञा खं१ खंमू२ J3 विना नास्ति ।। Page #103 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं वहेः प्रवेयः ।२।२|७|| वरणकर्त्ता प्रवेयो णौ कर्म स्यात् । वाहयति भारं बलीवर्दान् । प्रवेय इति किम् ? वायति भारं मैत्रेण ||७|| ह- क्रोर्नवा | २|२|८|| ५४ , ह - क्रोरणिक्कर्त्ता णौ कर्म वा स्यात् । विहारयति देशं गुरुं गुरुणा वा आहारयत्योदनं बालं बालेन वा कारयति कटं चैत्रं चैत्रेण वा ||८|| भवदोरात्मने | २|२|९|| , दृश्यभिवदोरात्मनेपदविषयेऽणिक्कर्त्ता णौ कर्म वा स्यात् । दर्शयते राजा भृत्यान् भृत्यैर्वा, अभिवादयते गुरुः शिष्यं शिष्येण वा । आत्मन इति किम् ? दर्शयति रूपतर्कं रूपम् ||९|| नाथ: ।२।२।१०॥ आत्मनेपदविषयस्य नाथो व्याप्यं कर्म वा स्यात् । सर्पिषो नाथते, सर्पिर्नाथते । आत्मन इत्येव - पुत्रमुपनाथति पाठाय ||१०|| स्मृत्यर्थ-दयेशः ।२।२।११ ॥ स्मृत्यर्थानां दयेशोश्च व्याप्यं कर्म वा स्यात् । मातुः स्मरति, मातरं स्मरति ; मातुः स्मर्यते, माता स्मर्यते; सर्पिषो दयते, सर्पिर्दयते; लोकानामीष्टे लोकानीष्टे ||११|| कृगः प्रतियत्ने |२|२|१२|| पुनर्यत्नः प्रतियत्नस्तद्वृत्तेः कृगो व्याप्यं कर्म वा स्यात् । एधोदकस्यैधोदकं बोपस्कुरुते ||१२|| रुजार्थस्याऽज्वरि-सन्तापेर्भावे कर्त्तरि |२| २|१३॥ रुजा पीडा, तदर्थस्य ज्वरि - सन्तापिवर्जस्य धातोर्व्याप्यं कर्म वा स्यात्, भावश्चेद्रुजायाः कर्त्ता । चौरस्य चौरं वा रुजति रोगः | अज्वरिसन्तापेरिति किम् ? आद्यूनं ज्वरयति सन्तापयति वा । भाव इति किम् ? मैत्रं रुजति श्लेष्मा ||१३|| जास-नाट - क्राथ- पिषो हिंसायाम् | २|२| १४ || १. वलीवर्दान् मैत्रः खं१ ॥ Page #104 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । हिंसानामेषां व्याप्यं कर्म वा स्यात् । चौरस्य चौरं वोज्जासयति , चौरस्य चौर वोन्नाटयति , चौरस्योत्क्राथयति , चौरमुत्क्रथयति , चौरस्य चौरं वा पिनष्टि । हिंसायामिति किम् ? चौरं बन्धनाज्जासयति ॥१४॥ नि-प्रेभ्यो नः ।२।२।१५॥ समस्त-व्यस्त-विपर्यस्ताभ्यां नि-प्राभ्यां परस्य हिंसार्थस्य हन्तेर्व्याप्यम् कर्म वा स्यात् । चौरस्य चौरं वा निप्रहान्त । हिंसायामित्येव-रागादीनिहन्ति ।। १५।। विनिमेय-द्यूतपणं पणि-व्यवहोः ।२।२।१६॥ विनिमेय: क्रेय-विक्रेयोऽर्थः , द्यूतपणो द्यूतजेयम् , तौ पणव्यवहोर्व्याप्यौ वा कर्म स्याताम् । शतस्य शतं वा पणायति , दशानां दश का व्यवहरति । विनिमेय-द्यूतपणमिति किम् ? साधून पणायति ।।१६।। उपसर्गाद् दिवः ।२।२।१७॥ उपसर्गात् परस्य दिवो व्याप्यौ विनिमेय-द्यूतपणौ वा कर्म स्याताम् । शतस्य शतं वा प्रदीव्यति । उपसर्गादिति किम् ? शतस्य दीव्यति ।।१७|| न२।२।१८॥ अनुपसर्गस्य दिवो व्याप्यौ विनमेय-द्यूतपणौ कर्म न स्याताम् । शतस्य दीव्यति ||१८॥ करणं च ।२।२।१९॥ दिव: करणं 'कर्म करणं च' युगपत् स्यात् । अक्षान् दीव्यति , अझैर्दीव्यति , अक्षैर्देवयते मैत्रश्चैत्रेण ।।१९।। अधेः शीङ्-स्था-ऽऽस आधारः ।२।२।२०॥ अधेः संबद्धानां शीङ्-स्था-ऽऽसामाधारः कर्म स्यात् । ग्राममधिशेते , अधितिष्ठति , अध्यास्ते वा ।।२०।। उपान्वध्यावसः ।२।२।२१॥ उपादिविशिष्टस्य वसतेराधारः कर्म स्यात् । ग्राममुपवसति , अनुवसति , अधिवसति , आवसति वा ।।२१।। वाऽभिनिविशः ।२।२।२२॥ अभि-निभ्यामुपसृष्टस्य विशेराधारः कर्म वा स्यात् । ग्राममभिनिविशते , Page #105 -------------------------------------------------------------------------- ________________ ५६ स्वोपज्ञलघुवृत्तिविभूषितं कल्याणे अभिनिविशते ॥२२॥ कालाव-भाव-देशं वाऽकर्म चाऽकर्मणाम् ।२।२।२३॥ कालादिराधारोऽकर्मणां धातूनां योगे कर्माऽकर्म च युगपद्वा स्यात्। मासमास्ते , क्रोशं शेते , गोदोहमास्ते , कुरूनास्ते । पक्षे-मासे आस्ते इत्यादि । अकर्म चेति किम् ? मासमास्यते । अकर्मणामिति किम् ? रात्राबुद्देशोऽधीतः ।।२३।। साधकतमं करणम् ।२।२।२४॥ क्रियायां प्रकृष्टोपकारकं करणं स्यात् । दानेन भोगानाप्नोति ॥२४॥ कर्माभिप्रेयः संप्रदानम् ।२।२।२५॥ कर्मणा व्याप्येन क्रियया वा यमभिप्रेयते स सम्प्रदानं स्यात् । देवाय बलिं दत्ते , राज्ञे कार्यमाचष्टे , पत्ये शेते ॥२५।। स्पृहेाप्यं वा ।२।२।२६॥ स्पृहेाप्यं वा संप्रदानं स्यात् । पुष्पेभ्य: पुष्पाणि वा स्पृहयति ॥२६।। क्रुध्-द्रुहेा -ऽसूयार्थैर्य प्रति कोपः ।२।२।२७॥ क्रुधाद्यर्थैर्धातुभिर्योगे यं प्रति कोपस्तत् सम्प्रदानं स्यात् । मैत्राय क्रुध्यति द्रुह्यति ईय॑ति असूयति वा । यं प्रतीति किम् ? मनसा क्रुध्यति । कोप इति किम् ? शिष्यस्य कुप्यति विनयार्थम् ।।२७।। - नोपसर्गात् क्रुद्-द्रुहा ।२।२।२८॥ सोपसर्गाभ्यां क्रुद्-द्रुहिभ्यां योगे यं प्रति कोपस्तत् संप्रदानं न स्यात् । मैत्रमभिक्रुध्यति अभिद्रुह्यति वा । उपसर्गादिति किम् ? मैत्राय क्रुध्यति द्रुह्यति वा ।।२८॥ अपायेऽवधिरपादानम् ।२।२।२९॥ अपाये-विश्लेषे योऽवधिस्तद् अपादानं स्यात् । वृक्षात् पर्णं पतति , व्याघ्राद् बिभेति , अधर्माज्जुगुप्सते विरमति वा , धर्मात् प्रमाद्यति , चौरेभ्यस्त्रायते , अध्ययनात् पराजयते , यवेभ्यो गां रक्षति , उपाध्यायादन्तर्धत्ते , शृङ्गाच्छरो जायते , हिमवतो गङ्गा प्रभवति , वलभ्याः शत्रुञ्जयः षड् योजनानि , कार्त्तिक्या आग्रहायणी मासे , चैत्रान्मैत्र: पटुः , माथुरा: पाटलिपुत्रकेभ्य आढ्यतराः ।।२९।। क्रियाश्रयस्याऽऽधारोऽधिकरणम् ।२।२।३०॥ Page #106 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ५७ क्रियाश्रयस्य कर्तुः कर्मणो वाऽऽधारोऽधिकरणम् स्यात् । कटे आस्ते , स्थाल्यां तण्डुलान् पचति ॥३०॥ नामः प्रथमैक-द्वि-बहौ ।२।२।३१॥ एक-द्वि-बहावर्थमात्रे वर्तमानानाम्नः परा यथासंख्यं सि-औ-जस्लक्षणा प्रथमा स्यात् । डित्थः , गौः , शुक्ल: , कारक: , दण्डी ।।३१।। आमन्त्र्ये ।२।२॥३२॥ आमन्त्र्यार्थवृत्ते ग्नः प्रथमा स्यात् । हे देव ! । आमन्त्र्य इति किम् ? राजा भव ।।३२॥ गौणात् समया-निकषा-हा-धिगन्तरा-ऽन्तरेणा-ऽति-येनतेनैर्द्वितीया ।२।२॥३३॥ समयादिभिर्युक्ताद् गौणानाम्न एक-द्वि-बहौ यथासंख्यममौ-शसिति द्वितीया स्यात् । समया ग्रामम् । निकषा गिरि नदी । हा ! मैत्रं व्याधिः । धिग् जाल्मम् । अन्तराऽन्तरेण वा निषधं नीलं च विदेहाः । अन्तरेण धर्मं सुखं न स्यात् । अतिवृद्धं कुरून् महद् बलम् । येन पश्चिमां गतः । तेन पश्चिमां नीत: ॥३३॥ द्वित्वेऽधोऽध्युपरिभिः ।२।२।३४॥ द्विरुक्तैरेभिर्युक्तानाम्नो द्वितीया स्यात् । अधोऽधो ग्रामम् , अध्यधि ग्रामम् , उपर्युपरि ग्रामं ग्रामा: । द्वित्व इति किम् ? अधो गृहस्य ।।३४।। सर्वोभया-ऽभि-परिणा तसा ।२।२।३५॥ सर्वादिभिस्तसन्तैर्युक्ताद् द्वितीया स्यात् । सर्वत: , उभयतः , अभितः , परितो वा ग्रामं वनानि ॥३५॥ लक्षण-वीप्स्येत्थम्भूतेष्वभिना ।२।२॥३६॥ लक्षणं चिह्नम् , वीप्साकर्म वीप्स्यम् , इत्थम्भूतः कश्चित् प्रकारमापन्नः , एषु वर्तमानादभिना युक्ताद् द्वितीया स्यात् । वृक्षमभि विद्युत् , वृक्षं वृक्षमभि सेक: , साधुमैत्रो मातरमभि । लक्षणादिष्विति किम् ? यदत्र ममाभि स्यात् तद् दीयताम् ॥३६।। भागिनि च प्रति-पर्यनुभिः ।२।२॥३७॥ स्वीकार्योंऽशो भागस्तत्स्वामी भागी , तत्र लक्षणादिषु च वर्तमानात् Page #107 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूपितं प्रत्यादिभिर्युक्ताद् द्वितीया स्यात् । यदव मां प्रति मां परि मामनु स्यात् तद् दीयताम् । वृक्षं प्रति परि अनु वा विद्युत् । वृक्षं वृक्षं प्रति परि अनु वा सेक: । साधुमैत्रो मित्रं प्रति परि अनु वा । एतेष्विति किम् ? अनु वनस्याऽशनिर्गता ।।३७|| हेतु-सहार्थेऽनुना ।२।२।३८॥ हेतुर्जनक: , सहार्थस्तुल्ययोगो विद्यमानता च , तद्विषयोऽप्युपचारात् , तयोर्वर्तमानादनुना युक्ताद् द्वितीया स्यात् । जिनजन्मोत्सवमन्वागच्छन् सुरा: , गिरिमन्ववसिता सेना ॥३८॥ ___ उत्कृष्टेऽनूपेन ।२।२॥३९॥ उत्कृष्टार्थादनूपाभ्यां युक्ताद् द्वितीया स्यात् । अनु सिद्धसेनं कवयः । उपोमास्वातिं संग्रहीतारः ।।३९।। कर्मणि ।२।२।४०॥ नाम्नः कर्मणि द्वितीया स्यात् । कटं करोति , तण्डुलान् पचति , रविं पश्यति , अजां नयति ग्रामम् , गां दोग्धि पय: ।।४।। क्रियाविशेषणात् ।२।२।४१॥ क्रियाया यद्विशेषणं तद्वाचिनो द्वितीया स्यात् । स्तोकं पचति । सुखं स्थाता ||४|| काला-ऽध्वनोाप्तौ ।२।२।४२॥ व्याप्तिरत्यन्तसंयोगः , व्याप्तौ द्योत्यायां कालाध्ववाचिभ्यां द्वितीया स्यात् । मासं गुडधाना: , कल्याणी , अधीते वा । क्रोशं गिरिः , कुटिला नदी , अधीते वा । व्याप्ताविति किम् ? मासस्य मासे वा व्यहं गुडधाना: । क्रोशस्य क्रोशे वा एकदेशे कुटिला नदी ॥४२।। सिद्धौ तृतीया ।२।२।४३॥ सिद्धौ फलनिष्पत्तौ द्योत्यायां कालाध्ववाचिभ्यां टा-भ्याम्-भिस्लक्षणा तृतीया यथासंख्यमेक-द्वि-बहौ स्यात् । मासेन मासाभ्यां मासैर्वाऽऽवश्यकमधीतम् । *क्रोशेन क्रोशाभ्यां क्रोशैर्वा प्राभृतमधीतम्* । सिद्धाविति किम् ? मासमधीत १. * * J3 विना नास्ति ।। Page #108 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । आचारो न तु गृहीतः ॥४३॥ हेतु-कर्तृ-करणेत्थम्भूतलक्षणे ।२।२॥४४॥ फलसाधनयोग्यो हेतु: , कञ्चित् प्रकारमापन्नस्य चिह्नमित्थम्भूतलक्षणम् । हेत्वादिवृत्ते नस्तृतीया स्यात् । धनेन कुलम् , चैत्रेण कृतम् , दात्रेण लुनाति , अपि त्वं कमण्डलुना छात्रमद्राक्षी: ? ॥४४|| सहार्थे ।२।२॥४५॥ सहार्थे तुल्ययोगे विद्यमानतायां च गम्यमाने नाम्नस्तृतीया स्यात् । पुत्रेण सहाऽऽगतः स्थूलो गोमान् ब्राह्मणो वा। *एकेनापि सुपुत्रेण , सिंही स्वपिति निर्भरम् ।* सहैव दशभिः पुत्रैर्भार वहति गर्दभी ॥१॥ ॥४५॥ यद्भेदैस्तद्वदाख्या ।२।२।४६॥ यस्य भेदिनो भेदैः प्रकारैस्तद्वतोऽर्थस्याऽऽख्या निर्देश: स्यात्तद्वाचिनस्तृतीया स्यात् । अक्ष्णा काण: , पादेन खञ्जः , प्रकृत्या दर्शनीयः । तद्वद्ग्रहणं किम् ? अक्षि काणं पश्य । आख्येति प्रसिद्धिपरिग्रहार्थम् , तेनाऽक्ष्णा दीर्घ इति न स्यात् ।।४६।। कृतायैः ।२।२॥४७॥ कृताधैर्निषेधार्थैर्युक्तात् तृतीया स्यात् । कृतं तेन , किं गतेन ॥४७|| काले भानवाऽऽधारे ।२।२।४८॥ कालवृत्तेर्नक्षत्रार्थादाधारे तृतीया वा स्यात् । पुष्येण पुष्ये वा पायसमश्नीयात् । काल इति किम् ? पुष्येऽर्कः । भादिति किम् ? तिलपुष्पेषु यत् क्षीरम् । आधार इति किम् ? अद्य पुष्यं विद्धि ॥४८॥ प्रसितोत्सुका-ऽवबद्धैः ।२।२।४९।। एतैर्युक्तादाधारवृत्तेस्तृतीया वा स्यात् । केशैः केशेषु वा प्रसितः , गृहेण गृहे वा उत्सुक: , केशैः केशेषु वाऽवबद्धः ।।४९।। . व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ।२।२।५०॥ व्याप्यवृत्तिभ्यो द्विद्रोणादिभ्यो वीप्सायां तृतीया वा स्यात् । द्विद्रोणेन , द्विद्रोणं १.किंचि खं१,२ J3 एवं २।२।३६वृत्तावपि प्रत्यन्तरेषु ॥२.* * पा१ J3 विना नास्ति ।। Page #109 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं द्विद्रोणं वा धान्यं क्रीणाति । पञ्चकेन, पञ्चकं पञ्चकं वा पशून् क्रीणाति ॥५०॥ समो ज्ञोऽस्मृतौ वा । २।२।५१|| अस्मृत्यर्थस्य संजानातेर्यद् व्याप्यं तद्वृत्तेस्तृतीया वा स्यात् । मात्रा मातरं वा संजानीते । अस्मृताविति किम् ? मातरं संजानाति ॥५१|| दामः संप्रदानेऽधर्म्य आत्मने च । २।२।५२ || संपूर्वस्य दामः संप्रदानेऽधर्म्ये वर्त्तमानात् तृतीया स्यात्, तत्सन्नियोगे च दाम आत्मनेपदम् । दास्या संप्रयच्छते कामुकः । अधर्म्य इति किम् ? पत्न्यै संप्रयच्छति ||५२|| ६० चतुर्थी | २|२|५३॥ संप्रदाने वर्त्तमानादेक-द्वि-बहौ यथासंख्यं ङे- भ्याम्भ्यस्लक्षणा चतुर्थी स्यात् । द्विजाय गां दत्ते, पत्ये शेते || ५३ || तादर्थ्ये ।२।२।५४॥ तस्मा इदं तदर्थम्, तद्भावे सम्बन्धविशेषे द्योत्ये चतुर्थी स्यात् । यूपाय दारु रन्धनाय स्थाली ||५४ || रुचि-कृप्यर्थ-धारिभिः प्रेय-विकारोत्तमर्णेषु |२| २|५५॥ रुच्यर्थैः कृप्यर्थैर्धारिणा च योगे यथासंख्यं प्रेय विकारोत्तमर्णवृत्तेश्वतुर्थी स्यात् | मैत्राय रोचते धर्म: मूत्राय कल्पते यवागूः चैत्राय शतं धारयति ||५५|| प्रत्याङः श्रुवार्थिनि | २२|५६ ॥ " 7 प्रत्याङ्भ्यां परेण श्रुवा युक्तादर्थिन्यभिलाषुके वर्त्तमानाच्चतुर्थी स्यात् । द्विजाय गां प्रतिशृणोति आशृणोति वा || ५६ || प्रत्यनोर्गुणाऽऽख्यातरि |२| २|५७॥ प्रत्यनुभ्यां परेण गृणा योगे आख्यातृवृत्तेश्वतुर्थी स्यात् । गुरवे प्रतिगृणाति अनुगृणाति वा ॥५७॥ द्वी राधीक्षी | २|२|५८॥ वीक्ष्यं विमतिपूर्वकं निरूप्यम् तद्विषया क्रियापि । यस्य वीक्ष्ये राधीक्षी वर्त्ते तद्वृत्तेश्वतुर्थी स्यात् । मैत्राय राध्यति ईक्षते वा ईक्षितव्यं परस्त्रीभ्यः । १. संपूर्वस्य J3 विना नास्ति । संदामः खं२ || " , Page #110 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । वीक्ष्य इति किम् ? मैत्रमीक्षते ॥५८॥ उत्पातेन ज्ञाप्ये ।२।२।५९॥ उत्पात आकस्मिकं निमित्तम् , तेन ज्ञाप्ये वर्तमानाच्चतुर्थी स्यात् । वाताय कपिला विद्युदातपायातिलोहिनी । ___पीता वर्षाय विज्ञेया , दुर्भिक्षाय सिता भवेत् ।।१।। उत्पातेनेति किम् ? राज्ञ इदं छत्रमायान्तं विद्धि राजानम् ॥५९।। श्लाघ-गु-स्था-शपा प्रयोज्ये ।२।२।६०॥ श्लाघादिभिर्धातुभिर्युक्ताद् ज्ञाप्ये प्रयोज्ये वर्तमानाचतुर्थी स्यात्। मैत्राय श्लाघते , हुते , तिष्ठते , शपते वा । प्रयोज्य इति किम् ? मैत्रायाऽऽत्मानं श्लाघते , आत्मनो मा भूत् ॥६०॥ तुमोऽर्थे भाववचनात् ।।२।६१॥ क्रियायां क्रियार्थायामुपपदे तुम् वक्ष्यते , तस्यार्थे ये भाववाचिनो घञादयस्तदन्तात् स्वार्थे चतुर्थी स्यात् । पाकाय इज्यायै वा व्रजति । तुमोऽर्थ इति किम् ? पाकस्य । भाववचनादिति किम् ? पक्ष्यतीति पाचकस्य व्रज्या ॥६१।। गम्यस्याऽऽप्ये ।२।२।६२॥ यस्यार्थो गम्यते न चासौ प्रयुज्यते स गम्य: , गम्यस्य तुमो व्याप्ये वर्त्तमानाच्चतुर्थी स्यात् । एधेभ्य: फलेभ्यो वा व्रजति । गम्यस्येति किम् ? एधानाहर्तुं याति ॥६२॥ गतेर्नवाऽनाप्ते ।२।२।६३॥ गतिः पादविहरणम् , तस्या आप्येऽनाप्ते वर्तमानाच्चतुर्थी वा स्यात् । ग्राम ग्रामाय वा याति , विप्रनष्टः पन्थानं पथे वा याति । गतेरिति किम् ? स्त्रियं गच्छति , मनसा मेरुं गच्छति । अनाप्त इति किम् ? संप्राप्ते मा भूत्- पन्थानं याति ॥६३॥ मन्यस्याऽनावादिभ्योऽतिकुत्सने ।२।२।६४॥ अतीव कुत्स्यते येन तदतिकुत्सनम् , तस्मिन् मन्यतेप्प्ये वर्तमानान्नावादिवर्जा चतुर्थी वा स्यात् । न त्वा तृणाय तृणं वा मन्ये । मन्यस्येति किम् ? न त्वा १. पा१ J3 विना 'वाताय कपिला विद्युत् एतावानेव पाठ: , न संपूर्ण: श्लोकः ।। Page #111 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं तृणं मन्वे । अनावादिभ्य इति किम् ? न त्वा नावम् अन्नं शुकं शृगालं काकं वा मन्ये । कुत्सन इति किम् ? न त्वा तृणाय मन्ये युष्मदो मा भूत् । अतीति किम् ? त्वां तृणं मन्ये ॥ ६४ ॥ हित-सुखाभ्याम् ।२।२।६५॥ ६२ आभ्यां युक्ताच्चतुर्थी वा स्यात् । आमयाविने आमयाविनो वा हितम् । चैत्राय चैत्रस्य वा सुखम् ||६५|| तद् भद्रा -ssयुष्य-क्षेमा -ऽर्थार्थेनाऽऽशिषि । २।२।६६॥ तदिति हित-सुखयोः परामर्शः, हिताद्यर्थैर्युक्तादाss शिषि गम्यायां चतुर्थी वा स्यात् । हितं पथ्यं वा जीवेभ्यो जीवानां वा भूयात् । सुखं शं वा प्रजाभ्यः प्रजानां वा भूयात् । भद्रमस्तु जिनशासनाय जिनशासनस्य वा । आयुष्यमस्तु चैत्राय चैत्रस्य वा । क्षेमं भूयात् सङ्घाय सङ्घस्य वा । अर्थः कार्यं वा भूयान्मैत्राय मैत्रस्य वा ||६६|| T , परिक्रयणे |२| २|६७॥ परिक्रीयते नियतकालं स्वीक्रियते येन तस्मिन् वर्त्तमानाच्चतुर्थी वा स्यात् । शताय शतेन वा परिक्रीतः ||६७|| शक्तार्थ-वषड्-नमः-स्वस्ति - स्वाहा स्वधाभिः ।२।२।६८॥ शक्तार्थैर्वषडादिभिश्च युक्ताच्चतुर्थी नित्यं स्यात् । शक्तः प्रभुर्वा मल्लो मल्लाय | वषनये । नमोऽर्हद्भ्यः । स्वस्ति प्रजाभ्यः । स्वाहेन्द्राय । स्वधा पितृभ्यः ||६८|| पञ्चम्यपादाने |२| २|६९ ॥ अपादाने एक-द्वि-बहौ यथासंख्यं ङसि - 2 | ग्रामाद् गोदाभ्यां वनेभ्यो वा आगच्छति ॥ ६९॥ आङाऽवधौ | २|२|७० ॥ अवधिर्मर्यादाऽभिविधिश्च तद्वृत्तेराङा युक्तात् पञ्चमी स्यात् । आ पाटलिपुत्राद् वृष्टो मेघः ॥७०॥ , -भ्याम्भ्यस्लक्षणा पपाभ्यां वर्ज्ये | २२|७१॥ वर्ज्ये वर्जनीये वर्त्तमानात् पर्यपाभ्यां युक्तात् पञ्चमी स्यात् । परि अप वा पञ्चमी स्यात् Page #112 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ६३ पाटलिपुत्राद् वृष्टो मेघ: । वयं इति किम् ? अपशब्दो मैत्रस्य ||७१|| यतः प्रतिनिधि-प्रतिदाने प्रतिना।२।२।७२॥ प्रतिनिधिमुख्यसदृशोऽर्थः , प्रतिदानं गृहीतस्य विशोधनम् , ते यत: स्यातां तद्वाचिन: प्रतिना योगे पञ्चमी स्यात् । प्रद्युम्नो वासुदेवात् प्रति । तिलेभ्यः प्रति माषानस्मै प्रयच्छति ।।७२।। __ आख्यातर्युपयोगे ।२।२।७३॥ आख्याता प्रतिपादयिता , तद्वाचिन: पञ्चमी स्यात् , उपयोगे नियमपूर्वकविद्याग्रहणविषये । उपाध्यायादधीते आगमयति वा । उपयोग इति किम् ? नटस्य शृणोति ॥७३॥ गम्ययपः कर्मा-ऽऽधारे ।२।२।७४॥ गम्यस्याऽप्रयुज्यमानस्य यबन्तस्य कर्मा-ऽऽधारवाचिभ्यां पञ्चमी स्यात् । प्रासादादासनाद्वा प्रेक्षते । गम्यग्रहणं किम् ? प्रासादमारुह्य शेते , आसने उपविश्य भुङ्क्ते ।।७४|| प्रभृत्यन्यार्थ-दिक्शब्द-बहिरारादितरैः ।२।२।७५॥ प्रभृत्यर्थैरन्याथैर्दिक्शब्दैर्बहिरादिभिश्च युक्तात् पञ्चमी स्यात् । तत: प्रभृति , ग्रीष्मादारभ्य , अन्यो भिन्नो वा मैत्रात् ; ग्रामात् पूर्वस्यां दिशि वसति , उत्तरो विन्ध्यात् पारियात्र: , पश्चिमो रामाद् युधिष्ठिरः , बहिर् आरात् इतरो वा ग्रामात् ।।७५|| ऋणाद्धेतोः ।।२।७६॥ हेतुभूतऋणवाचिन: पञ्चमी स्यात् । शताद् बद्ध: । हैंतोरिति किम् ? शतेन बद्धः ॥७६।। गुणादस्त्रियां नवा ।२।२।७७॥ अस्त्रीवृत्तेर्हेतुभूतगुणवाचिनः पञ्चमी वा स्यात् । जाड्यात् जाडयेन वा बद्धः , ज्ञानात् ज्ञानेन वा मुक्तः । अस्त्रियामिति किम् ? बुद्ध्या मुक्तः ॥७७॥ आरादथैः ।।२।७८॥ आराद् दूरमन्तिकं च , तदर्थैर्युक्तात् पञ्चमी वा स्यातू । दूरं विप्रकृष्टं वा १. हेताविति खं१ विना ।। Page #113 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं ग्रामाद् ग्रामस्य वा । अन्तिकमभ्यासं वा ग्रामाद् ग्रामस्य वा ॥ ७८ ॥ स्तोका -ऽल्प- कृच्छ्र-कतिपयादसत्त्वे करणे | २ | २|७९॥ ६४ यतो द्रव्ये शब्दप्रवृत्तिः स गुणोऽसत्त्वं तेनैव वा रूपेणाऽभिधीयमानं द्रव्यादि , तस्मिन् करणे वर्त्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा स्यात् । स्तोकात् स्तोकेन वा, अल्पादल्पेन वा, कृच्छ्रात् कृच्छ्रेण वा कतिपयात् कतिपयेन वा मुक्तः । असत्त्व इति किम् ? स्तोकेन विषेण हतः ॥७९॥ अज्ञाने ज्ञः षष्ठी | २|२|८०॥ , अज्ञानार्थस्य ज्ञो यत् करणं तद्वाचिन एक-द्वि- बहौ यथासंख्यं ङसोसाम्लक्षणा षष्ठी नित्यं स्यात् । सर्पिषः सर्पिषोः सर्पिषां वा जानीते । अज्ञान इति किम् ? स्वरेण पुत्रं जानाति । करण इत्येव - तैलं सर्पिषो जानाति ॥ ८० ॥ शेषे | २|२|८१ ॥ , कर्मादिभ्योऽन्यस्तदविवक्षारूप: स्व-स्वामिभावादिसम्बन्धः शेषः तत्र षष्ठी स्यात् । राज्ञः पुरुषः, उपगोरपत्यम् माषाणामश्नीयात् ॥ ८१ ॥ रि-रिष्टात्-स्तादस्तादसंतसाता | २|२|८२|| । एतत्प्रत्ययान्तैर्युक्तात् षष्ठी स्यात् । उपरि उपरिष्टात् परस्तात् पुरस्तात् अधस्तात् पुरः दक्षिणतः उत्तराद् वा ग्रामस्य ||८२|| कर्मणि कृतः | २|२|८३॥ कृदन्तस्य कर्मणि षष्ठी स्यात् । अपां स्रष्टा, गवां दोहः । कर्मणीति किम् ? शस्त्रेण भेत्ता, स्तोकं पक्ता । कृत इति किम् ? भुक्तपूर्वी ओदनम् ||८३ || द्विषो वाशः | २|२|८४॥ अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् । चौरस्य चौरं वा द्विषन् ||८४|| वैकत्र द्वयोः | २|२|८५ ॥ द्विकर्मकेषु धातुषु द्वयोः कर्मणोरेकतरस्मिन् षष्ठी वा स्याद् । अन्यत्र पूर्वेण नित्यमेव । अजाया नेता सुघ्नं सुम्नस्य वा । अथवा अजामजाया वा नेता सुघ्नस्य ||८५ || कर्तरि | २|२|८६॥ १. न्धविशेषः शेषः पा१ ।। २. दोहकः खं१,२ ॥ Page #114 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । कृदन्तस्य कर्तरि षष्ठी स्यात् । भवत आसिका । कर्तरीति किम् ? गृहे शायिका ।।८६।। द्विहेतोरस्त्र्यणकस्य वा ।२।२।८७॥ स्त्र्यधिकारविहिताभ्यामणकाभ्यामन्यस्य द्वयोः कर्तृकर्मषष्ठयोर्हेतोः कृतः कर्तरि षष्ठी वा स्यात् । विचित्रा सूत्राणां कृतिराचार्यस्याऽऽचार्येण वा । द्विहेतोरित्येकवचनं किम् ? आश्चर्यमोदनस्य पाकोऽतिथीनां च प्रादुर्भावः । अस्त्र्यणकस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम् , भेदिका चैत्रस्य काष्ठानाम् |८७॥ कृत्यस्य वा ।२।२।८८॥ कृत्यस्य कर्तरि षष्ठी वा स्यात् । त्वया तव वा कृत्य: कट: ।।८८|| नोभयोर्हेतोः ।२।२।८९॥ उभयोः कर्तृ-कर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव षष्ठी न स्यात् । नेतव्या ग्राममजा मैत्रेण ।।८९|| तृनुदन्ता-ऽव्यय-कस्वाना-ऽतृश्-शतृ-ङि-णकच्-खलर्थस्य १२।२।९०॥ तृन्नादीनां कृतां कर्मकों: षष्ठी न स्यात् । तृन्-वदिता जनापवादान् । उदन्त-कन्यामलङ्करिष्णुः , श्रद्धालुस्तत्त्वम् । अव्यय-कटं कृत्वा , ओदनं भोक्तुं व्रजति । कसु-ओदनं पेचिवान् । आन-कटं चक्राण: , मलयं पवमानः , ओदनं पचमानः , चैत्रेण पच्यमान: । अतृश्-अधीयंस्तत्त्वार्थम् । शतृ-कटं कुर्वन् । ङि-परीषहान् सासहिः । णकच्-कटं कारको व्रजति । खलर्थ-ईषत्करः कटो भवता , सुज्ञानं तत्त्वं त्वया ॥९०।। क्तयोरसदाधारे ।२।२।९१॥ सतो वर्तमानादाधाराच्चान्यत्रार्थे यौ क्त-क्तवतू तयोः कर्म-कों: षष्ठी न स्यात् । कटः कृतो मैत्रेण , ग्रामं गतवान् । असदाधार इति किम् ? राज्ञां पूजितः , इदं सक्तूनां पीतम् ।।९१|| वा क्लीबे ।२।२।९२॥ क्लीबे विहितस्य क्तस्य कर्तरि षष्ठी वा न स्यात् । मयूरस्य मयूरेण वा नृत्तम् Page #115 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं ॥९२।। अकमेरुकस्य ।२।२।९३॥ ___ कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न स्यात् । भोगानभिलाषुकः । अकमेरिति किम् ? दास्या: कामुकः ।।९३।। एष्यदृणेनः ।२।२।९४॥ एष्यत्यर्थे ऋणे च विहितस्येन: कर्मणि षष्ठी न स्यात् । ग्रामं गमी आगामी वा , शतं दायी । एष्यदृणेति किम् ? साधु दायी वित्तस्य ।।९४।। सप्तम्यधिकरणे ।२।२।९५॥ अधिकरणे एक-द्वि-बहौ यथासंख्यं ङ्योस्-सुपा सप्तमी स्यात् । दिवि देवा: , तिलेषु तैलम् ॥९५।। नवा सुजथैः काले ।२।२।९६॥ सुचोऽर्थो वारो येषां तत्प्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्तमानात् सप्तमी वा स्यात् । द्विरह्नि अह्रो वा भुङ्क्ते, पञ्चकृत्वो मासे मासस्य वा भुङ्क्ते । काल इति किम् ? द्वि: कांस्यपात्र्यां भुङ्क्ते ॥९६॥ कुशला-ऽऽयुक्तेनाऽऽसेवायाम् ।२।२।९७॥ ___ आभ्यां युक्तादाधारवाचिन: सप्तमी वा स्यात् आसेवायां तात्पर्ये । कुशलो विद्यायां विद्याया वा , आयुक्तस्तपसि तपसो वा । आसेवायामिति किम् ? कुशलश्चित्रे , न तु करोति ; आयुक्तो गौः शकटे , आकृष्य युक्त इत्यर्थः ।।९७|| स्वामीश्वराधिपति-दायाद-साक्षि-प्रतिभू-प्रसूतैः ।२।२।९८॥ एभिर्युक्तात् सप्तमी वा स्यात् । गोषु गवां वा स्वामी , ईश्वरः , अधिपतिः , दायादः , साक्षी , प्रतिभूः , प्रसूतो वा ।।९८॥ व्याप्ये क्तेनः ।२।२।९९॥ क्ताद् य इन् तदन्तस्य व्याप्ये सप्तमी नित्यं स्यात् । अधीतमनेन अधीती व्याकरणे , इष्टी यज्ञे । क्तेति किम् ? कृतपूर्वी कटम् ।।१९।। तद्युक्ते हेतौ ।२।२।१००॥ १. स्यात् कटे आस्ते दिवि J3 || Page #116 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । तेन व्याप्येन युक्ते हेतौ वर्तमानात् सप्तमी स्यात् । चर्मणि दीपिनं हन्ति , दन्तयोर्हन्ति कुञ्जरम् ॥ __ केशेषु चमरी हन्ति , सीनि पुष्कलको हतः ॥१॥ तद्युक्त इति किम् ? वेतनेन धान्यं लुनाति ।।१००॥ अप्रत्यादावसाधुना ।२।२।१०१॥ प्रत्यादेरप्रयोगे , असाधुशब्देन युक्तात् सप्तमी स्यात् । असाधुमैत्रो मातरि । अप्रत्यादाविति किम् ? असाधुमैत्रो मातरं प्रति परि अनु अभि वा ॥१०१।। साधुना ।२।२।१०२॥ अप्रत्यादौ साधुशब्देन युक्तात् सप्तमी स्यात् , साधुर्मातरि। अप्रत्यादावित्येवसाधुर्मातरं प्रति ।।१०२॥ निपुणेन चाऽर्चायाम् ।२।२।१०३॥ निपुण-साधुशब्दाभ्यां युक्तादप्रत्यादौ सप्तमी स्यात् , अर्चायाम् । मातरि निपुण: साधुर्वा । अचार्यामिति किम् ? निपुणो मैत्रो मातु:., मातैवैनं निपुणं मन्यत इत्यर्थः । अप्रत्यादावित्येव-निपुणो मैत्रो मातरं प्रति ॥१०३।। स्वेशेऽधिना।२।२।१०४॥ स्वे ईशितव्ये ईशे च वर्त्तमानादधिना युक्तात् सप्तमी स्यात् । अधि मगधेषु श्रेणिक: , अधि श्रेणिके मगधाः ॥१०४।। उपेनाऽधिकिनि ।२।२।१०५॥ उपेन युक्तादधिकिवाचिन: सप्तमी स्यात् । उपखार्यां द्रोण: ॥१०५॥ यद्भावो भावलक्षणम् ।२।२।१०६॥ भावः क्रिया , यस्य भावेनाऽन्यो भावो लक्ष्यते तद्वाचिन: सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥१०६।। गते गम्येऽध्वनोऽन्तेनैकार्थ्यं वा ।२।२।१०७॥ कुतश्चिदवधेर्विवक्षिताध्वनोऽवसानमन्तः , यद्भावो भावलक्षणं तस्याध्वनोऽध्ववाचिनोऽध्वन एवाऽन्तेन अन्तवाचिना सहैकार्थ्यं सामानाधिकरण्यं वा स्यात् १. 'चर्मणि द्विपिनं हन्ति' एतावानेवांश: पा१ 33 विना । न सम्पूर्णः श्लोकः ।। २. मातरि साधुमैत्रः J3 ।। ३. मातरं परि J3 विना ।। Page #117 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं , तद्विभक्तिस्तस्मात् स्यादित्यर्थः , गते गम्येऽप्रयुज्यमाने । गवीधुमत: सांकाश्यं चत्वारि योजनानि चतुषु वा योजनेषु । गत इति किम् ? दग्धेषु लुप्तेष्विति वा गतौ मा भूत् । गम्य इति किम् ? गतप्रयोगे मा भूत् । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे । अन्तेनेति किम् ? अद्य नश्चतुर्पु गव्यूतेषु भोजनम् ॥१०७|| षष्ठी वाऽनादरे ।२।२।१०८॥ यद्भावो भावलक्षणं तद्वृत्तेरनादरे षष्ठी वा स्यात् । रुदतो लोकस्य रुदति वा लोके प्राव्राजीत् ।।१०८।। सप्तमी चाऽविभागे निर्धारणे ।२।२।१०९॥ जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्ध्या पृथक्करणं निर्धारणम् , तस्मिन् गम्ये षष्ठी-सप्तम्यौ स्याताम् , अविभागे निर्धार्यमाणैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद् गम्यमाने । क्षत्रियो नृणां नृषु वा शूरः , कृष्णा गवां गोषु वा बहुक्षीरा , धावन्तो यातां यात्सु वा शीघ्रतमाः , युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा । अविभागे इति किम् ? मैत्रश्चैत्रात् पटुः ॥१०९।। क्रियामध्येऽध्व-काले पञ्चमी च ।२।२।११०॥ क्रिययोर्मध्ये यावध्व-कालौ तद्वाचिभ्यां पञ्चमी-सप्तम्यौ स्याताम् । इहस्थोऽयमिष्वास: क्रोशात् क्रोशे वा लक्ष्यं विध्यति , अद्य भुक्त्वा मुनियहात् व्यहे वा भोक्ता ॥११०॥ अधिकेन भूयसस्ते ।२।२।१११॥ अधिकेनाऽल्पीयोवाचिना योगे भूयोवाचिनस्ते सप्तमी-पञ्चम्यौ स्याताम् । अधिको द्रोण: खार्यां खार्या वा ॥१११।। तृतीयाऽल्पीयसः ।२।२।११२॥ अधिकेन भूयोवाचिना योगेऽल्पीयोवाचिनस्तृतीया स्यात् । अधिका खारी द्रोणेन ॥११२।। पृथग्-नाना पञ्चमी च ।२।२।११३॥ आभ्यां युक्तात् पञ्चमी तृतीया च स्यात् । पृथग् मैत्रात् मैत्रेण वा । नाना चैत्राचैत्रेण वा ॥११३॥ Page #118 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ऋते द्वितीया च ।२।२।११४॥ ऋतेशब्देन युक्ताद् द्वितीया पञ्चमी च स्यात् । ऋते धर्मं धर्माद् वा कुतः सुखम् ? ॥११४॥ विना ते तृतीया च ।२।२।११५॥ विनाशब्देन युक्तात् ते द्वितीया पञ्चम्यौ तृतीया च स्यात् । विना वातं वाताद् वातेन वा ॥११५|| तुल्याथैस्तृतीया-षष्ठ्यौ ।२।२।११६॥ तुल्यार्थैर्युक्तात् तृतीया-षष्ठ्यौ स्याताम्। मात्रा मातुर्वा तुल्य: समो वा॥११६।। द्वितीया-षष्ठयावेनेनाऽनञ्चेः ।२।२।११७॥ एनप्रत्ययान्तेन युक्ताद् द्वितीया-षष्ठ्यौ स्याताम् , न चेत् सोऽश्चे: पर: स्यात् । पूर्वेण ग्रामं ग्रामस्य वा । अनश्चेरिति किम् ? प्राग् ग्रामात् ।११७|| हेत्वषैस्तृतीयायाः ।२।२।११८॥ हेतुर्निमित्तम् , तद्वाचिभिर्युक्तात् तृतीयाऽऽद्या: स्युः । धनेन हेतुना , धनाय हेतवे , धनाद्धेतो: , धनस्य हेतोः , धने हेतौ वा वसति । एवं निमित्तादिभिरपि ॥११८॥ सर्वादेः सर्वाः ।२।२।११९॥ हेत्वथैर्युक्तात् सर्वादे: सर्वा विभक्तय: स्युः । को हेतु: , कं हेतुम् , केन हेतुना , कस्मै हेतवे , कस्माद्धेतोः , कस्य हेतोः , कस्मिन् हेतौ वा याति ||११९।। असत्त्वारादर्थात् टा-ङसि-यम् ।२।२।१२०॥ असत्त्ववाचिनो दूरादिन्तिकार्थाच टा-ङसि-ड्चमः स्युः । गौणादिति निवृत्तम् । दूरेण दूरात् दूरे दूरं वा ग्रामस्य ग्रामाद् वा वसति । एवं विप्रकृष्टेनेत्यादि । अन्तिकेन अन्तिकात् अन्तिके अन्तिकं वा ग्रामस्य ग्रामाद् वा वसति , एवमभ्याशेनेत्यादि । असत्त्व इति किम् ? दूरोऽन्तिको वा पन्थाः ॥१२०।। जात्याख्यायां नवैकोऽसंख्यो बहुवत् ।२।२।१२१॥ जातेराख्या अभिधा , तस्यामेकोऽर्थोऽसंख्यः संख्याविशेषणरहितो बहुवद् वा स्यात् । संपन्ना यवाः , संपन्नो यवः । जातीति किम् ? चैत्रः । आख्यायामिति Page #119 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं किम् ? काश्यपप्रतिकृति: काश्यपः । असंख्य इति किम् ? एको व्रीहिः संपन्न: सुभिक्षं करोति ॥१२॥ अविशेषणे द्वौ चाऽस्मदः ।२।२।१२२॥ अस्मदो द्वावेकश्चार्थो बहुवद् वा स्यात् । अविशेषणे न चेत् तस्य विशेषणं स्यात् । आवां ब्रूव: , वयं ब्रूमः । अहं ब्रवीमि , वयं ब्रूमः । अविशेषण इति किम् ? आवां गाग्यौं ब्रूवः । अहं चैत्रो ब्रवीमि ॥१२२।। फल्गुनी-प्रोष्ठपदस्य भे ।२।२।१२३॥ फल्गुनी-प्रोष्ठपदयोर्भे नक्षत्रे वर्त्तमानयोञवाँ बहुवद् वा स्याताम् । कदा पूर्वे फल्गुन्यौ , कदा पूर्वाः फल्गुन्यः । कदा पूर्वे प्रोष्ठपदे , कदा पूर्वाः प्रोष्ठपदा: । भ इति किम् ? फल्गुनीषु जाते फल्गुन्यौ कन्ये ॥१२३।। गुरावेकश्च ।२।२।१२४॥ गुरौ गौरवार्हे वर्तमानस्य द्वावेकश्चार्थो बहुवद् वा स्यात् । युवां गुरू , यूयं गुरवः । एष मे पिता , एते मे पितरः ।।१२४।। [इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] द्वितीयस्याध्यायस्य द्वितीय: पादः समाप्त: ।।२।२।। मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारणम् । अधुना मूलराजस्तु चित्रं लोकेषु गीयते ।।३।। Page #120 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [ तृतीय: पाद: ] नमस् - पुरसो गतेः क ख - प - फि रः सः | २|३|१॥ गतिसंज्ञनमस्-पुरसोः क-ख-प- फि रस्य स्ं स्यात् । नमस्कृत्य, पुरस्कृत्य | गतेरिति किम् ? नमः कृत्वा, तिस्रः पुरः करोति ॥ १ ॥ तिरसो वा | २|३|२॥ गतेस्तिरसो रस्य कखपफ स् वा स्यात् । तिरस्कृत्य तिरःकृत्य । गतेरित्येव-तिरः कृत्वा काष्ठं गतः ||२|| पुंसः | २|३|३|| पुंसः सम्बन्धिनो रस्य कखपफि स् स्यात् । पुंस्कोकिलः पुंस्खात:, पुंस्पाकः पुंस्फलम् ॥३॥ शिरो - sधसः पदे समासैक्ये |२| ३ | ४ || " 7 " अनयो रेफस्य पदशब्दे परे स् स्यात् समासैक्ये । शिरस्पदम् अधस्पदम् । समासेति किम् ? शिरः पदम् । ऐक्य इति किम् ? परमशिरःपदम् ||४|| अतः कृ- कमि कंस - कुम्भ- कुशा कर्णी पात्रेऽनव्ययस्य ॥२॥३॥५॥ , ७१ आत् परस्याऽनव्ययस्थस्य रस्य क्रादिस्थे कखपफि परे स् स्यात् समासैक्ये । अयस्कृत्, यशस्कामः पयस्कंसः, अयस्कुम्भः, अयस्कुशा, अयस्कर्णी 7 " अयस्पात्रम् । अत इति किम् ? वा: पात्रम् । अनव्ययस्येति किम् ? स्व: कारः | समासैक्य इत्येव - उपपय: कारः ||५|| प्रत्यये | २|३|६|| , अनव्ययस्य रस्य प्रत्ययविषये कखपफि स् स्यात् । पयस्पाशम्, पयस्कल्पम् पयस्कम् । अनव्ययस्येत्येव-स्वः पाशम् ॥६॥ रोः काम्ये | २|३|७| अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये स् स्यात् । पयस्काम्यति । रोरिति किम् ? अहः काम्यति ||७|| १. सः पा१,२ खं१,२ ॥ २. पुम्स: पा२ ॥ ३. पुम्स: खं२ पा१,२ ।। ४. सः खं२ ।। ५. पयस्कर्णी पार विना ॥ Page #121 -------------------------------------------------------------------------- ________________ ७२ स्वोपज्ञलघुवृत्तिविभूषितं नामिनस्तयोः षः ।२।३॥८॥ तयोः प्रत्ययस्थे कखपफि रोरेव च काम्ये , नामिन: परस्य रस्य ष् स्यात् । सर्पिष्पाशम् , धनुष्कल्पम् , धानुष्क: , सर्पिष्काम्यति । नामिन इति किम् ? अयस्कल्पम् । रोः काम्य इत्येव-गी काम्यति ।।८।। निर्दुर्बहिराविष्प्रादुश्चतुराम् ।२।३॥९॥ निरादीनां रस्य कखपफि ष् स्यात् । निष्कृतम् , दुष्कृतम् , बहिष्पीतम् आविष्कृतम् , प्रादुष्कृतम् , चतुष्पात्रम् ।।९।। सुचो वा ।२।३।१०॥ सुजन्तस्थस्य रस्य कखपफि ष् वा स्यात् । द्विष्करोति , द्वि करोति । चतुष्फलति , चतुफलति ।।१०।। वेसुसोऽपेक्षायाम् ।२।३।११॥ इसुस्प्रत्ययान्तस्य रस्य कखपफि ष् वा स्यात् , स्थानि-निमित्तयोरपेक्षा चेत् । सर्पिष्करोति , सर्पि करोति । धनुष्वादति , धनु खादति । अपेक्षायामिति किम् ? परमसर्पि कुण्डम् ।।११।। नैकार्थेऽक्रिये ।२।३।१२॥ ने विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन्नेकार्थे तुल्याधिकरणे पदे यत् कखपर्फ तस्मिन् परे इसुस्प्रत्ययान्तस्य रस्य ष् न स्यात् । सर्पि कालकम् । यजुपीतकम् । एकार्थ इति किम् ? सर्पिष्कुम्भे , सर्पि कुम्भे । अक्रिय इति किम् ? सर्पिष्क्रियते , सर्पि क्रियते ।।१२।। समासेऽसमस्तस्य ।२।३।१३॥ पूर्वेणाऽसमस्तस्य इसुस्प्रत्ययान्तस्य रस्य कखपफि ष् स्यात् , निमित्तनिमित्तिनौ चेदेकत्र समासे स्तः । सर्पिष्कुम्भः , धनुष्फलम् । समास इति किम् ? तिष्ठतु सर्पिः , पिब त्वमुदकम् । असमस्तस्येति किम् ? परमसर्पि:कुण्डम् ॥१३॥ भ्रांतुष्पुत्र-कस्कादयः ।२।३।१४॥ भ्रातुष्पुत्रादयः कस्कादयश्च कखपफि रस्य यथासंख्यं कृतषत्वसत्वा: साधवः १. पाशम् , धनुष्पाशम् खं३ ।। २. न क्रिया प्रवृत्ति खं१ J3 विना ।। Page #122 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । स्युः । भ्रातुष्पुत्रः, परमयजुष्पात्रम् ; कस्कः, कौतस्कुतः || १४ || नाम्यन्तस्था- कवर्गात् पदान्तः कृतस्य सः शिड्- नान्तरेऽपि । २।३।१५ ॥ एभ्यः परस्य पदस्यान्तर्मध्ये कृतस्य कृतस्थस्य वा सस्य ष् स्यात्, शिटा नकारेण चाऽन्तरेऽपि । आशिषा, नदीषु वायुषु वधूषु पितृषु एषा गोषु, नौषु, सिषेवे गीर्षु, हल्षु; शक्ष्यति क्रुषु । शिड्नान्तरेऽपि-सर्पिष्षु यजूंषि । पदान्तरिति किम् ? दधिसेक् । कृतस्येति किम् ? बिसम् || १५ | समासेऽग्नेः स्तुतः | २|३|१६॥ , ; , | अग्नेः परस्य स्तुतः सस्य समासे ष् स्यात् । अग्निष्टुत् ||१६|| ज्योतिरायुर्भ्यां च स्तोमस्य | २|३|१७|| 7 आभ्यामग्नेश्च परस्य स्तोमस्य सस्य समासे ष् स्यात् । ज्योतिष्टोमः आयुः ष्टोमः, अग्निष्टोमः । समास इत्येव - ज्योतिः स्तोमं याति ||१७| मातृ-पितुः स्वसुः | २|३|१८|| " आभ्यां परस्य स्वसुः सस्य समासे ष् स्यात् । मातृष्वसा पितृष्वसा ॥ १८ ॥ अलुपि वा । २।३।१९॥ मातृपितुः परस्य स्वसुः सस्याऽलुपि समासे वा ष् स्यात् । मातुःष्वसा मातुःस्वसा ; पितुःष्वसा पितुःस्वसा ॥ १९ ॥ नि - नद्याः स्नातेः कौशले | २|३|२०|| 7 ७३ , आभ्यां परस्य स्नातेः सस्य समासे ष् स्यात्, कौशले गम्यमाने । निष्णो निष्णातो वा पाके, नदीष्णो नदीष्णातो वा प्रतरणे | कौशल इति किम् ? निस्नातः, नदीस्रः यः स्रोतसा ह्रियते ॥ २० ॥ प्रतेः स्नातस्य सूत्रे | २|३|२१| 1 प्रतेः परस्य स्नातस्थस्य सस्य समासे ष् स्यात्, सूत्रे वाच्ये । प्रतिष्णातं सूत्रम् । प्रत्ययान्तोपादानं किम् ? प्रतिस्रातृ सूत्रम् ||२१|| नाना | २|३॥२२॥ , प्रतेः परस्य स्नानस्य सः समासे ष् स्यात्, सूत्रविषये नानि । प्रतिष्णाम् सूत्रमित्यर्थः ||२२|| वेः स्त्रः ।२।३।२३॥ Page #123 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं वे: परस्य स्तृसस्य समासे ष् स्यात् , नाम्नि । विष्टरो वृक्षः , विष्टरं पीठम् ।।२३।। __ अभिनिष्टानः ।२।३।२४॥ अभि-निभ्यां स्तान: समासे कृतषत्वो निपात्यते नाम्नि । अभिनिष्टानो वर्ण: ॥२४॥ गवि-युधेः स्थिरस्य ।२।३।२५॥ आभ्यां परस्य स्थिरस्य सः समासे ष् स्यात् , नाम्नि । गविष्ठिरः , युधिष्ठिरः ॥२५॥ एत्यकः ।२।३।२६॥ कवर्जानाम्यादे: परस्य स एति परे समासे ष् स्यात् , नाम्नि । हरिषेण: , श्रीषेण: । अक इति किम् ? विष्वक्सेनः ।।२६।। भादितो वा ।२।३॥२७॥ नक्षत्रवाचिन इदन्तात् परस्य स एति परे समासे ष् वा स्यात् , नाग्नि । रोहिणिषेण: , रोहिणिसेनः । इत इति किम् ? पुनर्वसुषेणः ॥२७|| वि-कु-शमि-परेः स्थलस्य ।२।३॥२८॥ एभ्यः परस्य स्थलस्य सः समासे ष् स्यात् । विष्ठलम् , कुष्ठलम् , शमिष्ठलम् , परिष्ठलम् ।।२८।। __ कपेर्गोत्रे ।२।३।२९॥ कपे: परस्य स्थलस्य स: समासे ष् स्यात् , गोत्रे वाच्ये । कपिष्ठल ऋषि: ।।२९।। गो-ऽम्बा-ऽऽम्ब-सव्या-ऽप-द्वि-त्रि-भूम्यग्नि-शेकु-शकु-क्वङ्गुमञ्जि-पुञ्जि-बर्हिः-परमे-दिवेः स्थस्य ।२।३॥३०॥ एभ्य: परस्य स्थस्य सः समासे ष् स्यात् । गोष्ठम् , अम्बष्ठ: , आम्बष्ठः , सव्यष्ठः , अपष्ठ: , द्विष्ठः , त्रिष्ठः , भूमिष्ठः , अग्निष्ठः , शेकुष्ठः , शङ्कुष्ठः , कुष्ठः , अङ्गुष्ठः , मञ्जिष्ठः , पुञ्जिष्ठः , बर्हिष्ठः , परमेष्ठः , दिविष्ठः ।।३०।। निर्दुस्सोः सेध-सन्धि-सानाम् ।२।३॥३१॥ Page #124 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । एभ्यः परेषां सेधादीनां स: समासे ष् स्यात् । नि:षेधः , दुःषेधः , सुषेधः , निःषन्धिः , दुःषन्धिः , सुषन्धिः , नि:षाम , दु:षाम , सुषाम ।।३१।। प्रष्ठोऽग्रगे।२।३॥३२॥ प्रात् स्थस्य सः ष् स्यात् , अग्रगामिन्यर्थे । प्रष्ठोऽग्रगः ।।३२।। भीरुष्ठानादयः ।२।३॥३३॥ एते समासे कृतषत्वा: साधव: स्यु: । भीरुष्ठानम् , अङ्गुलिषङ्गः ॥३३॥ ह्रस्वान्नाम्नस्ति ।२।३॥३४॥ नाम्नो विहिते तादौ प्रत्यये ह्रस्वान्नामिनः परस्य सः ष् स्यात् । सर्पिष्टा , वपुष्टमम् । नामिन इत्येव-तेजस्ता ॥३४।। निसस्तपेऽनासेवायाम् ।२।३॥३५॥ निस: सस्तादौ तपतौ परे ष् स्यात् , पुन: पुन: करणाऽभावे । निष्टपति स्वर्णम् , सकृदग्निं स्पर्शयतीत्यर्थः । तीत्येव-निरतपत् ।।३५।। घस्-वसः ।२।३॥३६॥ नाम्यादेः परस्य घस्-वसो: स: ष् स्यात् । जक्षुः , उषितः ॥३६।। णिस्तोरेवाऽस्वद-स्विद-सहः पणि ।२।३॥३७॥ स्वदादिवर्जानां ण्यन्तानां स्तोरेव च सो नाम्यादेः परस्य षत्वभूते सनि ए स्यात् । सिषेवयिषति , तुष्ट्रपति । स्वदादिवर्जनं किम् ? सिस्वादयिषति , सिस्वेदयिषति , सिसाहयिषति । एवेति किम् ? सुसूषति । षणीति किम् ? सिषेव , सुषुप्सति ॥३७॥ सजेर्वा ।२।३।३८॥ ण्यन्तस्य सजे म्यादेः परस्य सः षणि ष् वा स्यात् । सिषञ्जयिषति , सिसञ्जयिषति ॥३८॥ उपसर्गात् सुग्-सुव-सो-स्तु-स्तुभोऽट्यप्यद्वित्वे ।२।३॥३९॥ व्युक्ताभावे सुनोत्यादेः स उपसर्गस्थानाम्यादेः परस्य ष् स्यात् , अड्व्यवधानेऽपि । सुग्-अभिषुणोति , नि:षुणोति , पर्यषुणोत् । सुव-अभिषुवति , पर्यषुवत् । सो-अभिष्यति , पर्यष्यत् । स्तु-अभिष्टौति , दु:ष्टवम् , पर्यष्टौत् । स्तुभ-अभिष्टोभते , पर्यष्टोभत । अद्वित्व इति किम् ? अभिसुसूषति ॥३९।। Page #125 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं स्था-सेनि-सेध-सिच-सञ्जां द्वित्वेऽपि ।२।३॥४०॥ उपसर्गस्थानाम्यादेः परेषां स्थादीनां स: ष् स्यात् , द्वित्वेऽप्यट्यपि । अधिष्ठास्यति , अधितष्ठौ , प्रत्यष्ठात् । अभिषेणयति ,अभिषिषणयिषति , अभ्यषेणयत् । प्रतिषेधति , प्रतिषिषेधिषति , प्रत्यषेधत् । अभिषिञ्चति , अभिषिषिक्षति , अभ्यषिञ्चत् । अभिषजति , अभिषषञ्ज , अभ्यषजत् ॥४०॥ अङप्रतिस्तब्ध-निस्तब्धे स्तम्भः ।२।३।४॥ उपसर्गस्थान्नाम्यादे: परस्य स्तम्भस्सो द्वित्वेऽप्यट्यपि ष् स्यात् , न चेत् स्तम्भिर्डे प्रतिस्तब्ध-निस्तब्धयोश्च स्यात् । विष्टनाति , वितष्टम्भ , प्रत्यष्टनात् । डादिवर्जनं किम् ? व्यतस्तम्भत् , प्रतिस्तब्धः , निस्तब्धः ॥४१।। अवाचाऽऽश्रयोर्जा-ऽविदूरे ।२।३।४२॥ अवादुपसर्गात् परस्य स्तम्भः स आश्रयादिषु गम्यमानेषु द्वित्वेऽप्यट्यपि ष् स्यात् , ङविषयश्चेत् स्तम्भिर्न स्यात् । आश्रय आलम्बनम् । दुर्गमवष्टनाति , अवतष्टम्भ , अवाष्टम्नाद् वा । ऊर्जा और्जित्यम् । अहो ! वृषलस्यावष्टम्भ: । अविदूरम् आसन्नम्, अदूरासनं च । अवष्टब्धा शरत् , अवष्टब्धे सेने । चोऽनुक्तसमुच्चये , तेन उपष्टम्भः । अङ इत्येव-अवातस्तम्भत् ।।४२।। व्यवात् स्वनोऽशने ।२।३॥४३॥ वेरवाच्चोपसर्गात् परस्य स्वनः सोऽशने भोजने द्वित्वेऽप्यट्यपि ष् स्यात् । विष्वणति , अवष्वणति , विषष्वाण , अवषष्वाण , व्यष्वणत् , अवाष्वणत् , व्यषिष्वणत् , अवाषिष्वणत् । अशन इति किम् ? विस्वनति मृदङ्गः ॥४३।। सदोऽप्रतेः परोक्षायां त्वादेः ।२।३।४४॥ प्रतिव|पसर्गस्थान्नाम्यादेः परस्यः सदः सो द्वित्वेऽप्यट्यपि ष् स्यात् , परोक्षायां तु व्युक्तौ सत्याम् आदेः पूर्वस्यैव । निषीदति , निषाषद्यते , न्यषीषदत् , निषसाद । अप्रतेरिति किम् ? प्रतिसीदति ॥४४॥ स्वञ्जश्च ।२।३।४५॥ उपसर्गस्थान्नाम्यादेः परस्य स्वञ्जः सो द्वित्वेऽप्यट्यपि ष् स्यात् , परोक्षायां त्वादेरेव । अभिष्वजते , अभिषिष्वङ्क्षते , प्रत्यष्वजत , परिषस्वजे ॥४५॥ १. अत्यष्ठात् खं२ ।। २. विषा खं३ विना ॥ ३. व्यषी खं२,३ विना ।। Page #126 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ७७ परि-नि-वेः सेवः ।२।३।४६॥ पर्याद्युपसर्गस्थानाम्यादेः परस्य सेवते: सो द्वित्वेऽप्यट्यपि ष् स्यात् । परिषेवते , परिषिषेविषते , पर्यषेवत , निषेवते , विषिषेवे ॥४६।।। सय-सितस्य ।२।३।४७॥ परि-नि-वे: परस्य सय-सितयो: स: ष् स्यात् । परिषयः , निषय: , विषय: , परिषित: , निषित: , विषितः ।।४७।। __ असोङ-सिवू-सह-स्सटाम् ।२।३॥४८॥ परि-नि-विभ्य: परस्य सिवू-सहो: स्सटश्च स: ष् स्यात् , न चेत् सिवू-सही सो-डविषयौ स्याताम् । परिषीव्यति , निषीव्यति , विषीव्यति । परिषहते , निषहते , विषहते । परिष्करोति , विष्किरः । असोडेति किम् ? परिसोढः , मा परिसीषिवत् , मा परिसीषहत् ।।४८।। स्तु-स्वञश्चाऽटि नवा ।२।३॥४९॥ परि-नि-वे: परस्य स्तु-स्वोरसोङ-सिवू-सह-स्सटां च सोऽटि सति ष् वा स्यात् । पर्यष्टौत् , पर्यस्तौत् ; न्यष्टौत् ,. न्यस्तौत् ; व्यष्टौत् , व्यस्तौत् । पर्यष्वजत , पर्यस्वजत ; न्यष्वजत , न्यस्वजत ;व्यष्वजत , व्यस्वजत । पर्यषीव्यत् , पर्यसीव्यत् ; न्यषीव्यत् , न्यसीव्यत् ; व्यषीव्यत् , व्यसीव्यत् । पर्यषहत , पर्यसहत ; न्यषहत , न्यसहत ; व्यषहत , व्यसहत । पर्यष्करोत् , पर्यस्करोत् । असोङसिवूसहेत्येव-पर्यसोढयत् , पर्यसीषिवत् , पर्यसीषहत् ।।४९।। निरभ्यनोश्च स्यन्दस्याऽप्राणिनि ।२।३।५०॥ एभ्य: परि-नि-वेश्च परस्याऽप्राणिकर्तृकार्थवृत्तेः स्यन्द: स: ष् वा स्यात् । नि:ष्यन्दते , नि:स्यन्दते ; अभिष्यन्दते , अभिस्यन्दते ; अनुष्यन्दते , अनुस्यन्दते ; परिष्यन्दते , परिस्यन्दते ; निष्यन्दते , निस्यन्दते ; विष्यन्दते , विस्यन्दते तैलम् । अप्राणिनीति किम् ? परिस्यन्दते मत्स्यः ||५०|| वेः स्कन्दोऽक्तयोः ।२।३॥५१॥ विपूर्वस्य स्कन्दः स: ष् वा स्यात् , न चेत् क्त-क्तवतू स्याताम् । विष्कन्ता , विस्कन्ता । अक्तयोरिति किम् ? विस्कन्नः , विस्कन्नवान् ॥५१॥ परेः ।२॥३॥५२॥ Page #127 -------------------------------------------------------------------------- ________________ ७८ स्वोपज्ञलघुवृत्तिविभूषितं परेः स्कन्द: स: ष् वा स्यात् । परिष्कन्ता , परिस्कन्ता ; परिष्कण्ण: , परिस्कन्नः ॥५२॥ निर्नेः स्फुर-स्फुलोः ।२।३१५३॥ आभ्यां परयोः स्फुर-स्फुलोः सः ष् वा स्यात् । नि:ष्फुरति , नि:स्फुरति: ; निष्फुरति , निस्फुरति ; नि:ष्फुलति , नि:स्फुलति ; निष्फुलति , निस्फुलति ॥५३।। वेः ।२।३।५४॥ वे: परयो: स्फुर-स्फुलो: सः ष्वा स्यात् । विष्फुरति , विस्फुरति ; विष्फुलति , विस्फुलति ॥५४॥ स्कनः ।२।३॥५५॥ वे: स्कनः सः ष् नित्यं स्यात् । विष्कघ्नाति ॥५५।। निर्-दुः-सु-वेः सम-सूतेः ।२।३।५६॥ एभ्यः परस्य सम-सूत्योः सः ष् स्यात् । नि:षमः , दुःषमः , सुषम: , विषमः , नि:पूतिः , दु:षूतिः , सुषूतिः , विषूति: ॥५६॥ अवः स्वपः ।२।३।५७॥ निर्-दुः-सु-विपूर्वस्य वहीनस्य स्वपेः सः ष् स्यात् । निःषुषुपतुः , दुःषुषुपतु: , सुषुषुपतुः , विषुषुपतु: । अव इति किम् ? दुःस्वप्नः ॥५७|| प्रादुरुपसर्गाद्यस्वरेऽस्तेः ।२।३१५८॥ प्रादुरुपसर्गस्थाच्च नाम्यादेः परस्याऽस्ते: सो यादौ स्वरादौ च परे ष् स्यात् । प्रादु:ष्यात् , विष्यात् , निष्यात् , प्रादुःषन्ति , विषन्ति , निषन्ति । यस्वर इति किम् ? प्रादुःस्तः ।।५८|| न स्सः ।२।३।५९॥ कृतद्वित्वस्य सस्य ष् न स्यात् । सुपिस्स्यते ॥५९।। सिचो यङि ।२।३।६०॥ सिच: सो यङि ष् न स्यात् ।। सेसिच्यते ॥६०॥ १. निःषन्ति पा२,३ ॥ Page #128 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ७२ गतौ सेधः ।२।३।६१॥ गत्यर्थस्य सेध: स: ष् न स्यात् । अभिसेधति गाः । गताविति किम् ? निषेधति पापात् ॥६१|| सुगः स्य-सनि ।२।३।६२॥ सुनोते: स: स्ये सनि च ष् न स्यात् । अभिसोष्यति , सुसूषते: किप् सुसू: ।।६२।। र-वर्णान्नो ण एकपदेऽनन्त्यस्याऽल-च-ट-तवर्ग-श-सान्तरे ।२।३।६३॥ एभ्यः परस्यैभिः सहैकस्मिन्नेव पदे स्थितस्याऽनन्त्यस्य नो ण: स्यात् , ल-च-ट-तवर्गान् श-सौ च मुक्त्वाऽन्यस्मिन्निमित्त-कार्यिणोरन्तरेऽपि । तीर्णम् , पुष्णाति , नृणाम् , नृणाम् , करणम् , बृंहणम् , अर्केण । एकपद इति किम् ? अग्निर्नयति चर्मनासिकः । अनन्त्यस्येति किम् ? वृक्षान् । लादिवर्जनं किम् ? विरलेन , मूर्छनम् , दृढेन , तीर्थेन , रशना , रसना ॥६३|| पूर्वपदस्थानाम्न्यगः ।२।३।६४॥ गन्तवर्जपूर्वपदस्थाद् र-घृवर्णात् परस्योत्तरपदस्थस्य नो ण् स्यात् संज्ञायाम् । द्रुणस: , खरणा: , शूर्पणखा । नानीति किम् ? मेषनासिकः । अग इति किम् ? ऋगयनम् ।।६४॥ नसस्य ।२।३॥६५॥ पूर्वपदस्थाद् र-पृवर्णात् परस्य नसस्य नो ण् स्यात् । प्रणसः ॥६५।। निष्प्रा-ऽग्रे-ऽन्तः-खदिर-कार्या-ऽऽम्र-शरेक्षु-प्लक्ष-पीयुक्षाभ्यो वनस्य ।२।३॥६६॥ निरादिभ्य: परस्य वनस्य नो ण् स्यात् । निर्वणम् , प्रवणम् , अग्रेवणम् , अन्तर्वणम् , खदिरवणम् , कार्यवणम् , आम्रवणम् , शरवणम् , इक्षुवणम् , प्लक्षवणम् , पीयुक्षावणम् ॥६६॥ द्वि-त्रिस्वरौषधि-वृक्षेभ्यो नवाऽनिरिकादिभ्यः ।२।३।६७॥ द्विस्वरेभ्यस्त्रिस्वरेभ्यश्चेरिकादिवर्जेभ्य ओषधि-वृक्षवाचिभ्य: परस्य वनस्य नो Page #129 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं ण् वा स्यात् । दुर्वावणम्, दुर्वावनम् ; माषवणम् माषवनम् ; नीवारवणम् , नीवारवनम् । वृक्ष शिग्रुवणम् शिग्रुवनम् शिरीषवणम् शिरीषवनम् । ; इरिकादिवर्जनं किम् ? इरिकावनम् ||६७ || ८० - " गिरिनद्यादीनाम् | २|३|६८॥ एषाम् नो ण् वा स्यात् । गिरिणदी, गिरिनदी ; तूर्यमाण:, तूर्यमान: ॥६८॥ " पानस्य भावकरणे | २|३|६९॥ पूर्वपदस्थाद् रादेः परस्य भावकरणार्थस्य पानस्य नो ण् वा स्यात् । क्षीरपाणं क्षीरपानं स्यात् । कषायपाणः कषायपानः कंसः ||६९ || देशे | २|३|७० ॥ पूर्वपदस्थाद रादेः परस्य देशविषयस्य पानस्य नो ण् नित्यम् स्यात् । क्षीरपाणा उशीनराः । देश इति किम् ? क्षीरपाना गोदुहः || ७०|| ग्रामा - sग्रान्नियः | २|३|७१ ॥ 7 आभ्यां परस्य नियो नो ण् स्यात् । ग्रामणीः, अग्रणीः ॥ ७१ ॥ वाह्याद् वाह्नस्य | २|३|७२ || वाह्यवाचिनो रादिमतः पूर्वपदात् परस्य वाहनस्य नो ण् स्यात् । इक्षुवाहणम् | वाह्यादिति किम् ? सुरवाहनम् ||७२ || अतोऽह्नस्य |२|३|७३॥ रादिमतोऽदन्तात् पूर्वपदात् परस्याऽह्नस्य नो ण् स्यात् । पूर्वाह्णः । अत इति किम् ? दुरह्नः । अह्नस्येति किम् ? दीर्घाह्नी शरत् ||७३|| चतुर्हायनस्य वयसि । २|३|७४ ॥ - आभ्यां पूर्वपदाभ्यां परस्य हायनस्य नो ण् स्यात्, वयसि गम्ये । चतुर्हायणो वत्सः, त्रिहायणी वडवा । वयसीति किम् ? चतुर्हायना शाला ||७४ || वोत्तरपदान्तन- स्यादेरयुव पक्का - ऽह्नः | २|३|७५ ॥ पूर्वपदस्थाद् रादेः परस्य उत्तरपदान्तभूतस्य नाऽऽगमस्य स्यादेश्च नो ण् वा स्यात्, चेद् युवन्-पक्वा ऽहन्सम्बन्धी न स्यात् । व्रीहिवापिणौ, व्रीहिवापिनौ ; माषवापाणि, माषवापानि ब्रीहिवापेण ब्रीहिवापेन । युवादिवर्जनं किम् ; , Page #130 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ? आर्ययूना , प्रपक्कानि , प्रपक्वानाम् , दीर्घाही शरत् ।।७५।। कवर्गकस्वरवति ।२।३।७६॥ पूर्वपदस्थाद्रादे: परस्य कवर्गवत्येकस्वरवति चोत्तरपदे सति , उत्तरपदान्तनस्यादेनों ण् स्यात् , न चेदसौ पक्कस्य । स्वर्गकामिणौ , वृषगामिणौ ; ब्रह्महणौ , यूषपाणि । अपक्कस्येत्येव-क्षीरपक्केन ।।७६।।। अदुरुपसर्गान्तरो ण-हिनु-मीनाऽऽनेः ।२।३।७७॥ दुर्व|पसर्गस्थादन्त:शब्दस्थाच्च रादे: परस्यैषां नो ण् स्यात् । णेति णोपदेशा धातव:-प्रणमति , परिणायक: , अन्तर्णयति । हिनु-प्रहिणुत: । मीना-प्रमीणीत: । आनि-प्रयाणि । अदुरिति किम् ? दुर्नय: ।।७७।। नशः शः ।२।३।७८॥ अदुरुपसर्गान्त:स्थाद् रादे: परस्य नश: शान्तस्य नो ण् स्यात् । प्रणश्यति , अन्तर्णश्यति । श इति किम् ? प्रनक्ष्यति ॥७८।। नेमा-दा-पत-पद-नद-गद-वपी-वही-शमू-चिग्-याति-वातिद्राति-प्साति-स्यति-हन्ति-देग्धौ ।२।३।७९॥ __ अदुरुपसर्गान्त:स्थाद् रादेः परस्योपसर्गनेर्नो माङादिषु परेषु ण् स्यात् । प्रणिमिमीते , परिणिमयते। प्रणिददाति , परिणिदयते , प्रणिदधाति । प्रणिपतति । परिणिपद्यते । प्रणिनदति । प्रणिगदति । प्रणिवपति । प्रणिवहति । प्रणिशाम्यति । प्रणिचिनोति । प्रणियाति । प्रणिवाति । प्रणिद्राति । प्रणिप्साति । प्रणिष्यति । प्रणिहन्ति । प्रणिदेग्धि । अन्तर्णिमिमीते ॥७९।। अक-खाद्यषान्ते पाठे वा ।२।३।८०॥ धातुपाठे क-खादि: षान्तश्च यो धातुस्ताभ्यामन्यस्मिन् धातौ परेऽदुरुपसर्गान्त:स्थाद् रादेः परस्य नेर्नो ण् वा स्यात् । प्रणिपचति , प्रनिपचति । अकखादीति किम् ? प्रनिकरोति , प्रनिखनति । अषान्त इति किम् ? प्रनिद्वेष्टि । पाठ इति किम् ? प्रनिचकार ।।८०॥ द्वित्वेऽप्यन्तेऽप्यनितेः , परेस्तु वा ।२।३।८१॥ अदुरुपसर्गान्त:स्थाद् रादे: परस्याऽनिते! द्वित्वा-ऽद्वित्वयोरन्ता-ऽनन्तयोश्च १. अत्र खं३ समाप्तः ।। Page #131 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं ८ ण् स्यात् , परिपूर्वस्य तु वा स्यात् । प्राणिणिषति , पराणिति , हे प्राण ! । पर्यणिणिषति , पर्यनिनिषति ; पर्यणिति , पर्यनिति ; हे पर्यण् ! , हे पर्यन् ! ॥८१॥ हनः ।२।३।८२॥ अदुरुपसर्गान्तःस्थाद् रादेः परस्य हन्तेर्नो ण् स्यात् । प्रहण्यते , अन्तर्हण्यते ||८२॥ व-मि वा ।२।३।८३॥ अदुरुपसर्गान्त:स्थाद् रादेः परस्य हन्ते! व्-मो: परयो वा स्यात् । प्रहण्व: , प्रहन्वः ; प्रहण्मि , प्रहन्मि ; अन्तर्हण्वः , अन्तर्हन्व: ; अन्तर्हण्म: , अन्तर्हन्म: ।।८३॥ निस-निक्ष-निन्दः कृति वा ।२।३।८४॥ अदुरुपसर्गान्त:स्थाद् रादेः परस्य निसादिधातोर्नो ण् वा स्यात् , कृत्प्रत्यये । प्रणिंसनम् , प्रनिंसनम् ; प्रणिक्षणम् , प्रनिक्षणम् ; प्रणिन्दनम् , प्रनिन्दनम् । कृतीति किम् ? प्रणिंस्ते ।।८४।। स्वरात् ।२।३।८५॥ अदुरुपसर्गान्त:स्थाद् रादेः परस्य स्वरादुत्तरस्य कृतो नो ण् स्यात् । प्रहाण: , प्रहीण: ।।८।। नाम्यादेरेव ने ।२॥३॥८६॥ अदुरुपसर्गान्त:स्थाद् रादेः परस्य नाऽऽगमे सति नाम्यादेरेव धातो: परस्य स्वरात् परस्य कृतस्य नो ण् स्यात् । प्रेङ्खणम् , प्रेक्षणीयम् । नाम्यादेरिति किम् ? प्रमङ्गनम् ॥८६।। व्यञ्जनादे म्युपान्त्याद् वा ।२।३।८७॥ अदुरुपसर्गान्त:स्थाद् रादे: परो यो व्यञ्जनादिर्नाम्युपान्त्यो धातुस्तत: परस्य कृत: स्वरात् परस्य नो ण् वा स्यात् । प्रमेहणम् , प्रमेहनम् । व्यञ्जनादेरिति किम् ? प्रोहणम् ।।८७॥ णेर्वा ।२।३।८८॥ अदुरुपसर्गान्त:स्थाद् रादे: परस्य ण्यन्तधातोर्विहितस्य स्वरात् परस्य कृतो Page #132 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ८३ नो ण् वा स्यात् । प्रमङ्गणा , प्रमङ्गना । विहितविशेषणं किम् ? प्रयाप्यमाण: प्रयाप्यमान इति क्यान्तरेऽपि स्यात् ।।८८।। निर्विण्णः ।२।३३८९॥ निर्विदे: सत्ता-लाभ-विचारार्थात् परस्य क्तस्य नो णत्वम् स्यात् । निर्विष्ण: ||८९॥ न ख्या-पूग्-भू-भा-कम-गम-प्याय-वेपो णेश्च ।२।३।९०॥ अदुरुपसर्गान्तःस्थाद् रादे: परेभ्य: ख्यादिभ्योऽण्यन्त-ण्यन्तेभ्य: परस्य कृतो नो ण् न स्यात् । प्रख्यानम् , प्रख्यापनम् । प्रपवनम् , प्रपावनम् । प्रभवनम् , प्रभावना । प्रभायमानम् , प्रभापना । प्रकामिनौ , प्रकामना । अप्रगमनि: , प्रगमना । प्रप्यान: , प्रप्यायना । प्रवेपनीयम् , प्रवेपना ।।९।। देशेऽन्तरोऽयन-हनः ।२।३।९१॥ अन्त:शब्दात्परस्याऽयनस्य हन्तेश्च नो देशेऽर्थे ण् न स्यात् । अन्तरयनोऽन्तर्हननो वा देश: । देश इति किम् ? अन्तरयणम् , अन्तर्हण्यते ।।९१।। षात् पदे ।२।३१९२॥ पदे परतो य: षस्तत: परस्य नो ण् न स्यात् । सर्पिष्पानम् । पद इति . किम् ? सर्पिष्केण ॥९२।। पदेऽन्तरेऽनाङ्यतद्धिते ।२।३।९३॥ आङन्तं तद्धितान्तं च मुक्त्वाऽन्यस्मिन् पदे निमित्त-कार्यिणोरन्तरे नो ण न स्यात् । प्रावनद्धम् , रोषभीममुखेन । अनाङीति किम् ? प्राणद्धम् । अतद्धित इति किम् ? आर्द्रगोमयेण ॥९३।। हनो घि ।२।३।९४॥ हन्तेर्नो घि निमित्त-कार्यिणोरन्तरे सति ण् न स्यात् । शत्रुघ्नः ।।९४।। नृतेर्यङि ।२।३।९५॥ नृते। यविषये ण् न स्यात् । नरीनृत्यते ,नरिनर्ति । यडीति किम् ? हरिणर्ती नाम कश्चित् ।।९५॥ क्षुम्नादीनाम् ।२।३।९६॥ एषां नो ण् न स्यात् । क्षुम्नाति , आचार्यानी ।।९६।। Page #133 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं पाठे धात्वादेर्णो नः | २|३|९७|| पाठे धात्वादेर्णो न् स्यात् । नयति । पाठ इति किम् ? णकारीयति । आदेरिति किम् ? रणति ||९७|| षः सोऽष्टयै - ष्ठिव - ष्वष्कः ।२।३।९८ ॥ ८४ 1 पाठे धात्वादेः षः स् स्यात् न तु ष्टयै- ष्ठिव-ष्वष्काम् । सहते । आदेरित्येव-लषति । ष्ट्यादिवर्जनं किम् ? ष्ठीव्यति ष्वष्कते ॥ ९८ ॥ ऋ - र ल - लं कृपोऽकृपीटादिषु । २।३।९९ , कृपेर्ऋतः ऌत्, रस्य च लू स्यात्, न तु कृपीटादिविषयस्य । क्लृप्तः क्लृप्यते, कल्पते, कल्पयति । अकृपीटादिष्विति किम् ? कृपीट: कृपण: ॥९९॥ 7 उपसर्गस्या | २|३|१००॥ उपसर्गस्थस्य रोऽयौ धातौ परे ल् स्यात् । प्लायते प्लत्ययते ॥ १०० ॥ ग्रो यङि । २/३ | १०.१॥ , ܕ यङि परे गिरते रोल् स्यात् । निजेगिल्यते ॥ १०१ || नवा स्वरे | २|३|१०२ ॥ ग्रो रः स्वरादौ प्रत्यये विहितस्य ल् वा स्यात् । गिलति, गिरति ; निगाल्यते निगार्यते । विहितविशेषणं किम् ? गिरः || १०२|| परेर्घा -ऽङ्क - योगे | २|३|१०३॥ परिस्थस्य रो घादौ परे ल् वा स्यात् । पलिघः परिघः पर्यङ्कः ; पलियोगः, परियोगः || १०३ || ऋफिडादीनां डच लः | २|३|१०४ || , एषाम् ऋ-रो ऌ-लौ डस्य च ल् वा स्यात् । ऌफिड, ऋफिलः ; ऌतक: ऋतकः ; कपलिका, कपरिका || १०४ || जपादीनां पो वः | २|३|१०५॥ ; पल्यङ्कः १. भणति पा२ ॥ २. स पा१ | सः पा२, ३ | ३. कृपेऋतः रस्य च यथासंख्यं ऌलौ स्याताम् खं१ खंसं२ ।। ४. कृपीटं पासं२ ।। ५. कृपाणः पार, ३ J3 || ६. ऌफिलः । ऋफिङः खं१ ॥ ? Page #134 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । एषां पो व वा स्यात् । जवा , जपा ; पारावतः , पारापतः ॥१०५।। [इत्याचार्यश्री हेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] द्वितीयस्याध्यायस्य तृतीय: पाद: समाप्तः ।।२।३।। मूलराजासिधारायां निमग्ना ये महीभुजः। उन्मजन्तो विलोक्यन्ते स्वर्गगङ्गाजलेषु ते ।।७।। १. वः खं१ पा१ ।। २. [ ] खं१ मध्ये एव ।। ३. समाप्तः खं१ पा१ मध्ये एव ।। ४. प्रा० पार बृहद्वृत्तौ चैवायं श्लोकः ।। Page #135 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं [ चतुर्थः पादः ] स्त्रियां नृतोऽस्वस्रादेर्डी ।२।४।१॥ स्त्रीवृत्तेर्नान्ताद् ऋदन्ताच्च स्वस्रादिवर्जाद् डी: स्यात् । राज्ञी , अतिराज्ञी , क: । स्त्रियामिति किम् ? पञ्च नद्यः । अस्वस्रादेरिति किम् ? स्वसा , दुहिता ॥१॥ अधातूदृदितः ।२।४॥२॥ अधातुर्य उदिद् ऋदिच तदन्तात् स्त्रीवृत्तेम: स्यात् । भवती , अतिमहती , पचन्ती । अधात्विति किम् ? सुकन् स्त्री ।।२।। अञ्चः ।२।४॥३॥ अश्चन्तात् स्त्रियां ङी: स्यात् । प्राची , उदीची ॥३॥ __ण-स्वरा-ऽघोषाद् वनो रश्च ।२।४॥४॥ एतदन्ताद् विहितो यो वन् तदन्तात् स्त्रियां ङी: स्यात् , तद्योगे वनोऽन्तस्य रश्च । अवावरी , धीवरी , मेरुदृश्वरी । ण-स्वरा-ऽघोषादिति किम् ? सहयुध्वा स्त्री। विहितविशेषणं किम् ? शर्वरी ॥४॥ वा बहुव्रीहेः ।२।४।५॥ ण-स्वरा-ऽघोषाद् विहितो यो वन् तदन्ताद् बहुव्रीहे: स्त्रियां ङीर्वा स्यात् , रश्वान्तस्य । प्रियावावरी , प्रियावावा । बहुधीवरी , बहुधीवा । बहुमेरुदृश्वरी , बहुमेरुदृश्वा ।।५।। वा पादः।२।४॥६॥ बहुव्रीहेस्तद्धेतुकपाच्छब्दान्तात् स्त्रियां ङीर्वा स्यात् । द्विपदी ,द्विपात् । बहुव्रीहिनिमित्तो यः पाद् इति विशेषणादिह न स्यात्- पादमाचष्टे पाद् , त्रयः पादोऽस्या: त्रिपात् ।।६।। ऊनः ।२।४॥७॥ ऊधन्नन्ताद् बहुव्रीहे: स्त्रियां डी: स्यात् । कुण्डोध्नी ।।७।। अशिशोः ।२।४८॥ १. वर्जान्नाम्नः डीः पा१॥ Page #136 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । अशिशु इति बहुव्रीहे: स्त्रियां ङी: स्यात् ।अशिश्वी ।।८।। संख्यादेर्हायनाद् वयसि ।२।४।९॥ संख्यादेर्हायनान्ताद् बहुव्रीहे: स्त्रियां ङी: स्यात् , वयसि गम्ये । द्विहायनी गौः । वयसीति किम् ? द्विहायना शाला ।।९।। दानः ।२।४।१०॥ संख्यादेर्दामन्नन्ताद् बहुव्रीहे: स्त्रियां ङी: स्यात् । द्विदाम्नी । संख्यादेरित्येवउद्दामानं पश्य ।।१०।। अनो वा ।२।४।११॥ अनन्ताद् बहुव्रीहे: स्त्रियां ङीर्वा स्यात् । बहुराइयौ , बहुराजे , बहुराजानौ ||११|| नानि ।२॥४॥१२॥ अन्नन्ताद् बहुव्रीहे: स्त्रियां संज्ञायां नित्यं ङी: स्यात् । अधिराज्ञी , सुराज्ञी नाम ग्रामः ।।१२।। नोपान्त्यवतः ।।४।१३॥ यस्योपान्त्यलुग् नास्ति तस्मादन्नन्ताद् बहुव्रीहे: स्त्रियां डीन स्यात् । सुपर्वा , सुशर्मा । उपान्त्यवत इति किम् ? बहुराज्ञी ॥१३।। मनः ।२।४॥१४॥ मन्नन्ताद् स्त्रियां डीन स्यात् । सीमानौ ॥१४॥ ताभ्यां वाऽऽप् डित् ।२।४।१५॥ मन्नन्ताद् बहुव्रीहेश्चाऽनन्तात् स्त्रियाम् आप् वा स्यात् , स च डित् । सीमे , सुपर्वे । पक्षे-सीमानौ , सुपर्वाणौ ॥१५।। अजादेः ।२।४।१६॥ अजादेस्तस्यैव स्त्रियाम् आप् स्यात् । अजा , बाला , ज्येष्ठा , क्रुञ्चा ।।१६।। ऋचि पादः पात्पदे ।।४।१७॥ कृतपाद्भावपादस्य ऋच्यर्थे पात् पदेति निपात्यते । त्रिपात् , त्रिपदा गायत्री । ऋचीति किम् ? द्विपात् , द्विपदी ।।१७।। Page #137 -------------------------------------------------------------------------- ________________ ८८ स्वोपज्ञलघुवृत्तिविभूषितं आत् ।२।४।१८॥ अकारान्तात् स्त्रियाम् आप् स्यात् । खट्वा , या , सा ।।१८|| गौरादिभ्यो मुख्यान्डी ।२।४।१९॥ गौरादिगणान्मुख्यात् स्त्रियां ङी: स्यात् । गौरी , शबली । मुख्यादिति किम् ? बहुनदा भूमिः ॥१९॥ अणजेयेकण्-नञ्-सञ्-टिताम् ।२।४।२०॥ अणादीनां योऽत् तदन्तात्तेषामेव स्त्रियां ङी: स्यात् । औपगवी , बैदी , सौपर्णेयी , आक्षिकी , स्त्रैणी , पौंस्नी , जानुदघ्नी ॥२०॥ वयस्यनन्त्ये ।।४॥२१॥ कालकृता शरीरावस्था वयस्तस्मिन्नचरमे वर्तमानदकारान्तात् स्त्रियां डी: स्यात् । कुमारी , किशोरी , वधूटी । अनन्त्य इति किम् ? वृद्धा ।।२१।। द्विगोः समाहारात् ।२।४।२२॥ समाहारद्विगोरदन्तात् स्त्रियां ङी: स्यात् । पञ्चपूली , दशराजी ।।२२।। परिमाणात् तद्धितलुक्यबिस्ताऽऽचितकम्बल्यात् ।२।४॥२३॥ परितः सर्वतो मानं परिमाणं रूढेः प्रस्थादि , बिस्तादिवर्जपरिमाणान्ताद् द्विगोरदन्तात् तद्धितलुकि स्त्रियां ङी: स्यात् । द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी । परिमाणादिति किम् ? पञ्चभिरश्वैः क्रीता पञ्चाश्वा । तद्धितलुकीति किम् ? द्विपण्या । बिस्तादिवर्जनं किम् ? द्विबिस्ता , द्वयाचिता , द्विकम्बल्या ॥२३॥ काण्डात् प्रमाणादक्षेत्रे ।२।२।२४॥ प्रमाणवाचिकाण्डान्तादक्षेत्रविषयाद् द्विगोस्तद्धितलुकि स्त्रियां डी: स्यात् । आयाम: प्रमाणम् , द्वे काण्डे प्रमाणमस्या: द्विकाण्डी रज्जुः । प्रमाणादिति किम् ? द्विकाण्डा शाटी । अक्षेत्र इति किम् ? त्रिकाण्डा क्षेत्रभक्तिः ।।२४|| पुरुषाद् वा ।।४॥२५॥ प्रमाणवाचिपुरुषान्ताद् द्विगोस्तद्धितलुकि स्त्रियां ङीर्वा स्यात्। द्विपुरुषी द्विपुरुषा परिखा । तद्धितलुकीत्येव-पञ्च पुरुषाः समाहताः पञ्चपुरुषी ।।२५।। Page #138 -------------------------------------------------------------------------- ________________ श्री सिद्धहेमचन्द्रशब्दानुशासनम् । रेवत - रोहिणाद् भे | २|४|२६॥ आभ्यां नक्षत्रवृत्तिभ्यां स्त्रियां ङीः स्यात् । रेवती, रोहिणी, रेवत्यां जाता रेवती । भ इति किम् ? रेवता ||२६|| नीलात् प्राण्यौषध्योः | २|४|२७|| प्राणिन्यौषधौ च नीलात् स्त्रियां ङीः स्यात् । नीली गौ: नीली औषधि: " नीलाऽन्या ।।२७।। " , च नानि वा | २|४|२८|| नीलात् क्तान्ताच्च स्त्रियां संज्ञायां ङीर्वा स्यात् । नीली प्रबद्धविलूना ||२८|| केवल-मामक-भागधेय-पापा - sपर-समाना-ssर्यकृत- सुमङ्गल " भेषजात् | २|४|२९| एभ्यो नाम्नि स्त्रियां ङी: स्यात् । केवली ज्योतिः मामकी, भागधेय " पापी, अपरी, समानी, आर्यकृती, सुमङ्गली, भेषजी | नाम्नीत्येव केवला ॥२९॥ नीला ; प्रबद्धविलूनी भाज - गोण - नाग - स्थल- कुण्ड-काल- कुश - कामुक-कट-कबरात् पक्का-ऽऽवपन-स्थूला-ऽकृत्रिमा ऽमत्र - कृष्णा ऽऽयसी-रिरंसु श्रोणिकेशपाशे | २|४|३०| - ८९ - - एभ्यो यथासंख्यं पक्कादिष्वर्थेसु स्त्रियां नाम्रि ङी: स्यात् । भाजी पका चेत् भाजाऽन्या । गोणी आवपनम् गोणाऽन्या । नागी स्थूला नागाऽन्या । स्थली अकृत्रिमा, स्थलाऽन्या । कुण्डी अमत्रम्, कुण्डाऽन्या । काली कृष्णा कालाऽन्या । कुशी आयसी, कुशाऽन्या । कामुकी रिरंसुः कामुकाऽन्या । कटी श्रोणिः, कटाऽन्या । कबरी केशपाशः, कबराऽन्या || ३० ॥ नवा शोणादेः | २|४|३१ ॥ 7 7 शोणादेः स्त्रियां ङीर्वा स्यात् । शोणी, शोणा; चण्डी, चण्डा ||३१|| इतोऽक्त्यर्थात् | २|४|३२|| क्त्यर्थप्रत्ययान्तवर्जाद् इदन्तात् स्त्रियां ङीर्वा स्यात् । भूमी भूमिः धूली " Page #139 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं , धूलि: । अक्त्यर्थादिति किम् ? कृति: , अकरणिः , हानिः ॥३२॥ पद्धतेः ।।४॥३३॥ अस्मात् स्त्रियां ङीर्वा स्यात् । पद्धती , पद्धतिः ॥३३।। शक्तेः शस्त्रे ।२।४॥३४॥ अस्माच्छो स्त्रियां ङीर्वा स्यात् । शक्ती , शक्तिः । शस्त्र इति किम् ? शक्तिः सामर्थ्यम् ।।३४|| स्वरादुतो गुणादखरोः ।।४।३५॥ स्वरात् परो य उत् तदन्ताद् गुणवचनात् खरुवर्जात् स्त्रियां ङीर्वा स्यात् । पटवी , पटुः । विभ्वी , विभुः । स्वरादिति किम् ? पाण्डुर्भूमिः । गुणादिति किम् ? आखु: स्त्री । अखरोरिति किम् ? खरुरियम् ॥३५।। श्येतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च ।२।४॥३६॥ एभ्यो वर्णवाचिभ्यः स्त्रियां ङीर्वा स्यात् , तद्योगे तो न च । श्येनी , श्येता ; एनी , एता ; हरिणी , हरिता ; भरणी , भरता ; रोहिणी , रोहिता । वर्णादिति किम् ? श्येता , एता ॥३६।। नः पलिता-ऽसितात् ।२।४॥३७॥ त इति चेति चानुवर्तते , आभ्यां स्त्रियां ङीर्वा स्यात् , तद्योगे त: क्न् च । पलिक्नी , पलिता ; असिक्नी , असिता ॥३७।। असह-न-विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः ।२॥४॥३८॥ सहादिवर्जपूर्वपदं यत् स्वाङ्गं तदन्तात् क्रोडादिवर्जाद् अदन्तात् स्त्रियां ङीर्वा स्यात् । पीनस्तनी , पीनस्तना ; अतिकेशी , अतिकेशा माला । सहादिवर्जनं किम् ? सहकेशा , अकेशा , विद्यमानकेशा । क्रोडादिवर्जनं किम् ? कल्याणक्रोडा , पीनगुदा , दीर्घवाला । स्वाङ्गादिति किम् ? बहुशोफा , बहुज्ञाना , बहुयवा ॥३८॥ नासिकोदरौष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गा-ऽङ्ग-गात्र-कण्ठात् ।।४।३९॥ सहादिवर्जपूर्वपदेभ्य एभ्य: स्वाङ्गेभ्य: स्त्रियां ङीर्वा स्यात् । तुङ्गनासिकी , तुङ्गनासिका ; कृशोदरी , कृशोदरा ; बिम्बोष्ठी , बिम्बोष्ठा ; दीर्घजङ्घी , १. नश्च पा१ ।। २. त क्नः खं१ पा१ । तः क्नः पा३ ।। Page #140 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । दीर्घजचा ; समदन्ती , समदन्ता ; चारुकर्णी , चारुकर्णा ; तीक्ष्णशृङ्गी , तीक्ष्णशृङ्गा ; मृद्वङ्गी , मृद्वङ्गा ; सुगात्री , सुगात्रा ; सुकण्ठी , सुकण्ठा । पूर्वेण सिद्धे नियमार्थमिदम् , तेन बहुस्वर-संयोगोपान्त्येभ्योऽन्येभ्यो मा भूत् -सुललाटा , सुपार्था ।।३९|| नख-मुखादनाम्नि ।२।४॥४०॥ सहादिवर्जपूर्वपदाभ्यां स्वाङ्गाभ्यामाभ्याम् असंज्ञायामेव स्त्रियां डीर्वा स्यात् । शूर्पनखी , शूर्पनखा ; चन्द्रमुखी , चन्द्रमुखा । अनाम्नीति किम् ? शूर्पणखा , कालमुखा ॥४०॥ पुच्छात् ।२।४॥४१॥ सहादिवर्जपूर्वपदात् स्वाङ्गात् पुच्छात् स्त्रियां ङीर्वा स्यात्। दीर्घपुच्छी , दीर्घपुच्छा ||४१|| ___ कवर-मणि-विष-शरादेः ।२।४॥४२॥ एतत्पूर्वपदात् पुच्छात् स्त्रियां ङीनित्यं स्यात् । कबरपुच्छी , मणिपुच्छी , विषपुच्छी , शरपुच्छी ॥४२।। पक्षाच्चोपमादेः ।२।४।४३॥ ___ उपमापूर्वात् पक्षात् पुच्छाच्च स्त्रियां ङी: स्यात् । उलूकपक्षी शाला , उलूकपुच्छी सेना ।।४३|| क्रीतात् करणादेः ।२।४।४४॥ करणादेः क्रीतान्ताददन्तात् स्त्रियां ङी: स्यात् । अश्वक्रीती । आदेरिति किम् ? अश्वेन क्रीता ॥४४॥ तादल्पे ।२।४॥४५॥ क्तान्तात् करणादेरल्पेऽर्थे स्त्रियां ङी: स्यात् । अभ्रविलिप्ती द्यौः , अल्पाभ्रेत्यर्थः । अल्प इति किम् ? चन्दनानुलिप्ता स्त्री ।।४५|| स्वाङ्गादेरकृत-मित-जात-प्रतिपन्नाद् बहुव्रीहेः ।२।४।४६॥ स्वाङ्गादेः कृतादिवर्जात् क्तान्ताद् बहुव्रीहे: स्त्रियां ङी: स्यात् । शङ्खभिन्नी १. उपमानपूर्वात् पा३ बृहद्वृत्तौ च । उपमानात् पूर्वात् खं१ । “उपमीयतेऽनयेति बाहुलकात् 'उपसर्गादात:' [५।३।११०] इत्यङ्'' इति न्याससारसमुद्धारे ।। Page #141 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं , अरुभिन्नी । कृतादिवर्जनं किम् ? दन्तकृता, दन्तमिता , दन्तजाता , दन्तप्रतिपन्ना ॥४६।। अनाच्छादजात्यादेर्नवा ।२।४।४७॥ आच्छादवर्जा या जातिस्तदवयवात् कृतादिवर्जात् क्तान्ताद् बहुव्रीहे: स्त्रियां ङीर्वा स्यात् । शाङ्गरजग्धी , शाङ्गरजग्धा । आच्छादवर्जनं किम् ? वस्त्रच्छन्ना । जात्यादेरिति किम् ? मासजाता । अकृताद्यन्तादित्येव-कुण्डकृता ।।४७|| पत्युर्नः ।२।४॥४८॥ पत्यन्ताद् बहुव्रीहे: स्त्रियां ङीर्वा स्यात् , तद्योगेऽन्तस्य न् च । दृढपत्नी , दृढपति: । मुख्यादित्येव-बहुस्थूलपति: पुरी ॥४८॥ सादेः ।२।४॥४९॥ सपूर्वपदात् पत्यन्तात् स्त्रियां ङीर्वा स्यात् , तद्योगेऽन्तस्य न च । ग्रामस्य पति: ग्रामपत्नी , ग्रामपति: । सादेरिति किम् ? पतिरियम् , ग्रामस्य पतिरियम् ||४९|| सपत्न्यादौ ।२।४५०॥ एषु पतिशब्दात् स्त्रियां ङी: स्याद् न् चान्तस्य । सपत्नी , एकपत्नी ।।५०|| ऊढायाम् ।२।४॥५१॥ पत्यु: परिणीतायां स्त्रियां ङी: स्यात् , न् चाऽन्तस्य । पत्नी , वृषलस्य पत्नी ।।५।। पाणिगृहीतीति ।२।४।५२॥ पाणिगृहीतीप्रकारा: शब्दा ऊढायां स्त्रियां ड्यन्ता निपात्यन्ते । पाणिगृहीती , करगृहीती । ऊढायामित्येव-पाणिगृहीताऽन्या ॥५२।। __ पतिवत्न्यन्तर्वत्न्यौ भार्या-गर्भिण्योः ।२।४।५३॥ भार्या अविधवा स्त्री , तस्यां गर्भिण्यां च यथासंख्यम् एतौ निपात्येते ॥५३।। जातेरयान्त-नित्यस्त्री-शूद्रात् ।२।४।५४॥ जातिवाचिनोऽदन्तात् स्त्रियां ङी: स्यात् , न तु यान्त-नित्यस्त्री-शूद्रात् । १. 'मासयाता' इति बृहद्वृत्तौ । दृश्यताम् ३।१११५२।। २. चास्यान्तस्य पा१,२ खं१ ।। ३. शब्दाः खं२ विना नास्ति ।। Page #142 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । कुक्कुटी , वृषली , नाडायनी , कठी । जातेरिति किम् ? मुण्डा । यान्तादिवर्जनं किम् ? क्षत्रिया । खट्वा । शूद्रा । आदित्येव-आखुः ।।५४|| पाक-कर्ण-पर्ण-वालान्तात् ।।४।५५॥ पाकाद्यन्ताया जाते: स्त्रियां ङी: स्यात् । ओदनपाकी , आखुकर्णी , मुद्गपर्णी , गोवाली । जातेरित्येव-बहुपाका यवागूः ।।५५|| असत्-काण्ड-प्रान्त-शतैकाश्चः पुष्पात् ।२।४॥५६॥ सदादिवर्जेभ्य: परो य: पुष्पशब्दस्तदन्ताज्जाते: स्त्रियां ङी: स्यात् । शङ्खपुष्पी । सदादिवर्जनं किम् ? सत्पुष्पा , काण्डपुष्पा , प्रान्तपुष्पा , शतपुष्पा , एकपुष्पा , प्राक्पुष्पा ॥५६।। असम्-भस्त्रा-ऽजिनैक-शण-पिण्डात् फलात् ।।४।५७॥ समादिवर्जेभ्यो य: फलशब्दस्तदन्ताज्जाते: स्त्रियां ङी: स्यात् । वासीफली । समादिप्रतिषेधः किम् ? संफला , भलाफला , अजिनफला , एकफला , शणफला , पिण्डफला ओषधिः ।।५७|| अनञो मूलात् ।।४।५८॥ नवर्जात् परो यो मूलस्तदन्ताजाते: स्त्रियां ङी: स्यात् । दर्भमूली , शीर्षमूली । अनत्र इति किम् ? अमूला ||५८।। धवाद् योगादपालकान्तात् ।।४।५९॥ धवो भर्ता , तद्वाचिन: सम्बन्धात् स्त्रीवृत्ते: पालकान्तशब्दवर्जात् ङी: स्यात् । प्रष्ठी , गणकी । धवादिति किम् ? प्रसूता । योगादिति किम् ? देवदत्तो धवः , देवदत्ता स्त्री स्वतः । अपालकान्तादिति किम् ? गोपालकस्य स्त्री गोपालिका । आदित्येव-सहिष्णो: स्त्री सहिष्णुः ।।५९।। पूतक्रतु-वृषाकप्यग्नि-कुसित-कुसिदादै च ।२।४।६०॥ एभ्यो धववाचिभ्यस्तद्योगात् स्त्रीवृत्तिभ्यो ङी: स्यात् , ङीयोगे चैषामैरन्तस्य । पूतक्रतायी , वृषाकपायी , अग्नायी , कुसितायी , कुसिदायी ॥६०॥ मनोरौ च वा ।२॥४॥६॥ १. बृहद्वृत्तेलघुवृत्तेश्च हस्तलिखितादर्शेषु वासीफला इति पाठो दृश्यते, किन्तु अन्यत्र व्याकरणेषु दासीफला इति पाठोऽपि दृश्यते ।। Page #143 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं ___धववृत्तेर्मनोर्योगात् स्त्रीवृत्तेः ङीर्वा स्यात् , ङीयोगे चास्य औरैश्चान्तस्य । मनावी , मनायी , मनुः ॥६१।। . वरुणेन्द-रुद्र-भव-शर्व-मृडादान् चान्तः ।२।४।६२॥ एभ्यो धववाचिभ्यो योगात् स्त्रीवृत्तिभ्यो ङी: स्यात् , ङीयोगे आन् चान्त: । वरुणानी , इन्द्राणी , रुद्राणी , भवानी , शर्वाणी , मृडानी ॥६२।। मातुला-ऽऽचार्योपाध्यायाद् वा ।२।४।६३॥ एभ्यो धववाचिभ्यो योगात् स्त्रीवृत्तिभ्यो ङी: स्यात् , ङीयोगे चाऽऽनन्तो वा । मातुलानी , मातुली ; आचार्यानी , आचार्टी ; उपाध्यायानी , उपाध्यायी ॥६३।। सूर्याद् देवतायां वा ।।४।६४॥ सूर्याद् धववाचिनो योगाद् देवतास्त्रीवृत्तेीर्वा स्यात् , डीयोगे चाऽऽनन्त: । सूर्याणी , सूर्या । देवतायामिति किम् ? मानुषी सूरी ।।६४।। यव-यवना-ऽरण्य-हिमाद् दोष-लिप्युरु-महत्त्वे ।।४।६५॥ __ एभ्यो यथासंख्यं दोषादौ गम्ये स्त्रियां ङी: स्यात् , ङीयोगे चाऽऽनन्त: । यवानी , यवनानी लिपिः , अरण्यानी , हिमानी ||६५|| आर्य-क्षत्रियाद् वा ।२।४॥६६॥ आभ्यां स्त्रियां ङीर्वा स्यात् , ङीयोगे चाऽऽनन्तः । आर्याणी , आर्या ; क्षत्रियाणी , क्षत्रिया ॥६६।। यत्रो डायन् च वा ।।४।६७॥ यजन्तात् स्त्रियां ङी: स्यात् , ङीयोगे च डायनन्तो वा स्यात् । गार्गी , गाायणी ॥६७।। लोहितादिर्शकलान्तात् ।२।४।६८॥ लोहितादेः शकलान्तात् यजन्तात् स्त्रियां ङी: स्यात् , तद्योगे च डायनन्त: । लौहित्यायनी , शाकल्यायनी ।।६८।। पा-ऽवटाद् वा ।२।४।६९॥ षान्ताद् अवटाच्च यान्तात् स्त्रियां ङीर्वा स्यात् , ङीयोगे च डायनन्तः । १. तद्योगे पा१ ।। २. सक बृहद्वृत्तिं विना सर्वत्र ।। ३. साक बृहद्धृत्तिं विना सर्वत्र ।। Page #144 -------------------------------------------------------------------------- ________________ श्री सिद्धहेमचन्द्रशब्दानुशासनम् । पौतिमाष्यायणी, पौतिमाष्या ; आवट्यायनी, आवट्या ॥६९॥ कौरव्य - माण्डूका - ssसुरेः | २|४|७० || , एभ्यः स्त्रियां ङीः स्यात्, ङीयोगे च डायनन्तः । कौरव्यायणी, माण्डूकायनी आसुरायणी ॥ ७० ॥ इञ इतः | २|४|७१ ॥ इञन्ताद् इदन्तात् स्त्रियां ङी: स्यात् । सौतङ्गमी । इत इति किम् ? कारीषगन्ध्या ॥७१॥ नुर्जातेः | २|४|७२॥ मनुष्यजातिवाचिन इदन्तात् स्त्रियां ङीः स्यात् । कुन्ती, दाक्षी । इत इत्येव - दरत् । नुरिति किम् ? तित्तिरिः । जातेरिति किम् ? निष्कौशाम्बिः ||७२ || उतोsप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊङ् ।२।४।७३ ॥ " उदन्तान्नृजात्यप्राणिजातिवाचिनः स्त्रियाम् ऊङ् स्यात्, न तु य्वन्ताद् रज्ज्वादिभ्यश्च । कुरू: ब्रह्मबन्धूः ; अलाबूः, कर्कन्धूः । उत इति किम् ? वधूः । अप्राणिनश्चेति किम् ? आखुः । जातेरित्येव - पटुः स्त्री । यु-रज्ज्वादिवर्जनं किम् ? अध्वर्युः स्त्री, रज्जुः ॥७३॥ बाह्वन्त-कद्रु-कमण्डलोर्नानि | २|४|७४ || बाह्वन्तात् कद्रु-कमण्डलुभ्यां च संज्ञायां स्त्रियाम् ऊङ् स्यात् । मद्रबाहूः कद्रूः कमण्डलूः । नाम्नीति किम् ? वृत्तबाहुः ||७४ || 1 उपमान-सहित-संहित-सह- शफ-वाम-लक्ष्मणाद्यूरो: ।२।४।७५।। एतत्पूर्वपदादूरो: स्त्रियाम् ऊङ् स्यात् । करभोरूः सहितोरूः संहितोरूः सहोरूः, शफोरू: वामोरू, लक्ष्मणोरूः । उपमानाद्यादेरिति किम् , 7 ? पीनोरुः ||७५ || ९५ 1 नारी-सखी-पङ्ग श्वश्रू | २|४|७६ ॥ एते इयन्ता ऊङन्ताश्च स्त्रियां निपात्यन्ते ॥ ७६ ॥ यूनस्तिः | २|४|७७ || यूनः स्त्रियां तिः स्यात् । युवतिः । मुख्यादित्येव निर्यूनी ॥७७॥ अनार्षे वृद्धेऽणित्रो बहुस्वर - गुरूपान्त्यस्याऽन्तस्य ष्यः | २|४|७८ || ? Page #145 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं ___ अनार्षे वृद्धे विहितौ यावणिञौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नोऽन्तस्य ष्यः स्यात् । कारीषगन्ध्या , बालाक्या । अनार्ष इति किम ? वासिष्ठी । वृद्ध इति किम् ? आहिच्छत्री । अणित्र इति किम् ? आतभागी । बहुस्वरेति किम् ? दाक्षी । गुरूपान्त्यस्येति किम् ? औपगवी । अणिञन्तस्य सतो बहुस्वरादिविशेषणं किम् ? दौवार्या , औडुलोम्या ।।७८|| कुलाख्यानाम् ।२।४।७९॥ कुलमाख्यायते यकाभिस्तासामनार्षवृद्धाणिञन्तानामन्तस्य स्त्रियां ष्य: स्यात् । पौणिक्या , गौप्त्या । अनार्ष इत्येव-गौतमी ।।७९।। क्रौड्यादीनाम् ।२।४।८०॥ क्रौडि इत्यादीनामणिञन्तानामन्तस्य स्त्रियां ष्य: स्यात् । क्रौड्या , लाड्या ||८|| भोज-सूतयोः क्षत्रिया-युवत्योः ।।४।८१॥ अनयोरन्तस्य यथासंख्यं क्षत्रिया-युवत्योः स्त्रियो: ष्य: स्यात् । भोज्या क्षत्रिया , सूत्या युवतिः । अन्या तु भोजा , सूता ॥८१।। दैवयज्ञि-शौचिवृक्षि-सात्यमुनि-काण्ठेविद्धेर्वा ।।४।८२॥ एषाम् इञन्तानां स्त्रियामन्तस्य ष्यो वा स्यात्। दैवयझ्या , दैवयज्ञी ; शौचिवृक्ष्या , शौचिवृक्षी ; सात्यमुग्र्या , सात्यमुग्री ; काण्ठेविद्ध्या , काण्ठेविद्धी ।।८२।। घ्या पुत्र-पत्योः केवलयोरिच तत्पुरुषे ।२।४।८३॥ मुख्य आबन्तष्य: पुत्र-पत्योः केवलयोः परयोस्तत्पुरुष समासे ईच् स्यात् । कारीषगन्धीपुत्रः , कारीषगन्धीपतिः । ष्येति किम् ? इभ्यापुत्र: । केवलयोरिति किम् ? कारीषगन्ध्यापुत्रकुलम् ।।८३।। बन्धौ बहुव्रीहौ ।२।४।८४॥ मुख्य आबन्तष्यो बन्धौ केवले परे बहुव्रीहावीच् स्यात् । कारीषगन्धीबन्धुः । केवल इत्येव-कारीषगन्ध्याबन्धुकुलः । मुख्य इत्येव-अतिकारीषगन्ध्याबन्धु: ॥८४|| मात-मातृ-मातृके वा ।।४।८५॥ मुख्य आबन्तष्यो मातादिषु केवलेषु परेषु बहुव्रीहावीज् वा स्यात् । कारीष Page #146 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । गन्धीमात: , कारीषगन्ध्यामात: ; कारीषगन्धीमाता , कारीषगन्ध्यामाता । कारीषगन्धीमातृक: , कारीषगन्ध्यामातृकः ।।८५|| अस्य यां लुक् ।।४।८६॥ ङ्यां परेऽतो लुक् स्यात् । मद्रचरी ।।८६।। मत्स्यस्य यः ।२।४।८७॥ मत्स्यस्य यो ङ्यां लुक् स्यात् । मत्सी ।।८७|| ___ व्यञ्जनात् तद्धितस्य ।२।४।८८॥ व्यञ्जनात् परस्य तद्धितस्य यो ड्यां लुक् स्यात् । मनुषी । व्यञ्जनादिति किम् ? कारिकेयी । तद्धितस्येति किम् ? वैश्यी ।।८८।। सूर्या-ऽऽगस्त्ययोरीये च ।।४।८९॥ अनयोर्यो झ्यामीये च प्रत्यये लुक् स्यात् । सूरी , आगस्ती ; सौरीय: , आगस्तीय: ।।८९|| तिष्य-पुष्ययोर्भाणि ।२।४।९०॥ भं नक्षत्रम् , तस्याऽणि परेऽनयोर्यो लुक् स्यात् । तैषी रात्रिः , पौषमहः । भाणीति किम् ? तैष्यश्वरुः ।।९०॥ आपत्यस्य क्य-च्च्योः ।२।४।९।। व्यञ्जनात् परस्याऽऽपत्यस्य य: क्ये च्वौ च परे लुक् स्यात् । गार्गीयति , गार्गायते , गार्गीभूत: । आपत्यस्येति किम् ? साङ्काश्यीयति । व्यञ्जनादित्येवकारिकेयायते ।।९१|| तद्धितयस्वरेऽनाति ।२।४।९२॥ व्यञ्जनात् परस्याऽऽपत्यस्य यो यादावादादिवर्जस्वरादौ च तद्धिते लुक् स्यात् । गार्ग्य: , गार्गकम् । आपत्यस्येत्यव -काम्पील्यकः । तद्धितेति किम् ? वात्स्येन । अनातीति किम ? गाायणः ।।९२।। बिल्वकीयादेरीयस्य ।।४।९३॥ नडादिस्था बिल्वादय: , तेषां कीयप्रत्ययान्तानाम् ईयस्य तद्धितयस्वरे लुक् स्यात् । बैल्वका: , वैणुका: । बिल्वकीयादेरिति किम् ? नाडकीय: ।।९३॥ न राजन्य-मनुष्ययोरके ।२।४।९४॥ Page #147 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं अनयोर्योऽके परे लुग् न स्यात् । राजन्यकम् , मानुष्यकम् ।।९४|| ड्यादेगौणस्याक्किपस्तद्धितलुक्यगोणी-सूच्योः ।।४।९५॥ यादेः प्रत्ययस्य गौणस्याक्किबन्तस्य तद्धितलुकि लुक् स्यात् , न तु गोणी-सूच्योः । सप्तकुमारः , पञ्चेन्द्रः , पञ्चयुवा , द्विपङ्गुः । गौणस्येति किम् ? अवन्ती । अक्विप इति किम् ? पञ्चकुमारी । अगोणी-सूच्योरिति किम् ? पञ्चगोणि: , दशसूचिः ।।९५।। । गोश्वान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ ।२।४।९६॥ गौणस्याऽक्किपो गोर्डयाद्यन्तस्य चान्ते वर्तमानस्य ह्रस्व: स्यात् , न चेदसावंशिसमासान्त ईयस्वन्तबहुव्रीह्यन्तो वा । चित्रगुः , निष्कौशाम्बिः , अतिखट्वः , अतिब्रह्मबन्धुः । गौणस्येत्येव-सुगौः , राजकुमारी । अकिप इत्येव-प्रियगौः , प्रियकुमारी चैत्रः । गोश्चेति किम् ? अतितन्त्री: । अन्त इति किम् ? गोकुलम् , कन्यापुरम् । अंशिसमासादिवर्जनं किम् ? अर्द्धपिप्पली , बहुश्रेयसी ना ।।९६।। क्लीबे ।२।४।९७॥ नपुंसकवृत्ते: स्वरान्तस्य ह्रस्व: स्यात् । कीलालपम् , अतिनु कुलम् ।।९७।। वेदूतोऽनव्यय-वृदीच्-ङीयुवः पदे ।२।४।९८॥ ईदूतोरुत्तरपदे परे ह्रस्वो वा स्यात् , न चेत्तावव्ययौ य्वृतौ ईचौ ड्चौ इयुव्स्थानौ च स्याताम् । लक्ष्मिपुत्रः , लक्ष्मीपुत्र: ; खलपुपुत्र: , खलपूपुत्रः । अव्ययादिवर्जनं किम् ? काण्डीभूतम् , इन्द्रहपुत्रः , कारीषगन्धीपुत्रः , गार्गीपुत्रः , श्रीकुलम् , भ्रूकुलम् ॥९८|| ङ्यापो बहुलं नाम्नि ।२।४।९९॥ चन्तस्याऽऽबन्तस्य चोत्तरपदे परे संज्ञायां ह्रस्व: स्याद् बहुलम् । भरणिगुप्तः ; रेवतिमित्रः , रेवतीमित्र: ; शिलवहम् ; गङ्गमहः , गङ्गामहः ।।९९।। त्वे ।२।४॥१०॥ चाबन्तस्य त्वे परे बहुलं ह्रस्व: स्यात् । रोहिणित्वम् , रोहिणीत्वम् ; अजत्वम् , अजात्वम् ।।१००॥ भ्रुवोऽच्च कुंस-कुट्योः ।२।४।१०१॥ Page #148 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । अनयोः परयोर्भुवो ह्रस्वोऽच्च स्यात् । भुकुंसः , भ्रकुंस: ; भृकुटिः , भ्रकुटि: ॥१०॥ मालेपीकेष्टकस्याऽन्तेऽपि भारि-तूल-चिते ।।४।१०२॥ एषां केवलानामन्तस्थानां च भार्यादिषु परेषु यथासंख्यं ह्रस्व: स्यात्। मालभारी , उत्पलमालभारी ; इषीकतूलम् , इष्टकचितम् ।।१०२|| गोण्या मेये ।।४।१०३॥ गोण्या मानवृत्तेरुपचारान्मेयवृत्तेह्रस्व: स्यात् । गोण्या मितो गोणिः ॥१०३।। झ्यादीदूतः के ।२।४।१०४॥ यादीदूतां च के प्रत्यये ह्रस्व: स्यात् । पट्विका , सोमपकः , लक्ष्मिका , वधुका ।।१०४॥ न कचि ।।४।१०५॥ यादीदूत: कचि परे ह्रस्वो न स्यात् । बहुकुमारीक: , बहुकीलालपाक: , बहुलक्ष्मीकः , बहुब्रह्मबन्धूकः ।।१०५।। नवाऽऽपः ।२।४।१०६॥ आप: कचि परे ह्रस्वो वा स्यात् । प्रियखट्वक: , प्रियखट्वाकः ॥१०६।। इच्चाऽपुंसोऽनित्क्याप्परे ।२।४।१०७॥ आबेव परो यस्मान्न विभक्तिस्तस्मिन्ननित: प्रत्ययस्यावयवे के परेऽपुंलिङ्गार्थाद्विहितस्याऽऽपस्स्थाने इ-ह्रस्वौ वा स्याताम् । खट्विका , खट्वका , खट्वाका । अपुंस इति किम् ? सर्विका । अनिदिति किम् ? दुर्गका । आप्पर इति किम् ? प्रियखट्वाको ना , अतिप्रियखट्वाका स्त्री। आप इत्येव-मातृका ॥१०७|| स्व-ज्ञा-ऽज-भस्त्राऽधातुत्ययकात् ।२।४।१०८॥ स्व-ज्ञा-ऽज-भस्त्रेभ्यो धातु-त्यवर्जस्य यौ य-को ताभ्यां च परस्याऽऽप: स्थानेऽनित्क्याप्परे परत इकारो वा स्यात् । स्विका , स्वका ; ज्ञिका , ज्ञका ; अजिका , अजका ; अभस्त्रिका , अभस्त्रका ; इभ्यिका , इभ्यका ; चटकिका , चटकका । धातु-त्यवर्जनं किम् ? सुनयिका , सुपाकिका , इहत्यिका । आप इत्येव-काम्पील्यिका ।।१०८|| द्वयेष-सूत-पुत्र-वृन्दारस्य ।।४।१०९॥ Page #149 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं एषामन्तस्यानित्क्याप्परे इर्वा स्यात् । द्विके , द्वके ; एषिका , एषका ; सूतिका , सूतका ; पुत्रिका , पुत्रका ; वृन्दारिका , वृन्दारका ।।१०९।। वौ वर्तिका ।२।४।११०॥ शकुनावर्थे वर्तिका इति इत्वं वा स्यात् । वर्तिका , वर्त्तका । वाविति किम् ? वर्तिका भागुरिः ॥११०॥ ___ अस्याऽयत्-तत्-क्षिपकादीनाम् ।२।४।१११॥ - यदादिवर्जस्याऽतोऽनित्क्याप्परे इ: स्यात्। पाचिका, मद्रिका। अनित्कीत्येवजीवका । आप्पर इत्येव-बहुपरिव्राजका । यदादिवर्जनं किम् ? यका , सका , क्षिपका , ध्रुवका ॥१११।। नरिका-मामिका ।२।४।११२॥ नरका-मामकयोरित्वं निपात्यते । नरिका , मामिका ॥११२।। तारका-वर्णका-ऽष्टका ज्योतिस्-तान्तव-पितृदेवत्ये ।२।४।११३॥ एतेष्वर्थेषु यथासंख्यम् एते इवर्जा निपात्यन्ते । तारका ज्योति: , वर्णका प्रावरणविशेषः , अष्टका पितृदेवत्यं कर्म ।।११३।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य चतुर्थः पादः समाप्तः ।।२।४|| ॥द्वितीयोऽध्यायः समाप्तः । श्रीमूलराजक्षितिपस्य बाहुर्बिभर्ति पूर्वाचलशृङ्गशोभाम् । संकोचयन् वैरिमुखाम्बुजानि यस्मिन्नयं स्फूर्जति चन्द्रहासः ||८|| १. श्लोकोऽयं केवलं प्रा० बृहद्वृत्तौ च वर्तते । Page #150 -------------------------------------------------------------------------- ________________ श्रीसिद्धमन्यादानुशासनम् । ॥अथ तृतीयोऽध्यायः॥ [प्रथमः पादः] धातोः पूजार्थस्वति-गतार्थाधिपर्यतिक्रमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च ।३।१।१॥ धातोः सम्बन्धी तदर्थद्योती प्रादिरुपसर्ग: स्यात् , स च धातोः प्राक , न परे , न व्यवहितः , पूजार्थौ स्वती , गतार्थावधिपरी , अतिक्रमार्थमतिं च वर्जयित्वा । प्रणयति , परिणयति । धातोरिति किम् ? वृक्षं वृक्षमभि सेक: । पूजार्थस्वत्यादिवर्जनं किम् ? सुसिक्तम् , अतिसिक्तं भवता ; अध्यागच्छति , आगच्छत्यधि , पर्यागच्छति , आगच्छति परि ; अतिसिक्त्वा । धातोरिति प्राक् चेति च गतिसंज्ञां यावत् ।।१।। ऊर्याद्यनुकरण-च्चि-डाचश्च गतिः ।३।१॥२॥ एते उपसर्गाश्च धातो: सम्बन्धिनो गतय: स्युः , ते च प्राग् धातोः । ऊर्यादि- ऊरीकृत्य उररीकृत्य । अनुकरण- खाट्कृत्य ; च्च्यन्त- शुक्लीकृत्य ; डाजन्त- पटपटाकृत्य ; उपसर्ग- प्रकृत्य ॥२।। कारिका स्थित्यादौ ।३।१॥३॥ स्थित्यादावर्थे कारिका गति: स्यात् । स्थितिः मर्यादा वृत्तिर्वा । कारिकाकृत्य ॥३॥ भूषा-ऽऽदर-क्षेपेऽलं-सद-ऽसत् ।३।११४॥ एष्वर्थेष्वेते यथासंख्यं गतय: स्युः । अलङ्कृत्य , सत्कृत्य , असत्कृत्य । भूषादिष्विति किम् ? अलं कृत्वा , मा कारीत्यर्थः ।।४।। अग्रहा-ऽनुपदेशेऽन्तरदः ।३।११५॥ अनयोरर्थयोरेतौ यथासंख्यं गती स्याताम् । अन्तर्हत्य , अद:कृत्यैतत्कर्तेति ध्यायति ।।५।। कणे-मनस् तृप्तौ ।३।११६॥ एतावव्ययौ तृप्तौ गम्यायां गती स्याताम् । कणेहत्य मनोहत्य पय: पिबति १. बृहद्वृत्तेर्हस्तलिखितादर्शेऽपि परे इत्येव पाठः ।। Page #151 -------------------------------------------------------------------------- ________________ १०२ स्वोपज्ञलघुवृत्तिविभूषितं । तृप्ताविति किम् ? तण्डुलावयवे कणे हत्वा ।।६।। पुरोऽस्तमव्ययम् ।३।११७॥ एतावव्ययौ गती स्याताम् । पुरस्कृत्य , अस्तङ्गत्य । अव्ययमिति किम् ? पुरः कृत्वा , नगरीरित्यर्थः ।।७|| गत्यर्थ-वदोऽच्छः ।३।१।८॥ अच्छेत्यव्ययं गत्यर्थानां वदश्च धातो: सम्बन्धि गति: स्यात् । अच्छगत्य , अच्छोद्य ॥८॥ तिरोऽन्तौ ।३।११९॥ तिरोऽन्तझै गति: स्यात् । तिरोभूय ।।९।। कृगो नवा ।३।१।१०॥ तिरोऽन्तौ कृग: सम्बन्धि गतिर्वा स्यात् । तिरस्कृत्य , तिर:कृत्य , पक्षे तिरः कृत्वा ॥१०॥ मध्ये-पदे-निवचने-मनस्युरस्यनत्याधाने ।३।१।११॥ ___ अनत्याधानम् अनुपश्लेषोऽनाश्चर्यं वा , तद्वृत्तय एतेऽव्ययाः कृग्योगे गतयो वा स्युः । मध्येकृत्य , मध्ये कृत्वा ; पदेकृत्य , पदे कृत्वा ; निवचनेकृत्य , निवचने कृत्वा ; मनसिकृत्य , मनसि कृत्वा ; उरसिकृत्य , उरसि कृत्वा ||११|| उपाजेऽन्वाजे ।३।१।१२॥ । एतावव्ययौ दुर्बलस्य भग्नस्य वा बलाधानार्थौ कृग्योगे गती वा स्याताम् । उपाजेकृत्य , उपाजे कृत्वा ; अन्वाजेकृत्य , अन्वाजे कृत्वा ॥१२॥ स्वाम्येऽधिः ।३।११३॥ स्वाम्ये गम्येऽधीत्यव्ययं कृग्योगे गतिर्वा स्यात् । चैत्रं ग्रामेऽधिकृत्य , अधि कृत्वा वा गतः । स्वाम्य इति किम् ? ग्राममधिकृत्य , उद्दिश्येत्यर्थः ।।१३।। साक्षादादिश्व्य र्थे ।३।१४॥ एते च्च्यर्थवृत्तय: कृग्योगे गतयो वा स्युः । साक्षात्कृत्य , साक्षात् कृत्वा ; मिथ्याकृत्य , मिथ्या कृत्वा ॥१४।। १. च पार ।। Page #152 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । नित्यं हस्ते-पाणावुद्वाहे ॥३॥१॥१५॥ एतावव्ययावुद्धाहे गम्ये कृग्योगे गती स्याताम् । हस्तेकृत्य , पाणौकृत्य । उद्वाह इति किम् ? हस्ते कृत्वा काण्डं गतः ॥१५|| प्राध्वं बन्धे ।३।१११६॥ प्राध्वमित्यव्ययं बन्धार्थं कृग्योगे गति: स्यात् । प्राध्वंकृत्य । बन्ध इति किम् ? प्राध्वं कृत्वा शकटं गतः ॥१६॥ जीविकोपनिषदौपम्ये ।३।१।१७॥ एतावौपम्ये गम्ये कृग्योगे गती स्याताम् । जीविकाकृत्य , उपनिषत्कृत्य॥१७|| नाम नाग्नैकार्थे समासो बहुलम् ।३।१।१८॥ नाम नाम्ना सह ऐकायें सामर्थ्यविशेषे सति समासो बहुलं स्यात् , लक्षणमिदमधिकारश्च , तेन बहुव्रीह्यादिसंज्ञाऽभावे यत्रैकार्थता तत्रानेनैव समास: । विस्पष्टपटुः , दारुणाध्यायक: , सर्वचर्मीणो रथ: , कन्येइव , श्रुतपूर्वः । नामेति किम् ? चरन्ति गावो धनमस्य । नाम्नेति किम् ? चैत्र: पचति ॥१८॥ सुज्-वार्थे संख्या संख्येये संख्यया बहुव्रीहिः ।३।१।१९॥ सुजों वार: , वार्थो विकल्प: संशयो वा , तद्वृत्ति सङ्ख्यावाचि नाम सङ्ख्येयार्थेन सङ्ख्यानाम्ना सहैकार्थ्ये समासो बहुव्रीहिश्च स्यात् । द्विदशाः , द्वित्रा: । सङ्खचेति किम् ? गावो वा दश वा । सङ्ख्ययेति किम् ? दश वा गावो वा । सङ्खयेय इति किम् ? द्विर्विंशतिर्गवाम् ।।१९।। आसन्ना-ऽदूरा-ऽधिका-ऽध्य -ऽर्द्धादिपूरणं द्वितीयाद्यन्यार्थे । ३॥१॥२०॥ आसन्नादि अर्द्धपूर्वपदं च पूरणप्रत्ययान्तं नाम संख्यानाम्नैकार्थ्ये समास: स्यात् , द्वितीयाद्यन्तस्यान्यपदस्यार्थे सङ्खयेये वाच्ये , स च बहुव्रीहि: । आसन्नदशा: , अदूरदशा: , अधिकदशा: , अध्यर्द्धविंशा: , अर्द्धपञ्चमविंशाः ॥२०॥ अव्ययम् ।३।१।२१॥ अव्ययं नाम सङ्ख्यानाम्नैकार्थे समस्यते द्वितीयाद्यन्यार्थे सङ्ख्येये वाच्ये स च बहुव्रीहिः । उपदशा: ॥२१॥ एकार्थं चाऽनेकं च ।३।१।२२॥ Page #153 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं एकमनेकं च एकार्थं समानाधिकरणम् अव्ययं च नाम्ना द्वितीयाद्यन्तान्यपदस्यार्थे समस्यते , स च बहुव्रीहि: । आरूढवानरो वृक्षः , सुसूक्ष्मजटकेश: , उच्चैर्मुख: ॥२२॥ उष्ट्रमुखादयः ।३।११२३॥ एते बहुव्रीहिसमासा निपात्यन्ते । उष्ट्रमुखमिव मुखमस्य उष्ट्रमुख: , वृषस्कन्धः ।।२३। सहस्तेन ।३।१।२४॥ तेनेति तृतीयान्तेन सहोऽन्यपदार्थे समस्यते , स च बहुव्रीहिः । सपुत्र आगत: , सकर्मकः ॥२४॥ दिशो रूढयाऽन्तराले ।३।१।२५॥ रूढया दिग्वाचि नाम रूढयैव दिग्वाचिना सहान्तरालेऽन्यपदार्थे वाच्ये समासो बहुव्रीहिश्च स्यात् । दक्षिणपूर्वा दिक् । रूढयेति किम् ? ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालमिति ।।२५।। तत्राऽऽदाय मिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः ।३।१।२६॥ तत्रेति सप्तम्यन्तं मिथ आदायेति क्रियाव्यतिहारे , तेनेति तृतीयान्तं मिथः प्रहृत्येति क्रियाव्यतिहारे , समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये समासोऽ व्ययीभावश्च स्यात् । केशाकेशि , दण्डादण्डि । तत्रेति तेनेति च किम् ? केशांश्च केशांश्च गृहीत्वा , मुखं च मुखं च प्रहृत्य कृतं युद्धम् । आदायेति प्रहत्येति च किम् ? केशेषु च केशेषु च स्थित्वा , दण्डैश्च दण्डैश्चागत्य कृतं युद्धं गृहकोकिलाभ्याम् । सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् ? हस्ते च हस्ते चाऽऽदाय सख्यं कृतम् ।।२६।। नदीभिर्नानि ।३।१॥२७॥ नाम नदीवाचिना संज्ञायामन्यपदार्थेऽर्थे समासोऽव्ययीभावश्च स्यात् । उन्मत्तगङ्गं देश: , तूष्णींगङ्गम् । नाम्नीति किम् ? शीघ्रगङ्गो देश: ॥२७|| सङ्ख्या समाहारे ।३।१।२८॥ संख्यावाचि नदीवाचिभि: समाहारे गम्ये समासोऽव्ययीभाव: स्यात् । द्वियमुनम् १. पदार्थे समासो खं२॥ Page #154 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १०५ , पञ्चनदम् । समाहार इति किम् ? एकनदी ॥२८॥ वंश्येन पूर्वार्थे ।३।१।२९।। विद्यया जन्मना वा एकसन्तानो वंश: , तत्र भवो वंश्यः , तद्वाचिना नाम्ना संख्यावाचि समासोऽव्ययीभाव: स्यात् , पूर्वपदस्यार्थे वाच्ये । एकमुनि व्याकरणस्य , सप्तकाशि राज्यस्य । पूर्वार्थ इति किम् ? द्विमुनिकं व्याकरणम् ।।२९।। पारे-मध्ये-ऽग्रे-ऽन्तः षष्ठया वा ॥१॥३०॥ एतानि षष्ठयन्तेन पूर्वपदार्थे समासोऽव्ययीभावो वा स्युः । पारेगङ्गम् , मध्येगङ्गम् , अग्रेवणम् , अन्तर्गिरम् ; पक्षे गङ्गापारम् , गङ्गामध्यम् , वनाग्रम् , गिर्यन्तः ॥३०॥ यावदियत्त्वे ।३।१॥३१॥ इयत्त्वेऽवधारणे गम्ये यावदिति नाम नाना पूर्वपदार्थे वाच्ये समासोऽव्ययीभाव: स्यात् । यावदमत्रं भोजय । इयत्त्व इति किम् ? यावद् दत्तं तावद् भुक्तम् ।।३१।। पर्यपा-ऽऽङ्-बहिरच् पञ्चम्या ।३।१॥३२॥ एतानि पञ्चम्यन्तेन पूर्वपदार्थे वाच्ये समासोऽव्ययीभाव: स्युः । परित्रिगतम् , अपत्रिगतम् , आग्रामम् , बहिामम , प्राग्रामम् । पञ्चम्येति किम् ? परि वृक्षं विद्युत् ॥३२॥ लक्षणेनाऽभि-प्रत्याभिमुख्ये ।३।१॥३३॥ लक्षणं चिह्नम् , तद्वाचिनाऽऽभिमुख्यार्थावभि-प्रती पूर्वपदार्थेऽर्थे समासोऽव्ययीभाव: स्याताम् । अभ्यग्नि प्रत्यग्नि शलभाः पतन्ति । लक्षणेनेति किम् ? स्रुघ्नं प्रति गतः । पूर्वपदार्थ इत्येव-अभ्यङ्का गावः ॥३३।। दैर्येऽनुः ।३।१॥३४॥ दैर्ये आयामविषये यल्लक्षणं तद्वाचिना पूर्वपदार्थेऽर्थेऽनुः समासोऽव्ययीभाव: स्यात् । अनुगङ्गं वाराणसी । दैर्घ्य इति किम् ? वृक्षमनु विद्युत् ॥३४|| समीपे ।३।१॥३५॥ समीपार्थेऽनुः समीपिवाचिना पूर्वपदार्थेऽर्थे समासोऽव्ययीभावः स्यात् । अनुवनमशनिर्गता ।।३।। १. स्यात् पा१ खं२ J3 || २. पदार्थे समासो खं१ ।। Page #155 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं तिष्ठग्वित्यादयः ।३।१॥३६॥ एते संमासा अव्ययीभावाः स्युः , यथायोगमन्यस्य पूर्वस्य वा पदस्यार्थे । तिष्ठद्गु काल: , अधोनाभं हतः ।।३६।। नित्यं प्रतिनाऽल्पे ।३।१३७॥ अल्पार्थेन प्रतिना नाम नित्यं समासोऽव्ययीभावः स्यात् । शाकप्रति । अल्प इति किम् ? वृक्षं प्रति विद्युत् ॥३७॥ सङ्ख्या-ऽक्ष-शलाकं परिणा द्यूतेऽन्यथावृत्तौ ।३।११३८॥ संख्यावाच्यक्ष-शलाके च द्यूतविषयायामन्यथावृत्तौ वर्त्तमानेन परिणा सह नित्यं समासोऽव्ययीभाव: स्यात् । एकपरि , अक्षपरि , शलाकापरि , एकेनाऽक्षेण शलाकया वा न तथा वृत्तं यथा पूर्वं जय इत्यर्थः । सङ्ख्यादीति किम् ? पाशकेन न तथा वृत्तम् । द्यूत इति किम् ? रथस्याक्षेण न तथा वृत्तम् ।।३८|| विभक्ति-समीप-समृद्धि-व्यृद्धयर्थाभावा-ऽत्यया-ऽसंप्रति-पश्चात्क्रम-ख्याति-युगपत्-सदृक्-सम्पत्-साकल्या-ऽन्तेऽव्ययम् ।३।११३९।। __ एष्वर्थेषु वर्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समासोऽव्ययीभाव: स्यात् । विभक्ति- विभक्त्यर्थः कारकम् , अधिस्त्रि । समीप-उपकुम्भम् । समृद्धि-सुमद्रम् । विगता ऋद्धिर्वृद्धि:-दुर्यवनम् । अर्थाभाव-निर्मक्षिकम् । अत्ययोऽतीतत्वम्-अतिवर्षम् । असम्प्रतीति सम्प्रत्युपभोगाद्यभाव:-अतिकम्बलम् । पश्चात्-अनुरथम् । क्रम-अनुज्येष्ठम् । ख्याति-इतिभद्रबाहु । युगपत्- सचक्रं धेहि । सदृक्- सव्रतम् । सम्पत्-सब्रह्म साधूनाम् । साकल्य-सतृणमभ्यवहरति । अन्त-सपिण्डैषणमधीते ॥३९॥ योग्यता-वीप्सा-ऽर्थानतिवृत्ति-सादृश्ये ।३।२४०॥ एष्वर्थेष्वऽव्ययं नाना सह पूर्वपदार्थे समासोऽव्ययीभाव: स्यात् । अनुरूपम् , प्रत्यर्थम् , यथाशक्ति , सशीलमनयोः ॥४०॥ . यथाऽथा ।३।१४१॥ थाप्रत्ययवर्जं यथेत्यव्ययं पूर्वपदार्थे समासोऽव्ययीभाव: स्यात् । यथारूपं चेष्टते , यथावृद्धम् , यथासूत्रम् । अथेति किम् ? यथा चैत्रस्तथा मैत्रः ॥४१|| १. समासोऽव्य पामू१ । समासाऽव्य पासं१ । समासो अव्य खंमू०२ ।। Page #156 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । गति-कन्यस्तत्पुरुषः ।३।११४२॥ गतय: कुश्च नाम्ना सह नित्यं समासस्तत्पुरुष: स्युः , अन्यः बहुव्रीह्यादिलक्षणहीनः । ऊरीकृत्य , खाट्कृत्य , प्रकृत्य , कारिकाकृत्य ; कुब्राह्मण: , कोष्णम् । अन्य इति किम् ? कुपुरुषकः ॥४२|| दुर्निन्दा-कृच्छ्रे ।३।११४३॥ दुरव्ययं निन्दा-कृच्छ्रवृत्ति नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । दुष्पुरुषः , दुष्कृतम् । अन्य इत्येव- दुष्पुरुषकः ।।४३।। सुः पूजायाम् ।३।१॥४४॥ स्वित्यव्ययं पूजार्थं नाम्ना सह नित्यं समासस्तत्पुरुष: स्यात् । सुराजा । अन्य इत्येव- सुमद्रम् ।।४४|| अतिरतिक्रमे च ।३।१४५॥ अतिक्रमे पूजायां चार्थे अतीत्यव्ययं नाम्ना समासस्तत्पुरुष: स्यात्। अतिस्तुत्य , अतिराजा ।।४५।। आङल्पे ।३।११४६॥ आडित्यव्ययमल्पार्थं नाम्ना समासस्तत्पुरुष: स्यात् । आकडारः ॥४६।। प्रात्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान-क्रान्ताद्याः प्रथमाद्यन्तैः ।३।११४७॥ प्रादयो गताद्यर्थाः प्रथमान्तैः , अत्यादय: क्रान्ताद्यर्था द्वितीयान्तैः , अवादय: क्रुष्टाद्यर्थास्तृतीयान्तैः , पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यन्तैः , निरादय: क्रान्ताद्यर्थाः पञ्चम्यन्तैर्नित्यं समासस्तत्पुरुष: स्यात् । प्राचार्यः , समर्थः ; अतिखट्व: , उद्वेल: ; अवकोकिल: , परिवीरुत् ; पर्यध्ययन: , उत्सङ्ग्रामः ; निष्कौशाम्बि: , अपशाख: ; बाहुलकात् षष्ठयाऽपि- अन्तर्गार्ग्य: । गताद्यर्था इति किम् ? वृक्षं प्रति विद्युत् । अन्य इत्येव- प्राचार्यको देशः ॥४७॥ अव्ययं प्रवृद्धादिभिः ॥३॥१॥४८॥ अव्ययं प्रवृद्धादिभिस्सह नित्यं समासस्तत्पुरुष: स्यात्। पुन:प्रवृद्धम् , अन्तर्भूतः ||४८|| १. स्यात् J3 || २. दुरित्यव्ययं खं२ ।। ३. नाम्ना सह समास खं२ । नाम्ना सह नित्यं समास पा३ ।। Page #157 -------------------------------------------------------------------------- ________________ १०८ स्वोपज्ञलघुवृत्तिविभूषितं उस्युक्तं कृता ।३।११४९॥ कृत्प्रत्ययविधायके सूत्रे डस्यन्तनाम्नोक्तं कृदन्तेन नाम्ना नित्यं समासस्तत्पुरुषः स्यात् । कुम्भकार: । डस्युक्तमिति किम् ? अलं कृत्वा । कृतेति किम् ? धर्मो वो रक्षतु ॥४९॥ तृतीयोक्तं वा ।३।११५०॥ दंशेस्तृतीयया [५/४/७३] इत्यतो यत्तृतीयोक्तं नाम तत् कृदन्तेन वा समासस्तत्पुरुषः स्यात् । मूलकोपदंशम् , मूलकेनोपदंशं भुङ्क्ते ।।५०।। नञ् ।३।११५१॥ नञ् नाम नाम्ना समासस्तत्पुरुषः स्यात् । अगौः ; असूर्यंपश्या राजदारा: ॥५१॥ पूर्वा-ऽपरा-ऽधरोत्तरमभिन्नांशिना ।३।११५२।। पूर्वादयोऽशार्था अंशवद्वाचिना समासस्तत्पुरुषः स्युः , न चतु सोंऽशी भिन्न: | पूर्वकाय: , अपरकाय: , अधरकायः , उत्तरकाय: । अभिन्नेनेति किम् ? पूर्व छात्राणामामन्त्रयस्व । अंशिनेति किम् ? पूर्वो नाभे: कायस्य ।।५२।। सायाह्नादयः ।३।१५३॥ एतेंऽशितत्पुरुषा: साधवः स्युः । सायाह्नः , मध्यन्दिनम् ।।५३।। समेंऽशेऽर्द्धं नवा ।३।११५४॥ समांशार्थमर्द्धमंशिनाऽभिन्नेन वा समासस्तत्पुरुषः स्यात् । अर्द्धपिप्पली , पिप्पल्यर्द्धम् । समेंऽश इति किम् ? ग्रामार्द्धः ।।५४॥ जरत्यादिभिः ।३।११५५॥ एभिरंशिभिरभिन्नरर्हो वा समासस्तत्पुरुष: स्यात् । अर्द्धजरती , जरत्यर्द्ध: ; अझैक्तम् , उक्तार्द्धः ॥५५।। द्वि-त्रि-चतुष्पूरणा-ऽग्रादयः ।३।१॥५६॥ पूरणप्रत्ययान्ता द्वि-त्रि-चत्वारोऽग्रादयश्चाभिन्नेनांशिना वा समासस्तत्पुरुषः स्युः । द्वितीयभिक्षा , भिक्षाद्वितीयम् ; तृतीयभिक्षा , भिक्षातृतीयम् ; तुर्यभिक्षा , भिक्षातुर्यम् ; अग्रहस्त: , हस्ताग्रम् ; तलपाद: , पादतलम् ।।५६।। कालो द्विगौ च मेयैः ।३।१५७॥ Page #158 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । कालवाच्येकवचनान्तं द्विगौ च विषये मेयवाचिना समासस्तत्पुरुष: स्यात् । मासजात: ; द्विगौ-एकमासजात: , व्यह्नसुप्तः । काल इति किम् ? द्रोणो धान्यस्य ।।५७|| स्वयं-सामी क्तेन ।३।११५८॥ एते अव्यये क्तान्तेन समासस्तत्पुरुष: स्याताम् । स्वयंधौतम् , सामिकृतम् । क्तेनेति किम् ? स्वयं कृत्वा ।।५८।। द्वितीया खट्वा क्षेपे ।३।१५९॥ खट्वेति द्वितीयान्तं क्षेपे निन्दायां क्तान्तेन सहैकायें समासस्तत्पुरुष: स्यात् । खट्वारूढः । क्षेप इति किम् ? खट्वामारूढः पिताऽध्यापयति ।।५९|| कालः ।३।१६०॥ कालवाचि द्वितीयान्तं क्तान्तेन समासस्तत्पुरुष: स्यात् । रात्र्यारूढा: , अहरतिसृताः ॥६०॥ व्याप्तौ ।३।१६।। गुण-क्रिया-द्रव्यैरत्यन्तसंयोगे या द्वितीया तदन्तं कालवाचि व्यापकार्थेन समासस्तत्पुरुष: स्यात् । मुहुर्तसुखम् , क्षणपाठः , दिनगुडः । व्याप्ताविति किम् ? मासं पूरको याति ॥६१।। श्रितादिभिः ।३।२६२॥ द्वितीयान्तं श्रितादिभि: समासस्तत्पुरुषः स्यात्। धर्मश्रित: , शिवगतः ।।६२।। प्राप्ता-ऽऽपन्नौ तयाऽच्च ।३।१६३॥ एतौ प्रथमान्तौ द्वितीयान्तेन समासस्तत्पुरुषः स्याताम् , तद्योगे चानयोरंत् स्यात् । प्राप्तजीविका , आपन्नजीविका ॥६३।। ईषद् गुणवचनैः ।३।१६४॥ ईषदव्ययं गुणवचनैः समासस्तत्पुरुषः स्यात् । ये गुणे वर्त्तित्वा तद्योगाद् गुणिनि वर्त्तन्ते ते गुणवचना: । ईषपिङ्गल: , ईषद्रक्तः । गुणवचनैरिति किम् ? ईषद् गार्ग्य: ॥६४।। तृतीया तत्कृतैः ।३।११६५॥ १. रच्च स्यात् खं१,२ ।। Page #159 -------------------------------------------------------------------------- ________________ ११० " " तृतीयान्तं तदर्थकृतैर्गुणवचनैरैकार्थ्ये समासस्तत्पुरुषः स्यात् । शङ्कुलाखण्डः मदपटुः । तत्कृतैरिति किम् ? अक्ष्णा काण: । गुणवचनैरित्येव - दध्ना पटुः पाटवमित्यर्थः ||६५|| स्वोपज्ञलघुवृत्तिविभूषितं चतस्रार्द्धम् ।३|१|६६॥ अर्द्धस्तृतीयान्तस्तत्कृतार्थेन चतसृशब्देन समासस्तत्पुरुषः स्यात् । अर्द्धचतस्रो मात्रा: । चतस्रेति किम् ? अर्द्धेन चत्वारो द्रोणा : ||६६ || ऊनार्थपूर्वाद्यैः ।३।१।६७॥ तृतीयान्तम् ऊनार्थै: पूर्वाद्यैश्च समासस्तत्पुरुषः स्यात् । माषोनम्, माषविकलम् ; मासपूर्वः, मासावरः ||६७|| कारकं कृता | ३ | १|६८॥ कारकवाचि तृतीयान्तं कृदन्तेन समासस्तत्पुरुषः स्यात् । आत्मकृतम्, नखनिर्भिन्नः काकपेया नदी बाष्पच्छेद्यानि तृणानि । कारकमिति किम् ? विद्ययोषितः ||६८|| , 7 नविंशत्यादिनैकोऽच्चान्तः | ३|१|६९ ॥ एकशब्दस्तृतीयान्तो नविंशत्यादिना सह समासस्तत्पुरुषः स्यात्, एकस्य चाऽदन्तः । एकान्नविंशतिः, एकाद्नविंशतिः, एकान्नत्रिंशत्, एकाद्नत्रिंशत् ||६९॥ चतुर्थी प्रकृत्या | ३ | १|७०॥ प्रकृतिः परिणामि कारणम्, एतद्वाचिनैकार्थ्ये चतुर्थ्यन्तं विकारार्थं समासस्तत्पुरुषः स्यात् । यूपदारु । प्रकृत्येति किम् ? रन्धनाय स्थाली || ७ || हितादिभिः | ३|१|७१ ॥ चतुर्थ्यन्तं हिताद्यैः समासस्तत्पुरुषः स्यात् । गोहितम्, गोसुखम् ||७१ || तदर्थार्थेन । ३।१।७२॥ चतुर्थ्यर्थोऽर्थो यस्य तेनार्थेन चतुर्थ्यन्तं समासस्तत्पुरुष; स्यात् । पित्रर्थं पयः आतुरार्था यवागूः । तदर्थेति किम् ? पित्रेऽर्थः ||२|| पञ्चमी भयाद्यैः | ३|१|७३॥ पञ्चम्यन्तं भयाद्यैरैकार्थ्ये समासस्तत्पुरुषः स्यात् । वृकभयम्, वृकभीरुः ॥७३॥ . चतुर्थ्या अर्थो यस्य पासं३ | चतुर्थ्यर्थो यस्य J3 || १. Page #160 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १११ क्तेनाऽसत्त्वे ।३।११७४॥ असत्त्ववृत्तेर्या पञ्चमी तदन्तं क्तान्तेन समासस्तत्पुरुष: स्यात् । स्तोकान्मुक्तः , अल्पान्मुक्त: । असत्त्व इति किम् ? स्तोकाद् बद्धः ॥७४|| परःशतादिः ।३।११७५॥ अयं पञ्चमीतत्पुरुष: साधु: स्यात् । पर:शता: , पर:सहस्राः ॥७५।। षष्ठययत्नाच्छेषे ।३।११७६॥ शेषे [२।२।८१] या षष्ठी तदन्तं नाम नाग्नेकार्थे समासस्तत्पुरुषः स्यात् , न चेत् स शेष: नाथ [२।२।१०] इत्यादेर्यत्नात् । राजपुरुषः । अयत्नादिति किम् ? सर्पिषो नाथितम् । शेष इति किम् ? गवां कृष्णा सम्पन्नक्षीरा ॥७६।। कृति ।३।११७७॥ कर्मणि कृतः [२। २। ८३] कर्तरि [२। २। ८६] इति च या कृनिमित्ता षष्ठी तदन्तं नाम्ना समासस्तत्पुरुषः स्यात् । सर्पिर्ज्ञानम् , गणधरोक्तिः ॥७७|| याजकादिभिः ।३।११७८॥ षष्ठयन्तं याजकाद्यैः समासस्तत्पुरुष: स्यात् । ब्राह्मणयाजकः , गुरुपूजक: ॥७८॥ पत्ति-रथौ गणकेन ।३।११७९॥ एतौ षष्ठयन्तौ गणकेन समासस्तत्पुरुषः स्याताम् । पत्तिगणक: , रथगणक: । पत्ति-रथाविति किम् ? धनस्य गणकः ॥७९।। सर्वपश्चादादयः ।३।१।८०॥ एते षष्ठीतत्पुरुषाः साधवः स्युः । सर्वपश्चात् , सर्वचिरम् ।।८०|| अकेन क्रीडा-ऽऽजीवे ।३।११८१॥ षष्ठयन्तमकप्रत्ययान्तेन क्रीडा-ऽऽजीविकयोर्गम्ययोः समासस्तत्पुरुषः स्यात् । उद्दालपुष्पभञ्जिका , नखलेखक: । क्रीडा-ऽऽजीव इति किम् ? पयस: पायक: ||८१॥ न कर्त्तरि ।३।१।८२॥ Page #161 -------------------------------------------------------------------------- ________________ ११२ स्वोपज्ञलघुवृत्तिविभूषितं कर्तरि या षष्ठी तदन्तमकाऽन्तेन समासो न स्यात् । तंव शायिका । कर्तरीति किम् ? इक्षुभक्षिका ।।८२|| कर्मजा तृचा च ।३।११८३॥ कर्मणि या षष्ठी तदन्तं कर्तृविहिताऽकान्तेन तृजन्तेन च न समास: स्यात् । भक्तस्य भोजक: , अपां स्रष्टा । कर्मजेति किम् ? गुणो गुणिविशेषक: , सम्बन्धेऽत्र षष्ठी । कर्त्तरीत्येव-पय:पायिका ।।८३।। तृतीयायाम् ।३।११८४॥ कर्त्तरि तृतीयायां सत्यां कर्मजा षष्ठी न समस्यते। आश्चर्यो गवां दोहोऽगोपालेन । तृतीयायामिति किम् ? शब्दानुशासनं गुरोः ||८४|| तृप्तार्थ-पूरणा-ऽव्यया-ऽतृश्-शत्रानशा ।३।११८५॥ तृप्ताथैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च षष्ठयन्तं न समस्यते । फलानां तृप्तः , तीर्थकृतां षोडशः , राज्ञः साक्षात् , रामस्य द्विषन् , चैत्रस्य पचन् , मैत्रस्य पचमानः ।।८५।। ज्ञानेच्छा-ऽर्चार्था-ऽऽधारक्तेन ।३।११८६॥ ज्ञानेच्छार्चार्थेभ्यो यो वर्तमाने तो यश्च अद्यर्थाच्चाधारे [५।१।१२] इत्याधारे तदन्तेन षष्ठयन्तं न समस्यते । राज्ञां ज्ञातः , राज्ञामिष्टः , राज्ञां पूजितः , इदमेषां यातम् ।।८६।। __ अस्वस्थगुणैः ।३।१।८७॥ ये गुणा: स्वात्मन्येवावतिष्ठन्ते न द्रव्ये ते स्वस्थास्तत्प्रतिषेधेनाऽस्वस्थगुणवाचिभिः षष्ठयन्तं न समस्यते । पटस्य शुक्लः , गुडस्य मधुरः । अस्वस्थगुणैरिति किम् ? घटवर्णः , चन्दनगन्धः ।।८७|| सप्तमी शौण्डाद्यैः ।३।१।८८॥ एभिः सहैकार्थे सप्तम्यन्तं समासस्तत्पुरुषश्च स्यात् । पानशौण्डः , अक्षधूर्त: ||८८॥ सिंहायैः पूजायाम् ।३।११८९॥ १. भवतः शायिका तव शायिका खं२ ।। २. पालकेन पार J3 ।। ३. चैत्रस्य खं१,२ ।। ४. रुषः स्यात् पा२ खंर J3 ॥ Page #162 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । एभि: सप्तम्यन्तं समासस्तत्पुरुषश्च स्यात् , पूजायां गम्यायाम् । समरसिंहः , भूमिवासवः ।।८९|| काकाद्यैः क्षेपे ।३।११९०॥ एभिः सप्तम्यन्तं निन्दायां गम्यायां समासस्तत्पुरुषश्च स्यात् । तीर्थकाक: , तीर्थश्वा । क्षेप इति किम् ? तीर्थे काकोऽस्ति ।।९०॥ पात्रेसमितेत्यादयः ।३।११९१॥ एते सप्तमीत्पुरुषाः क्षेपे निपात्यन्ते । पात्रेसमिता: , गेहेशूरः ।।११।। क्तेन ।३।११९२॥ सप्तम्यन्तं क्तान्तेन क्षेपे समासस्तत्पुरुषश्च स्यात् । भस्मनिहुतम् , अवतप्तेनकुलस्थितम् ।।९२॥ तत्राहोरात्रांशम् ।३।१।९३॥ तत्रेति सप्तम्यन्तम् , अहरवयवा रात्र्यवयवाश्च सप्तम्यन्ता: क्तान्तेन समासस्तत्पुरुषश्च स्यात् । तत्रकृतम् , पूर्वाह्णकृतम् , पूर्वरात्रकृतम् । तत्राहोरात्रांशमिति किम् ? घटे कृतम् । अहोरात्रग्रहणं किम् ? शुक्लपक्षे कृतम् । अंशमिति किम् ? अह्नि भुक्तम् , रात्रौ नृत्तम् ।।९३।। नाम्नि ।३।१।९४॥ सप्तम्यन्तं नाम्ना संज्ञाविषये समासस्तत्पुरुषश्च स्यात् । अरण्येतिलका: , अरण्येमाषका: ॥९४।। कृयेनाऽऽवश्यके ।३।१।९५॥ सप्तम्यन्तं नाम य एच्चात: [५/१/२८] इति यान्तेनाऽवश्यम्भावे गम्ये समासस्तत्पुरुषश्च स्यात् । मासदेयम् । कृदिति किम् ? मासे पित्र्यम् ।।९५|| ____ विशेषणं विशेष्येणैकार्थं कर्मधारयश्च ।३।११९६॥ भिन्नप्रवृत्तिनिमित्तयो: शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यम् , तद् विशेषणवाचि विशेष्यवाचिनैकार्थे समासस्तत्पुरुष: कर्मधारयश्च स्यात्। नीलोत्पलम् , खञ्जकुण्ट: , कुण्टखञ्जः । एकार्थमिति किम् ? वृद्धस्योक्षा वृद्धोक्षा ।।९६।। पूर्वकालैक-सर्व-जरत्-पुराण-नव-केवलम् ।३।१।९७॥ १. गम्यायां खं१ विना नास्ति ।। Page #163 -------------------------------------------------------------------------- ________________ ११४ स्वोपज्ञलघुवृत्तिविभूषितं पूर्वः कालो यस्य तद्वाच्येकादीनि चैकार्थानि परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । स्नातानुलिप्तः , एकशाटी , सर्वान्नम् , जरद्गवः , पुराणकवि: , नवोक्ति: , केवलज्ञानम् । एकार्थमित्येव-स्नात्वाऽनुलिप्तः ॥९७|| दिगधिकं संज्ञा-तद्धितोत्तरपदे ।३।११९८॥ दिग्वाच्यधिकं चैकार्थं नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् , संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परत: । दक्षिणकोशला: , पूर्वेषुकामशमी , दाक्षिणशाल: , अधिकषाष्टिकः , उत्तरगवधनः , अधिकगवप्रियः ॥९८॥ संख्या समाहारे च द्विगुश्वाऽनाम्न्ययम् ।३।११९९॥ संख्यावाचि परेण नाम्ना समासस्तत्पुरुष: कर्मधारयश्च स्यात् , संज्ञातद्धितयोविषये , उत्तरपदे च परे , समाहारे चार्थे , अयमेव चाऽसंज्ञायां द्विगुश्च । पञ्चाम्राः , सप्तर्षयः ; द्वैमातुरः , अध्यर्द्धकंस: ; पञ्चगवधनः , पञ्चनावप्रियः ; पञ्चराजी । समाहारे चेति किम् ? अष्टौ प्रवचनमातरः । अनाम्नीति किम् ? पाश्चर्षम् ।।९९|| निन्द्यं कुत्सनैरपापायैः ।३।११००॥ निन्द्यवाचि निन्दाहेतुभि: पापादिव : सह समासस्तत्पुरुष: कर्मधारयश्च स्यात् । वैयाकरणखसूची , मीमांसकदुर्दुरूढः । निन्द्यमिति किम् ? वैयाकरणश्चौर: । अपापाद्यैरिति किम् ? पापवैयाकरण: , हतविधिः ॥१०॥ उपमानं सामान्यैः ।३।१।१०१॥ उपमानवाच्येकार्थमुपमानोपमेयसाधारणधर्मवाचिभिरेव समासस्तत्पुरुषः कर्मधारयश्च स्यात् । शस्त्रीश्यामा , मृगचपला । उपमानमिति किम् ? देवदत्ता श्यामा । सामान्यैरिति किम् ? अग्निर्माणवकः ॥१०१।। उपमेयं व्याघ्रायैः साम्यानुक्तौ ।३।१।१०२॥ उपमेयवाच्येकार्थमुपमानवाचिभिर्व्याघ्राद्यैः साधारणधर्मानुक्तौ समासस्तत्पुरुषः कर्मधारयश्च स्यात् । पुरुषव्याघ्रः , श्वसिंही। साम्यानुक्ताविति किम् ? पुरुषव्याघ्रः शूर इति मा भूत् ।।१०२|| पूर्वा-ऽपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीरम् । ३३११०३॥ Page #164 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ११५ एतान्येकार्थानि परेण नाम्ना समासस्तत्पुरुष: कर्मधारयश्च स्यु: । पूर्वपुरुषः , अपरपुरुष: , प्रथमपुरुष: , चरमपुरुष: , जघन्यपुरुषः, समानपुरुषः , मध्यपुरुष: , मध्यमपुरुष: , वीरपुरुषः ।।१०३।। श्रेण्यादि कृताद्यैश्च्व्यर्थे ।३।१।१०४॥ श्रेण्याघेकार्थं कृताद्यैः सह च्व्यर्थे गम्ये समासस्तत्पुरुष: कर्मधारयश्च स्यात् । श्रेणिकृताः , ऊककृता: । च्व्यर्थ इति किम् ? श्रेणय: कृताः किञ्चित् ।।१०४।। क्तं नञादिभिन्नैः ।३।१।१०५॥ क्तान्तमेकार्थं नप्रकारैरेव यानि भिन्नानि तैः सह समासस्तत्पुरुष: कर्मधारयश्च स्यात् । कृताकृतम् , पीताऽवपीतम् । क्तमिति किम् ? कर्त्तव्यमकर्त्तव्यं च । नत्रादिभिन्नैरिति किम् ? कृतं प्रकृतम् , कृतं चाऽविहितं च ॥१०५।। सेड् नाऽनिटा ।३।१।१०६॥ सेट् क्तान्तं नादिभिन्नेनाऽनिटा सह न समस्यते । क्लिशितमक्लिष्टम् , शितमशातम् । सेडिति किम् ? कृताकृतम् । अनिटेति किम् ? अशितानशितम् ।।१०६।। सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ।३।१।१०७॥ एतान्येकार्थानि पूजायां गम्यायां पूज्यवचनैः सह समासस्तत्पुरुषः कर्मधारयश्च स्युः । सत्पुरुषः , महापुरुष: , परमपुरुष: , उत्तमपुरुष: , उत्कृष्टपुरुषः । पूजायामिति किम् ? सन् घट: , अस्तीत्यर्थः ।।१०७|| वृन्दारक-नाग-कुञ्जरैः ।३।१।१०८॥ पूजायां गम्यायामेभिः सह पूज्यवाच्येकार्थं समासस्तत्पुरुष: कर्मधारयश्च स्यात् । गोवृन्दारक: , गोनाग: , गोकुञ्जरः । पूजायामित्येव- सुसीमो नागः ।।१०८।। कतर-कतमौ जातिप्रश्ने ।३।१।१०९॥ एतावेकार्थी जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्याताम् । कतरकठ: , कतमगार्ग्य: । जातिप्रश्न इति किम् ? कतरः शुक्ल: , कतमो गन्ता ||१०९।। किं क्षेपे ।३।१।११०॥ निन्दायां गम्यायां किमित्येकार्थं कुत्स्यवाचिना समासस्तत्पुरुष: कर्मधारयश्च Page #165 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं स्यात् । किंराजा, किंगौ: । क्षेप इति किम् ? को राजा तत्र ॥ ११० ॥ पोटा-युवति स्तोक- कतिपय गृष्टि- धेनु वशा वेहद्- बष्कयणीप्रवक्तृ - श्रोत्रियाऽध्यायक- धूर्त्त-प्रशंसारूढैर्जातिः | ३|१|१११ ॥ पोटादिभिः प्रशंसारूढैश्च सह जातिवाच्येकार्थं समासस्तत्पुरुषः कर्मधारयश्च स्यात् । इभ्यपोटा नागयुवति:, अग्निस्तोकम् दधिकतिपयम्, गोगृष्टि: गोधेनुः, गोवशा, गोवेहत्, गोबष्कयणी कठप्रवक्ता कठश्रोत्रियः " , , कठाध्यायकः, मृगधूर्त्तः, गोमतल्लिका, गोप्रकाण्डम् ॥ १११ ॥ चतुष्पाद् गर्भिण्या | ३|१|११२॥ चत्वारः पादा यस्या जातेस्तद्वाच्येकार्थं गर्भिण्या सह समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । गोगर्भिणी, महिषगर्भिणी । जातिरित्येव - कालाक्षी गर्भिणी ॥ ११२ ॥ ११६ " " " " । युवा खलति पलित- जरद् वलिनैः | ३|१|११३॥ युवन्नित्येकार्थमेभिः सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् । युवखलति: युवपलितः, युवजरन्, युववलिनः, युववलिना ॥ ११३ ॥ कृत्य तुल्याख्यमजात्या | ३|१|११४ || । भोज्योष्णम्, स्तुत्यपटुः कृत्यान्तं तुल्यपर्यायं चैकार्थमजात्यर्थेन सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् तुल्यसन्, सदृशमहान् । अजात्येति किम् ? भोज्य ओदनः ||११४॥ " ? कुमारः श्रमणादिना । ३ | १|११५ ॥ कुमार इत्येकार्थं श्रमणादिना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कुमारश्रमणा कुमारप्रव्रजिता ॥ ११५ ॥ मयूरव्यंसकेत्यादयः | ३|१|११६ ॥ एते तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः कम्बोजमुण्डः, एहीडं कर्म अनीतपिबता क्रिया, कुरुको वक्ता, गतप्रत्यागतम्, क्रयाक्रयिका शाकपार्थिवः, त्रिभाग: सर्वश्वतः ||११६ || ? चार्थे द्वन्द्वः सहोक्तौ ॥३॥१॥११७॥ नाम नाम्ना सह सहोक्तिविषये चार्थवृत्तिः समासो द्वन्द्वः स्यात् । प्लक्षन्यग्रोधौ , Page #166 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । , वाक्त्वचम्। नाम नाम्नेत्यनुवृत्तावपि लघ्वक्षरा०[३।१।१६०] दिसूत्रे एकग्रहणाद् बहूनामपि—धव-खदिर-पलाशा: । चार्थ इति किम् ? वीप्सासहोक्तौ मा भूत्ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ? प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् ।।११७|| समानामर्थेनैकः शेषः ।३।१।११८॥ अर्थेन समानांसमानार्थानां सहोक्तौ गम्यायामेक: शिष्यते , अर्थादन्ये निवर्त्तन्ते । वक्रश्च कुटिलश्च वक्रौ कुटिलौ वा । सितश्च शुक्लश्च श्वेतश्च सिता: शुक्ला: श्वेता वा । अर्थेन समानामिति किम् ? प्लक्ष-न्यग्रोधौ । सहोक्तावित्येव-वक्रश्च कुटिलश्च दृश्यः ॥११८॥ स्यादावसंख्येयः ।३।११११९॥ सर्वस्मिन् स्यादौ विभक्तौ समानां तुल्यरूपाणां सहोक्तावेकः शिष्यते , न तु संख्येयवाची । अक्षश्च शंकटस्य , अक्षश्च देवनः , अक्षश्च बिभीतक: अक्षा: । स्यादाविति किम् ? माता च जननी , माता च धान्यस्य मातृ-मातारौ । असंख्येय इति किम् ? एकश्चैकश्च ।।११९।। त्यदादिः ।३।१।१२०॥ त्यदाद्यैरन्येन च सहोक्तौ त्यदादिरेवैक: शिष्यते । स च चैत्रश्च तौ , स च यश्च यौ , अहं च स च त्वं च वयम् ।।१२०॥ भ्रातृ-पुत्राः स्वसृ-दुहितृभिः ।३।१।१२१॥ स्वस्रर्थेन सहोक्तौ भ्रात्रर्थः , दुहित्रर्थेन च पुत्रार्थ एक: शिष्यते । भ्राता च स्वसा च=भ्रातरौ , पुत्रश्च दुहिता च=पुत्रौ ।।१२१।। पिता मात्रा वा ।३।१।१२२॥ मातृशब्देन सहोक्तौ पितृशब्द एक: शिष्यते वा। पिता च माता च पितरौ , मातापितरौ ॥१२२।। श्वशुरः श्वश्रूभ्यां वा ।३।१।१२३॥ श्वश्रूशब्देन सहोक्तौ श्वशुर एको वा शिष्यते । श्वशुरौ , श्वश्रू-श्वशुरौ ।।१२३।। वृद्धो यूना तन्मात्रभेदे ।३।१।१२४॥ यूना सहोक्तौ वृद्धवाच्येक: शिष्यते , तन्मात्रभेदे , न चेत् प्रकृतिभेदोऽर्थभेदो १. शकटः पा१ । शकट पामू३ ।। Page #167 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं वाऽन्यः स्यात् । गार्ग्यश्च गार्ग्यायणश्च = गार्ग्यो । वृद्ध इति किम् ? गर्ग - गार्ग्यायणौ । यूनेति किम् ? गार्ग्य गर्गौ । तन्मात्रभेद इति किम् ? गार्ग्य - वात्स्यायनौ || १२४|| स्त्रीपुंवच्च । ३।१।१२५ ।। ११८ - वृद्धस्त्रीवाची यूना सहोत्तौ एकः शिष्यते, पुंलिङ्गश्चायं तन्मात्रभेदे । गार्गी च गार्ग्यायणश्च=गार्ग्यो | गांर्गी च गार्ग्यायणौ च [ = गर्गाः ] गर्गान् ॥ १२५ ।। पुरुषः स्त्रिया | ३|१|१२६॥ " पुरुषशब्द: प्राणिनि पुंसि रूढः स्त्रीवाचिना सहोतौ पुरुष एकः शिष्यते स्त्रीपुरुषमात्रभेदश्चेत् । ब्राह्मणश्च ब्राह्मणी च = ब्राह्मणौ । पुरुष इति किम् ? तीरं नदनदीपतेः । तन्मात्रभेद इत्येव - पुंस्त्रियौ ॥ १२६ ॥ ग्राम्याशिशुद्विशफसंघे स्त्री प्रायः | ३|१|१२७ ॥ ग्राम्या अशिशवो ये द्विशफा द्विखुरा अर्थात् पशवस्तेषां संघे स्त्रीपुरुषसहोक्तौ प्रायः स्त्रीवाच्येकः शिष्यते, स्त्रीपुरुषमात्रभेदश्चेत् । गावश्च स्त्रियः गावश्च नराः = इमा गाव: । ग्राम्येति किम् ? रुरवश्चेमे रुरवश्चेमा : = इमे रुरवः | अशिश्विति किम् १ बर्कर्यश्च बर्कराश्च = बर्कराः । द्विशफेति किम् ? गर्दभाश्व गर्दभ्यश्च =गर्दभाः । संघ इति किम् ? गौश्वायं गौश्चेयम् = इमौ गावौ । प्रायः इति किम् ? उष्ट्राश्च उष्ट्रयश्च = उष्ट्राः || १२७|| क्लीबमन्येनैकं च वा । ३।१।१२८॥ क्लीबं नपुंसकम्, अन्येन अक्लीबेन सहोक्तावेकं शिष्यते क्लीबा - ऽक्लीवमात्रभेदे एकमेकार्थं च वा स्यात् । शुक्लं च शुक्लश्च = शुक्लं शुक्ले वा । शुक्लं च शुक्लश्च शुक्ला च=शुक्लं शुक्लानि वा । अन्येनेति किम् ? शुक्लं च शुक्लं च=शुक्ले । तन्मात्रभेद इत्येव - हिमहिमान्यौ ॥ १२८|| पुष्यार्थाद् भे पुनर्वसुः | ३|१|१२९|| पुष्यार्थानक्षत्रवृत्तेः परो नक्षत्रवृत्ति: पुनर्वसुः सहोती द्वयर्थः सन् एकार्थः स्यात् । उदितौ पुष्य-पुनर्वसू तिष्य- पुनर्वसू । पुष्यार्थादिति किम् ? आर्द्रापुनर्वसवः । पुनर्वसुरिति किम् ? पुष्य मघाः । भ इति किम् ? तिष्यपुनर्वसवो , बालाः ||१२९॥ १. गाय च गार्ग्यायणौ च गर्गान् खंर, अयं पाठः समीचीन एव ।। २. स्त्रीपुंसौ सं१, २ पार J3 ।। ३. भेदे तच्च शिष्यमाणमेकमेकार्थं खं१ ॥ Page #168 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः ।३।१।१३०॥ द्रव्यं गुणाद्याश्रयः , विरोधिवाचिनाम् अतदाश्रयवृत्तीनां द्वन्द्वो वैकार्थः स्यात् । स्वैः सजातीयैरेवाऽऽरब्धश्चेत् । सुखदुःखम् , सुखदुःखे ; लाभालाभम् , लाभालाभौ । विरोधिनामिति किम् ? काम-क्रोधौ । अद्रव्याणामिति किम् ? शीतोष्णे जले । स्वैरिति किम् ? बुद्धि-सुख-दुःखानि ॥१३०॥ अश्ववडव-पूर्वापरा-ऽधरोत्तराः ।३।१११३१॥ एते त्रयो द्वन्द्वा एकार्था वा स्युः , स्वैश्चेत् । अश्ववडवम् , अश्ववडवौ ; पूर्वापरम् , पूर्वापरे ; अधरोत्तरम् , अधरोत्तरे ।।१३१।। पशु-व्यञ्जनानाम् ।३।१।१३२॥ पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एकार्थो वा स्यात् । गोमहिषम् , गोमहिषौ ; दधिघृतम् , दधिघृते ।।१३२।। तरु-तृण-धान्य-मृग-पक्षिणां बहुत्वे ।३।१।१३३॥ एतद्वाचिनां बह्वर्थानां प्रत्येकं स्वैर्द्वन्द्व एकार्थो वा स्यात् । प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः ; कुशकाशम् , कुशकाशा: ; तिलमाषम् , तिलमाषा: ; ऋश्यैणम् , ऋश्यैणा: ; हंसचक्रवाकम् , हंसचक्रवाका: ।।१३३।। सेनाङ्ग-क्षुद्रजन्तूनाम् ।३।१।१३४॥ सेनाङ्गानां क्षुद्रजन्तूनां च बह्वर्थानां स्वैर्द्वन्द्व एकार्थो नित्यं स्यात् । अश्वरथम् , यूकालिक्षम् ।।१३४।। फलस्य जातौ ।३।११३५॥ ___ फलवाचिनां बह्वर्थानां जातौ द्वन्द्व एकार्थ: स्यात् । बदरामलकम् । जाताविति किम् ? एतानि बदरामलकानि सन्ति ।।१३५।। अप्राणि-पश्चादेः ।३।१।१३६॥ प्राणिभ्यः पश्वादिसूत्रोक्तेभ्यश्च येऽन्यद्रव्यवाचिनस्तेषां जात्यर्थानां स्वैर्द्वन्द्व एकार्थ: स्यात् । आराशस्त्रि । जातावित्येव-सह्यविन्ध्यौ । प्राण्यादिवर्जनं किम् ? ब्राह्मणक्षत्रियविट्शूद्राः , ब्राह्मणक्षत्रियविट्शूद्रम् ; गोमहिषौ , गोमहिषम् ; प्रक्षन्यग्रोधौ , प्लक्षन्यग्रोधम् ; अश्वरथौ , अश्वरथम् ; बदरामलके १. त्रयोऽपि खं१ ॥ Page #169 -------------------------------------------------------------------------- ________________ १२० बदरामलकम् ||१३६ ॥ प्राणि तूर्याङ्गाणाम् | ३|१|१३७॥ 1 प्राणि- तूर्ययोरङ्गार्थानां स्वैर्द्वन्द्व एकार्थः स्यात् । कर्णनासिकम्, मार्दङ्गिकपाणविकम् । स्वैरित्येव - पाणि- गृध्रौ ॥१३७॥ चरणस्य स्थेणोऽद्यतन्यामनुवादे | ३|१|१३८|| स्वोपज्ञलघुवृत्तिविभूषितं चरणाः कठादयः, तद्वाचिनामद्यतन्यां यौ स्थेणौ तयोः कर्तृत्वेन सम्बन्धिनां स्वैर्द्वन्द्वोऽनुवादविषये एकार्थ: स्यात् । प्रत्यष्ठात् कठकालापम्, उदगात् कठकौथुमम् | अनुवाद इति किम् ? उदगुः कठकालापाः अप्रसिद्धं कथयति ॥१३८|| अक्लीवेऽध्वर्युक्रतोः | ३|१|१३९ ॥ , अध्वर्युः यजुर्वेदः, तद्विहितक्रतुवाचिनां स्वैर्द्वन्द्व एकार्थ: स्यात्, न चेदेते क्लीबवृत्तयः | अर्काश्वमेधम् । अक्लीब इति किम् ? गवामयनादित्यानामयने । अध्वविति किम् ? इषु- वज्रौ । क्रतोरिति किम् ? दर्श- पौर्णमासौ ॥ १३९ ॥ निकटपाठस्य | ३|१|१४०॥ निकटः पाठो येषामध्येतॄणां तेषां स्वैर्द्वन्द्व एकार्थः स्यात् । पदकक्रमकम् ।। १४० ।। नित्यवैरस्य । ३।१।१४१॥ नित्यं जातिनिबद्धं वैरं येषां तेषां स्वैर्द्वन्द्व एकार्थः स्यात् । अहिनकुलम् । नित्यवैरस्येति किम् ? देवासुराः, देवासुरम् || १४१ ।। नदी- देश - पुरां विलिङ्गानाम् ||३|१|१४२|| एषां विविधलिङ्गानां स्वैर्द्वन्द्व एकार्थ: स्यात् । गङ्गा - शोणम्, कुरु कुरुक्षेत्रं मथुरा - पाटलिपुत्रम् । विलिङ्गानामिति किम् ? गङ्गा-यमुने || १४२|| पात्र्यशूद्रस्य | ३|१|१४३॥ पात्रार्हशूद्रवाचिनां स्वैर्द्वन्द्व एकार्थः स्यात् । तक्षायस्कारम् | पात्र्येति किम् ? जनङ्गम-बुक्कसाः ॥ १४३॥ " गवाश्वादिः | ३|१|१४४॥ अयं द्वन्द्वः एकार्थः स्यात् । गवाश्वम्, गवाविकम् ॥ १४४॥ न दधिपय आदिः | ३|१|१४५॥ Page #170 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १२१ दधिपयआद्यो द्वन्द्व एकार्थो न स्यात् । दधिपयसी , सर्पिर्मधुनी ॥१४५॥ संख्याने ।३।१।१४६॥ वर्तिपदार्थानां गणने गम्ये द्वन्द्व एकार्थो न स्यात् । दश गोमहिषा: , बहवः पाणिपादाः ॥१४६।। वाऽन्तिके ।३।१।१४७॥ वर्तिपदार्थानां संख्यानस्य समीपे गम्ये द्वन्द्व एकार्थो वा स्यात् । उपदशं गोमहिषम् , उपदशा गोमहिषा: ॥१४७।। प्रथमोक्तं प्राक् ।३।१।१४८॥ अत्र समासप्रकरणे प्रथमान्तेन यनिर्दिष्टं तत् प्राक् स्यात् । आसन्नदशा: , सप्तगङ्गम् ।।१४८|| राजदन्तादिषु ।३।१।१४९॥ एतेषु समासेष्वप्राप्तप्राग्निपातं प्राक् स्यात्। राजदन्तः , लिप्तवासितम्॥१४९।। विशेषण-सर्वादि-संख्यं बहुव्रीहौ ।३।१।१५०॥ विशेषणं सर्वादि संख्यावाचि च बहुव्रीहौ प्राक् स्यात् । चित्रगुः , सर्वशुक्ल: , द्विकृष्ण: ।।१५०।। क्ताः ।३।११५१॥ क्तान्तं सर्वं बहुव्रीहौ प्राक् स्यात् । कृतकट: ।।१५१|| जाति-काल-सुखादेर्नवा ।३।१।१५२॥ जाते: कालात् सुखादिभ्यश्च बहुव्रीहौ क्तान्तं वा प्राक् स्यात् । शाङ्गरजग्धी , जग्धशाङ्गरा ; मांसजाता , जातमासा ; सुखजाता , जातसुखा ; दु:खहीना , हीनदुःखा ।।१५२।। आहिताग्न्यादिषु ।३।१।१५३॥ एषु बहुव्रीहिषु क्तान्तं वा प्राक् स्यात् । आहिताग्निः , अग्र्याहित: ; जातदन्तः , दन्तजातः ।।१५३।। प्रहरणात् ।३।११५४॥ १. मासयाता, यातमासा, सुखयाता, यातसुखा पार, खंसं२, J3 विना । दृश्यताम् २।४।४७|| Page #171 -------------------------------------------------------------------------- ________________ १२२ स्वोपज्ञलघुवृत्तिविभूषितं प्रहरणार्थात् क्तान्तं बहुव्रीहौ वा प्राक् स्यात् । उद्यतासिः , अस्युद्यतः ॥१५४|| न सप्तमीन्द्वादिभ्यश्च ।३।१।१५५॥ इन्द्वादे: प्रहरणार्थाच्च प्राक् सप्तम्यन्तं बहुव्रीहौ न स्यात् । इन्दुमौलिः , पद्मनाभ: , असिपाणिः ॥१५५|| गड्वादिभ्यः ।३।१।१५६॥ गड्वादिभ्यो बहुव्रीहौ सप्तम्यन्तं प्राग् वा स्यात् । कण्ठेगडुः , गडुकण्ठः ; मध्येगुरुः , गुरुमध्यः ॥१५६।। प्रियः ।३।२१५७॥ अयं बहुव्रीहौ प्राग् वा स्यात् । प्रियगुडः , गुडप्रियः ।।१५७।। कडारादयः कर्मधारये ।३।१।१५८॥ एते कर्मधारये प्राग् वा स्युः । कडारजैमिनि: , जैमिनिकडार: ; काणद्रोण: , द्रोणकाण: ।।१५८|| धर्मार्थादिषु द्वन्द्वे ।३।१।१५९॥ एषु द्वन्द्वेष्वप्राप्तप्राक्त्वं वा प्राक् स्यात् । धर्मार्थौ , अर्थधम्मौ ; शब्दार्थों , अर्थशब्दौ ॥१५९॥ लघ्वक्षरा-ऽसखीदुत्-स्वराद्यदल्पस्वरा-ऽय॑मेकम् ।३।१।१६०॥ लघ्वक्षरं सखिवर्जेदुदन्तं स्वराद्यकारान्तमल्पस्वरं पूज्यवाचि चै द्वन्द्वे प्राक स्यात् । शरंशीर्षम् , अग्नीषोमौ , वायुतोयम् । असखीति किम् ? सुतसखायौ । अस्त्र-शस्त्रम् , प्लक्ष-न्यग्रोधौ , श्रद्धा-मेधे । लघ्वादीति किम् ? कुक्कुट-मयूरो , मयूर-कुकुटौ । एकमिति किम् ? शङ्ख-दुन्दुभि-वीणा: । द्वन्द्व इत्येव-विस्पष्टपटुः ||१६०॥ ___ मास-वर्ण-भ्रात्रऽनुपूर्वम् ।३।१।१६१॥ एतद्वाचि द्वन्द्वेऽनुपूर्वं प्राक् स्यात् । फाल्गुन-चैत्रौ , ब्राह्मण-क्षत्रियो . ब्राह्मण-क्षत्रिय-विश: , बलदेव-वासुदेवौ ॥१६१।। भर्तुतुल्यस्वरम् ।३।१।१६२॥ १. लघुवृत्तेर्हस्तलिखितादर्शेषु शीर्ष इति पा१,२, खं१,२, 13 मध्ये पाठः । सीप॑ पा३ । बृहद्वृत्ती K1 मध्ये सीर्यं इति, K2 मध्ये तु शीर्य इति पाठः ।। Page #172 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १२३ नक्षत्रतुवाचि तुल्यस्वरं द्वन्द्वेऽनुपूर्वं प्राक् स्यात् । अश्विनी-भरणी-कृत्तिकाः , हेमन्त-शिशिर-वसन्ताः । तुल्यस्वरमिति किम् ? आर्द्रा-मृगशिरसी , ग्रीष्म-वसन्तौ ।।१६२॥ संख्या समासे ।३।१।१६३॥ समासमात्रे संख्यावाच्यनुपूर्वं प्राक् स्यात् । द्वित्राः , द्विशती , एकादश ।।१६३|| [इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] तृतीयस्याध्यायस्य प्रथमः पादः समाप्त: ।।३।१।। असंरब्धा अपि चिरं दुःसहा वैरिभूभृताम् । चण्डाश्चामुण्डराजस्य प्रतापशिखिन: कणाः ।।९।। १. समाप्तः खं२ विना नास्ति ।। २. भूभुजाम् प्रा० पार ॥ Page #173 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं [द्वितीयः पादः ] परस्परा-ऽन्योन्येतरेतरस्याम् स्यादेर्वाऽपुंसि | ३ |२| १ || एषामपुंवृत्तीनां स्यादेराम् वा स्यात् । इमे सख्यौ कुले वा परस्परां परस्परम् अन्योन्यामन्योन्यम्, इतरेतरामितरेतरं भोजयत: । आभिः सखीभिः कुलैर्वा परस्परां परस्परेण, अन्योन्यामन्योन्येन, इतरेतरामितरेतरेण भोज्यते । अपुंसीति किम् ? नराः परस्परं भोजयन्ति ॥ १ ॥ . अमव्ययीभावस्याऽतोऽपञ्चम्याः | ३| २|२॥ १२४ , अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात्, न तु पञ्चम्याः । उपकुम्भमस्ति , उपकुम्भं हि । अव्ययीभावस्येति किम् ? प्रियोपकुम्भोऽयम् । अत इति किम् ? अधिस्त्रि | अपञ्चम्या इति किम् ? उपकुम्भात् ||२|| T वा तृतीयायाः | ३ | २|३॥ अदन्तस्याव्ययीभावस्य तृतीयाया अम् वा स्यात् । किं नः उपकुम्भम् , किं नः उपकुम्भेन । अव्ययीभावस्येत्येव — प्रियोपकुम्भेन || ३ || सप्तम्या वा | ३|२|४|| अदन्तस्याव्ययीभावस्य सप्तम्या अम् वा स्यात् । उपकुम्भम्, उपकुम्भे धेहि । अव्ययीभावस्येत्येव - प्रियोपकुम्भे ||४|| ऋद्ध - नदी - वंश्यस्य | ३ |२|५|| एतदन्तस्याऽव्ययीभावस्याsदन्तस्य सप्तम्या अम् नित्यं स्यात् । सुमगधम् उन्मत्तगङ्गम्, एकविंशतिभारद्वाजं वसति ||५|| अनतो लुप् ।३।२।६।। अदन्तवर्जस्याऽव्ययीभावस्य स्यादेर्लुप् स्यात् । उपवधु, उपकर्तृ । अनत इति किम् ? उपकुम्भात् । अव्ययीभावस्येत्येव-प्रियोपवधुः ||६|| अव्ययस्य | ३|२|७| " अव्ययानां स्यादेर्लुप् स्यात् । स्वः प्रात: । अव्ययस्येति किम् ? अत्युच्चैस: , 11611 १. इमे नराः J3 ।। २. देहि खं२ विना || Page #174 -------------------------------------------------------------------------- ________________ श्री सिद्धहेमचन्द्रशब्दानुशासनम् । ऐकार्थ्ये | ३|२|८|| ऐकार्थ्यम् ऐकपद्यम्, तन्निमित्तस्य स्यादेर्लुप् स्यात् । चित्रगुः पुत्रीयति औपगवः । अत एव लुब्विधानाद् नाम नाम्ना० [ ३|१|१८ ] इत्युक्तावपि स्याद्यन्तानां समासः स्यात् । ऐकार्थ्य इति किम् ? चित्रा गावो यस्येत्यादिवाक्ये मा भूत् ||८|| न नाम्येकस्वरात् खित्युत्तरपदेऽमः ॥३॥२२९॥ समासारम्भकमन्त्यं पदम् उत्तरपदम् तस्मिन् खित्प्रत्ययान्ते परे नाम्यन्तादेकस्वरात् पूर्वपदात् परस्याऽमो लुब् न स्यात् । स्त्रियंमन्यः, नावंमन्यः | नामीति किम् ? क्ष्मंमन्यः । एकस्वरादिति किम् ? वर्धुमन्या । खितीति किम् ? स्त्रीमा ||९| असत्त्वे ङसेः । ३।२।१०॥ असत्त्वे विहितस्य ङसेरुत्तरपदे परे लुब् न स्यात् । स्तोकान्मुक्तः । असत्त्व इति किम् ? स्तोकभयम् । उत्तरपद इत्येव - निःस्तोकः ||१०|| ब्राह्मणाच्छंसी | ३|२|११॥ " अत्र समासे ङसेर्लुबभावो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनाद् ऋत्विग्विशेषादन्यत्र लुबेव - ब्राह्मणशंसिनी स्त्री ||११|| ओजोऽञ्जः सहो -sम्भस् - तमस् - तपसष्टः । ३।२।१२॥ १२५ एभ्यः परस्य टावचनस्योत्तरपदे परे लुब् न स्यात् । ओजसाकृतम्, अञ्जसाकृतम् सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम्, तपसाप्राप्तम् । ट इति किम् ? ओजोभावः ||१२|| 7 , पुंजनुषोऽनुजा -s | ३|२|१३|| पुम्जनुर्भ्यां परस्य टो यथासंख्यमनुजेऽन्धे चोत्तरपदे लुब् न स्यात् । पुंसाऽनुजः जनुषाऽन्धः । ट इत्येव - पुमनुजा ||१३|| आत्मनः पूरणे | ३| २|१४|| अस्मात् परस्य टः पूरणप्रत्ययान्ते उत्तरपदे लुब् न स्यात् । आत्मनाद्वितीयः आत्मनाषष्ठः || १४ || १. तपसाप्तम् पा२ । तपसाकृतम् खं१ ।। २. ओजसो भाव ओजोभावः पा१ ॥ 7 Page #175 -------------------------------------------------------------------------- ________________ १२६ स्वोपज्ञलघुवृत्तिविभूषितं मनसश्वाऽऽज्ञायिनि ।३।२।१५॥ मनस आत्मनश्च परस्य ट आज्ञायिन्युत्तरपदे परे लुब् न स्यात्। मनसाऽऽज्ञायी , आत्मनाऽऽज्ञायी ॥१५॥ नाम्नि ।३।२।१६॥ मनस: परस्य ट: संज्ञाविषये उत्तरपदे परे लुब् न स्यात् । मनसादेवी । नाम्नीति किम् ? मनोदत्ता कन्या ।।१६।। परा-ऽऽत्मभ्यां ः ॥३॥२॥१७॥ आभ्यां परस्य डेवचनस्योत्तरपदे परे नाम्नि लुब् न स्यात् । परस्मैपदम् , आत्मनेपदम् । नाम्नीत्येव-परहितम् ।।१७।। अद्-व्यञ्जनात् सप्तम्या बहुलम् ।३।२।१८॥ अदन्ताद् व्यञ्जनान्ताच्च परस्या: सप्तम्या बहुलं नाम्नि लुब् न स्यात् । अरण्येतिलका: , युधिष्ठिरः। अद्वयञ्जनादिति किम् ? भूमिपाश: । नाम्नीत्येवतीर्थकाकः ॥१८॥ प्राकारस्य व्यञ्जने ।३।२।१९॥ राजलभ्यो रक्षानिर्वेश: कारः । प्राचां देशे य: कारः तस्य संज्ञायां गम्यायामद्व्यञ्जनात् परस्या: सप्तम्या व्यञ्जनादावुत्तरपदे परे लुब् न स्यात् । मुकुटेकार्षापण: , समिधिमाषक: । प्रागिति किम् ? यूथपशु: , उदीचामयं न प्राचाम् । कार इति किम् ? अभ्यर्हितपशुः । व्यञ्जन इति किम् ? अविकटोरण: ||१९|| ___ तत्पुरुषे कृति ।३।२॥२०॥ अद्-व्यञ्जनात् परस्या: सप्तम्या: कृदन्ते उत्तरपदे तत्पुरुषे लुब् न स्यात् । स्तम्बेरमः , भस्मनिहुतम्। तत्पुरुष इति किम् ? धन्वकारकः । अद्वयञ्जनादित्येवकुरुचरः ॥२०॥ मध्या-ऽन्ताद् गुरौ ।३।२।२१॥ आभ्यां परस्या: सप्तम्या गुरावुत्तरपदे परे लुब् न स्यात् । मध्येगुरुः , अन्तेगुरुः ।।२१।। १. परे पा१ J3 नास्ति ।। २. परे पा१ खं२ नास्ति ।। ३. परे पा१ विना नास्ति ।। ४. परे नास्ति खं२॥ Page #176 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । अमूर्द्ध-मस्तकात् स्वाङ्गादकामे | ३|२|२२|| मूर्द्धमस्तकवर्जात् स्वाङ्गवाचिनोऽद् व्यञ्जनात् परस्याः सप्तम्याः कामवर्जे उत्तरपदे लुब् न स्यात् । कण्ठेकालः । अमूर्द्धमस्तकादिति किम् ? मूर्द्धशिख: मस्तकशिखः । अकाम इति किम् ? मुखकामः ||२२|| For at नवा | ३|२|२३॥ " बन्धे घञन्ते उत्तरपदे अद्-व्यञ्जनात् परस्याः सप्तम्या लुबू वा न स्यात् | हस्तेबन्धः, हस्तबन्धः ; चक्रेबन्धः चक्रबन्धः । घञीति किम् ? अजन्ते हस्तबन्धः ||२३|| कालात् तन-तर-तम- काले | ३|२|२४|| अद्-व्यञ्जनान्तात् कालवाचिनः परस्याः सप्तम्यास्तनादिप्रत्ययेषु काले चोत्तरपदे वा लुब् न स्यात् । पूर्वाह्णेतनः, पूर्वाह्णतन: ; पूर्वाह्णेतराम् पूर्वाह्णतरे ; पूर्वाह्णतमाम् पूर्वाह्णतमे ; पूर्वाह्णेकाले पूर्वाह्नकाले । कालादिति किम् ? शुक्लतरे | अद्वयञ्जनादित्येव रात्रितरायाम् ||२४|| शय वासि वासेष्वकालात् | ३|२|२५|| ; अकालवाचिनोऽद्व्यञ्जनात् परस्याः सप्तम्या एषूत्तरपदेषु लुब् वा न स्यात् । बिलेशयः, बिलशयः वनेवासी, वनवासी ग्रामेवासः अकालादिति किम् ? पूर्वाशयः || २५ || ; ग्रामवासः । वर्ष-क्षर- वरा - sप्-सरः शरोरोमनसो जे | ३| २|२६|| , ||२६|| " एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् वा न स्यात् । वर्षेज:, वर्षजः क्षरेजः क्षरज: वरेज: ; वरजः ; अप्सुजम्, अजम् ; सरसिजम् " सरोजम् ; शरेज: ; मनसिज:, मनोज: , ; शरज: उरसिज: उरोज: ; ? १२७ , > द्यु-प्रावृड्-वर्षा शरत्- कालात् । ३।२।२७|| एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् न स्यात् । दिविजः प्रावृषिजः वर्षासुजः, शरदिज:, कालेजः ||२७|| , अपो य - योनि मति-चरे | ३| २|२८|| अपः परस्याः सप्तम्या ये प्रत्यये योन्यादौ चोत्तरपदे लुब् न स्यात् । अप्सव्यः Page #177 -------------------------------------------------------------------------- ________________ १२८ , इन्प्रत्ययान्ते सिद्ध-स्थयोश्चोत्तरपदयोः सप्तम्या लुब् न न स्यात्, भवत्येवेत्यर्थः | स्थण्डिलवर्त्ती, साङ्काश्यसिद्धः समस्थः ||२९|| षष्ठ्याः क्षेपे | ३ | २|३०॥ स्वोपज्ञलघुवृत्तिविभूषितं अप्सुयोनिः अप्सुमतिः, अप्सुचरः ||२८|| नेन्-सिद्ध-स्थे ।३।२।२९॥ " 1 " एभ्यः परस्याः षष्ठ्या यथासंख्यं हरादावुत्तरपदे लुब् न स्यात् । पश्यतोहरः वाचोयुक्तिः दिशोदण्डः || ३२ || अदसोऽकञायनणोः | ३|२|३३|| अदसः परस्याः षष्ठ्चा अंकविषये उत्तरपदे आयनणि च परे लुब् न स्यात् । आमुष्यपुत्रिका, आमुष्यायणः ||३३|| देवानांप्रियः | ३|२|३४|| अत्र षष्ठ्या लुब् न स्यात् । देवानांप्रियः || ३४ ।। उत्तरपदे परे क्षेपे गम्ये षष्ठया लुब् न स्यात् । चौरस्यकुलम् ||३०|| पुत्रे वा | ३ | २|३१|| , पुत्रे उत्तरपदे क्षेपे षष्ठचा लुब् वा न स्यात् । दास्याः पुत्रः, दासीपुत्रः ||३१|| पश्यद् - वाग् - दिशो हर - युक्ति-दण्डे ।३।२।३२।। शेप - पुच्छ - लाङ्गूलेषु नाम्नि शुनः | ३|२|३५|| शुनः परस्याः षष्ठ्याः शेपादावुत्तरपदे संज्ञायां लुब् न स्यात् । शुनःशेप: शुनःपुच्छः, शुनोलाङ्गूलः ||३५|| वाचस्पति-वास्तोष्पति- दिवस्पति- दिवोदासम् | ३|२|३६|| एते समासाः षष्ठचलुपि निपात्यन्ते नाम्नि । वाचस्पतिः, वास्तोष्पतिः दिवस्पतिः दिवोदासः || ३६ || ऋतां विद्या - योनिसम्बन्धे | ३| २|३७|| " ऋदन्तानां विद्यया योन्या च कृते सम्बन्धे हेतौ सति प्रवृत्तानां षष्ठयास्तत्रै हेतौ सति प्रवृत्ते उत्तरपदे लुब् न स्यात् । होतुः पुत्रः पितुः पुत्रः पितुरन्तेवासी । ऋतामिति किम् ? आचार्यपुत्रः । विद्यायोनिसम्बन्ध इति किम् ? , १. अकञन्ते उत्तर खं१,२ पा१ ॥ ܐ Page #178 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । __ १२९ भर्तृगृहम् ।।३७॥ __ स्वसृ-पत्योर्वा ।३।२।३८॥ विद्यायोनिसम्बन्धनिमित्तानाम् ऋदन्तानां षष्ठया: स्वसृपत्योरुत्तरपदयोोनिसम्बन्धनिमित्तयोर्लुब् वा न स्यात् । होतु:स्वसा , होतृस्वसा ; स्वसुःपतिः , स्वसृपतिः । विद्यायोनिसम्बन्ध इत्येव-भर्तृस्वसा , होतृपतिः ॥३८॥ आ द्वन्द्वे ।३।२।३९॥ विद्यायोनिसम्बन्धनिमित्तानाम्ऋदन्तानांयोद्वन्द्वस्तस्मिन्सत्युत्तरपदेपूर्वपदस्याऽऽत् स्यात् । होतापोतारौ , मातापितरौ । ऋतामित्येव-गुरुशिष्यौ । विद्यायोनिसम्बन्ध इत्येव-कर्तृकारयितारौ ॥३९॥ पुत्रे ।३।२।४०॥ पुत्रे उत्तरपदे विद्यायोनिसम्बन्धनिमित्तानाम् ऋदन्तानां द्वन्द्वे आ: स्यात् । मातापुत्रौ , होतापुत्रौ ॥४०॥ वेदसहश्रुताऽवायुदेवतानाम् ।३।२॥४१॥ एषां द्वन्द्वे पूर्वपदस्योत्तरपदे आ: स्यात्। इन्द्रासोमौ। वेदेति किम् ? ब्रह्मप्रजापती । सहेति किम् ? विष्णुशक्रौ । श्रुतेति किम् ? चन्द्रसूर्यो । वायुवर्जनं किम् ? वाय्वग्नी । देवतानामिति किम् ? यूपचषालौ ॥४१॥ ई षोम-वरुणेऽग्नेः ।३।२॥४२॥ वेदसहश्रुताऽवायुदेवतानां द्वन्द्वे षोमे वरुणे चोत्तरपदेऽग्नेरी: स्यात् , षोमेति निर्देशाद् ईयोगे षत्वं च । अग्नीषोमौ , अग्नीवरुणौ । देवताद्वन्द्व इत्येव-अग्निसोमौ बटू ॥४२।। इर्वृद्धिमत्यविष्णौ ।३।२।४३॥ विष्णुवर्षे वृद्धिमत्युत्तरपदे देवताद्वन्द्वे अग्नेरि: स्यात् । आग्निवारुणीमनड्वाहीमालभेत । वृद्धिमतीति किम् ? अग्नीवरुणौ । अविष्णाविति किम् ? आग्नावैष्णवं चरुं निर्वपेत् ।।४३।। दिवो द्यावा ।३।२।४४॥ देवताद्वन्द्वे दिव उत्तरपदे द्यावेति स्यात् । द्यावाभूमी ॥४४।। दिवस-दिवः पृथिव्यां वा ।३।२॥४५॥ Page #179 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं देवताद्वन्द्वे दिवः पृथिव्यामुत्तरपदे एतौ वा स्याताम् । दिवस्पृथिव्यौ दिवः पृथिव्यौ, द्यावापृथिव्यौ || ४५ || उषासोषसः । ३।२।४६॥ १३० देवताद्वन्द्वे उषस उत्तरपदे उषासा स्यात् । उषासासूर्यम् ||४६ || मातरपितरं वा | ३ | २|४७॥ मातृपित्रोः पूर्वोत्तरपदयोर्द्वन्द्वे ऋतोऽरो वा निपात्यते । मातरपितरयो:, मातापित्रोः ||४७|| " वर्चस्कादिष्ववस्करादयः | ३|२|४८॥ एष्वर्थेष्वेते कृतशषसाद्युत्तरपदाः साधवः स्युः । अवस्करोऽन्नमलम्, अवकरोअपस्करो रथाङ्गम्, अपकरोऽन्यः ||४८|| ऽन्यः ; परतः स्त्री पुंवत् स्त्र्येकार्थेऽनूङ् | ३|२|४९ ॥ परतः विशेष्यवशात् स्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्तरपदे पुंवत् स्यात्, न तूङन्तः । दर्शनीयभार्यः । परत इति किम् ? द्रोणीभार्यः । स्त्रीति किम् ? खलपुदृष्टिः । स्त्र्येकार्थ इति किम् ? गृहिणीनेत्रः, कल्याणीमाता । अनूङिति किम् ? । करभोरुभार्यः ||४९|| क्यङ् - मानि- पित्तद्धिते | ३ |२|५० ॥ क्यङि मानिनि चोत्तरपदे पित्तद्धित्ते च परतः स्त्रीलिङ्गोऽनूङ् पुंवत् स्यात् 1 श्येतायते, दर्शनीयमानी अयमस्याः अजथ्यं यूथम् ||५०|| जातिश्व णि तद्धितय - स्वरे |३२|५१ || , अन्या परतः स्त्री जातिश्च णौ प्रत्यये यादौ स्वरादौ च तद्धिते विषयभूते पुंवत् स्याद्, अनूङ् । पटयति, एत्य:, भावत्कम् । जाति- दारद्य:, गार्गः । तद्धितेति किम् ? हस्तिनीयति, हस्तिन्यः ॥ ५१ ॥ एयेऽग्नायी | ३ |२|५२॥ एयप्रत्ययेऽग्नाय्येव परत: स्त्री पुंवत् स्यात् । आग्नेयः । पूर्वेण सिद्धे नियमार्थमिदम् | श्यैनेयः ||५२|| नाप - प्रियाssदौ । ३।२।५२॥ अप्प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे प्रियादौ च परतः स्त्री पुंवन्न स्यात् । Page #180 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । कल्याणीचमा रात्रयः कल्याणीप्रियः । अप्रियादाविति किम् ? कल्याण पञ्चमीकः पक्षः ||५३|| " तद्धिताsककोपान्त्य- पूरण्याख्याः | ३|२२५४॥ तद्धितस्याऽकप्रत्ययस्य च क उपान्त्यो यासां ताः, पूरणप्रत्ययान्ताः, संज्ञाश्च परत: स्त्रियः पुंवन्न स्युः । मद्रिकाभार्यः, कारिकाभार्यः, पञ्चमीभार्यः, दत्ताभार्यः । तद्धिताकेति किम् ? पाकभार्यः ||५४ || तद्धितः स्वरवृद्धिहेतुररक्त विकारे । ३ । २।५५ ॥ १३१ रक्त-विकाराभ्यामन्यार्थे स्वरवृद्धिहेतुर्यस्तद्धितस्तदन्तः परतः स्त्री पुंवन्न स्यात् । माथुरीभार्यः । स्वरेति किम् ? वैयाकरणभार्यः । वृद्धिहेतुरिति किम् ? अर्द्धप्रस्थभार्यः । अरक्तविकार इति किम् ? काषायबृहतिकः, लौषः || ५५ || स्वाङ्गान्ङीर्जातिश्चाऽमानिनि । ३।२।५६ ॥ I स्वाङ्गाद् यो ङीस्तदन्तो जातिवाची च परतः स्त्री पुंवन्न स्यात्, न तु मानिनि । दीर्घकेशीभार्यः कठीभार्यः शूद्राभार्यः । स्वाङ्गादिति किम् ? । ; । पटुभार्यः । अमानिनीति किम् ? दीर्घकेशमानिनी || ५६ || पुंवत् कर्म्मधारये || ३ |२|५७॥ परतः स्त्री अनूङ् कर्मधारये सति स्त्र्येकार्थे उत्तरपदे परे पुंवत् स्यात् । कल्याणप्रिया, मद्रकभार्या, माथुरवृन्दारिका, चन्द्रमुखवृन्दारिका । अनूङित्येवब्रह्मबन्धूवृन्दारिका ॥५७॥ रिति | ३ |२|५८ || परत: स्त्री अनूङ् रिति प्रत्यये पुंवत् स्यात् । पटुजातीया, कठदेशीया ॥ ५८ ॥ त्व- ते गुणः ।३।२।५९॥ परतः स्त्र्यनूङ् गुणवचनस्त्व-तयोः प्रत्यययोः पुंवत् स्यात् । पटुत्वम्, पटुता | गुण इति किम् ? कठीत्वम् ॥५९॥ च्वौ क्वचित् |३|२|६०॥ परतः स्त्र्यनूङ् च्वौ क्वचित् पुंवत् स्यात् । महद्भूता कन्या । कचिदिति किम् ? गोमतीभूता ॥ ६० ॥ सर्वादयोऽस्यादौ | ३ |२|६१॥ Page #181 -------------------------------------------------------------------------- ________________ १३२ स्वोपज्ञलघुवृत्तिविभूषितं सर्वादि: परत: स्त्री पुंवत् स्यात् , न तु स्यादौ । सर्वस्त्रियः , भवत्पुत्रः । अस्यादाविति किम् ? सर्वस्यै ।।६१।। मृगक्षीरादिषु वा ।३।२।६२॥ एषु समासेषु परत: स्त्री उत्तरपदे पुंवद् वा स्यात् । मृगक्षीरम् , मृगीक्षीरम् , काकशाव: , काकीशावः ।।६२।। ऋदुदित् तर-तम-रूप-कल्प-ब्रुव-चेलड्-गोत्र-मत-हते वा ह्रस्वश्च ।३।२।६३॥ __ऋदुदित् परत: स्त्री तरादिषु प्रत्ययेषु ब्रुवादौ च स्त्र्येकार्थे उत्तरपदे ह्रस्वान्तः पुंवच्च वा स्यात् । पचन्तितरा , पचत्तरा , पचन्तीतरा ; श्रेयसितरा , श्रेयस्तरा , श्रेयसीतरा । पचन्तितमा , पचत्तमा , पचन्तीतमा ; श्रेयसितमा , श्रेयस्तमा , श्रेयसीतमा । पचन्तिरूपा , पचद्रूपा , पचन्तीरूपा ; विदुषिरूपा , विद्वद्रूपा ; विदुषीरूपा । पचन्तिकल्पा , पचत्कल्पा , पचन्तीकल्पा ; विदुषिकल्पा , विद्वत्कल्पा , विदुषीकल्पा । पचन्तिबुवा , पचढुवा पचन्तीब्रुवा ; श्रेयसिब्रुवा , श्रेयोब्रुवा श्रेयसीब्रुवा । पचन्तिचेली , पचच्चेली , पचन्तीचेली ; श्रेयसिचेली , श्रेयश्चेली , श्रेयसीचेली। पचन्तिगोत्रा , पचद्गोत्रा , पचन्तीगोत्रा ; श्रेयसिगोत्रा , श्रेयोगोत्रा , श्रेयसीगोत्रा । पचन्तिमता , पचन्मता , पचन्तीमता ; श्रेयसिमता , श्रेयोमता , श्रेयसीमता । पचन्तिहता , पचद्धता , पचन्तीहता ; श्रेयसिहता , श्रेयोहता , श्रेयसीहता ॥६३।। ड्यः ।३।२।६४॥ ङयन्ताया: परत: स्त्रियास्तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्थेषु ह्रस्व: स्यात् । गौरितरा , गौरितमा , नर्तकिरूपा , कुमारिकल्पा , ब्राह्मणिब्रुवा , गार्गिचेली , ब्राह्मणिगोत्रा , गार्गिमता , गौरिहता ॥६४।। भोगवद्-गौरिमतो म्नि ।३।२।६५॥ अनयोङव॑न्तयोः संज्ञायां तरादिषु प्रत्ययेषु ब्रुवादौ चोत्तरपदे एकार्थे ह्रस्व: स्यात् । भोगवतितरा , गौरिमतितमा , भोगवतिरूपा , गौरिमतिकल्पा , भोगवतिब्रुवा , गौरिमतिचेली , भोगवतिगोत्रा , गौरिमतिमता , भोगवतिहता । नाम्नीति किम् ? भोगवतितरा , भोगवत्तरा , भोगवतीतरा ॥६५॥ Page #182 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १३३ नवैकस्वराणाम् ।३।२।६६॥ एकस्वरस्य ड्यन्तस्य तरादौ प्रत्यये ब्रुवादौ चोत्तरपदे स्त्र्येकार्थे वा ह्रस्व: स्यात्। स्त्रितरा , स्त्रीतरा ; ज्ञितमा , ज्ञीतमा ; ज्ञिब्रुवा , ज्ञीब्रुवा । एकस्वराणामिति किम् ? कुटीतरा ।।६६।। उङः ।३।२।६७॥ ऊङन्तस्य तरादौ ब्रुवादौ चोत्तरपदे स्त्र्येकार्थे वा ह्रस्व: स्यात् । ब्रह्मबन्धुतरा , ब्रह्मबन्धूतरा ; कद्रुब्रुवा , कब्रुवा ॥६७|| महतः कर-घास-विशिष्टे डाः ।३।२।६८॥ करादावुत्तरपदे महतो डा वा स्यात् । महाकरः , महत्कर: ; महाघास: , महद्घास: ; महाविशिष्टः , महद्विशिष्टः ।।६८।। स्त्रियाम् ।३।२।६९॥ स्त्रीवृत्तेर्महत: करादावुत्तरपदे नित्यं डा: स्यात् । महाकरः , महाघास: , महाविशिष्टः ||६९।। जातीयैकार्थेऽच्चेः ।३।२१७०॥ महतोऽच्च्यन्तस्य जातीयरि एकार्थे चोत्तरपदे डा: स्यात् । महाजातीयः , महावीरः । जातीयैकार्थे इति किम् ? महत्तरः । अच्वेरिति किम् ? महद्भूता कन्या ।।७०॥ न मुवनिषेधे ।३।२७१॥ महत: पुंवनिषेधविषये उत्तरपदे डा न स्यात् । महतीप्रिय: ।।७१।। इच्यस्वरे दीर्घ आच्च ।३।२।७२॥ इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घ आच्च स्यात् । मुष्टीमुष्टि , मुष्टामुष्टि । अस्वर इति किम् ? अस्यसि ।।७२।।। हविष्यष्टनः कपाले ।३।२।७३॥ हविष्यर्थे कपाले उत्तरपदेऽष्टनो दीर्घ: स्यात् । अष्टाकपालं हवि: । हविषीति किम् ? अष्टकपालम् । कपाल इति किम् ? अष्टपात्रं हविः ॥७३।। १. तरादौ प्रत्यये पा१ खं२ ।। Page #183 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं गवि युक्ते ।३।२।७४॥ युक्तेऽर्थे गव्युत्तरपदेऽष्टनो दीर्घ: स्यात् । अष्टागवं शकटम् । युक्त इति किम् ? अष्टगुश्चैत्रः ।।७४।। नानि ।३।२।७५॥ __ अष्टन उत्तरपदे संज्ञायां दीर्घः स्यात् । अष्टापद: कैलाशः । नाम्नीति किम् ? अष्टदंष्ट्रः ।।७५|| कोटर-मिश्रक-सिध्रक-पुरग-सारिकस्य वणे ।३।२।७६॥ एषां कृतणत्वे वने उत्तरपदे संज्ञायां दीर्घ: स्यात् । कोटरावणम् , मिश्रकावणम् सिध्रकावणम् , पुरगावणम् , सारिकावणम् ।।७६।। अञ्जनादीनां गिरौ ।३।२।७७॥ एषां गिरावुत्तरपदे नाम्नि दीर्घ: स्यात् । अञ्जनागिरिः , कुक्कुटागिरिः ॥७७।। अनजिरादिबहुस्वर-शरादीनां मतौ ।३।२।७८॥ अजिरादिवर्जबहुस्वराणां शरादीनां च मतौ प्रत्यये नाम्नि दीर्घः स्यात् । उदुम्बरावती , शरावती , वंशावती। अनजिरादीति किम् ? अजिरवती , हिरण्यवती ॥७८॥ ऋषौ विश्वस्य मित्रे ॥३॥२॥७९॥ ऋषावर्थे मित्रे उत्तरपदे विश्वस्य नाम्नि दीर्घः स्यात् । विश्वामित्रः ॥७९।। नरे।३।२।८०॥ नरे उत्तरपदे नाम्नि विश्वस्य दीर्घः स्यात् । विश्वानरः कश्चित् ।।८०।। वसु-राटोः ।३।२।८१॥ अनयोरुत्तरपदयोर्विश्वस्य दीर्घः स्यात् । विश्वावसुः , विश्वाराट् ।।८१।। . वलच्यपित्रादेः ।३।२।८२॥ वलच्प्रत्यये पित्रादिवर्जानां दीर्घः स्यात् । आसुतीवल: । अपित्रादेरिति किम् ? पितृवलः , मातृवल: ।।८२।। चितेः कचि ।३।२।८३॥ १. कैलासः पार J3 बृहद्वृत्तौ च ।। Page #184 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । चिते: कचि दीर्घ: स्यात् । एकचितीकः ।।८३।। स्वामिचिह्नस्याऽविष्टा-ऽष्ट-पञ्च-भिन्न-च्छिन्न-च्छिद्र-स्रुव-स्वस्तिकस्य कर्णे।३।२।८४॥ स्वामी चिह्नयते येन तद्वाचिनो विष्टादिवर्जस्य कर्णे उत्तरपदे दीर्घ: स्यात् । दात्राकर्ण: पशुः । स्वामिचिह्नस्येति किम् ? लम्बकर्णः । विष्टादिवर्जनं किम् ? विष्टकर्णः , अष्टकर्ण इत्यादि ।।८४॥ गति-कारकस्य नहि-वृति-वृषि-व्यधि-रुचि-सहि-तनौ कौ ।३।२।८५॥ गति-कारकयोर्नह्यादौ क्विबन्ते उत्तरपदे दीर्घः स्यात् । उपानत् , नीवृत् , प्रावृट् , श्वावित् , नीरुक् , ऋतीषट् , जलासट् , परीतत् ॥८५। घञ्युपसर्गस्य बहुलम् ।३।२।८६॥ घअन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः स्यात् । नीक्लेदः , नीवार: । बाहुलकात् क्वचिद् वा - प्रतीवेश: , प्रतिवेश: । क्वचिन्न - विषाद: , निषादः ॥८६।। नामिनः काशे ।३।२।८७॥ नाम्यन्तस्योपसर्गस्याऽजन्ते काशे उत्तरपदे दीर्घः स्यात् । नीकाश: , वीकाश: । नामिन इति किम् ? प्रकाशः ।।८७|| दस्ति ।३।२।८८॥ दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीत्त्तम् , वीत्त्तम् । द इति किम् ? वितीर्णम् । तीति किम् ? सुदत्तम् ।।८८।। अपील्वादेर्वहे ।३।२।८९॥ पील्वादिवर्जस्य नाम्यन्तस्य वहे उत्तरपदे दीर्घ: स्यात् । ऋषीवहम् , मुनीवहम् । अपील्वादेरिति किम् ? पीलुवहम् , दारुवहम् ।।८९।। शुनः ।३।२।९०॥ अस्योत्तरपदे दीर्घः स्यात् । श्वादन्त: , श्वावराहम् ।।९०। ___एकादश-षोडश-षोडत्-षोढा-षड्ढा ।३।२।९१॥ एकादयो दशादिषु कृतदीर्घत्वादयो निपात्यन्ते । एकादश , षोडश , षड् दन्ता अस्य षोडन् , षोढा , षड्ढा ।।९१।। Page #185 -------------------------------------------------------------------------- ________________ १३६ स्वोपज्ञलघुवृत्तिविभूषितं द्वित्र्यष्टानां द्वा-त्रयो-ऽष्टाः प्राक् शतादनशीति-बहुव्रीहौ ।३।२।९२॥ एषां यथासंख्यमेते प्राक् शतात् संख्यायामुत्तरपदे स्यु: , न तु अशीतौ बहुव्रीहिविषये च । द्वादश , त्रयोविंशतिः , अष्टात्रिंशत् । प्राक्ातादिति किम् ? द्विशतम् , त्रिशतम् , अष्टसहस्रम् । अनशीतिबहुव्रीहाविति किम् ? द्वयशीतिः , द्वित्राः ।।९२।। चत्वारिंशदादौ वा ।३।२।९३॥ द्वित्र्यष्टानां प्राक् शताच्चत्वारिंशदादावुत्तरपदे यथासंख्यं द्वा-त्रयोऽष्टा वा स्यु: , अनशीतिबहुव्रीहौ । द्वाचत्वारिंशत् , द्विचत्वारिंशत् ; त्रयश्चत्वारिंशत् , त्रिचत्वारिंशत् ; अष्टाचत्वारिंशत् , अष्टचत्वारिंशत् ।।९३।। हृदयस्य हृल्लास-लेखा-ऽण-ये ।३।२।९४॥ अस्य लास-लेखयोरुत्तरपदयोरणि ये च प्रत्यये हृत् स्यात् । हल्लास: , हल्लेख: , हार्दम् , हृद्यः ॥९४॥ पदः पादस्याऽऽज्याति-गोपहते ।३।२।९५॥ पादस्याज्यादावुत्तरपदे पद: स्यात् । पदाजिः , पदाति: , पदगः , पदोपहतः ॥९५|| हिम-हति-काषि-ये पद् ।३।२।९६॥ हिमादावुत्तरपदे ये च प्रत्यये पादस्य पद् स्यात् । पद्धिमम् , पद्धतिः , पत्काषी , पद्या: शर्कराः ॥९६।। ऋचः शसि ।३।२।९७॥ ऋचां पादस्य शादौ शस्प्रत्यये पद् स्यात् । पच्छो गायत्रीं शंसति । ऋच इति किम् ? पादश: श्लोकं वक्ति । द्विशपाठात् स्यादिशसि न स्यात् - ऋचः पादान् पश्य ।।९७॥ शब्द-निष्क-घोष-मिश्रे वा ।३।२।९८॥ शब्दादावुत्तरपदे पादस्य पद् वा स्यात् । पच्छब्दः , पादशब्द: ; पन्निष्क: , पादनिष्क: ; पद्घोषः , पादघोषः ; पन्मिश्रः , पादमिश्रः ।।९८|| नस् नासिकायास्तः क्षुद्रे ।३।२।९९॥ १. हृद्यम् खं२ ।। २. द्विशकारपाठात् खंर J3 || Page #186 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १३७ नासिकायास्तस्प्रत्यये क्षुद्रे चोत्तरपदे नस् स्यात् । नस्त: , न:क्षुद्रः ।।९९।। येऽवर्णे।३।२।१००॥ नासिकाया ये प्रत्यये वर्णादन्यत्रार्थे नस् स्यात् । नस्यम् । य इति किम् ? नासिक्यं पुरम् । अवर्ण इति किम् ? नासिक्यो वर्णः ॥१००।। शिरसः शीर्षन् ।३।२।१०१॥ शिरसो ये प्रत्यये शीर्षन् स्यात् । शीर्षण्य: स्वर: , शीर्षण्यं तैलम् । य इत्येव-शिरस्त: , शिरस्यति ॥१०१।। केशे वा ।३।२।१०२॥ शिरस: केशविषये ये प्रत्यये शीर्षन् वा स्यात् । शीर्षण्या: शिरस्या: केशा: ॥१०२॥ शीर्षः स्वरे तद्धिते ।३।२।१०३॥ शिरस: स्वरादौ तद्धिते शीर्षः स्यात् । हास्तिशीर्षिः , शीर्षिक: ।।१०३।। उदकस्योदः पेष-धि-वास-वाहने ।३।२।१०४॥ उदकस्य पेषमादावुत्तरपदे उद: स्यात् । उदपेषं पिनष्टि , उदधिर्घट: , उदवास: , उदवाहनः ।।१०४॥ वैकव्यञ्जने पूर्ये ।३।२।१०५॥ उदकस्याऽसंयुक्तव्यञ्जनादौ पूर्यमाणार्थे उत्तरपदे उदो वा स्यात् ।उदकुम्भ: , उदककुम्भ: । व्यञ्जन इति किम् ? उदकामत्रम् । एकेति किम् ? उदकस्थालम् । पूर्य इति किम् ? उदकदेश: ।।१०५|| मन्यौदन-सक्तु-बिन्दु-वज्र-भार-हार-वीवध-गाहे वा ।३।२।१०६॥ एषूत्तरपदेषु उदकस्योदो वा स्यात् । उदमन्थः , उदकमन्थ: ; उदौदन: , उदकौदनः ; उदसक्तुः , उदकसक्तुः ; उदबिन्दुः , उदकबिन्दुः ; उदवज्रः , उदकवज्रः ; उदभारः , उदकभार: ; उदहार: , उदकहार: ; उदवीवधः , उदकवीवधः ; उदगाहः , उदकगाह: ।।१०६॥ नाम्युत्तरपदस्य च ।३।२।१०७॥ उदकस्य पूर्वपदस्योत्तरपदस्य च संज्ञायामुदः स्यात् । उदमेघ: , उदवाह: , उदपानम् , उदधिः , लवणोदः , कालोदः ॥१०७|| Page #187 -------------------------------------------------------------------------- ________________ १३८ स्वोपज्ञलघुवृत्तिविभूषितं ते लुग्वा ।३।२।१०८॥ संज्ञाविषये पूर्वोत्तरपदे लुग् वा स्यात् । देवदत्तः , देव: , दत्त: ।।१०८|| व्यन्तरनवर्णोपसर्गादप ईप् ।३।२।१०९॥ व्यन्तामवर्णान्तव|पसर्गेभ्यश्च परस्याऽप उत्तरपदस्य ईप् स्यात् । द्वीपम् , अन्तरीपम् , नीपम् , समीपम् । उपसर्गादिति किम् ? स्वाप: । अनवर्णेति किम् ? प्रापम् , परापम् ॥१०९।। अनोर्देशे उप् ।३।२।११०॥ अनो: परस्याऽपो देशेऽर्थे उप् स्यात् । अनूपो देश: । देश इति किम् ? अन्वीपं वनम् ।।११०॥ __ खित्यनव्यया-ऽरुषो मोऽन्तो ह्रस्वश्च ।३।२।१११॥ स्वरान्तस्यानव्ययस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोऽन्तो यथासम्भवं ह्रस्वादेशश्च स्यात् । शंमन्य: , कालिंमन्या , अरुन्तुदः । खितीति किम् ? ज्ञमानी । अनव्ययेति किम् ? दोषामन्यमहः ।।१११।। सत्या-ऽगदा-ऽस्तोः कारे ।३।२।११२॥ एभ्य: कारे उत्तरपदे मोऽन्त: स्यात् । सत्यङ्कारः , अगदङ्कारः , अस्तुङ्कारः ॥११२।। लोकम्पृण-मध्यन्दिना-ऽनभ्याशमित्यम् ।३।२।११३॥ एते कृतपूर्वपदमन्ता निपात्यन्ते। लोकम्पृण: , मध्यन्दिनम् , अनभ्याशमित्यः ॥११३।। - भ्राष्ट्रा-ऽग्नेरिन्धे ।३।२।११४॥ आभ्यामिन्धे उत्तरपदे मोऽन्त: स्यात् । भ्राष्ट्रमिन्धः , अग्निमिन्धः ।।११४।। अगिलाद गिल-गिलगिलयोः ।३।२।११५॥ गिलान्तवर्जात् पूर्वपदात् परे गिले गिलगिले चोत्तरपदे मोऽन्त: स्यात् । तिमिङ्गिल: , तिमिङ्गिलगिल: । अगिलादिति किम् ? तिमिङ्गिलगिलः ॥११५।। भद्रोष्णात् करणे ।३।२।११६॥ १. भ्यास प्रा० बृहद्वृत्तिं च विना ।। २. मान्ता पा१ ।। ३. भ्यासमित्यः पा१,२ विना ॥ Page #188 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । आभ्यां पर: करणे उत्तरपदे मोऽन्तः स्यात् । भद्रकरणम् , उष्णंकरणम् ॥११६।। नवाऽखित्कृदन्ते रात्रेः ।३।२।११७॥ खिद्वर्जे कृदन्ते उत्तरपदे परे रात्रेर्मोऽन्तो वा स्यात् । रात्रिश्चरः , रात्रिचर: । खिद्वर्जनं किम् ? रात्रिंमन्यमहः । कृदन्त इति किम् ? रात्रिसुखम् । अन्तग्रहणं किम् ? रात्रयिता ॥११७॥ धेनोभव्यायाम् ।३।२।११८॥ धेनोभव्यायामुत्तरपदे मोऽन्तो वा स्यात् । धेनुंभव्या , धेनुभव्या ।।११८।। अषष्ठीतृतीयादन्याद् दोऽर्थे ।३।२।११९॥ अषष्ठयन्तादतृतीयान्ताच्चाऽन्यादर्थे उत्तरपदे दन्तो वा स्यात् । अन्यदर्थः , अन्यार्थः । षष्ठ्यादिवर्जनं किम् ? अन्यस्याऽन्येन वाऽर्थः अन्यार्थः ।।११९।। आशीराशा-ऽऽस्थिता-ऽऽस्थोसुकोति-रागे ।३।२।१२०॥ एषूत्तरपदेषु अषष्ठीतृतीयादन्याद् दन्तः स्यात् । अन्यदाशी: , अन्यदाशा , अन्यदास्थित: , अन्यदास्था , अन्यदुत्सुकः , अन्यदूतिः , अन्यद्रागः । अषष्ठीतृतीयादित्येव-अन्यस्य अन्येन वा आशी: अन्याशी: ।।१२०।। ईय-कारके ।३।२।१२१॥ अन्याद् ईये प्रत्यये कारके चोत्तरपदे दन्तः स्यात् । अन्यदीयः , अन्यत्कारक: ।।१२शा __ सर्वादि-विश्वग्-देवाड्डद्रिः क्वयञ्चौ ।३।२।१२२॥ सर्वादेर्विष्वग्-देवाभ्यां च पर: क्विबन्ते अञ्चावुत्तरपदे डद्रिरन्त: स्यात् । सर्वद्रीच: द्वद्रयङ् ; विष्वव्यङ् , देवव्यङ् । कीति किम् ? विष्वगञ्चनम् ।।१२२।। सह-समः सध्रि-समि ।३।२।१२३॥ अनयोः स्थाने क्विबन्ते अञ्चावुत्तरपदे यथासंख्यं सध्रि-समी स्याताम्। सध्यङ् , सम्यङ् । क्वयञ्चावित्येव-सहाञ्चनम् ।।१२३।। तिरसस्तियति ।३।२।१२४॥ अकारादौ क्व्यञ्चावुत्तरपदे तिरसस्तिरिः स्यात् । तिर्यङ् । अतीति किम् ? तिरश्चः ||१२४॥ Page #189 -------------------------------------------------------------------------- ________________ १४० स्वोपज्ञलघुवृत्तिविभूषितं नात् ।३२।१२५॥ उत्तरपदे परे नञ् अ: स्यात् । अचौरः पन्थाः । उत्तरपद इत्येव- न भुते ।।१२५।। त्यादौ क्षेपे ।३।२।१२६॥ त्याद्यन्ते पदे परे निन्दायां गम्यायाम् न अ: स्यात् । अपचसि त्वं जाल्म !। क्षेप इति किम् ? न पचति चैत्रः ।।१२६।। नगोऽप्राणिनि वा ।३।२।१२७॥ अप्राणिन्यर्थे नगो वा निपात्यते । नग: , अगो गिरिः । अप्राणिनीति किम् ? अगोऽयं शीतेन ।।१२७॥ नखादयः ।३।२।१२८॥ एते अंकृतादनादेशा निपात्यन्ते । नखः , नासत्यः ।।१२८|| अन् स्वरे ।३।२।१२९॥ स्वरादावुत्तरपदे नञोऽन् स्यात् । अनन्तो जिनः ॥१२९।। कोः कत् तत्पुरुषे ।३।२।१३०॥ स्वरादावुत्तरपदे कोस्तत्पुरुषे कद् स्यात् । कदश्वः । तत्पुरुष इति किम् ? कूष्ट्रो देशः । स्वर इत्येव-कुब्राह्मण: ।।१३०॥ रथ-वदे।३।२।१३१॥ रथे वदे चोत्तरपदे को: कद् स्यात् । कद्रथः , कद्वदः ॥१३१|| - तृणे जातौ ।३।२।१३२॥ जातावर्थे तृणे उत्तरपदे को: कद् स्यात् । कत्तृणा रौहिषाख्या तृणजाति: ।।१३२|| कत्त्रिः ।३।२।१३३॥ को: किमो वा त्रावुत्तरपदे कद् स्यात् । कत्त्रयः ॥१३३।। काऽक्ष-पथोः ।३।२।१३४॥ अनयोरुत्तरपदयो: को: का स्यात् । काऽक्ष: , कापथम् ।।१३४।। १. अकृत: अत् अन् आदेशो येषां ते तथोक्ता: । 'अकृताकाराद्यादेशा' J3 || Page #190 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पुरुषे वा । ३।२।१३५|| पुरुषे उत्तरपदे को : का वा स्यात् । कापुरुषः, कुपुरुषः || १३५|| अल्पे | ३|२|१३६ | ईषदर्थस्य कोरुत्तरपदे का स्यात् । कामधुरम् , काऽच्छम् ॥१३६॥ का - कवौ वोष्णे |३|२|१३७॥ उष्णे उत्तरपदे को का कबौ वा स्याताम् । कोष्णम् कवोष्णम् |पक्षे - , यथाप्राप्तमिति तत्पुरुषे - कदुष्णम् । बहुव्रीहौ - कूष्णो देशः || १३७ || कृत्येऽवश्यमो लुक् । ३।२।१३८॥ कृत्यान्ते उत्तरपदे ऽवश्यमो लुक् स्यात् । अवश्यकार्यम् । कृत्य इति किम् ? अवश्यंलावकः || १३८| समस्तत - हिते वा । ३।२।१३९॥ तते हिते चोत्तरपदे समो लुग् वा स्यात् । सततम्, सन्ततम् ; सहितम् संहितम् ॥१३९॥ तुमच मनः कामे | ३|२|१४०॥ तुम्-समोर्मनसि कामे चोत्तरपदे लुक् स्यात् । भोक्तुमनाः, गन्तुकामः ; समना: सकामः || १४०॥ , १४१ मांसस्याsनडू - घञि पचि नवा | ३ |२| १४१ ॥ । अनड्-घञन्ते पचावुत्तरपदे मांसस्य लुग् वा स्यात् । मांस्पचनम्, मांसपचनम् ; मांस्पाकः, मांसपाकः || १४१ || दिक्शब्दात् तीरस्य तारः | ३ |२| १४२ ।। अस्मात् परस्य तीरस्योत्तरपदस्य तारो वा स्यात् । दक्षिणतारम् दक्षिणतीरम् || १४२।। " सहस्य सोऽन्यार्थे । ३।२।१४३॥ उत्तरपदे परे बहुव्रीहौ सहस्य सो वा स्यात् । सपुत्रः, सहपुत्रः । अन्यार्थ इति किम् ? सहजः ॥१४३॥ नाम्नि | ३ |२| १४४॥ Page #191 -------------------------------------------------------------------------- ________________ १४२ स्वोपज्ञलघुवृत्तिविभूषितं उत्तरपदे परे बहुव्रीहौ सहस्य सः संज्ञायाम् स्यात् । साश्वत्थं वनम् । अन्यार्थ इत्येव-सहदेवः कुरुः ॥१४४|| __ अदृश्या-ऽधिके ।३।२।१४५॥ ___ अदृश्यं परोक्षम् , अधिकम् अधिरूढम् , तदर्थयोरुत्तरपदयोर्बहुव्रीहौ सहस्य स: स्यात् । साग्नि: कपोतः , सद्रोणा खारी ।।१४५।। अकालेऽव्ययीभावे ।३।२।१४६॥ अकालवाचिन्युत्तरपदे सहस्याव्ययीभावे स: स्यात् । सब्रह्म साधूनाम् । अकाल इति किम् ? सहपूर्वाह्नं शेते । अव्ययीभाव इति किम् सहयुध्वा ॥१४६।। - ग्रन्थान्ते ।३।२।१४७॥ एतद्वाच्युत्तरपदे सहस्याव्ययीभावे स: स्यात् । सकलं ज्योतिषमधीते ॥१४७|| नाऽऽशिष्यगो-वत्स-हले ।३।२।१४८॥ गवादिवर्जे उत्तरपदे आशिषि गम्यायां सहस्य सो न स्यात् । स्वस्ति गुरवे सहशिष्याय । आशिषीति किम् ? सपुत्रः । गवादिवर्जनं किम् ? स्वस्ति तुभ्यं सगवे , सहगवे; सवत्साय , सहवत्साय ; सहलाय , सहहलाय ।।१४८।। समानस्य धर्मादिषु ।३।२।१४९॥ धर्मादावुत्तरपदे समानस्य स: स्यात् । सधर्मा , सनामा ।।१४९।। सब्रह्मचारी।३।२।१५०॥ अयं निपात्यते ॥१५०॥ दृक्-दृश-दृक्षे ।३।२।१५१॥ एषूत्तरपदेषु समानस्य सः स्यात् । सदृक् , सदृशः , सदृक्षः ।।१५१|| अन्य-त्यदादेराः ।३।२।१५२॥ अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आ: स्यात् । अन्यादृक् , अन्यादृश: , अन्यादृक्षः ; त्या दृक् , त्यादृशः , त्यादृक्षः ; अस्मादृक् , अस्मादृशः , अस्मादृक्षः ॥१५२।। इदं-किमीत्-की।३।२।१५३॥ १. तादृक् तादृशः तादृक्षः खं२ ।। Page #192 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १४३ दृगादावुत्तरपदे इदम्-किमौ यथासङ्ख्यम् ईत्-कीरूपौ स्याताम् । ईदृक् , ईदृश: , ईदृक्षः ; कीदृक् , कीदृशः , कीदृक्षः ॥१५३।। अनञः क्त्वो यप् ।३।२।१५४॥ नञोऽन्यस्मादव्ययात् पूर्वपदात् परं यदुत्तरपदं तदवयवस्य क्त्वो यप् स्यात् । प्रकृत्य । अनत्र इति किम् ? अकृत्वा , परमकृत्वा । उत्तरपदस्येत्येव-अलं कृत्वा ।।१५४॥ पृषोदरादयः ।३।२।१५५॥ एते साधव: स्यु: । पृषोदरः , बलाहकः ॥१५५॥ वाऽवाऽप्योस्तनि-क्री धाग-नहोर्व-पी ।३।२।१५६॥ अवस्योपसर्गस्य तनिक्रियोरपेश्च धाग्-नहोः परयोर्यथासंख्यं व-पी वा स्याताम् । वतंसः , अवतंस: ; वक्रयः , अवक्रय: ; पिहितम् , अपिहितम् ; पिनद्धम् , अपिनद्धम् ।।१५६।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयस्याध्यायस्य द्वितीय: पाद: समाप्तः ॥३१२।। श्रीमद्वल्लभराजस्य , प्रतापः कोऽपि दुःसहः । प्रसरन् वैरिभूपेषु दीर्घनिद्रामकल्पयत् ।।१०।। १. बलाहकः मयूर महिषः पा१ ।। Page #193 -------------------------------------------------------------------------- ________________ १४४ स्वोपज्ञलघुवृत्तिविभूषितं तूंतीयः पादः [ अथाऽऽख्यातप्रकरणम् ] वृद्धिराऽऽरैदौत् ।३।३॥१॥ आ आर् ऐ औ , एते प्रत्येकं वृद्धिः स्युः । मार्टि , कार्यम् , नायक: , औपगवः ||१|| ____ गुणोऽरेदोत् ।३।३।२॥ एते प्रत्येकं गुण: स्युः । करोति , चेता , स्तोता ।।२।। क्रियार्थो धातुः ।३।३॥३॥ कृतिः क्रिया पूर्वापरीभूता , साऽर्थो यस्य स धातुः स्यात् । भवति , अत्ति , गोपायति , जुगुप्सते , पापच्यते , पुत्रकाम्यति , मुण्डयति , जवनः ।।३।। न प्रादिप्रत्ययः ।३।३॥४॥ प्रादिर्धातोरवयवो न स्यात् , ततः पर एव धातुरित्यर्थः , न चेत् ततः परः प्रत्ययः । अभ्यमनायत , प्रासादीयत् । प्रादिरिति किम् ? अमहापुत्रीयत् । अप्रत्यय इति किम् ? औत्सुकायत ।।४।। अवौ दा-धौ दा ।३।३।५॥ दाधारूपौ धातू अवितौ दा स्याताम् । दाम् -प्रणिदाता । देङ्-प्रणिदयते । डुदांग् - प्रणिददाति । दों - प्रणिद्यति । ट्धे - प्रणिधयति । डुधांग् -प्रणिदधाति । अवाविति किम् ? दांव् -दातं बर्हिः । दैव् -अवदातं मुखम् ।।५।। ___ वर्तमाना-तिव् तस् अन्ति , सिव् थस् थ , मिव् वस् मस् ; ते आते अन्ते , से आथे ध्वे , ए वहे महे ॥३॥३॥६॥ इमानि वचनानि वर्तमाना स्युः ।।६।। __ सप्तमी-यात् याताम् युस् , यास् यातम् यात , याम् याव याम ; ईत ईयाताम् ईरन् , ईथास् ईयाथाम् ईध्वम् , ईय ईवहि ईमहि ।३।३॥७॥ १. ३।३।११- त आरभ्य ५।४।९०। पर्यन्तमस्य संशोधने लघुवृत्ते: इमे हस्तलिखिता आदर्शा: सम्प्रयुक्ता:- पा१,२,३,४,५ P1,2,3, J2,3 ।। Page #194 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । इमानि वचनानि सप्तमी स्युः ॥७॥ पञ्चमी-तुव् ताम् अन्तु , हि तम् त , आनिव् आवव् आमव् ; ताम् आताम् अन्ताम् , स्व आथाम् ध्वम् , ऐ आवहैव् आमहैव् ।३॥३॥८॥ इमानि वचनानि पञ्चमी स्युः ॥८॥ ह्यस्तनी-दिव् ताम् अन् , सिव् तम् त , अम्व् व म ; त आताम् अन्त , थास् आथाम् ध्वम् , इ वहि महि ।३।३।९॥ इमानि वचनानि ह्यस्तनी स्युः ॥९॥ एताः शितः ।३।३।१०॥ एताश्चतस्रः शितो ज्ञेयाः । भवति , भवेत् , भवतु , अभवत् ॥१०॥ अद्यतनी-दि ताम् अन् , सि तम् त , अम् व म; त आताम् अन्त , थास् आथाम् ध्वम् , इ वहि महि ।३।३।११॥ इमानि वचनानि अद्यतनी स्युः ।।११।। परोक्षा- णव् अतुस् उस् , थव् अथुस् अ , णव् व म ; ए आते इरे , से आथे ध्वे , ए वहे महे ।३।३॥१२॥ इमानि वचनानि परोक्षा स्युः ।।१२।। आशी:- क्यात् क्यास्ताम् क्यासुस् , क्यास् क्यास्तम् क्यास्त क्यासम् क्यास्व क्यास्म ; सीष्ट सीयास्ताम् सीरन् , सीष्ठास् सीयास्थाम् सीध्वम् , सीय सीवहि सीमहि ।३।३॥१३॥ इमानि वचनानि आशी: स्युः ।।१३।। श्वस्तनी- ता तारौ तारस् , तासि तास्थस् तास्थ , तास्मि तास्वस् तास्मस् ; ता तारौ तारस् , तासे तासाथे ताध्वे , ताहे तास्वहे तास्महे ।३।३।१४॥ इमानि वचनानि श्वस्तनी स्युः ॥१४॥ Page #195 -------------------------------------------------------------------------- ________________ १४६ स्वोपज्ञलघुवृत्तिविभूषितं भविष्यन्ती- स्यति स्यतस् स्यन्ति , स्यसि स्यथस् स्यथ , स्यामि स्यावस् स्यामस् ; स्यते स्येते स्यन्ते , स्यसे स्येथे स्यध्वे , स्ये स्यावहे स्यामहे ।३।३॥१५॥ इमानि वचनानि भविष्यन्ती स्युः ।।१५।। क्रियातिपत्तिः- स्यत् स्यताम् स्यन् , स्यस् स्यतम् स्यत , स्यम् स्याव स्याम ; स्यत स्येताम् स्यन्त , स्यथास् स्येथाम् स्यध्वम् , स्ये स्यावहि स्यामहि ।३।३॥१६॥ इमानि वचनानि क्रियातिपत्तिः स्यु: ।।१६।। . त्रीणि त्रीण्यन्ययुष्मदस्मदि ।३।३॥१७॥ . सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि , अन्यस्मिन्नर्थे युष्मदर्थेऽस्मदर्थे च वाच्ये यथाक्रमं स्युः । स पचति , तौ पचत: , ते पचन्ति । पचते , पचेते , पचन्ते । त्वं पचसि , युवां पचथः , यूयं पचथ । पचसे , पचेथे , पचध्ये । अहं पचामि , आवां पचाव: , वयं पचामः । पचे , पचावहे , पचामहे । एवं सर्वासु । द्वययोगे त्रययोगे च पराश्रयमेव वचनम् । स च त्वं च पचथ: , स च त्वं च अहं च पचामः ॥१७|| एक-द्वि-बहुषु ।३।३।१८॥ अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तान्येक-द्वि-बहुष्वर्थेषु स्युः । स पचति , तौ पचतः , ते पचन्तीत्यादि ।।१८।। नवाऽऽद्यानि शतृ-कसू च परस्मैपदम् ।३।३।१९।। सर्वविभक्तीनामाद्यानि नव नव वचनानि शतृ-कसू च परस्मैपदानि स्युः । तिव् , तस् , अन्ति ; सिव् , थस् , थ ; मिव् वस् , मस् । एवं सर्वासु ॥१९॥ पराणि काना-ऽऽनशौ चाऽऽत्मनेपदम् ।३।३।२०॥ सर्वविभक्तीनां पराणि नव नव वचनानि कानानशौ चाऽऽत्मनेपदानि स्युः १. यथाक्रमं स्युः पा१ ॥ Page #196 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १४७ । ते , आते , अन्ते ; से , आथे , ध्वे ; ए , वहे , महे । एवं सर्वासु |॥२०॥ तत् साप्या-ऽनाप्यात् कर्म-भावे , कृत्य-क्त-खलाश्च ।३।३।२१॥ तद् आत्मनेपदं कृत्य-क्त-खलाश्च प्रत्यया: सकर्मकाद्धातोः कर्मणि , अकर्मकादविवक्षितकर्मकाच्च भावे स्युः । क्रियते कटश्चैत्रेण , चक्राण: , क्रियमाण: , भूयते त्वया , भूयमानम् , क्रियते , मृदु पच्यते , कार्यः कर्त्तव्य: करणीय: देयः कृत्य: कटस्त्वया , शयितव्यम् , शयनीयम् , शेयम् , कार्यम् , कर्त्तव्यम् , करणीयम् , देयम् , कृत्यं त्वया , कृतः कट: , शयितम् , कृतं त्वया ; सुकर: कटस्त्वया , सुशयम् , सुकरं त्वया, सुकटंकराणि वीरणानि , ईषदाढ्यम्भवं भवता , सुज्ञानं तत्त्वं मुनिना , सुग्लानं दीनेन ; मास आस्यते , मासमास्यते ॥२१॥ इङितः कर्तरि ।३॥३॥२२॥ इदितो ङितश्च धातो: कर्त्तर्यात्मनेपदम् स्यात् । एधते , एधमानः , शेते. , शयान: ।।२२।। क्रियाव्यतिहारेऽगति-हिंसा-शब्दार्थ-हसो हृ-वहश्चाऽनन्योन्यार्थे ।३।३।२३॥ अन्यचिकीर्षिताया: क्रियाया अन्येन हरणं करणम् =क्रियाव्यतिहार: , तदर्थाद् गति-हिंसा-शब्दार्थ-हस्वर्जाद् धातोर्ह-वहिभ्यां च कर्त्तर्यात्मनेपदम् स्यात् , न त्वन्योन्येतरेतर-परस्परशब्दयोगे । व्यतिलुनते , व्यतिहरन्ते , व्यतिवहन्ते भारम् । क्रियेति किम् ? द्रव्यव्यतिहारे मा भूत् , चैत्रस्य धान्यं व्यतिलुनन्ति । गत्यर्थादिवर्जनं किम् ? व्यतिसर्पन्ति , व्यतिहिंसन्ति , व्यतिजल्पन्ति , व्यतिहसन्ति । अनन्योन्यार्थ इति किम् ? परस्परस्य व्यतिलुनन्ति । कर्त्तरीत्येवतेन भावकर्मणो: पूर्वेणैव गत्यर्थादिभ्योऽपि स्यात् , व्यतिगम्यन्ते ग्रामा: ।।२३।। निविशः ।३।३।२४॥ नेर्विश: कर्त्तर्यात्मनेपदं स्यात् । निविशते ॥२४॥ उपसर्गादस्योहो वा ।३।३।२५॥ उपसर्गात् पराभ्यामस्यत्यूहिभ्याम् कर्त्तर्यात्मनेपदं वा स्यात् । विपर्यस्यते , Page #197 -------------------------------------------------------------------------- ________________ १४८ स्वोपज्ञलघुवृत्तिविभूषितं विपर्यस्यति ; समूहते , समूहति ।।२५|| __उत्-स्वराद् युजेरयज्ञतत्पात्रे ।३।३।२६॥ उद: स्वरान्ताच्चोपसर्गात् पराद् युनक्तेः कर्त्तर्यात्मनेपदं स्यात् , न चेद् यज्ञे यत् तत्पात्रं तद्विषयो युज्यर्थ: स्यात् । उद्युङ्क्ते , उपयुते । उत्स्वरादिति किम् ? संयुनक्ति । अयज्ञतत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ।।२६।। परि-व्यवात् क्रियः ।३।३।२७॥ एभ्य उपसर्गेभ्यः परात् क्रीणाते: कर्त्तर्यात्मनेपदं स्यात् । परिक्रीणीते , विक्रीणीते , अवक्रीणीते । उपसर्गादित्येव- उपरि क्रीणाति ।।२७|| परा-वेर्जेः ।३।३।२८॥ आभ्यां पराजयते: कर्त्तर्यात्मनेपदं स्यात् । पराजयते , विजयते ॥२८।। समः क्ष्णोः ।३।३।२९॥ सम: परात् क्ष्णौते: कर्त्तर्यात्मनेपदं स्यात् । संक्ष्णुते शस्त्रम् ।।२९।। अपस्किरः ।३।३।३०॥ अपात् किरते: सस्सट्कात् कर्त्तर्यात्मनेपदम् स्यात् । अपस्किरते वृषभो हृष्टः । स्सनिर्देश: किम् ? अपकिरति ॥३०॥ उदश्वरः साप्यात् ।३।३।३१॥ उत्पूर्वाच्चरे: सकर्मकात् कर्त्तर्यात्मनेपदं स्यात् । मार्गमुच्चरते । साप्यादिति किम् ? धूम उच्चरति ।।३१।। समस्तृतीयया ।३।३॥३२॥ सम्पूर्वाच्चरेस्तृतीयान्तेन योगे कर्त्तर्यात्मनेपदं स्यात् । अश्वेन सञ्चरते । तृतीययेति किम् ? उभौ लोकौ सञ्चरसि ॥३२।। क्रीडोऽकूजने ।३।३॥३३॥ १. इतः परं केवलं J3 मध्ये 'उपसर्गाभ्यामित्येव - सेना परा जयति , वनं बहुवि जयति' इति पाठोऽधिको दृश्यते ।। २. इतः परं 'सम इति किम् ? क्ष्णौति । उपसर्गादित्येव- आयसं क्ष्णौति' इत्यधिकः पाठो J3 मध्ये दृश्यते ।। Page #198 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १४९ कूजनम् अव्यक्तः शब्दः , ततोऽन्यार्थात् संपूर्वात् क्रीडे: कर्त्तर्यात्मनेपदं स्यात् । संक्रीडते । सम इत्येव-क्रीडति । अकूजन इति किम् ? संक्रीडन्त्यनांसि ॥३३।। अन्वाङ्-परेः ।३।३॥३४॥ एभ्य: परात् क्रीडे: कर्त्तर्यात्मनेपदं स्यात् । अनुक्रीडते , आक्रीडते , परिक्रीडते ||३४|| शप उपलम्भने ।३।३।३५॥ उपलम्भनं प्रकाशनं शपथो वा , तदर्थाच्छपे: कर्तर्यात्मनेपदं स्यात् । मैत्राय शपते । उपलम्भन इति किम् ? मैत्रं शपति ।।३।। आशिषि नाथः ।३॥३॥३६॥ आशीर्थादेव नाथे: कर्त्तर्यात्मनेपदं स्यात् । सर्पिषो नाथते । आशिषीति किम् ? मधु नाथति ॥३६।। भुनजोऽत्राणे ।३॥३॥३७॥ पालनादन्यार्थाद् भुनक्तेः कर्त्तर्यात्मनेपदं स्यात् । ओदनं भुङ्क्ते । भुनज इति किम् ? ओष्ठौ निर्भुजति । अत्राण इति किम् ? पृथ्वीं भुनक्ति ।।३७|| हृगो गतताच्छील्ये ।३।३।३८॥ गतं सादृश्यम् , हगो गतताच्छील्यार्थात् कर्त्तर्यात्मनेपदं स्यात् । पैतृकमश्वा अनुहरन्ते , पितुरनुहरन्ते । गत इति किम् ? पितुर्हरति । ताच्छील्य इति किम् ? नटो राममनुहरति ॥३८॥ पूजा-ऽऽचार्यक-भृत्युत्क्षेप-ज्ञान-विगणन-व्यये नियः ।३॥३॥३९॥ पूजादिषु गम्येषु नियः कर्त्तर्यात्मनेपदं स्यात् । नयते विद्वान् स्याद्वादे , माणवकमुपनयते , कर्मकरानुपनयते , शिशुमुदानयते , नयते तत्त्वार्थे , मद्रा: कारं विनयन्ते , शतं विनयते । एष्विति किम् ? अजां नयति ग्रामम् ।।३९।। कर्तृस्थामूर्ताऽऽप्यात् ।३॥३॥४०॥ कर्तृस्थममूर्तं कर्म यस्य तस्मान्नियः कर्त्तर्यात्मनेपदं स्यात् । श्रमं विनयते १. हरते P1सं, P3, J2, पा१,४,५ बृहद्वृत्तौ मध्यमवृत्तौ न्यासे च ।। Page #199 -------------------------------------------------------------------------- ________________ १५० स्वोपज्ञलघुवृत्तिविभूषितं । कर्तृस्थेति किम् ? चैत्रो मैत्रस्य मन्यु विनयति । अमूर्तेति किम् ? गहुं विनयति । आप्येति किम् ? बुद्ध्या विनयति ॥४०॥ शदेः शिति ।३।३॥४१॥ शिद्विषयात् शदेः कर्त्तर्यात्मनेपदं स्यात् । शीयते । शितीति किम् ? शत्स्यति ॥४१|| म्रियतेरद्यतन्याशिषि च ।३।३।४२॥ अतोऽद्यतन्याशीविषयाच्छिद्विषयाच कर्त्तर्यात्मनेपदं स्यात् । अमृत , मृषीष्ट , म्रियते । अद्यतन्याशिषि चेति किम् ? ममार ।।४२।। क्यङ्गो नवा ।३।३।४३॥ क्यमन्तात् कर्त्तर्यात्मनेपदं वा स्यात् । निद्रायति , निद्रायते ।।४३।। द्युद्भ्योऽद्यतन्याम् ।३।३।४४॥ द्युतादिभ्योऽद्यतनीविषये कर्त्तर्यात्मनेपदं वा स्यात् । व्यद्युतत् , व्यद्योतिष्ट ; अरुचत् , अरोचिष्ट । अद्यतन्यामिति किम् ? द्योतते ॥४४।। वृद्भ्यः स्य-सनोः ।३।३।४५॥ वृदादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्त्तर्यात्मनेपदं वा स्यात् । वर्त्यति , वर्तिष्यते ; विवृत्सति , विवर्त्तिषते । स्य-सनोरिति किम् ? वर्त्तते ॥४५॥ कृपः श्वस्तन्याम् ।३।३।४६॥ कृपे: श्वस्तनीविषये कर्त्तर्यात्मनेपदं वा स्यात् । कल्प्तासि , कल्पितासे ॥४६|| क्रमोऽनुपसर्गात् ।३।३।४७॥ अंत: कर्त्तर्यात्मनेपदं वा स्यात् । क्रमते , क्रामति ॥४७|| वृत्ति-सर्ग-तायने ।३।३।४८॥ वृत्तिः अप्रतिबन्धः , सर्गः उत्साह: , तायनं स्फीतता , एतवृत्तेः क्रमे १. म्रियते[:] अद्य पार || २. अनुपसर्गादतः कर्त P2 । अविद्यमानोपसर्गात् कर्त J3 ।। ३. इत: परम् ‘अनुपसर्गादिति किम् ? अनुक्रामति' इति J3 मध्येऽधिक: पाठ: ।। Page #200 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्दशनक्तुशासनम् । १५१ कर्त्तर्यात्मनेपदं स्यात् । शास्त्रेऽस्य क्रमते बुद्धिः , सूत्राय क्रमते , क्रमन्तेऽस्मिन् योगा: ॥४८|| परोपात् ।३।३।४९॥ आभ्यामेव परात् क्रमेवृत्त्याद्यर्थात् कर्त्तर्यात्मनेपदं स्यात् । पराक्रमते , उपक्रमते । परोपादिति किम् ? अनुक्रामति । वृत्त्यादावित्येव-पराक्रामति ।।४९।। वेः स्वार्थे ।३।३।५०॥ स्वार्थः पादविक्षेपः , तदर्थाद् विपूर्वात् क्रमे: कतर्यात्मनेपदं स्यात् । साधु विक्रमते गजः । स्वार्थ इति किम् ? गजेन विक्रामति ।।५०।। प्रोपादारम्भे ।३।३।५१॥ __आरम्भार्थात् प्रोपाभ्यां परात् क्रमे: कर्त्तर्यात्मनेपदं स्यात् । प्रक्रमते , उपक्रमते भोक्तुम् । आरम्भ इति किम् ? प्रक्रामति , यातीत्यर्थः ।।५।। आङो ज्योतिरुद्गमे ।३।३।५२॥ आङ: परात् क्रमेश्चन्द्राद्युद्गमार्थात् कर्त्तर्यात्मनेपदं स्यात् । आक्रमते चन्द्रः सूर्यो वा । ज्योतिरुद्गम इति किम् ? आक्रामति बटुः कुतुपम् , धूम आक्रामति ||५२।। दागोऽस्वास्यप्रसार-विकासे ।३॥३॥५३॥ स्वास्यप्रसार-विकासाभ्यामन्यार्थाद् आङ्पूर्वाद् दाग: कर्त्तर्यात्मनेपदं स्यात् । विद्यामादत्ते । स्वास्यादिवर्जनं किम् ? उष्ट्रो मुखं व्याददाति , कूलं व्याददाति ॥५३॥ नु-प्रच्छः ।३।३।५४॥ आपूर्वान्नौते: प्रच्छेश्च कर्त्तर्यात्मनेपदं स्यात् । आनुते शृगाल: , आपृच्छते गुरून् ।।५४|| गमेः क्षान्तौ ।३।३।५५॥ कालहरणार्थाद् गमयतेरापर्वात् कर्त्तर्यात्मनेपदं स्यात् । आगमयते गुरुम् , कञ्चित् कालं प्रतीक्षते । क्षान्ताविति किम् ? विद्यामागमयति ॥५५।। ह्रः स्पर्द्ध ।३।३॥५६॥ आङ्पूर्वाद् ह्वयते: स्पर्द्ध गम्ये कर्त्तर्यात्मनेपदं स्यात् । मल्लो मल्लमाह्वयते । Page #201 -------------------------------------------------------------------------- ________________ १५२ स्पर्द्ध इति किम् ? गामाह्वयति ||५६ || स्वोपज्ञलघुवृत्तिविभूषितं सं-नि-वेः | ३|३|५७॥ एभ्यो ह्वयतेः कर्त्तर्यात्मनेपदं स्यात् । संह्वयते निह्वयते विह्वयते ॥ ५७|| उपात् ।३।३।५८॥ 7 उपाद् ह्वयतेः कर्त्तर्यात्मनेपदं स्यात् । उपह्वयते ॥ ५८|| यमः स्वीकारे | ३ | ३॥५९॥ 1 उपाद् यमेः स्वीकारार्थात् कर्त्तर्यात्मनेपदं स्यात् । कन्यामुपयच्छते उपायंस्त महास्त्राणि । च्चिनिर्देशः किम् ? शाटकानुपयच्छति || ५९ || देवार्चा - मैत्री - सङ्गम- पथिकर्तृक- मन्त्रकरणे स्थः | ३ | ३६० ॥ एतदर्थाद् उपपूर्वात् तिष्ठतेः कर्त्तर्यात्मनेपदं स्यात् । देवार्चा - जिनेन्द्रमुपतिष्ठते | मैत्री - रथिकानुपतिष्ठते । सङ्गम - यमुना गङ्गामुपतिष्ठते । पन्थाः कर्त्ता यस्य तत्र - स्रुघ्नमुपतिष्ठते पन्थाः । मन्त्रः करणं यस्य तत्र ऐन्द्रा गार्हपत्यमुपतिष्ठते ||६९|| वा लिप्सायाम् | ३ | ३|६१॥ उपात् स्थो लिप्सायां गम्यायां कर्त्तर्यात्मनेपदं वा स्यात् । भिक्षुर्दातूकुलमुपतिष्ठते, उपतिष्ठति वा ||६१ || , उदोऽनूर्ध्वेहे ।३।३।६२॥ अनूर्ध्वा या चेष्टा तदर्थाद् उत्पूर्वात् स्थः कर्त्तर्यात्मनेपदं स्यात् । मुक्ताबुत्तिष्ठते । अनूर्ध्वेति किम् ? आसनादुत्तिष्ठति । इहेति किम् ? ग्रामाच्छतमुत्तिष्ठति ||६२|| सं-वि-प्रा-ऽवात् ।३।३।६३॥ एभ्यः परात् स्थः कर्त्तर्यात्मनेपदं स्यात् । संतिष्ठते, वितिष्ठते, प्रतिष्ठते अवतिष्ठते ||६३|| ज्ञीप्सा - स्थेये || ३ | ३|६४ ॥ ज्ञीप्सा आत्मप्रकाशनम्, स्थेयः सभ्यः ज्ञीप्सायां स्थेयविषयार्थे च , १. मन्त्रः करणं यस्य अर्थस्य स मन्त्रकरणः तत्र J1 || २. आत्मनः प्रका J P1मू० ॥ Page #202 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १५३ वर्तमानात् स्थ: कर्त्तर्यात्मनेपदं स्यात् । तिष्ठते कन्या च्छात्रेभ्यः , त्वयि तिष्ठते विवादः ॥६४।। प्रतिज्ञायाम् ।३।३॥६५॥ अभ्युपगमार्थात् स्थ: कर्त्तर्यात्मनेपदं स्यात् । नित्यं शब्दमातिष्ठते ॥६५।। समो गिरः ।३।३।६६॥ संपूर्वाद् गिरः प्रतिज्ञार्थात् कर्त्तर्यात्मनेपदं स्यात् । स्याद्वादं सङ्गिरते ॥६६।। अवात् ।३।३।६७॥ अवाद् गिर: कर्त्तर्यात्मनेपदं स्यात् । अवगिरते ॥६७।। निह्नवे ज्ञः ।३।३।६८॥ निह्नवः अपलापः , तद्वृत्तेज: कर्त्तर्यात्मनेपदं स्यात् । शतमपजानीते ॥६८।। सं-प्रतेरस्मृतौ ।३।३।६९।। स्मृतेरन्यार्थात् संप्रतिभ्यां पराज्ज्ञः कर्त्तर्यात्मनेपदं स्यात् । शतं संजानीते प्रतिजानीते वा । अस्मृताविति किम् ? मातु: संजानाति ।।६९।। अननोः सनः ।३।३।७०॥ सन्नन्ताज्ज्ञ: कर्त्तर्यात्मनेपदं स्यात् , न त्वनो: परात् । धर्मं जिज्ञासते । अननोरिति किम् ? धर्ममनुजिज्ञासति ।।७०।। श्रुवोऽनाङ्-प्रतेः ।३।३।७१। सन्नन्ताच्छृणोते: कर्त्तर्यात्मनेपदं स्यात् , न त्वाप्रतिभ्यां परात् । शुश्रूषते गुरून् । अनामतेरिति किम् ? आशुश्रूषति , प्रतिशुश्रूषति ।।७१।। स्मृ-दृशः ।३।३।७२॥ आभ्यां सन्नन्ताभ्यां कर्त्तर्यात्मनेपदं स्यात् । सुस्मूर्षते , दिदृक्षते ॥७२।। शको जिज्ञासायाम् ।३।३।७३॥ शको ज्ञानानुसंहितार्थात् सन्नन्तात् कर्त्तर्यात्मनेपदं स्यात् । विद्या: शिक्षते । जिज्ञासायामिति किम् ? शिक्षति ॥७३॥ प्राग्वत् ।३।३।७४॥ सन: पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्त्तर्यात्मनेपदं स्यात् । शिशयिषते Page #203 -------------------------------------------------------------------------- ________________ १५४ स्वोपज्ञलघुवृत्तिविभूषितं , अश्वेन संचिचरिषते ।।७४॥ आमः कृगः ।३।३।७५॥ आम: परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिव कर्त्तर्यात्मनेपदं स्यात् , भवति न भवति चेति विधिनिषेधावतिदिश्यते। ईहाञ्चक्रे , बिभयाञ्चकार । कृग इति किम् ? ईक्षामास ।।७५।। गन्धना-ऽवक्षेप-सेवा-साहस-प्रतियत्न-प्रकथनोपयोगे ।३।३।७६॥ एतदर्थात् कृग: कर्त्तर्यात्मनेपदं स्यात् । गन्धनं द्रोहेण परदोषोद्घाटनम् , उत्कुरुते। अवक्षेपः कुत्सनम् , दुर्वृत्तानवकुरुते। सेवा अनुवृत्ति:-महामात्रानुपकुरुते । साहसम् अविमृश्य प्रवृत्तिः , परदारान् प्रकुरुते । प्रतियत्नः गुणान्तराऽऽधानम् , एधोदकस्योपस्कुरुते । प्रकथनम् -जनवादान् प्रकुरुते। उपयोगः धर्मादौ विनियोगः , शतं प्रकुरुते ॥७६॥ अधेः प्रसहने ।३।३।७७॥ अधे: परात् कृग: प्रसहनार्थात् कर्त्तर्यात्मनेपदं स्यात् । प्रसहनं पराभिभव: परेणापराजयो वा , तं हाऽधिचक्रे । प्रसहन इति किम् ? तमधिकरोति ।।७७|| दीप्ति-ज्ञान-यत्न-विमत्युपसंभाषोपमन्त्रणे वदः ।३।३।७८॥ एष्वर्थेषु गम्येषु वदेः कर्त्तर्यात्मनेपदं स्यात् । दीप्तिः भासनम् , वदते विद्वान् स्याद्वादे । ज्ञान -वदते धीमांस्तत्त्वार्थे । यत्न -तपसि वदते । नानामतिर्विमतिः , धर्मे विवदन्ते । उपसंभाष उपसान्त्वनम् , कर्मकरानुपवदते । उपमन्त्रणं रहस्युपच्छन्दनम् , कुलभार्यामुपवदते ।।७८।।। व्यक्तवाचां सहोक्तौ ।३।३।७९॥ व्यक्तवाचो रूढ्या मनुष्यादयस्तेषां संभूयोच्चारणार्थाद् वदेः कर्त्तर्यात्मनेपदं स्यात् । संप्रवदन्ते ग्राम्या: । व्यक्तवाचामिति किम् ? संप्रवदन्ति शुकाः । सहोक्ताविति किम् ? चैत्रेणोक्ते मैत्रो वदति ।।७९।। विवादे वा ।३।३।८०॥ विरुद्धार्थो वादो विवाद: , व्यक्तवाचां विवादरूपसहोक्तयर्थाद् वद: कर्त्तर्यात्मने १. अनुवृत्तिः P2 मध्य एव वर्तते बृहद्वृत्तौ च ॥ २. वदः पार P3 विना ।। Page #204 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पदं वा स्यात् । विप्रवदन्ते विप्रवदन्ति वा मौहूर्त्ताः । विवाद इति किम् ? संप्रवदन्ते वैयाकरणाः । सहोक्तावित्येव-मौहूर्तो मौहूर्त्तेन क्रमाद् विप्रवदति ||८०|| अनोः कर्मण्यसति | ३ | ३|८१ ॥ व्यक्तवाचामर्थे वर्त्तमानादनुपूर्वाद् वदः कर्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । अनुवदते चैत्रो मैत्रस्य । कर्मण्यसतीति किम् ? उक्तमनुवदति । व्यक्तवाचामित्येवअनुवदति वीणा ॥ ८१ ॥ ज्ञः ।३।३।८२॥ जानातेः कर्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । सर्पिषो जानीते । कर्मण्यसतीत्येव तैलं सर्पिषो जानाति ॥ ८२ ॥ | उपात् स्थः | ३|३|८३॥ अतः कर्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । योगे योगे उपतिष्ठते । कर्मण्यसतीत्येव राजानमुपतिष्ठति ॥ ८३ ॥ समो मृच्छि-प्रच्छि-श्रु - वित्- स्वरत्यर्त्ति - दृशः । ३।३।८४|| संपूर्वेभ्य एभ्यः कर्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । सङ्गच्छते, समृच्छिष्यते संपृच्छते, संशृणुते संवित्ते, संस्वरते, समृच्छते समियृते, संपश्यते कर्मण्यसतीत्येव सङ्गच्छति मैत्रम् ||८४|| , वेः कृगः शब्दे चाऽनाशे | ३ | ३|८५ || | , १५५ " 7 अनाशार्थाद् विपूर्वात् कृगः कर्मण्यसति शब्दे च कर्मणि कर्त्तर्यात्मनेपदं स्यात् । विकुर्वते सैन्धवाः, क्रोष्टा विकुरुते स्वरान् । शब्दे चेति किम् ? विकरोति मृदम् | अनाश इति किम् ? विकरोत्यध्यायम् ||८५|| आङो यम-हनः, स्वेऽङ्गे च | ३|३|८६ ॥ आङः पराभ्यां यम्- हन्भ्यां कर्मण्यसति कर्त्तुः स्वेऽङ्गे च कर्मणि कर्त्तर्यात्मनेपदं स्यात् । आयच्छते आहते । आयच्छते, आहते वा पादम् । स्वेऽङ्गे चेति किम् ? आयच्छति रज्जुम् ||८६|| , व्युदस्तपः | ३|३|८७ ॥ आभ्यां परात् तपेः कर्मण्यसति, स्वेऽङ्गे च कर्मणि कर्त्तर्यात्मनेपदं स्यात् Page #205 -------------------------------------------------------------------------- ________________ १५६ स्वोपज्ञलघुवृत्तिविभूषितं । वितपते उत्तपते रविः , वितपते उत्तपते पाणिम् ।।८७|| अणिकर्मणिकर्तृकाण्णिगोऽस्मृतौ ।३।३१८८॥ अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यस्य तस्माद् णिगन्तादस्मृत्यर्थात् कर्त्तर्यात्मनेपदं स्यात् । आरोहयते हस्ती हस्तिपकान् । अणिगिति किम् ? आरोहयति हस्तिपकान् महामात्र: , आरोहयन्ति महामात्रेण हस्तिपका: । गित् किम् ? गणयते गणो गोपालकम् । कर्मेति किम् ? दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? लुनाति केदारं चैत्रः , लूयते केदारः स्वयमेव , तं प्रयुङ्क्ते लावयति केदारं चैत्रः । कर्तेति किम् ? आरोहन्ति हस्तिनं हस्तिपका: , तानेनमारोहयति महामात्र: । णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपका: , तानारोहयते हस्तीत्यणिगि मा भूत् । अस्मृताविति किम् ? स्मरयति वनगुल्म: कोकिलम् ।।८८॥ प्रलम्भे गृधि-वञ्चेः ।३।३।८९॥ आभ्यां णिगन्ताभ्यां वञ्चनाभ्यां कर्त्तर्यात्मनेपदं स्यात् । बटुं गर्द्धयते वञ्चयते वा । प्रलम्भ इति किम् ? श्वानं गर्द्धयति ।।८९।। लीङ्-लिनोऽर्चा-ऽभिभवे चाऽऽच्चाकर्त्तर्यपि ।३।३।९०॥ आभ्यां णिगन्ताभ्यामर्चा-ऽभिमव-प्रलम्भार्थाभ्यां कर्त्तर्यात्मनेपदं स्याद् , आचानयोरकर्त्तर्यपि । अर्चा -जटाभिरालापयते। अभिभव -श्येनो वर्तिकामपलापयते । प्रलम्भ -कस्त्वामुल्लापयते ? । अकर्त्तर्यपीति किम् ? जटाभिरालाप्यते जटिलेन ॥९॥ स्मिङः प्रयोक्तुः स्वार्थे ।३।३।९१॥ प्रयोक्तृतो य: स्वार्थः स्मयस्तदर्थात् णिगन्तात् स्मिङ: कर्त्तर्यात्मनेपदं स्यात् , आचास्याऽकर्तर्यपि । जटिलो विस्मापयते । प्रयोक्तु: स्वार्थ इति किम् ? रूपेण विस्माययति । अकर्त्तर्यपीत्येव-विस्मापनम् ।।९१।। बिभेते ए च ।३।३।९२॥ प्रयोक्तृतः स्वार्थवृत्तेर्ण्यन्ताद् भिय: कर्त्तर्यात्मनेपदं स्यात् , अस्य च भीष् , पक्षे आच्चाऽकर्त्तर्यपि । मुण्डो भीषयते , भापयते वा । प्रयोक्तुः स्वार्थ इत्येव-कुञ्चिकया भाययति । अकर्त्तर्यपीत्येव-भीषा , भापनम् ।।१२।। Page #206 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । मिथ्याकृगोऽभ्यासे ।३।३।९३॥ मिथ्यायुक्तात् कृगो ण्यन्तात् क्रियाभ्यासवृत्त्यर्थात् कर्त्तर्यात्मनेपदं स्यात् । पदं मिथ्या कारयते । मिथ्येति किम् ? पदं साधु कारयति । अभ्यास इति किम् ? सकृत् पदं मिथ्या कारयति ॥९३।। परिमुहा-ऽऽयमा-ऽऽयस-पा-ट्धे-वद-वस-दमा-ऽद-रुच-नृतः फलवति ।३।३।९४॥ प्रधानफलवति कर्त्तरि विवक्षिते एभ्यो णिगन्तेभ्य: आत्मनेपदं स्यात् । परिमोहयते चैत्रम् , आयामयते सर्पम् , आयासयते मैत्रम् , पाययते बटुम् , धापयते शिशुम् , वादयते बटुम् , वासयते पान्थम् , दमयते अश्वम् , आदयते चैत्रेण , रोचयते मैत्रम् , नर्तयते नटम् ।।९४॥ ई-गितः ।३।३।९५॥ ईदितो गितश्च धातोः फलवति कर्त्तर्यात्मनेपदं स्यात् । यजते , कुरुते । फलवतीत्येव-यजन्ति , कुर्वन्ति ।।९५।। - ज्ञोऽनुपसर्गात् ।३।३।९६॥ अत: फलवति कर्त्तर्यात्मनेपदं स्यात् । गां जानीते । फलवतीत्येव-परस्य गां जानाति ॥९६।। वदोऽपात् ।३।३।९७॥ अत: फलवति कर्तर्यात्मनेपदं स्यात् । एकान्तमपवदते । फलवतीत्येवअपवदति परं स्वतः ॥९७|| समुदाङो यमेरग्रन्थे ।३।३।९८॥ एभ्य: पराद् यमेरग्रन्थविषये फलवत्कर्त्तर्यात्मनेपदं स्यात् । संयच्छते , उद्यच्छते , आयच्छते । अग्रन्थ इति किम् ? चिकित्सामुद्यच्छति । फलवतीत्येव-संयच्छति ।।९८|| पदान्तरगम्ये वा ।३।३।९९॥ प्रकान्तसूत्रपञ्चके यदात्मनेपदमुक्तं तत् पदान्तरगम्ये फलवत्कर्तरि वा स्यात् । स्वं शत्रु परिमोहयते परिमोहयति वा । स्वं यज्ञं यजते यजति वा । स्वां १. फलवत्कर्त J2, P3, पा३,४ ।। Page #207 -------------------------------------------------------------------------- ________________ • १५८ स्वोपज्ञलघुवृत्तिविभूषितं गां जानीते जानाति वा । स्वं शत्रुमपवदते अपवदति वा । स्वान् व्रीहीन् संयच्छते संयच्छति वा ।।९९।। शेषात् परस्मै ।३।३।१००॥ येभ्यो धातुभ्यो येन विशेषेणाऽऽत्मनेपदमुक्तं ततोऽन्यस्मात् कर्त्तरि परस्मैपदं स्यात् । भवति , अत्ति ॥१००।। परानोः कृगः ।३।३।१०१॥ परानुपूर्वात् कृग: कर्तरि परस्मैपदं स्यात् । पराकरोति , अनुकरोति ।।१०१।। प्रत्यभ्यतेः क्षिपः ।३।३।१०२॥ एभ्यः परात् क्षिप: कर्तरि परस्मैपदं स्यात् । प्रतिक्षिपति , अभिक्षिपति , अतिक्षिपति ।।१०२।। प्राद् वहः ।३।३।१०३॥ अत: कर्तरि परस्मैपदं स्यात् । प्रवहति ।।१०३।। परेम॒षश्च ।३।३।१०४॥ परे: परान्मृषेर्वहेश्च कर्तरि परस्मैपदं स्यात् । परिमृष्यति , परिवहति ॥१०४|| व्याङ्-परे रमः ।३।३।१०५॥ एभ्य: पराद् रमे: कर्तरि परस्मैपदं स्यात् । विरमति , आरमति , परिरमति ॥१०५।। वोपात् ।३।३।१०६॥ उपाद् रमे: कर्तरि परस्मैपदं वा स्यात् । भार्यामुपरमति , उपरमते वा ।।१०६।। अणिगि प्राणिकर्तृकानाप्याण्णिगः ।३।३।१०७॥ अणिगवस्थायां य: प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्मात् णिगन्तात् कर्त्तरि परस्मैपदं स्यात् । आसयति चैत्रम् । अणिगीति किम् ? स्वयमेवारोहयमाणं गजं प्रयुङ्क्ते आरोहयते । अणिगिति गित् किम् ? चेतयमानं प्रयुङ्क्ते चेतयति । प्राणिकर्तृकादिति किम् ? शोषयते व्रीहीन् आतपः । अनाप्यादिति किम् ? कटं कारयते ।१०७|| १. अणिगिति किम् P1, P3, पा३,४ विना ।। Page #208 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । चल्याहारार्थेङ्-बुध-युध-पु-द्रु-सु-नश-जनः ।३।३।१०८॥ चल्यर्था-ऽऽहारार्थेभ्य इडादिभ्यश्च णिगन्तेभ्य: कर्तरि परस्मैपदं स्यात् । चलयति , कम्पयति ; भोजयति , आशयति चैत्रमन्नम् ; सूत्रमध्यापयति शिष्यम् , बोधयति पद्मं रविः , योधयति काष्ठानि , प्रावयति राज्यम् , द्रावयत्ययः , स्रावयति तैलम् , नाशयति पापम् , जनयति पुण्यम् ।।१०८।। [इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः ।।३।३।। श्रीदुर्लभेशद्युमणे: पादास्तुष्टुविरे न कैः ? । लुलद्भिर्मेदिनीपालैर्वालिखिल्यैरिवाग्रतः ॥११।। १. समाप्तः पा१ P1J3 विना नास्ति ।। Page #209 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं चतुर्थः पादः गुपौ-धूप-विच्छि-पणि-पनेरायः ।।४।१॥ एभ्यो धातुभ्य: स्वार्थे आय: स्यात् । गोपायति , धूपायति , विच्छायति , पणायति , पनायति ॥१॥ - कमेर्णिङ् ।३।४।२॥ कमे: स्वार्थे णिङ् स्यात् । कामयते ॥२॥ __ ऋतेमयः ॥३॥४॥३॥ ऋते: स्वार्थे ङीय: स्यात् । ऋतीयते ।।३।। अशवि ते वा ।३॥४॥४॥ गुपादिभ्योऽशव्विषये ते आयादयो वा स्युः । गोपायिता , गोप्ता ; कामयिता , कमिता ; ऋतीयिता , अर्त्तिता ।।४।। गुप्-तिजो गर्हा-क्षान्तौ सन् ।३।४।५॥ गुपो गर्दायां तिज: क्षान्तौ वर्तमानात् स्वार्थे सन् स्यात् । जुगुप्सते , तितिक्षते । गर्हा-क्षान्ताविति किम् ? गोपनम् , तेजनम् ।।५।। . कितः संशय-प्रतीकारे ।३॥४॥६॥ कित: संशय-प्रतीकारार्थात् स्वार्थे सन् स्यात् । विचिकित्सति में मनः , व्याधिं चिकित्सति । संशयप्रतीकारे इति किम् ? केतयति ॥६॥ शान्-दान्-मान्-बधानिशाना-ऽऽर्जव-विचार-वैरूप्ये दीर्घश्चेतः ।३॥४॥७॥ एभ्यो यथासङ्ख्यं निशानाद्यर्थेभ्य: स्वार्थे सन् स्यात् , दीर्घश्चैषां द्वित्वे पूर्वस्येत: । शीशांसति , दीदांसति , मीमांसते , बीभत्सते । अर्थोक्तिः किम् ? अर्थान्तरे 'मा भूत्-निशानम् , अवदानम् , मानयति , बाधयति ।।७।। धातोः कण्ड्वादेर्यक् ।३।४८॥ एभ्यो धातुभ्य: स्वार्थे यक् स्यात् । कण्डूयति , कण्डूयते , महीयते। धातोरिति १. आयः प्रत्ययो भवति P2 ।। २. मे मनः P2, पामू३, P3सं० विना नास्ति । विचिकित्सति मे मनः । संशय पामू३ । विचिकित्सति व्याधि चिकित्सति । संशय पासं३ ॥ . Page #210 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १६१ किम् ? कण्डू: ।।८।। ___व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा ।३।४।९॥ गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन संपत्तिः फलातिरेको वा भृशत्वम् , प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनाऽऽवृत्तिराभीक्ष्ण्यम् , तद्विशिष्टार्थवृत्तेर्धातोर्व्यञ्जनादेरेकस्वराद् यङ् वा स्यात् । पापच्यते । व्यञ्जनादेरिति किम् ? भृशमीक्षते । एकस्वरादिति किम् ? भृशं चकास्ति । वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि ।।९।। - अटयर्त्ति-सूत्रि-मूत्रि-सूच्यशूर्णोः ।३।४।१०॥ एभ्यो भृशाऽऽभीक्ष्ण्यार्थवृत्तिभ्यो यङ् स्यात् । अटाट्यते , अरार्यते , सोसूत्र्यते , मोमूत्र्यते , सोसूच्यते , अशाश्यते , प्रोर्णोनूयते ॥१०॥ गत्यर्थात् कुटिले ।३।४।११॥ व्यञ्जनादेरेकस्वराद् गत्यर्थात् कुटिले एवार्थे वर्तमानाद् धातोर्यङ् स्यात् । चङ्क्रम्यते । कुटिल इति किम् ? भृशं क्रामति ।।११।। । - गृ-लुप-सद-चर-जप-जभ-दश-दहो गर्थे ।३।४।१२॥ गार्थेभ्य एव एभ्यो यङ् स्यात् । निजेगिल्यते , लोलुप्यते , सासद्यते , चञ्चूर्यते , जञ्जप्यते , जजभ्यते दन्दश्यते , दन्दह्यते । गद्य इति किम् ? साधु जपति , भृशं निगिरति ॥१२॥ न गृणा-शुभ-रुचः ।३।४।१३॥ एभ्यो यङ् न स्यात् । निन्द्यं गृणाति , भृशं शोभते , भृशं रोचते ।।१३।। बहुलं लुप् ।३।४।१४॥ यङो लुप् बहुलं स्यात् । बोभूयते , बोभवीति । बहुलवचनात् क्वचिन्न भवति-लोलूया , पोपूया ॥१४॥ अचि ।३।४।१५॥ यङोऽचि परे लुप् स्यात् । चेच्यः ॥१५॥ नोतः ।३।४।१६॥ उदन्ताद् विहितस्य यङोऽचि लुब् न स्यात् । रोरूयः ॥१६।। चुरादिभ्यो णिच् ।३।४।१७॥ Page #211 -------------------------------------------------------------------------- ________________ १६२ स्वोपज्ञलघुवृत्तिविभूषितं एभ्यो धातुभ्य: स्वार्थे णिच् स्यात् । चोरयति । पदयते ।।१७।। युजादेर्नवा ।३।४।१८॥ एभ्य: स्वार्थे णिच् वा स्यात् । योजयति , योजति । साहयति , सहति ॥१८॥ भूङः प्राप्तौ णिङ् ।३।४।१९॥ भुंवः प्राप्त्यर्थाण्णिङ् वा स्यात् । भावयते , भवते । प्राप्ताविति किम् ? भवति ।।१९।। प्रयोक्तृव्यापारे णिग् ।३।४॥२०॥ कुर्वन्तं यः प्रयुङ्क्ते तद्व्यापारे वाच्ये धातोर्णिग् वा स्यात् । कारयति , भिक्षा वासयति , राजानमागमयति , कंसंघातयति , पुष्येण चन्द्रं योजयति , उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति ॥२०॥ ___ तुमर्हादिच्छायां सन्नतत्सनः ।३।४।२१॥ यो धातुरिषे: कर्म इषिणैव च समानकर्तृकः स तुमर्हः , तस्मादिच्छायामर्थे सन् वा स्यात् , न त्विच्छासन्नन्तात् । चिकीर्षति । तुमर्हादिति किम् ? यानेनेच्छति , भुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् ? भोक्तुं याति । अतत्सन इति किम् ? चिकीर्षितुमिच्छति । तदिति किम् ? जुगुप्सिषते ॥२१।। द्वितीयायाः काम्यः ।३॥४॥२२॥ द्वितीयान्तादिच्छायां काम्यो वा स्यात् । इदंकाम्यति । द्वितीयाया इति किम् ? इंष्टः पुत्रः ।।२२।। अमाव्ययात् क्यन् च ॥३॥४॥२३॥ मान्ता-ऽव्ययाभ्यामन्यस्माद् द्वितीयान्तादिच्छायां क्यन् काम्यश्च वा स्यात् । पुत्रीयति , पुत्रकाम्यति । अमाव्ययादिति किम् ? इदमिच्छति , स्वरिच्छति ॥२३॥ आधाराच्चोपमानादाचारे ॥३॥४॥२४॥ अमाव्ययादुपमानाद् द्वितीयान्तादाधाराच्चाऽऽचारार्थे क्यन् वा स्यात्। पुत्रीयति च्छात्रम् , प्रासादीयति कुट्याम् ।।२४|| कर्तुः किप् , गल्भ-क्लीब-होडात्तु ङित् ।३।४।२५॥ Page #212 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १६३ ___ कर्तुरु मानान्नाम्न आचारेऽर्थे क्विप् वा स्यात् , गल्भ-क्लीब-होडेभ्यस्तु स एव ङित् । अश्वति , गल्भते , क्लीबते , होडते ॥२५|| क्यङ् ।३।४।२६॥ कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यात् । हंसायते ।।२६।। सो वा लुक् च ।३।४।२७॥ सन्तात् कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यादन्तस्य च सो वा लुक् । पयायते , पयस्यते ॥२७॥ ओजोऽप्सरसः ॥३॥४॥२८॥ आभ्यां कर्तुपमानाभ्यामाचारे क्यङ् वा स्यात् , सश्च लुक् । ओजायते , अप्सरायते ।।२८|| व्यर्थे भृशादेः स्तोः ।३।४।२९॥ भृशादेः कर्तुइच्व्यर्थे क्यङ् वा स्यात् , यथासम्भवं स्तोर्लुक् च । भृशायते , उन्मनायते , वेहायते । कर्तुरित्येव-अभृशम्भृशं करोति । व्यर्थ इति किम् ? भृशो भवति ।।२९।। डाच्-लोहितादिभ्यः पित् ।३।४॥३०॥ डाजन्तेभ्यो लोहितादिभ्यश्च कर्तृभ्यश्च्व्यर्थे क्यङ् षित् स्यात् । पटपटायति , पटपटायते ; लोहितायति , लोहितायते । कर्तुरित्येव-अपटपटा पटपटा करोति । व्यर्थ इत्येव-लोहितो भवति ।।३०॥ ___ कष्ट-कक्ष-कृच्छ्र-सत्र-गहनाय पापे क्रमणे ।३।४।३१॥ एभ्यश्चतुर्थ्यन्तेभ्य: पापवृत्तिभ्यः क्रमणेऽर्थे क्यङ् स्यात् । कष्टायते , कक्षायते , कृच्छ्रायते , सत्रायते , गहनायते । चतुर्थीति किम् ? रिपुः कष्टं क्रामति । पाप इति किम् ? कष्टाय तपसे क्रामति ।।३१।। रोमन्थाद् व्याप्यादुचर्वणे ।३।४।३२॥ अभ्यवहृतं द्रव्यं रोमन्थः , उद्गीर्य चर्वणम् उच्चर्वणम् , अस्मिन्नर्थे रोमन्थात् कर्मण: क्यङ् वा स्यात् । रोमन्थायते गौः । उच्चर्वण इति किम् ? कीटो रोमन्थं वर्त्तयति ॥३२॥ १. उन्मनायते P2, P1 सं, पा४,५ J3 विना नास्ति ।। Page #213 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं फेनोष्म - बाष्प - धूमादुद्वमने | ३|४|३३|| एभ्यः कर्मभ्य उद्बमनेऽर्थे क्यङ् वा स्यात् । फेनायते, ऊष्मायते, बाष्पायते , धूमायते ||३३|| १६४ सुखादेरनुभवे ||३|४|३४॥ साक्षात्कारेऽर्थे सुखादेः कर्मणः क्यङ् वा स्यात् । सुखायते, दुःखायते 113811 शब्दादेः कृतौ वा । ३।४।३५॥ एभ्यः कर्मभ्यः कृतावर्थे क्यङ् वा स्यात् । शब्दायते वैरायते । पक्षे णिच्शब्दयति, वैरयति ॥ ३५॥ , तपसः क्यन् | ३|४|३६|| `अस्मात् कर्मणः कृतावर्थे क्यन् वा स्यात् । तपस्यति || ३६ || मो-रिवश्चित्रङोर्चा - सेवा ऽऽश्वर्ये | ३|४|३७| एभ्यः कर्मभ्यो यथासंख्यमर्चादिष्वर्थेषु क्यन् वा स्यात् । नमस्यति, वरिवस्यति चित्रीयते ||३७|| 1 अङ्गान्निरसने णिङ् |३|४|३८| अङ्गवाचिनः कर्मणो निरसनेऽर्थे णिङ् वा स्यात् । हस्तयते पादयते ॥ ३८ ॥ पुच्छादुत्-परि-व्यसने | ३ | ४ | ३९ ॥ 7 पुच्छात् कर्मण उसने पर्यसने व्यसनेऽसने चार्थे णिङ् वा स्यात् । उत्पुच्छयते परिपुच्छयते विपुच्छयते पुच्छयते ॥ ३९ ॥ " भाण्डात् समाचितौ |३|४|४०॥ भाण्डात् कर्मणः समाचितावर्थे णिङ् वा स्यात् । सम्भाण्डयते ं, परिभाण्डयते ||४०|| , चीवरात् परिधाऽर्जने | ३ | ४|४१ || अस्मात् कर्मणः परिधानेऽर्जने चार्थे णिङ् वा स्यात् । परिचीवरयते, चीवरयते ॥४१॥ १. पादयते P2 J3 पा३, ५ विना नास्ति ।। २. व्यसने P3मू, पार, J2 मध्ये नास्ति ॥ Page #214 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । णिज्बहुलं नाम्नः कृगादिषु | ३ | ४|४२ || कृगादीनां धातूनामर्थे नानो णिच् बहुलं स्यात् । मुण्डं करोति मुण्डयति च्छात्रम्, पटुमाचष्टे पटयति, वृक्षं रोपयति वृक्षयति कृतं गृह्णाति कृतयति , ।।४२।। व्रताद् भुजि- तन्निवृत्त्योः | ३|४|४३॥ व्रतं शास्त्रितो नियमः, व्रताद् भुज्यर्थात् तन्निवृत्त्यर्थाच्च कृगादिष्वर्थेषु णिज्बहुलम् स्यात् । पयो व्रतयति, सावद्याऽन्नं व्रतयति ||४३|| सत्या - sर्थ- वेदस्याः | ३ | ४ |४४ || एषां णिच्सन्नियोगे आ: स्यात् । सत्यापयति, अर्थापयति, वेदापयति 118811 श्वेताश्वा-ऽश्वतर-गालोडिता ऽऽह्वरकस्याऽश्व-तरेत-कलुक् |३|४|४५॥ एषां णिज्योगे यथासंख्यमश्वादेः शब्दस्य लुक् स्यात् । श्वेतयति, अश्वयति गालोडयति, आह्वरयति ||४५|| धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् | ३ | ४|४६ ॥ 7 " अनेकस्वराद्धातोः परस्याः परोक्षाया: स्थाने आम् स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु पश्चादनन्तरं प्रयुज्यन्ते । चकासाञ्चकार, चकासाम्बभूव चकासामास । अनेकस्वरादिति किम् ? पपाच । अनुर्विपर्यास-व्यवहितनिवृत्त्यर्थः तेन चकारचकासाम्, ईहांचैत्रश्चक्रे इत्यादि न स्यात् । ? दया - sया - ssस् - कासः | ३|४|४७॥ एभ्यो धातुभ्यः परस्याः परोक्षाया आम् स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । दयाञ्चक्रे, दयाम्बभूव, दयामास ; पलायाञ्चक्रे आसाञ्चक्रे, कासाञ्चक्रे ||४७|| गुरुनाम्यादेरनृच्छूर्णोः | ३ | ४|४८ || 7 गुरुर्नाम्यादिर्यस्य तस्माद्धातोः ऋच्छ्रणुवर्जात् परस्याः परोक्षाया आम् स्यात् , आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । ईहाञ्चक्रे ईहाम्बभूव ईहामास । गुर्विति किम् ? इयेष । नामीति किम् ? आनचं । आदीति किम् 1 १६५ ? Page #215 -------------------------------------------------------------------------- ________________ १६६ स्वोपज्ञलघुवृत्तिविभूषितं ? निनाय । अनृच्छ्रपोरिति किम् ? आनछु , प्रोणुनाव ।।४८।। जाग्रुष-समिन्धेर्नवा ॥३॥४॥४९॥ एभ्यो धातुभ्य: परस्या: परोक्षाया आम् वा स्यात् , आमन्ताच्च परे कृभ्वस्तय: परोक्षान्ता अनुप्रयुज्यन्ते। जागराञ्चकार , जागराम्बभूव , जागरामास , जजागार ; ओषाञ्चकार , उवोष ; संमिन्धाञ्चक्रे , समीधे ॥४९।। भी-ही-भृ-होस्तिव्वत् ।३।४॥५०॥ एभ्य: परस्याः परोक्षाया आम् वा स्यात् , स च तिव्वत् , आमन्ताच्च परे कृभ्वस्तय: परोक्षान्ता अनु प्रयुज्यन्ते । बिभयाञ्चकार , बिभयाम्बभूव , बिभयामास , बिभाय ; जिह्वयाञ्चकार , जिह्राय ; बिभराञ्चकार , बभार ; जुहवाञ्चकार , जुहाव ॥५०॥ वेत्तेः कित् ।३।४५१॥ वेत्ते: परस्याः परोक्षाया आम् किद् वा स्याद् , आमन्ताच्च कृभ्वस्तय: परोक्षान्ता अनु प्रयुज्यन्ते । विदाञ्चकार , विवेद ॥५१॥ पञ्चम्याः कृग् ।३।४।५२॥ वेत्तेः परस्याः पञ्चम्या: किदाम् वा स्यात् , आमन्ताच्च परः पञ्चम्यन्त: कृगनु प्रयुज्यते । विदाङ्करोतु , वेत्तु ।।५२। सिजद्यतन्याम् ।३॥४५३॥ अद्यतन्यां परस्यां धातोः परः सिच् स्यानित्यम् । अनैषीत् ।।५३।। स्पृश-मृश-कृष-तृप-दृपो वा ।३।४।५४॥ एभ्योऽद्यतन्यां सिज् वा स्यात् । अस्प्राक्षीत् , अस्पृक्षत् ; अम्राक्षीत् , अमृक्षत् ; अक्राक्षीत् , अकृक्षत् ; अत्राप्सीत् , अतृपत् ; अद्राप्सीत् , अदृपत् ॥५४॥ ह-शिटो नाम्युपान्त्याददृशोऽनिटः सक् ।३॥४॥५५॥ हशिडन्तान्नाम्युपान्त्याददृशोऽनिटोऽद्यतन्यां सक् स्यात् । अधुक्षत् , अविक्षत् । ह-शिट इति किम् ? अभैत्सीत् । नाम्युपान्त्यादिति किम् ? अधाक्षीत् । अदृश इति किम् ? अद्राक्षीत् । अनिट इति किम् ? अकोषीत् ।।५।। १. समिधांचक्रे पार J3 ।। Page #216 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । श्लिषः ।३।४।५६॥ श्लिषोऽनिटोऽद्यतन्यां सक् स्यात् । आश्लिक्षत् कन्यां मैत्र: । अनिट इत्येव-अश्लेषीत् ॥५६॥ नाऽसत्त्वाऽऽश्लेषे ।।४।५७॥ श्लिषोऽप्राण्याश्श्लेषार्थात् सक् न स्यात् । उपाश्लिषत् जतु च काष्ठं च । असत्त्वाऽऽश्लेष इति किम् ? व्यत्यश्लिक्षन्त मिथुनानि ॥५७|| णि-शि-द्रु-स्रु-कमः कर्तरि ङः ।३।४।५८॥ ण्यन्तात् श्र्यादेश्च कर्त्तर्यद्यतन्यां ङ: स्यात् । अचीकरत् , अशिश्रियत् , अदुद्रुवत् , असुस्रुवत् , अचकमत । कर्तरीति किम् ? अकारयिषातां कटौ मैत्रेण ।।५८॥ ट्धे-श्वेर्वा ।३।४।५९॥ आभ्यां कर्त्तर्यद्यतन्यां ङो वा स्यात् । अदधत् , अधात् ; अशिश्वियत् , अश्वत् । कर्त्तरीत्येव-अधिषातां गावौ वत्सेन ।।५९|| शास्त्यसू-वक्ति-ख्यातेरङ् ।३।४।६०॥ एभ्य: कर्त्तर्यद्यतन्यां अङ् स्यात् । अशिषत् , अपास्थत , अवोचत् , आख्यत् । कर्तरीत्येव-अशासिषातां शिष्यौ गुरुणा ॥६०।। सर्त्यर्तेर्वा ।३।४॥६॥ आभ्यां कर्त्तर्यद्यतन्याम् अङ् वा स्यात् । असरत् , असार्षीत् ; आरत् , आर्षीत् ॥६॥ ह्वा-लिप्-सिचः ।३।४।६२॥ एभ्य: कतर्यद्यतन्याम् अङ् स्यात् । आह्वत् , अलिपत् , असिचत् ।।६२।। वाऽऽत्मने ।३।४।६३॥ हादेः कर्त्तर्यद्यतन्यामात्मनेपदे वाऽङ् स्यात् । आह्वत , आह्वास्त ; अलिपत , अलिप्त ; असिचत , असिक्त ।।६३।। लदिद्-धुतादि-पुष्यादेः परस्मै ।३।४।६४॥ १. गुरुणा P2 J3 विना नास्ति ।। Page #217 -------------------------------------------------------------------------- ________________ १६८ स्वोपज्ञलघुवृत्तिविभूषितं लदितो द्युतादे: पुष्यादेश्च कर्त्तर्यद्यतन्यां परस्मैपदेऽङ् स्यात् । अगमत् ; अद्युतत् , अरुचत् ; अपुषत् , औचत् । परस्मैपद इति किम् ? समगंस्त ॥६४॥ ऋदिश्वि-स्तम्भू-ग्रुचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चू-ज्रो वा ।३।४।६५॥ ऋदित: श्व्यादेश्च कर्त्तर्यद्यतन्यां परस्मैपदेऽङ् वा स्यात् । अरुधत् , अरौत्सीत् ; अश्वत् , अश्वयीत् ; अस्तभत् , अस्तम्भीत् ; अमुचत् , अम्रोचीत् , अम्लुचत् , अम्लोचीत् ; अग्रुचत् , अग्रोचीत् ; अग्लुचत् , अग्लोचीत् ; अग्लुचत् , अग्लुञ्चीत् ; अजरत् , अजारीत् ।।६५।। जिच् ते पदस्तलुक् च ।३।४।६६॥ पद्यते: कर्त्तर्यद्यतन्यास्ते परे जिच् स्याद् , निमित्ततस्य च लुक् । उदपादि । त इति किम् ? उदपत्साताम् ॥६६।। दीप-जन-बुधि-पूरि-ताय-प्यायो वा ।३।४।६७॥ एभ्य: कर्त्तर्यद्यतन्यास्ते परे जिच् वा स्यात् , तलुक् च । अदीपि , अदीपिष्ट ; अजनि , अजनिष्ट ; अबोधि , अबुद्ध ; अपूरि , अपूरिष्ट ; अतायि , अतायिष्ट ; अप्यायि , अप्यायिष्ट ॥६७।। भाव-कर्मणोः ।३।४।६८॥ सर्वस्माद् धातोर्भाव-कर्मविहितेऽद्यतन्यास्ते जिच् स्यात् , तलुक् च । आसि त्वया , अकारि कटः ।।६८|| स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशीः-श्वस्तन्यां जिट् वा ।३।४।६९॥ स्वरान्ताद् ग्रहादेश्च विहितासु भावकर्मजासु स्य-सिजाशी:-श्वस्तनीषु निट वा स्यात् । दायिष्यते , दास्यते ; अदायिषाताम् , अदिषाताम् ; दायिषीष्ट , दासीष्ट ; दायिता , दाता। ग्राहिष्यते , ग्रहीष्यते ; अग्राहिषाताम् , अग्रहीषाताम् ; ग्राहिषीष्ट ग्रहीषीष्ट ; ग्राहिता , ग्रहीता । दर्शिष्यते , द्रक्ष्यते ; अदर्शिषाताम् , अदृक्षाताम् ; दर्शिषीष्ट , दृक्षीष्ट ; दर्शिता , द्रष्टा । घानिष्यते , हनिष्यते ; अघानिषाताम् , अवधिषाताम् ; घानिषीष्ट , वधिषीष्ट ; घानिता , हन्ता ॥६९॥ क्यः शिति ।३॥४७॥ Page #218 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । सर्वस्माद् धातोर्भाव-कर्मविहिते शिति क्यः स्यात् । शय्यते त्वया, क्रियते कटः । शितीति किम् ? बभूवे ||७० || अदादिवर्जाद् धातोः कर्त्तरि विहिते शिति शव् स्यात् । भवति । कर्त्तरीति किम् ? पच्यते । अनय इति किम् ? अत्ति || ७१ || दिवादेः श्यः | ३ | ४|७२॥ दिवादेः कर्तृविहिते शिति श्यः स्यात् । दीव्यति, भ्रास-भ्लास-भ्रम-क्रम-क्लम- त्रसि- त्रुटि - लषि-यसि - संयसेर्वा जीर्यति ||७२|| |३|४|७३॥ - एभ्यः कर्तृविहिते शिति श्यो वा स्यात् । भ्रास्यते, भ्रासते; भ्लास्यते , भ्लासते; भ्राम्यति भ्रमति क्राम्यति क्रामति; क्लाम्यति क्लामति ; त्रस्यति त्रसति ; त्रुट्यति त्रुटति; लष्यति, लषति; यस्यति यसति ; " ; 1 , कर्त्तर्यनदभ्यः शबू | ३ | ४|७१ ॥ संयस्यति संयसति ||७३|| " , कुषि - रञ्जेर्व्याप्ये वा परस्मै च | ३ | ४ | ७४ ॥ आभ्यां व्याप्ये कर्त्तरि शिद्विषये परस्मैपदं वा स्यात्, तद्योगे श्यश्च । कुष्यति कुष्यते वा पादः स्वयमेव; रज्यति रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्त्तरीति किम् ? कुष्णाति पादं रोगः । शितीत्येव - अकोषि ||७४ || स्वादेः १० इनुः ।३।४।७५।। स्वादेः कर्तृविहिते शिति इनुः स्यात् । सुनोति, सिनोति ॥ ७५ ॥ वाऽक्षः | ३|४|७६ ॥ अक्षः कर्तृविहिते शिति श्नुर्वा स्यात् । अक्ष्णोति अक्षति ॥ ७६ ॥ तक्षः स्वार्थे वा | ३ | ४|७७॥ १६९ , " स्वार्थः तनुत्वम्, तद्वृत्तेस्तक्षः कर्तृविहिते शिति नुर्वा स्यात् । तक्ष्णोति तक्षति | स्वार्थ इति किम् ? संतक्षति शिष्यम् ||७७|| स्तम्भू-स्तुम्भू-स्कम्भू-स्कुम्भू-स्कोः श्ना च |३|४|७८ ॥ स्तम्भ्वादेः सौत्राद् धातोः, स्कुगश्च कर्तृविहिते शिति इनाः श्नुश्च स्यात् Page #219 -------------------------------------------------------------------------- ________________ १७० स्वोपज्ञलघुवृत्तिविभूषितं । स्तनाति , स्तनोति ; स्तुभ्नाति , स्तुभ्नोति ; स्कध्नाति , स्कनोति ; स्कुनाति , स्कुनोति ; स्कुनाति , स्कुनोति ।।७८॥ क्रयादेः ।३।४।७९॥ क्रयादेः कर्तृविहिते शिति श्ना स्यात् । क्रीणाति , प्रीणाति ॥७९।। व्यञ्जनाच्छ्नाहेरानः ।३।४।८०॥ व्यञ्जनात् परस्य श्नायुक्तस्य हे: आन: स्यात् । पुषाण , मुषाण । व्यञ्जनादिति किम् ? लुनीहि ।।८०॥ ___ तुदादेः शः ।३।४।८१॥ एभ्य: कर्तृविहिते शिति श: स्यात् । तुदति , तुदते ।।८१।। रुधां स्वरानो नलुक् च ।३।४।८२॥ रुधादिनां स्वरात् परः कर्तृविहिते शिति नः स्यात् , तद्योगे च प्रकृते! लुक् च । रुणद्धि , हिनस्ति ॥८२।। कृग्-तनादेरुः ।३।४।८३॥ कृगस्तनादिभ्यश्च कर्तृविहिते शिति उ: स्यात् । करोति , तनोति ।।८३।। सृजः श्राद्धे जि-क्या-ऽऽत्मने तथा ।३।४।८४॥ सृजः पराणि श्रद्धावति कर्तरि जि-क्या-ऽऽत्मनेपदानि स्युस्तथा यथा विहितानि । असर्जि , सृज्यते , स्रक्ष्यते वा मालां धार्मिकः । श्राद्ध इति किम् ? व्यत्यसृष्ट माले मिथुनम् ।।८४|| तपेस्तपःकर्मकात् ।३।४।८५॥ तपेस्तपःकर्मकात् कर्तरि जिक्यात्मनेपदानि स्युस्तथा । तप्यते तप: साधु: । तप इति किम् ? उत्तपति स्वर्णं स्वर्णकारः । कर्मेति किम् ? तपः साधुं तपति ।।८५।। एकधातौ कर्मक्रिययैकाऽकर्मक्रिये ।३।४।८६॥ एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य तस्मिन् कर्तरि कर्मकर्तृरूपे धातोर्बिक्यात्मनेपदानि स्युः । अकारि क्रियते करिष्यते वा कट: स्वयमेव । एकधाताविति किम् ? पचत्योदनं चैत्र: , सिध्यत्योदन: स्वयमेव । कर्मक्रिययेति किम् ? साध्वसिश्छिनत्ति । एकक्रिय इति किम् ? Page #220 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १७१ स्रवत्युदकं कुण्डिका , स्रवत्युदकं कुण्डिकाया: । अकर्मक्रिय इति किम् ? भिद्यमानः कुशूल: पात्राणि भिनत्ति ॥८६॥ पचि-दुहेः ।३।४।८७॥ एकधातौ कर्मस्थक्रियया अकर्मिकया सकर्मिकया वा एकक्रिये कर्त्तरि , आभ्यां ञि-क्या-ऽऽत्मनेपदानि स्युः । अपाचि पच्यते पक्ष्यते वा ओदनः स्वयमेव , अदोहि दुग्धे अदुग्ध वा गौः स्वयमेव ।।८७।। न कर्मणा जिच् ।३।४।८८॥ पचि-दुहिभ्यां कर्मणा योगे अनन्तरोक्ते कर्तरि त्रिच् न स्यात् । अपक्तोदुम्बर: फलं स्वयमेव , अदुग्घ गौः पयः स्वयमेव । कर्मणेति किम् ? अपाच्योदन: स्वयमेव । अनन्तरोक्ते कर्त्तरीत्येव-अपाचि उदुम्बर: फलं वायुना ।।८८।। रुधः ।३।४।८९॥ रुधोऽनन्तरोक्ते कर्तरि जिच् न स्यात् । अरुद्ध गौः स्वयमेव ।।८९।। स्वर-दुहो वा ।३।४।९०॥ स्वरान्ताद् दुहेश्वानन्तरोक्ते कर्तरि बिच् वा स्यात् । अकृत अकारि वा कट: स्वयमेव ; अदुग्ध अदोहि वा गौः स्वयमेव ।।९०॥ तपः कत्रनुतापे च ।३।४।९१॥ तपे: कर्मकर्त्तरि , कर्त्तर्यनुतापे चार्थे जिच् न स्यात् । अन्ववातप्त कितव: स्वयमेव , अतप्त तपांसि साधुः , अन्वतप्त चैत्रेण , अन्ववातप्त पाप: स्वकर्मणा । कत्रनुतापे चेति किम् ? अतापि पृथिवी राज्ञा ॥९१।। । णि-स्नु-थ्यात्मनेपदाऽकर्मकात् ।३।४।९२॥ ___ण्यन्तात् स्नुश्रिभ्यामात्मनेपदविधावकर्मकेभ्यश्च कर्मकर्त्तरि ञिच् न स्यात् । अपीपचदोदनं चैत्रेण मैत्रः , अपीपचतौदन: स्वयमेव ; प्रास्नोष्ट गौः स्वयमेव ; उदशिश्रियत दण्डः स्वयमेव ; व्यकृत सैन्धव: स्वयमेव ।।९२।। भूषार्थ-सन्-किरादिभ्यश्च त्रि-क्यौ ।३।४।९३॥ भूषार्थेभ्य: , सन्नन्तेभ्य: , किरादिभ्यो ण्यादिभ्यश्च कर्मकर्तरि भि-क्यौ न स्याताम् । अलमकृत कन्या स्वयमेव , अलंकुरुते कन्या स्वयमेव ; सन-अचिकीर्षिष्ट , चिकीर्षते वा कट: स्वयमेव ; किरादि -अकीष्ट , किरते वा पांसुः स्वयमेव Page #221 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं अगीष्ट गिरते वा ग्रासः स्वयमेव : णि- कारयते कट: स्वयमेव चोरयते " श्रि उच्छ्रयते दण्डः स्वयमेव गौ: स्वयमेव ; स्नु- प्रस्नुते गौः स्वयमेव आत्मनेपदाकर्मक - विकुर्वते सैन्धवाः स्वयमेव || १३|| करणक्रियया क्वचित् | ३|४|९४ ॥ १७२ एकधातौ पूर्वदृष्टया करणस्थया क्रियया एकाकर्मक्रिये कर्त्तरि ञिक्यात्मनेपदानि क्वचित् स्युः । परिवारयन्ते कण्टका वृक्षं स्वयमेव । कचिदिति किम् ? साध्वसिश्छिनत्ति ॥९४॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयस्याध्यायस्य चतुर्थः पादः तृतीयोऽध्यायः समाप्तः || ३|४| प्रतापतपनः कोऽपि, मौलराजेर्नवोऽभवत् । रिपुत्रीमुखपद्मानां न सेहे यः किल श्रियम् ||१२|| " Page #222 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १७३ ॥ अथ चतुर्थोऽध्यायः॥ प्रथमः पादः द्विर्धातुः परोक्षा-डे , प्राक् तु स्वरे स्वरविधेः ।४।१।१॥ परोक्षायां डे च परे धातुर्द्धि: स्यात् , स्वरादौ तु द्वित्वनिमित्ते स्वरस्य कार्यात् प्रागेव । पपाच , अचकमत । धातुरिति किम् ? प्राशिश्रियत् । प्रागिति किम् ? चक्रतुः । स्वर इति किम् ? जेघ्रीयते । स्वरविधेरिति किम् ? शुशाव । प्राक् तु स्वरे स्वरविधेरिति आद्विवचनमधिकार: ॥१॥ __आद्योऽश एकस्वरः ।४।१।२॥ अनेकस्वरस्य धातोराद्य एकस्वरोऽवयव: परोक्षा-डेपरे द्वि: स्यात् । जजागार , अचकाणत् ।।२॥ सन्-यङश्च १४॥१॥३॥ सन्नन्तस्य यङन्तस्य चाऽऽद्य एकस्वरोंऽशो द्वि: स्यात् । तितिक्षते , पापच्यते ॥३॥ स्वरादेर्द्वितीयः ।४।२४॥ स्वरादेद्वर्युक्तिभाजो द्वितीयोऽश एकस्वरो द्वि: स्यात् । अटिटिषति , अशाश्यते । प्राक् तु स्वरे स्वरविधेरित्येव-आटिटत् ।।४।। न ब-द-नं संयागादिः ।४।।५॥ स्वरादेर्धातोद्वितीयस्यांशस्यैकम्बरस्य ब-द-ना: संयोगस्याद्या न द्विः स्युः । उलिजिषति , अट्टिटिषते , उन्दिदिषति । संयोगादिरिति किम् ? प्राणिणिषति ||५|| अयि रः ।४।११६॥ स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य संयोगादी रो द्विर्न स्यात् , न तु रादनन्तरे यि । अर्चिचिषति । अयीति किम् ? अरार्यते ॥६।। नाम्नो द्वितीयाद् यथेष्टम् ।४।१।७॥ स्वरादेर्नामधातोर्द्वित्वभाजो द्वितीयादारभ्यैकस्वरोंऽशो यथेष्टं द्वि: स्यात् । अशिश्वीयिषति , अश्वीयियिषति , अश्वीयिषिषति ।।७।। Page #223 -------------------------------------------------------------------------- ________________ १७४ स्वोपज्ञलघुवृत्तिविभूषितं अन्यस्य ।४।१।८॥ स्वरादेरन्यस्य नामधातोर्द्वित्वभाज एकस्वरोंऽशो यथेष्टं प्रथमादिर्द्विः स्यात् । पुपुत्रीयिषति , पुतित्रीयिषति , पुत्रीयियिषति , पुत्रीयिषिषति ॥८|| कण्ड्वादेस्तृतीयः ।४।११९॥ कण्ड्वादेर्द्वित्वभाज एकस्वरस्तृतीय एव अंशो द्वि: स्यात् । कण्डूयियिषति , असूयियिषति ।।९।। पुनरेकेषाम् ।४।१।१०॥ एकेषां मते द्वित्वे कृते पुनर्दित्वं स्यात् । सुसोषुपिषते । एकेषामिति किम् ? सोषुपिषते ।।१०॥ यिः सन् वेर्ण्यः ।४।१।११॥ ईयो द्वित्वभाजो यि: सन् वा द्वि: स्यात् । ईjियिषति , ईjिषिषति ।।११।। हवः शिति ।४।१।१२॥ जुहोत्यादय: शिति द्वि: स्युः । जुहोति ।।१२।। चराचर-चलाचल-पतापत-वदावद-घनाघन-पाटूपटं वा ।४।।१३॥ एतेऽचि कृतद्वित्वादयो वा निपात्यन्ते । चराचर: , चलाचल: , पतापत: , वदावदः , घनाघन: , पाटूपटः । पक्षे -चरः , चलः , पत: , वदः , हनः , पाट: ।।१३।। चिक्लिद-चक्नसम् ।४।१।१४॥ एतौ केऽचि कृतद्वित्वौ निपात्येते। चिक्लिद: , चक्नसः ॥१४॥ दाश्वत्-साह्वत्-मीढ्वत् ।४।१।१५॥ एते कसावद्वित्वादयो निपात्यन्ते । दाश्वांसौ , साह्वांसौ , मीढ्वांसौ ॥१५|| ज्ञप्यापो ज्ञीपीप् , न च द्विः , सि सनि ।४।१।१६॥ ज्ञपेरापेश्च सादौ सनि परे यथासंख्यं ज्ञीपीपौ स्याताम् , नचाऽनयोरेकस्वरोंऽशो द्विः । ज्ञीप्सति , ईप्सति । सीति किम् ? जिज्ञपयिषति ॥१६।। ऋध ई ।४।१।१७॥ ऋध: सादौ सनि परे ईत् स्यात् , न चाऽस्य द्विः । ईर्त्सति । सीत्येव Page #224 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १७५ -अदिधिषति ॥१७॥ दम्भो धिप्-धीप् ।४।१।१८॥ दम्भे: सि सनि धिप्-धीपौ स्यातां न चाऽस्य द्विः । धिप्सति , धीप्सति । सीत्येव-दिदम्भिषति ॥१८॥ अव्याप्यस्य मुचेर्मोग्वा ।४।१।१९॥ मुचेरकर्मण: सि सनि मोक् वा स्यात् , न चाऽस्य द्विः । मोक्षति , मुमुक्षति चैत्रः । अव्याप्यस्येति किम् ? मुमुक्षति वत्सम् ।।१९।। मि-मी-मा-दामित् स्वरस्य ।४।१॥२०॥ मि-मी-मा-दासंज्ञानां स्वरस्य सि सनि इत् स्यात् , न च द्विः । मित्सति , मित्सते , मित्सति , दित्सति , धित्सति ॥२०॥ रभ-लभ-शक-पत-पदामिः ॥४॥१२॥ एषां स्वरस्य सि सनि इ: स्यात् , न च द्वि: । आरिप्सते , लिप्सते , शिक्षति , पित्सति , पित्सते । सीत्येव-पिपतिषति ॥२१॥ राधेर्वधे ।४।२२॥ राधेहिँसाऽर्थस्य सि सनि स्वरस्य इ: स्यात् , न च द्वि: । प्रतिरित्सति । वध इति किम् ? आरिरात्सति ।।२२।। अवित्परोक्षा-सेट्थवोरेः ।४।०२३॥ राधेहिँसार्थस्याऽविति परोक्षायां थवि च सेटि स्वरस्य ए: स्यात् , न च द्विः । रेधु: , रेधिथ । अविदिति किम् ? अपरराध । वध इत्येव-आरराधतुः ॥२३॥ अनादेशादेरकव्यञ्जनमध्येऽतः ।।१२४॥ अवित्परोक्षा-सेट्थवोः परयोर्योऽनादेशादिस्तत्सम्बन्धिन: स्वरस्याऽतोऽसहायव्यञ्जनयोर्मध्यगतस्य ए: स्यात् , न च द्विः । पेचुः , पेचिथ , नेमु: , नेमिथ । अनादेशादेरिति किम् ? बभणतुः । एकव्यञ्जनमध्य इति किम् ? ततक्षिथ । अत इति किम् ? दिदिवुः । सेट्थवीत्येव-पपक्थ ॥२४॥ तृ-त्रप-फल-भजाम् ।४।१।२५॥ एषामवित्परोक्षा-सेट्थवो: स्वरस्य ए: स्यात् , न च द्विः । तेरुः , तेरिथ Page #225 -------------------------------------------------------------------------- ________________ १७६ स्वोपज्ञलघुवृत्तिविभूषितं ; त्रेपे ; फेलुः , फेलिथ ; भेजुः , भेजिथ ।।२५।। जु-भ्रम-वम-त्रस-फण-स्यम-स्वन-राज-भ्राज-भ्रास-भ्लासो वा ।४।१।२६॥ एषां स्वरस्याऽवित्परोक्षा-सेट्थवोरेर्वा स्यात् , न च द्विः । जेरुः , जजरु: ; जेरिथ , जजरिथ । भ्रमुः , बभ्रमुः ; भ्रमिथ , बभ्रमिथ । वेमुः , ववमु: ; वेमिथ , ववमिथ । त्रेसुः , तत्रसुः ; त्रेसिथ , तत्रसिथ । फेणु: , पफणु: ; फेणिथ , पफणिथ । स्येमुः , सस्यमु: ; स्येमिथ , सस्यमिथ । स्वेनुः , सस्वनुः ; स्वेनिथ , सस्वनिथ । रेजुः , रराजुः ; रेजिथ , रराजिथ । भ्रेजे , बभ्राजे । भ्रसे , बभ्रासे । भ्लेसे , बभ्लासे ॥२६॥ वा श्रन्थ-ग्रन्थो न्लुक् च ।४।१।२७॥ अनयोः स्वरस्यावित्परोक्षा-सेट्थवोरेर्वा स्यात् , तद्योगे च नो लुक् , न च द्विः । श्रेथु: , शश्रन्थुः ; श्रेथिथ , शश्रन्थिथ । ग्रेथुः , जग्रन्थुः ; ग्रेथिथ , जग्रन्थिथ ॥२७॥ दम्भः ।४।१।२८॥ दम्भे: स्वरस्यावित्परोक्षायाम् ए: स्यात् , न च द्विः , तद्योगे च नो लुक् । देभुः ॥२८॥ थे वा।४।२९॥ दम्भे: स्वरस्य थवि एर्वा स्यात् , तद्योगे च नो लुक् , न च द्विः । देभिथ , ददम्भिथ ।।२९|| न शस-दद-वादि-गुणिनः ।४।१॥३०॥ शसि-दद्योदिनां गुणिनां च स्वरस्य एर्न स्यात् । विशशसुः , विशशसिथ ; दददे ; ववले ; विशशरु: , विशशरिथ ॥३०॥ हौ दः ।४।१।३१॥ दासंज्ञस्य हौ परे ए: स्यात् , न च द्विः । देहि , धेहि ॥३१।। देर्दिगिः परोक्षायाम् ।४।१॥३२॥ देङ: परोक्षायां दिगि: स्यात् , न च द्विः । दिग्ये ।।३२।। उ पिबः पीप्य् ।४।१॥३३॥ Page #226 -------------------------------------------------------------------------- ________________ , श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । , ण्यन्तस्य पिबते परे पीप्य् स्यात् न च द्विः । अपीप्यत् ||३३|| अडे हि- हनो हो घः पूर्वात् |४|१|३४|| हि-हनोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात् परस्य हो घः स्यात् । जंघन्यते । अङ इति किम् ? प्राजीयत् ||३४|| जेर्गि: सन्- परोक्षयोः |४|१|३५|| सन्-परोक्षयोर्द्वित्वे सति पूर्वात् परस्य जेर्गि: स्यात् । जिगीषति, ||३५|| ऋतोऽत् ||४|१|३८|| द्वित्वे सति पूर्वस्य ऋतोऽत् स्यात् । चकार ||३८|| ह्रस्वः |४|१|३९॥ द्वित्वे सति पूर्वस्य ह्रस्वः स्यात् । पपौ ||३९|| ग- होर्जः |४|१|४०॥ चे: किर्वा | ४|१| ३६॥ -परोक्षयोर्द्वित्वे सति पूर्वात् परस्य चे: किर्वा स्यात् । चिकीषति, चिचीषति ; चिक्ये चिच्ये ॥ ३६ ॥ पूर्वस्यास्वे स्वरे योरिव |४|१|३७|| द्वित्वे सति यः पूर्वस्तत्सम्बन्धिनोरिवर्णोतोरस्वे स्वरे परे इयुवौ स्याताम् । इयेष, अरियर्त्ति उवोष । अस्व इति किम् ? ईषतुः । स्वर इति किम् ? इयाज ||३७|| : द्वित्वे सति पूर्वयोर्ग- होर्जः स्यात् । जगाम, जहास ||४०|| तेरि: |४|१|४१ || तेर्द्वित्वे सति पूर्वस्य इः स्यात् । दिद्युते ||४१ || १७७ प्रजिघाय विजिग्ये द्वितीय- तुर्ययोः पूर्वौ |४|१|४२॥ द्वित्वे पूर्वस्य द्वितीय-तुर्ययोर्यथासङ्ख्यं पूर्वौ आद्य-तृतीयौ स्याताम् । चखान झाम ||४२|| 7 १. वर्णोवर्णयोरस्वे J3 P3 पा३, ४ विना । रिवर्णोतो [र]स्वे पा३ । “योः इकारस्य उकारस्य च” इति बृहद्वृत्तौ पाठः || Page #227 -------------------------------------------------------------------------- ________________ - स्वोपज्ञलघुवृत्तिविभूषितं तिर्वा ष्ठवः | ४|११४३॥ " ष्ठवेर्द्वित्वे सति पूर्वस्य तिर्वा स्यात् । तिष्ठेव टिष्ठेव ||४३|| व्यञ्जनस्याऽनादेर्लुक् |४| १ |४४॥ द्वित्वे पूर्वस्य व्यञ्जनस्याऽनादेर्लुक् स्यात् । जग्ले । अनादेरिति किम् ? आदेर्मा भूत् -पपाच ॥४४|| १७८ अघोषे शिटः | ४|१|४५ ॥ द्वित्वे पूर्वस्य शिटस्तत्सम्बन्धिन्येवाऽघोषे लुक् स्यात् । चुश्च्योत । अघोष इति किम् ? || ४५॥ क-ङश्च - ञ् |४|१|४६॥ द्वित्वे पूर्वयोः क-ङोर्यथासंख्यं च - औ स्याताम् । चकार डुवे ||४६ ॥ न कवतेर्यङः | ४|१|४७॥ यङन्तस्य कवतेर्द्वित्वे सति पूर्वस्य कश्वो न स्यात् । कोकूयते खरः । कवतेरिति किम् ? कौति - कुंवत्योः - चोकूयते । यङ इति किम् ? चुकुवे ||४७ || आ-गुणावन्यादेः |४|११४८ ॥ यङन्तस्य द्वित्वे पूर्वस्य न्याद्यागमवर्जस्य आ - गुणौ स्याताम् । पापच्यते, लोलूयते । अन्यादेरिति किम् ? वनीवच्यते, यंयम्यते ||४८ || न हाको लुपि | ४|१|४९॥ हाको द्वित्वे पूर्वस्य यङो लुपि आ न स्यात् । जहेति ॥ ४९ ॥ वञ्च-स्रंस-ध्वंस-भ्रंश- कस - पत-पद- स्कन्दोऽन्तो नी । ४ । १ ५० ॥ एषां यङन्तानां द्वित्वे पूर्वस्य नीरन्तः स्यात् । वनीवच्यते, सनीस्रस्यते , दनीध्वस्यते, बनीभ्रश्यते चनीकस्यते पनीपत्यते पनीपद्यते चनीस्कद्यते 114011 " , 7 , मुरतोऽनुनासिकस्य |४|११५१॥ आत् परो योऽनुनासिकस्तदन्तस्य यङन्तस्य द्वित्वे पूर्वस्य मुरन्तः स्यात् । बम्भण्यते । अत इति किम् ? तेतिम्यते । अनुनासिकस्येति किम् ? १. कुवत्योर्मा भूत् P2 J3 || " Page #228 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पापच्यते ॥५१॥ जप-जभ-दह-दश-भञ्ज-पशः ।४।११५२॥ एषां यङन्तानां द्वित्वे पूर्वस्य मुरन्त: स्यात् । जञ्जप्यते , जञ्जभ्यते , दन्दह्यते , दन्दश्यते , बम्भज्यते , पम्पश्यते ।।५२।। ___ चर-फलाम् ।४।११५३॥ एषां यङतानां द्वित्वे पूर्वस्य मुरन्त: स्यात् । चञ्चूर्यते , पम्फुल्यते ।।५३।। ति चोपान्त्याऽतोनोदुः।४।१।५४॥ यङन्तानां चर-फलां तादौ च प्रत्यये उपान्त्यस्याऽत उ: स्यात् , न च तस्यौत् । चञ्चूर्यते , पम्फुल्यते , चूर्तिः , प्रफुल्ति: । अत इति किम् ? चञ्चार्यते , पम्फाल्यते । अनोदिति किम् ? चंचूर्ति , पम्फुल्ति ॥५४|| क्रमतां री।४।११५५॥ ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीरन्त: स्यात् । नरीनृत्यते ।।५५।। ___ रि-रौ च लुपि ।४।११५६॥ ऋमतां यङो लुपि द्वित्वे पूर्वस्य रि-रौ रीश्चान्त: स्यात् । चरिकर्त्ति , चर्कर्ति , चरीकर्त्ति ॥५६॥ निजां शित्येत् ।४।११५७॥ __ निजि-विजि-विषां शिति द्वित्वे पूर्वस्यैत् स्यात् । नेनेक्ति , वेवेक्ति , वेवेष्टि । शितीति किम् ? निनेज ॥५७|| पृ-भृ-मा-हाङामिः ।४।१५८॥ एषां शिति द्वित्वे पूर्वस्य इ: स्यात् । पिपर्त्ति , इयर्ति , बिभर्ति , मिमीते , जिहीते । हाङिति किम् ? जहाति । शितीत्येव-पपार ॥५८।। सन्यस्य ।४।१५९॥ द्वित्वे पूर्वस्यात: सनि परे इ: स्यात् । पिपक्षति । अस्येति किम् ? पापचिषते ॥५९|| ओर्जा-ऽन्तस्था-पवर्गेऽवर्णे।४।१६०॥ द्वित्वे पूर्वस्योतोऽवर्णान्ते जान्तस्थापवर्गे परे सनि इ: स्यात् । जिजावयिषति Page #229 -------------------------------------------------------------------------- ________________ १८० स्वोपज्ञलघुवृत्तिविभूषितं , यियविषति , यियावयिषति , रिरावयिषति , लिलावयिषति , पिपविषते , पिपावयिषति , मिमावयिषति । जान्तस्थापवर्ग इति किम् ? जुहावयिषति । अवर्ण इति किम् ? बुभूषति ॥६०॥ श्रु-सु-द्रु-पु-प्लु-च्योर्वा ।४।१।६१॥ एषां सनि द्वित्वे पूर्वस्योतोऽवर्णान्तायामन्तस्थायां परस्याम् इर्वा स्यात् । शिश्रावयिषति , शुश्रावयिषति ; सिस्रावयिषति , सुस्रावयिषति ; दिद्रावयिषति , दुद्रावयिषति ; पिप्रावयिषति , पुप्रावयिषति ; पिप्लावयिषति , पुप्लावयिषति ; चिच्यावयिषति , चुच्यावयिषति ॥६१॥ स्वपो णावुः ।४।१।६२॥ स्वपेरें सति द्वित्वे पूर्वस्योत् स्यात् । सुष्वापयिषति । * णाविति किम् ? सिष्वापकीयिषति * । स्वपो णाविति किम् ? स्वापं चिकीर्षति सिष्वापयिषति । स्वपो णौ सति द्वित्व इति किम् ? सोषोपयिषति ॥६२।। ___असमानलोपे सन्वल्लघुनि डे।४।१।६३॥ न विद्यते समानस्य लोपो यस्मिन् तस्मिन् ङपरे णौ द्वित्वे , पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्यं स्यात् । अचीकरत् , अजीजवत् , अशिश्रवत् । लघुनीति किम् ? अततक्षत् । णावित्येव-अचकमत । असमानलोप इति किम् ? अचकथत् ।।६३।। लघोर्दीर्घोऽस्वरादेः ।४।११६४॥ अस्वरादेर्डपरेऽसमानलोपे णौ द्वित्वे पूर्वस्य लघोलघुनि धात्वक्षरे परे दीर्घ: स्यात् । अचीकरत् । लघोरिति किम् ? अचिक्कणत् । अस्वरादेरिति किम् ? औण्णुनवत् ।।६४॥ स्मृ-दृ-त्वर-प्रथ-प्रद-स्तृ-स्पशेरः ।४।११६५॥ एषामसमानलोपे ङपरे णौ द्वित्वे पूर्वस्याऽत् स्यात् । असस्मरत् , अददरत् , अतत्वरत् , अपप्रथत् , अमम्रदत् , अतस्तरत् , अपस्पशत् ॥६५॥ वा वेष्ट-चेष्टः ।४।१॥६६॥ १. पिपावयिपति P1, P3, पार,५ पामू३ मध्ये नास्ति || २.* * P2, P3, पा३,४,५, J3 विना नास्ति। Page #230 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १८१ अनयोरसमानलोपे ङपरे णौ द्वित्वे पूर्वस्याऽद् वा स्यात् । अववेष्टत् , अविवेष्टत् ; अचचेष्टत् , अचिचेष्टत् ॥६६।। ई च गणः ।४।१।६७॥ गणेर्डपरे णौ द्वित्वे पूर्वस्य ई: अश्च स्यात् । अजीगणत् , अजगणत् ॥६७|| अस्याऽऽदेराः परोक्षायाम् ।४।१।६८॥ अस्यां द्वित्वे पूर्वस्याऽऽदेरत आ: स्यात् । आदुः , आरतुः । अस्येति किम् ? ईयुः । आदेरिति किम् ? पपाच ॥६८|| __ अनातो नश्वान्त ऋदाद्यशौ-संयोगस्य ।४।श६९॥ त्रादादेरश्नोते: संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्याऽऽदेरात्स्थानादन्यस्याऽस्य आ: स्यात् , कृताऽऽतो नोऽन्तश्च । आनृधु: , आनशे , आनञ्ज । ऋदादीति किम् ? आर ? अनात इति किम् ? आञ्छ ।।६९।। __ भू-स्वपोरदुतौ।४।११७०॥ भू-स्वपो: परोक्षायां द्वित्वे पूर्वस्य यथासंख्यमदुतौ स्याताम् । बभूव , सुष्वाप ॥७०॥ ज्या-व्ये-व्यधि-व्यचि-व्यथेरिः ।४।१।७१॥ एषां परोक्षायां द्वित्वे पूर्वस्य इ: स्यात् । जिज्यौ , संविव्याय , विव्याध , विव्याच , विव्यथे ॥७१॥ ___यजादि-वश्-वचः सस्वरान्तस्था य्वृत् ।४।१।७२॥ यजादेर्वश्-वचोश्च परोक्षायां द्वित्वे पूर्वस्य सस्वरान्तस्था इ-उ-ऋरूपा आसत्त्या स्यात् । इयाज , उवाय , उवाश , उवाच ।।७२।। न वयो य्।४।१।७३॥ वेगो वये परोक्षायां य्वृत् न स्यात् । ऊयुः ॥७३॥ वेरयः ।४।११७४॥ वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां य्वन स्यात् । ववौ । अय इति किम् ? उवाय ।।७४।। १. आसन्ना P3, पामू३,५ विना । प्रत्यासत्त्या स्यात् पा२ बृहद्वृत्तौ च ।। २. वयो य् पा३, P1,2,3 विना । वयेर्यो J2 । वयो यः पा१ । वयो य पार J3 ।। Page #231 -------------------------------------------------------------------------- ________________ १८२ स्वोपज्ञलघुवृत्तिविभूषितं अविति वा ।४।११७५॥ वेगोऽयन्तस्याऽविति परोक्षायां वृद्वा न स्यात् । ववुः , ऊवुः ।।७।। ज्यश्च यपि ।४।११७६॥ ज्यो वेगश्च यपि वृन्न स्यात् । प्रज्याय , प्रवाय ।।७६।। व्यः ।४।११७७॥ व्यो यपि य्वन्न स्यात् । प्रत्याय ॥७७|| संपरेर्वा ।४।११७८॥ आभ्यां परस्य व्यो यपि य्वृद्वा न स्यात् । संव्याय , संवीय ; परिव्याय परिवीय ||७८|| यजादि-वचेः किति ।४।११७९॥ यजादेर्वचेश्च सस्वरान्तस्था किति परे य्वृत् स्यात् । ईजुः , ऊयुः . ऊचुः । कितीति किम् ? यक्षीष्ट ।।७९|| स्वपेर्यङ्-डे च ।४।१८०॥ स्वपेर्यङि ङे किति च परे सस्वरान्तस्था य्वृत् स्यात् । सोषुप्यते , असूषुपत् , सुषुप्सति ।।८०॥ ज्या-व्यधः क्ङिति ।४।१८१॥ ज्या-व्यधो: सस्वरान्तस्था किति डिति य्वृत् स्यात् । जीयात् , जिनाति , विध्यात् , विध्यति ।।८१।। व्यचोऽनसि ।४।१८२॥ व्यचे: सस्वरान्तस्था अस्वर्जे क्ङिति यवृत् स्यात् । विचति । अनसीति किम् ? उरुव्यचाः ।।८२।। वशेरयङि।४।११८३॥ वशेः सस्वरान्तस्था अयङि डिति य्वृत् स्यात् । उष्टः , उशन्ति । अयङीति किम् ? वावश्यते ॥८३॥ ग्रह-व्रस्च-भ्रस्ज-प्रच्छः ।४।१।८४॥ एषां सस्वरान्तस्था ङिति यवृत् स्यात् । जगृहुः , गृह्णाति ; वृक्ण: , Page #232 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १८३ वृश्चति ; भृष्टः , भृजति ; पृष्टः , पृच्छा ।।८४|| व्ये-स्यमोर्यङि ।४।११८५॥ व्येग्-स्यमो: सस्वरान्तस्था यङि वृत् स्यात् । वेवीयते , सेसिमीति ॥८५।। चायः की।४।१८६॥ चायो यङि की: स्यात् । चेकीत: ।।८६।। द्वित्वे ह्वः ।४।११८७॥ ह्वेगो द्वित्वविषये सस्वरान्तस्था य्वृत् स्यात् । जुहूषति ।।८७|| णौ ङ-सनि ।४।११८८॥ ढेगः सस्वरान्तस्था ङपरे सन्परे च णौ विषये यवृत् स्यात् । अजूहवत् , जुहावयिषति ।।८।। श्वेर्वा ।४।१८९॥ श्वे: सस्वरान्तस्था ङ-सन्परे णौ विषये वृद्वा स्यात् । अशूशवत् , अशिश्वयत् ; शुशावयिषति , शिश्वाययिषति ।।८९|| वा परोक्षा-यङि ।४।११९०॥ श्वे: सस्वरान्तस्था परोक्षायडोर्वृद्वा स्यात् । शुशाव , शिश्वाय । शोशूयते , शेश्वीयते ॥९०॥ प्यायः पी।४।११९१॥ . प्याये: परोक्षा-यङो: पी: स्यात् । आपिप्ये , आपेपीत: ॥९१।। क्तयोरनुपसर्गस्य ।४।०९२॥ अनुपसर्गस्य प्याये: क्त-क्तवत्वोः पी: स्यात् । पीनम् , पीनवन् मुखम् । अनुपसर्गस्येति किम् ? प्रप्यानो मेघः ॥९२।। आङोऽन्थूधसोः ।४।११९३॥ आङ: परस्य प्यायेरन्धावूधसि चार्थे क्तयोः परत: पी: स्यात् । आपीनोऽन्धु: , आपीनमूधः । अन्धूधसोरिति किम् ? आप्यानश्चन्द्रः । आङ एवेति नियमात् प्राप्यानमूधः ॥१३॥ १. ङसन्परे P2, P3, J3 पा३,४,५ विना ।। Page #233 -------------------------------------------------------------------------- ________________ १८४ स्वोपज्ञलघुवृत्तिविभूषितं स्फायः स्फी वा ।४।११९४॥ स्फायतेः क्तयोः परयोः स्फीर्वा स्यात् । स्फीत: , स्फीतवान् ; स्फात: , स्फातवान् ।।९४|| प्रसमः स्त्यः स्ती।४।१।९५॥ प्रसम्समुदायपूर्वस्य स्त्य: क्तयोः परयोः स्ती: स्यात् । प्रसंस्तीत: , प्रसंस्तीतवान् । प्रसम इति किम् ? संप्रस्त्यानः ।।९५।। प्रात् तश्च मो वा ।४।१९६॥ प्रात् केवलात् परस्य स्त्य: क्तयोः परयो: स्ती: स्यात् , क्तयोस्तो म् च वा। प्रस्तीतः , प्रस्तीतवान् ; प्रस्तीमः , प्रस्तीमवान् ।।९६।। श्यः शी द्रवमूर्ति-स्पर्शे नश्वाऽस्पर्शे ।४।१।९७॥ मूर्तिः काठिन्यम् , द्रवमूर्ति-स्पर्शार्थस्य श्य: क्तयोः परयोः शी: स्यात् , तद्योगे क्तयोस्तोऽस्पर्शविषये न् च । शीनम् , शीनवद् घृतम् , शीतं वर्तते , शीतो वायुः ॥९७|| प्रतेः ।४।११९८॥ प्रते: परस्य श्य: क्तयोः परयोः शी: स्यात् , तद्योगे क्तयो: तो न च । प्रतिशीन: , प्रतिशीनवान् ।।९८।। वाऽभ्यवाभ्याम् ।४।११९९॥ आभ्यां परस्य श्य: क्तयोः परयो: शीर्वा स्यात् , तद्योगे च क्तयोस्तोऽस्पर्शे नश्च । अभिशीन: , अभिशीनवान् ; अभिश्यान: , अभिश्यानवान् ; अवशीनम् , अवश्यानं हिमम् ; अवशीनवान् , अवश्यानवान् ।।९९।। श्रः शृतं हविः-क्षीरे ।४।१।१००॥ श्राते: श्रायतेश्च क्ते हविषि क्षीरे चार्थे शृर्निपात्यते । शृतं हविः , शृतं क्षीरं स्वयमेव । हवि:क्षीर इति किम् ? श्राणा यवागू: ॥१०॥ श्रपेः प्रयोक्त्रैक्ये ।४।१।१०१॥ श्राते: श्रायतेर्वा ण्यन्तस्यैकस्मिन् प्रयोक्तरि क्ते परे हवि:-क्षीरयोः शृर्निपात्यते । शृतं हविः क्षीरं वा चैत्रेण । हवि:क्षीर इत्येव-श्रपिता यवागू: । प्रयोक्त्रैक्य इति किम् ? श्रपितं हविश्चैत्रेण मैत्रेण ।।१०१।। Page #234 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम्। १८५ १८५ वृत् सकृत् ।४।१।१०२॥ अन्तस्थास्थानम् इ-उ-ऋत् सकृदेव स्यात् । संवीयते ।।१०२।। दीर्घमवोऽन्त्यम् ।४।१।१०३॥ वेग्वर्जस्य य्वृदन्त्यं दीर्घ स्यात् । जीनः । अव इति किम् ? उत: । अन्त्यमिति किम् ? सुप्तः ।।१०३।। स्वर-हन-गमोः सनि धुटि ।४।१।१०४॥ स्वरान्तस्य हन्-गमोश्च धुडादौ सनि दीर्घ: स्यात् । चिचीषति , जिघांसति , जिगांस्यते । धुटीति किम् ? यियविषति ।।१०४।। तनो वा ।४।१।१०॥ तनेधुंडादौ सनि दीर्घो वा स्यात् । तितांसति , तितंसति । धुटीत्येव - तितनिषति ॥१०५|| क्रमः क्त्वि वा ।४।१०६॥ क्रमो धुडादौ क्त्वि दीर्घो वा स्यात् । क्रान्त्वा , क्रन्त्वा ॥१०६।। अहन्-पञ्चमस्य कि-क्ङिति ।४।१।१०७॥ हन्वर्जस्य पञ्चमान्तस्य कौ धुडादौ च क्ङिति दीर्घः स्यात् । प्रशान् , शान्त: , शंशान्तः । पञ्चमस्येति किम् ? पक्त्वा । अहनिति किम् ? वृत्रहणि । धुटीत्येव-यम्यते ॥१०७|| अनुनासिके च च्छ्-वः शूटू ।४।१।१०८॥ अनुनासिकादौ क्वौ धुडादौ च धातो: च्छ्वोर्यथासंङ्ख्यं श्-ऊटौ स्याताम् । प्रश्नः , शब्दप्राशौ , पृष्टः , स्योमा , अक्षयू: , द्यूतः ॥१०८|| मव्यवि-श्रिवि-ज्वरि-त्वरेरुपान्त्येन ।४।१।१०९॥ एषामनुनासिकादौ क्वौ धुडादौ च प्रत्यये उपान्त्येन सह ऊट् स्यात् । मोमा , मू: , मूति: ; ओम् , ऊ: , ऊति: ; श्रोमा , श्रृं: , श्रूत: ; जुर्मा , जू: , जूर्त्तिः ; तूर्मा , तू: , तूर्णः ॥१०९।। ___ राल्लुक् ।४।१११०॥ १. इतः परं धुटीत्येव क्रमित्वा इत्यधिकम् J3 मध्ये ।। २. धृतिः P2 || Page #235 -------------------------------------------------------------------------- ________________ १८६ स्वोपज्ञलघुवृत्तिविभूषितं रात् परयो: छ्वोरनुनासिकादौ क्वौ धुडादौ च प्रत्यये लुक् स्यात् । मोर्मा , मू: , मूर्तः: ; तोर्मा , तू: , तूर्णः ॥११०।। क्तेऽनिटश्च-जोः क-गौ घिति ।४।१११११॥ क्तेऽनिटो धातोश्च-जोर्घिति यथासंख्यं क-गौ स्याताम् । पाक: , भोग्यम् । क्तेऽनिट इति किम् ? सङ्कोच: , कूजः ॥१११।। न्य द्ग -मेघाऽऽदयः ।४।१।११२॥ न्यवादयः कत्वे , उद्गादयो गत्वे , मेघादयो घत्वे कृते निपात्यन्ते । न्यङ्कुः , शोकः ; उद्गः , न्युद्ग: ; मेघ: , ओघः ।।११२।। न वञ्चेर्गतौ।४।१।११३॥ गत्यर्थस्य वञ्चे: कत्वं न स्यात् । वञ्च वञ्चन्ति । गताविति किम् ? वर्षं काष्ठम् ॥११३।। यजेर्यज्ञाङ्गे।४।१११४॥ यज्ञाङ्गवृत्तेर्यजेर्गत्वं न स्यात् । पञ्च प्रयाजाः । यज्ञाङ्ग इति किम् ? प्रयाग: ||११४|| घ्यण्यावश्यके ।४।१।११५॥ आवश्यकोपाधिके घ्यणि च-जोः क-गौ न स्याताम् । अवश्यपाच्यम् , अवश्यरञ्ज्यम् । आवश्यक इति किम् ? पाक्यम् ।।११५।। नि-प्राद् युजः शक्ये।४।१।११६॥ आभ्यां युज: शक्ये गम्ये घ्यणि गो न स्यात् । नियोज्य: , प्रयोज्य: । शक्य इति किम् ? नियोग्यः ।।११६।।।। भुजो भक्ष्ये ।४।१११७॥ भुजो भक्ष्यार्थे घ्यणि गो न स्यात् । भोज्यं पयः । भक्ष्य इति किम् ? भोग्या भूः ॥११७॥ त्यज-यज-प्रवचः ।४।१।११८॥ एषां घ्यणि क-गौ न स्याताम् । त्याज्यम् , याज्यम् , प्रवाच्यः ॥११८।। वचोऽशब्दनाम्नि ।४।१११९॥ Page #236 -------------------------------------------------------------------------- ________________ श्री सिद्धहेमचन्द्रशब्दानुशासनम् । अशब्दसंज्ञायां वचेर्घ्यणि को न स्यात् । वाच्यम् । अशब्दनानीति किम् ? वाक्यम् ||११९|| भुज- न्युजं पाणि- रोगे |४|१|१२० ॥ भुजेर्म्युजेश्च घञन्तस्य पाणौ रोगे चार्थे यथासंख्यं भुजन्युजौ निपात्येते । भुजः पाणिः, न्युजो रोगः || १२० || वीरुन्- न्यग्रोधौ । ४।१।१२१ ॥ 7 विपूर्वस्य रुहे: किपि न्यक्पूर्वस्य चाऽचि वीरुन्यग्रोधौ एतौ धान्तौ निपात्येते | वीरुत्, न्यग्रोधः ॥ १२१ ॥ *इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ * चतुर्थस्याध्यायस्य प्रथमः पादः समाप्तः ||४|१|| कुर्वन् कुन्तलशैथिल्यं मध्यदेशं निपीडयन् । अङ्गेषु विलसन् भूमेर्भर्ताऽभूद् भीमपार्थिवः || १३ || १८७ १. ★★ P2, P3, पा१, ३, J2 मध्ये नास्ति ।। २. समाप्तः J2, P2, 3, पा३, ५ मध्ये एव ॥ Page #237 -------------------------------------------------------------------------- ________________ १८८ स्वोपज्ञलघुवृत्तिविभूषितं [द्वितीयः पादः ] आत् सन्ध्यक्षरस्य ।४।२।१॥ धातो: सन्ध्यक्षरान्तस्याऽऽत् स्यात् । संव्याता , सुग्ल: । धातोरित्येव-गोभ्याम् ॥१॥ न शिति ।४।२।२॥ सन्ध्यक्षरान्तस्य शिति विषयभूते आत् न स्यात् । संव्ययति ।।२।। व्यस्थव्-णवि ।४।२।३॥ व्य: थवि णवि च विषये आन्न स्यात् । संवित्र्याय , संविव्ययिथ ।।३।। स्फुर-स्फुलोजि ।४।२।४॥ अनयो: सन्ध्यक्षरस्य घञि आत् स्यात् । विस्फार: , विस्फालः ॥४॥ वाऽपगुरो णमि ।४।२।५॥ अपपूर्वस्य गुरे: सन्ध्यक्षरस्य णम्याद्वा स्यात्। अपगारमपगारम् , अपगोरमपगो रम् ।।५।। दीङः सनि वा ।४।२६॥ दीङ: सन्याद्वा स्यात् । दिदासते , दिदीषते ।।६।। यबक्ङिति ।४।२।७॥ दीडो यपि , अक्ङिति च विषये आत् स्यात् । उपदाय , उपदायो वर्त्तते ॥७॥ मिग्-मीगोऽखलचलि ।४।२।८॥ अनयोर्यपि खल्-अच्-अल्वर्जेऽक्ङिति च विषये आत् स्यात्।निमाय , निमाता ; प्रमाय , प्रमाता । अखलचलीति किम् ? ईषन्निमयः , दुष्प्रमय: , मय: , आमय: ; निमयः ; प्रमयः ।।८।। लीङ्-लिनोर्वा ।४।२।९॥ अनयोर्यपि खल्-अच्-अल्वर्जेऽक्ङिति च विषये आद्वा स्यात् । विलाय , विलीय ; विलाता , विलेता । अखलचलीत्येव-ईषद्विलय: , विलयः , विलयोऽस्ति ॥९॥ Page #238 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । णौ क्री - जीङः |४|२|१०॥ एषां ण आत् स्यात् । क्रापयति, जापयति, अध्यापयति ॥ १० ॥ सिध्यतेरज्ञाने |४| २|११ ॥ " अज्ञानार्थस्य सिध्यतेर्णौ स्वरस्याऽऽत् स्यात् । मन्त्रं साधयति । अज्ञान इति किम् ? तपस्तापसं सेधयति ॥ ११॥ चि- स्फुरोर्नवा |४| २|१२|| चिस्फुरोर्णौ स्वरस्याऽऽद्वा स्यात् । चापयति चाययति : स्फारयति स्फोरयति ||१२|| , रुहः पः ।४।२।१४॥ रुहेर्णौ प् वा स्यात् । रोपयति रोहयति वा तरुम् ||१४|| लियो नोऽन्तः स्नेहद्रवे |४| २ | १५ | १८९ वियः प्रजने | ४|२| १३॥ गर्भाssधानार्थस्य वियो णौ वा आत् स्यात् । पुरो वातो गाः प्रवापयति प्रवाययति ||१३|| , लियः स्नेहद्रवे गम्ये णौ न् अन्तो वा स्यात् । घृतं विलीनयति विलाययति वा । स्नेहद्रव इति किम् ? अयो विलाययति ॥ १५॥ लो लः |४|२|१६॥ लारूपस्य णौ स्नेहद्रवे गम्ये ल् अन्तो वा स्यात् । घृतं विलालयति विलापयति वा । स्नेहद्रव इत्येव - जटाभिरालापयते ||१६|| पातेः |४|२|१७|| पातेर्णौ ल् अन्तः स्यात् । पालयति ||१७|| धूग्-प्रीगोर्नः ।४।२।१८॥ धूग्- प्रीगोर्णौ न् अन्तः स्यात् । धूनयति, प्रीणयति ॥ १८ ॥ वो विधूनने जः । ४ |२| १९ ॥ वा इत्यस्य विधूननेऽर्थे णौ ज् अन्तः स्यात् । पक्षेण उपवाजयति । विधूनन १. विलीनयति घृतं पा२, ४, ५, P2 | २. विलालयति पा१,५ ॥ ३. जोन्तः पा२, ४ ॥ Page #239 -------------------------------------------------------------------------- ________________ १९० इति किम् ? उच्चैः केशानावापयति ॥ १९ ॥ 7 " " , स्फाय् स्फाव् ।४।२।२२॥ णौ स्फायः स्फाव् स्यात् । स्फावयति ||२२|| शदिरगतौ शात् ।४।२।२३॥ शदिरगत्यर्थो णौ शात् स्यात् । पुष्पाणि शातयति । अगताविति किम् ? गाः शादयति ॥२३॥ घटादेर्हस्व दीर्घस्तु वा जि-म्परे |४| २|२४|| घटादीनां णौ ह्रस्वः स्यात् ञि- णम्परे तु णौ वा दीर्घः । घटयति ; अघाटि अघटि; घाटघाटम्, घटघटम् । व्यथयति ; अव्याथि, अव्यथि ; व्याथंव्याथम् व्यथंव्यथम् ||२४|| , कगे-वनू-जनै-जृष्-क्नस्-रञ्जः |४|२|२५|| " ; , एषां णौ ह्रस्वः स्यात् ञि- णम्परे तु णौ वा दीर्घः । कगयति ; अकागि अकगि कागंकागम् कगंकगम् । उपवनयति ; उपावानि उपावनि ; उपवानमुपवानम्, उपवनमुपवनम् । जनयति ; अजानि, अजनि ; जानजानम् जनंजनम् | जरयति ; अजारि, अजरि; जारंजारम्, जरंजरम् । क्नसयति अक्नासि, अक्नसि ; क्नासंक्नासम्, क्नसंक्नसम् । रजयति ; अराजि अरजि ; राजराजम्, रजरजम् ||२५|| अमोsकम्यमि- चमः |४| २|२६|| स्वोपज्ञलघुवृत्तिविभूषितं एषां णौ य् अन्तः स्यात् । पाययति, शाययति, अवच्छाययति, अवसाययति वाययति, व्याययति, ह्वाययति ||२०|| अर्त्ति-री-व्ली-ह्री-क्नूयि - क्ष्माय्यातां पुः |४ |२| २१॥ एषामादन्तानां च णौ पुरन्तः स्यात् । अर्पयति, रेपयति, व्लेपयति, ह्रेपयति क्नोपयति, क्ष्मापयति, दापयति, सत्यापयति ||२१|| ; पाशा छा - सा- वे - व्या- हो यः |४| २|२०॥ , कम्यमि-चमिवर्जस्याऽमन्तस्य णौ ह्रस्वः स्यात् ञिणम्परे तु णौ वा दीर्घः , । रमयति अरामि अरमि रामरामम् रमरमम् । अकम्यमिचम इति ; ; , किम् ? कामयते, अकामि, कामंकामम् ; आमयति, आचामयति ||२६|| 1 Page #240 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पर्यपात् स्खदः |४|२|२७|| आभ्यामेव परस्य स्खदेर्णौ ह्रस्वः स्यात्, ञिणम्परे तु वा दीर्घः । परिस्खदयति ; पर्यस्खादि, पर्यस्खदि ; परिस्खादपरिस्खादम् परिस्खदंपरिस्खदम् । अपस्खदयति ; अपास्खादि, अपास्खदि; अपस्खादमपस्खादम्, अपस्खदमप स्खदम् । पर्यपादिति किम् ? प्रस्खादयति ||२७|| शमोऽदर्शने |४| २|२८॥ 1 अदर्शनार्थस्य शमेर्णौ ह्रस्वः स्यात् ञिणम्परे तु वा दीर्घः । शमयति रोगम् ; अशामि, अशमि; शामंशामम् शमंशमम् | अदर्शन इति किम् ? निशामयति रूपम् ||२८|| " यमोsपरिवेषणे णिचि च ॥ ४२२९ ॥ तु अपरिवेषणार्थस्य यमो णिचि अणिचि च णौ ह्रस्वः स्यात्, ञिणम्परे वा दीर्घः । यमयति ; अयामि, अयमि ; यामंयामम्, यमंयमम् । अपरिवेषण इति किम् ? यामयत्यतिथिम् ||२९|| मारण - तोषण- निशाने ज्ञश्व |४| २|३०|| , एष्वर्थेषु ज्ञो णिचि अणिचि च णौ ह्रस्वः स्यात् ञिणम्परे तु वा दीर्घः संज्ञपयति पशुम् विज्ञपयति राजानम्, प्रज्ञपयति शस्त्रम् | अज्ञापि, अज्ञपि ; ज्ञापंज्ञापम्, ज्ञपंज्ञपम् ||३०|| , चहणः शाठ्ये ।४।२।३१॥ चचुरादेः शाठयार्थस्य णिचि णौ ह्रस्वः स्यात् ञिणम्परे तु वा दीर्घः । चहयति ; अचाहि, अचहि ; चाहंचाहम्, चहचहम् । शाठ्य इति किम् ? अंचहि ॥ ३१ ॥ ज्वल-ह्वल-ह्मल-ग्ला-स्ना - वनू - बम - नमोऽनुपसर्गस्य वा |४| २|३२|| एषामनुपसर्गाणां णौ ह्रस्वो वा स्यात् । ज्वलयति, ज्वालयति ; ह्वलयति ; " , " , ह्वालयति मलयति झालयति ; ग्लपयति ग्लापयति स्नपयति, स्नापयति ; वनयति वानयति ; वमयति वामयति ; नमयति नामयति , " । अनुपसर्गस्येति किम् ? प्रज्वलयति प्रह्वलयति प्रलयति प्रग्लापयति १. अचाहि पा२, ३, ५, P2, P1सं, J3॥ , १९१ , , " Page #241 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं , प्रतापयति ,प्रवनयति , प्रवमयति , प्रणमयति ॥३२॥ छदेरिस्-मन्-बट-क्कौ ।४।२।३३॥ छदेरिस्-मन्-बट्-किप्परे णौ ह्रस्व: स्यात् । छदिः , छद्म , छत्री , उपच्छत् ॥३३॥ एकोपसर्गस्य च घे।४।२॥३४॥ एकोपसर्गस्यानुपसर्गस्य च छदेर्घपरे णौ ह्रस्व: स्यात् । प्रच्छदः , छद: । एकोपसर्गस्य चेति किम् ? समुपच्छादः ॥३४।। उपान्त्यस्याऽसमानलोपि-शास्वृदितो उ ।४।२।३५॥ समानलोपि-शास्वृदिद्वर्जस्य धातोरुपान्त्यस्य ङपरे णौ ह्रस्व: स्यात् । अपीपचत् , मा भवान् अटिटत्। असमानलोपि-शास्वृदित इति किम् ? अत्यरराजत् , अशशासत् , मा भवान् ओणिणत् ।।३।। भ्राज-भास-भाष-दीप-पीड-जीव-मील-कण-रण-वण-भण-श्रण-ह्वे हेठ-लुट-लुप-लपां नवा ।४।२।३६॥ एषां ङपरे णावुपान्त्यस्य ह्रस्वो वा स्यात् । अबिभ्रजत् , अबभ्राजत् ; अबीभसत् , अबभासत् ; अबीभषत् , अबभाषत् ; अदीदिपत् , अदिदीपत् ; अपीपिडत् , अपिपीडत् ; अजीजिवत् , अजिजीवत् ; अमीमिलत् , अमिमीलत् ; अचीकणत् , अचकाणत् ; अरिरणत् , अरराणत् ; अवीवणत् , अववाणत् ; अबीभणत् , अबभाणत् ; अशिश्रणत् , अशश्राणत् ; अजूहवत् , अजुहावत् ; अजीहिठत् , अजिहेठत् ; अलूलुटत् , अलुलोटत् ; अलूलुपत् , अलुलोपत् ; अलीलपत् , अललापत् ।।३६।। ऋवर्णस्य ।४।२॥३७॥ उपान्त्यस्य ऋवर्णस्य ङपरे णौ वा ऋ: स्यात् । अवीवृतत् , अववर्त्तत् ; अचीकृतत् , अचिकीर्त्तत् ।।३७|| जिघ्रतेरिः ।४।२।३८॥ घ्र उपान्त्यस्य ङपरे णौ इर्वा स्यात् । अजिघ्रिपत् , अजिघ्रपत् ॥३८|| तिष्ठतेः ।४।२।३९॥ स्थ उपान्त्यस्य ङपरे णौ इ: स्यात् । अतिष्ठिपत् ।।३९।। Page #242 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ऊद् दुषो णौ।४।२।४०॥ दुषेरुपान्त्यस्य णौ ऊत् स्यात् । दूषयति ॥४०॥ चित्ते वा ।४।२।४१॥ चित्तकर्तृकस्य दुषेरुपान्त्यस्य णौ परे ऊद् वा स्यात् । मनो दूषयति , मनो दोषयति मैत्रः ॥४१|| गोहः स्वरे ।४।२।४२॥ कृतगुणस्य गुहे: स्वरादावुपान्त्यस्योत् स्यात् । निगृहति । गोह इति किम् ? निजुगुहुः ।।४२॥ भुवो वः परोक्षा-ऽद्यतन्योः ।४।२।४३॥ भुवो वन्तस्योपान्त्यस्य परोक्षा-ऽद्यतन्योरूत् स्यात् । बभूव , अभूवम् । व इति किम् ? बभूवान् , अभूत् ।।४३।। गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक् ।४।२।४४॥ एषामुपान्त्यस्याङ्वर्जे स्वरादौ विङति परे लुक् स्यात् । जग्मुः , जप्नुः , जज्ञे , चख्नुः , जक्षुः । स्वर इति किम् ? गम्यते । अनङीति किम् ? अगमत् । डिति किम् ? गमनम् ॥४४॥ नो व्यञ्जनस्याऽनुदितः ।४।२॥४५॥ व्यञ्जनान्तस्याऽनुदितो धातोरुपान्त्यस्य न: क्डिति परे लुक् स्यात् । स्रस्त: , सनीस्रस्यते । व्यञ्जनस्येति किम् ? नीयते । अनुदित इति किम् ? नानन्द्यते अञ्चोऽनायाम् ।४।२।४६॥ अनर्चार्थस्यैवाञ्चेरुपान्त्यनो लुक् स्यात् । उदक्तमुदकं कूपात् । अनायामिति किम् ? अश्चिता गुरवः ।४६।। लङ्गि-कम्प्योरुपतापा-ऽङ्गविकृत्योः ।४।२।४७॥ अनयोरुपान्त्यनो यथासङ्ख्यमुपतापेऽङ्गविकारे चार्थे क्ङिति परे लुक् स्यात् । विलगित: , विकपितः । उपतापाङ्गविकृत्योरिति किम् ? विलङ्गित: , विकम्पितः ॥४७॥ १. अभूवन् पार ।। Page #243 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं भञ्जनौ वा ।४।२।४८॥ भञ्जरुपान्त्यनो ौ लुग् वा स्यात् । अभाजि , अभञ्जि ।।४८।। दंश-सञ्जः शवि ।४।२।४९॥ अनयोरुपान्त्यनः शवि लुक् स्यात् । दशति , सजति ॥४९।। अकट-घिनोश्च रञ्जः ।४।२।५०॥ रञ्जेरकटि घिनणि शवि चोपान्त्यनो लुक् स्यात् । रजक: , रागी , रजति ॥५०॥ णौ मृगरमणे ।४।२।५१॥ र रुपान्त्यनो णौ मृगाणां रमणेऽर्थे लुक् स्यात् । रजयति मृगं व्याधः । मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् ।।५१|| घञि भाव-करणे।४।२॥५२॥ रञ्जेरुपान्त्यनो भावकरणार्थे घञि लुक् स्यात् । राग: । भाव-करण इति किम् ? आधारे -रङ्गः ॥५२।। स्यदो जवे ।४।२।५३॥ स्यन्देर्पनि नलुग-वृद्ध्यभावौ निपात्येते वेगेऽर्थे । गोस्यदः । जव इति किम् ? घृतस्यन्दः ॥५३॥ दशना-ऽवोदैधौद्म-प्रश्रय-हिमश्रथम् ।४।२।५४॥ __ एते नलुगादौ कृते निपात्यन्ते । दशनम् , अवोद: , एध: , ओञ , प्रश्रथ: , हिमश्रथः ॥५४॥ यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्ङिति।४।२॥५५॥ ___ एषां तनादीनां च धुडादौ क्ङिति लुक् स्यात् । यतः , रत्वा , नति: , गत: , हत: , मतः , वति: , ततः , क्षत: । धुटीति किम् ? यम्यते । क्डितीति किम् ? यन्ता ।।५५|| यपि ।४२॥५६॥ यम्यादीनां यपि लुक् स्यात् । प्रहत्य , प्रमत्य , प्रवत्य , प्रतत्य , प्रसत्य ॥५६॥ १. ओद्मः P3मू०, पा३, पासं४ ।। प्रश्रयः मि-नमि-गमि-हाटी विकति लुक Page #244 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १९५ वा मः ।४।२।५७॥ यम्यादीनां मन्तानां यपि लुग् वा स्यात् । प्रयत्य , प्रयम्य ; विरत्य , विरम्य ; प्रणत्य , प्रणम्य ; आगत्य , आगम्य ।।५७।। गमां कौ।४।२।५८॥ एषां गमादीनां यथादर्शनं क्वौ क्ङिति लुक् स्यात् । जनगत् , संयत् , परीतत् , सुमत् , सुवत् ॥५८॥ न तिकि दीर्घश्च ।४।२।५९॥ ___ एषां तिकि लुग दीर्घश्च न स्यात् । यन्ति: , रन्ति: , नन्तिः , गन्ति: , हन्तिः , मन्ति: , वन्तिः , तन्तिः ।।५९|| आः खनि-सनि-जनः ।४।२।६०॥ एषां धुडादौ क्ङिति आ: स्यात् । खात: , सात: , जातः , जाति: । क्डितीत्येव-चङ्खन्ति । धुटीत्येव-जनित्वा ॥६०॥ सनि ।४।६१॥ एषां धुडादौ सनि आ: स्यात् । सिषासति । धुटीत्येव-सिसनिषति ॥६१।। - ये नवा ।४।२।६२॥ एषां ये डिति आ वा स्यात् । खायते , खन्यते ; चाखायते , चङ्खन्यते ; सायते , सन्यते ; प्रजाय , प्रजन्य । क्डितीत्येव-सान्यम् ।।६२।। तनः क्ये ।४।२।६३॥ तन: क्ये आ वा स्यात् । तायते , तन्यते ॥६३।। तौ सनस्तिकि ।४।२।६४॥ सनस्तिकि तौ लुगातौ वा स्याताम् । सतिः , साति: , सन्तिः ॥६४|| वन्याङ् पञ्चमस्य ।४।२।६५॥ पञ्चमस्य बनि आङ् स्यात् । विजावा , घ्यावा ॥६५|| अपाच्चायश्चिः क्तौ ।४।२।६६॥ अपपूर्वस्य चायते: क्तौ चि: स्यात् । अपचितिः ॥६६।। ह्लादो ह्रद् क्तयोश्च ।४।२।६७॥ Page #245 -------------------------------------------------------------------------- ________________ १९६ स्वोपज्ञलघुवृत्तिविभूषितं ह्लादेः क्त-क्तवतो: क्तौ च हद् स्यात् । लनः , लनवान् , लत्तिः ॥६७|| ऋ-ल्वादेरेषां तो नोऽप्रः ।४।२।६८॥ __ पृवर्जाद् ऋदन्ताद् ल्वादिभ्यश्च परेषां क्ति-क्त-क्तवतूनां तो नः स्यात् । तीर्णिः तीर्णः , तीर्णवान् ; लूनिः , लून: , लूनवान् ; धूनि: , धूनः , धूनवान् । अप्र इति किम् ? पूर्तिः , पूर्तः , पूर्त्तवान् ।।६८।।। रदादमूर्च्छ-मदः क्तयोर्दस्य च ।४।२।६९॥ मूर्छि-मंदिवर्जाद् रदन्तात् परस्य क्तयोस्त: तद्योगे धातुदश्च न् स्यात् । पूर्ण: ; पूर्णवान् ; भिन्नः , भिन्नवान् । अमूर्छमद इति किम् ? मूर्तः , मत्तः । रंदात्तस्येति किम् ? चरितम् , मुदितम् ।।६९|| सूयत्यायोदितः ।४।२।७०॥ सूयत्यादिभ्यो नवभ्य ओदिद्भ्यश्च परस्य क्तयोस्तो न् स्यात् । सूनः , सूनवान् ; दून: , दूनवान् ; लग्न: , लग्नवान् ॥७०।। व्यञ्जनान्तस्थाऽऽतोख्या-ध्यः ।४।२।७१॥ ख्या-ध्यावर्जस्य धातोर्यद् व्यञ्जनं तस्मात् परा याऽन्तस्था , तस्याः परो य आः , तस्मात् परस्य क्तयोस्तो न् स्यात् । स्त्यानः , स्त्यानवान् । व्यञ्जनेति किम् ? यातः । अन्तस्थेति किम् ? सातः । आत इति किम् ? च्युतः । धानोर्व्यञ्जनेति किम् ? निर्यात: । अख्याध्य इति किम् ? ख्यातः , ध्यात: । आत: परस्येति किम् ? दरिद्रितः ॥७॥ पू-दिव्यञ्चे शा-ऽद्यूता-ऽनपादाने ।४।२।७२॥ एभ्यो यथासङ्ख्यं नाशाद्यर्थेभ्य: परस्य क्तयोस्तो न् स्यात् । पूना यवा: , आद्यूनः , समक्नौ पक्षौ । नाशा-ऽद्यूता-ऽनपादान इति किम् ? पूतम् , द्यूतम् , उदक्तं जलम् ।।७२।। सेासे कर्मकर्तरि ।४।२।७३॥ से: परस्य क्तयोस्तो ग्रासे कर्मकर्तरि न: स्यात् । सिनो ग्रासः स्वयमेव । कर्मकर्त्तरीति किम् ? सितो ग्रासो मैत्रेण ॥७३।। क्षेः क्षी चाऽध्यार्थे ।४।२।७४॥ १. मद पा३ पामू.२ पामू.४ ।।२ रदन्तात् P2 पार, ५, पामू.४ ।।३ रदांत पा१ J. || Page #246 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । घ्यणोऽर्थी भावकर्मणी , ततोऽन्यस्मिन्नर्थे क्तयोस्त: क्षे: परस्य न स्यात् , तद्योगे क्षेः क्षीश्च । क्षीण: , क्षीणवान् मैत्र: । अध्यार्थे इति किम् ? क्षितमस्य ॥७४॥ वाऽऽक्रोश-दैन्ये ।४।२।७५॥ आक्रोशे दैन्ये च गम्ये क्षे: परस्याऽध्यार्थे क्तयोस्तो न् वा स्यात् , तद्योगे क्षेः क्षीश्च । क्षीणाऽऽयु: क्षिताऽऽयुर्जाल्म: । क्षीणक: , क्षितकस्तपस्वी ॥७५|| क्र-ही-घ्रा-ध्रा-त्रोन्द-नुद-विन्तेर्वा ।४।२।७६॥ एभ्य: परस्य क्तयोस्तो न् वा स्यात् । ऋणम् , ऋतम् ; ह्रीणः , ह्रीणवान् , ह्रीत: ; ह्रीतवान् ; घ्राण: , घ्रात: ; ध्राण: , ध्रात: ; त्राण: , त्रात: ; समुन्नः , समुत्तः ; नुन्नः , नुत्तः ; विन्नः , वित्तः ॥७६।। द-गोरूच ।४।२।७७॥ दु-गुभ्यां परस्य क्तयोस्तो न् स्यात् , तद्योगे दुग्वोरूश्च । दून: , दूनवान् ; गूनः , गूनवान् ।।७७|| :-शुषि-पचो म-क-वम् ।४।२।७८॥ एभ्य: परस्य क्तयोस्तो यथासङ्ख्यं म-क-वाः स्युः । क्षाम: , क्षामवान् ; शुष्कः , शुष्कवान् ; पक्कः , पक्ववान् ॥७८|| निर्वाणमवाते ।४२।७९॥ अवाते कर्तरि निरपूर्वाद् वाते: परस्य क्ततो न् निपात्यते । निर्वाणो मुनि: । अवात इति किम् ? निर्वातो वात: ॥७९।। अनुपसर्गाः क्षीबोल्लाघ-कृश-परिकृश-फुल्लोत्फुल्ल-संफुल्लाः ।४।२।८०॥ अनुपसर्गाः क्तान्ता एते निपात्यन्ते । क्षीबः , उल्लाघः , कृशः , परिकृश: , फुल्लः , उत्फुल्लः , संफुल्लः । अनुपसर्गा इति किम् ? प्रक्षीबितः ।।८०।। भित्तं शकलम् ।४।२।८१॥ भिदेः परस्य तस्य नत्वाभावो निपात्यते , शकलपर्यायश्चेत् । भित्तं शकलमित्यर्थः । शकलमिति किम् ? भिन्न भित्तम् ।।८१।। वित्तं धन-प्रतीतम् ।४।२।८२॥ १. क्षेः पासंर विना नास्ति ।। २. रूच्च पा२,५ । रूत् पामू० १ ॥ Page #247 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं " विन्दतेः परस्य क्तस्य नत्वाभावो निपात्यते धन-प्रतीतयोः पर्यायश्चेत् । वित्तं धनम् वित्तः प्रतीतः । धन- प्रतीतमिति किम् ? विन्नः ||८२|| , हु-धुटो हेर्धिः || ४|२|८३ ॥ १९८ 9 होडन्ताच्च परस्य हेर्धिः स्यात् । जुहुधि विद्धि ||८३ || शासस्-हनः शाध्येधि-जहि |४ |२|८४ ॥ " शास्-अस्-हनां ह्यन्तानां यथासंख्यं शाध्येधि- जहयः स्युः । शाधि एधि जहि ॥ ८४ ॥ " अतः प्रत्ययालुक् ।४।२२८५ ॥ धातोः परो योऽदन्तः प्रत्ययस्ततः परस्य हेर्लुक् स्यात् । दीव्य । अत इति किम् ? राप्नुहि । प्रत्ययादिति किम् ? पापहि ॥ ८५ ॥ असंयोगादोः ।४।२।८६॥ असंयोगात् परो य उस्तदन्तात् प्रत्ययात् परस्य हेर्लुक् स्यात् । सुनु । असंयोगादिति किम् ? अक्ष्णुहि । ओरिति किम् ? क्रीणीहि ॥ ८६ ॥ विति वा | ४|२|८७॥ असंयोगात् परो य उस्तदन्तस्य प्रत्ययस्य लुग् वा स्यात्, बमादौ अविति परे । सुन्वः, सुनुवः; सुन्मः, सुनुमः । अवितीति किम् ? सुनोमि । असंयोगादित्येव-तक्ष्णुवः ||८७ || कृगो यि च |४|२|८८ || कृगः परस्योतो यादौ वमि चाविति लुक् स्यात् । कुर्युः कुर्वः, कुर्मः 112611 116811 अतः शित्युत् |४|२|८९ ॥ शित्यविति य उस्तन्निमित्तस्य कृगोऽस्य उः स्यात् । कुरु । अवितीत्येव - करोति , श्ना- स्त्योर्लुक् |४| २|९०॥ श्नस्य अस्तेश्वाऽस्य शित्यविति लुक् स्यात् । रुन्धः, स्तः । अत इत्येव-आस्ताम् 118011 वा द्विषतोऽनः पुस् | ४|२|९१ ॥ Page #248 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १९९ द्विष आदन्ताच्च परस्य शितोऽवितोऽन: स्थाने वा पुस् स्यात् । अद्विषुः , अद्विषन् ; अयु: , अयान् ।।११।। सिज्-विदोऽभुवः ।४।२।९२॥ सिच्प्रत्ययाद् विदश्च धातो: परस्य अनः पुस् स्यात् , न चेद् भुव: पर: सिच् स्यात् । अकार्षुः , अविदुः । अभुव इति किम् ? अभूवन् ॥९२।। द्वयुक्त-जक्षपञ्चतः ।४।२।९३॥ कृतद्वित्वाद् जक्षपञ्चकाच्च परस्य शितोऽवितोऽन: पुस् स्यात् । अजुहवुः , अजक्षुः , अदरिद्रुः , अजागरु: , अचकासुः , अशासुः ।।१३।। अन्तो नो लुक् ।४।२।९४॥ द्वयुक्त-जक्षपञ्चकात् परस्य शितोऽवितोऽन्तो नो लुक् स्यात् । जुह्वति , जुह्वत् ; जक्षति , जक्षत् ; दरिद्रति , दरिद्रत् ।।९४।। शौ वा ।४।२।९५॥ द्वयुक्त-जक्षपञ्चकात् परस्याऽन्तो न: शिविषये लुग् वा स्यात् । ददति ददन्ति कुलानि ; जक्षति , जक्षन्ति ; दरिद्रति , दरिद्रन्ति ।।९५|| इनश्चाऽऽतः ।४।२।९६॥ द्वयुक्त-जक्षपञ्चतः श्नश्च शित्यवित्यातो लुक् स्यात् । मिमते , दरिद्रति , क्रीणन्ति । अवितीत्येव-अजहाम् , अक्रीणाम् ।।९६।। - एषामी व्यञ्जनेऽदः ।४।२।९७॥ द्वयुक्त-जक्षपञ्चच्छ्नामात: शित्यविति व्यञ्जनादावी स्यात् , न तु दासंज्ञस्य । मिमीते , लुनीतः । व्यञ्जन इति किम् ? मिमते । अद इति किम् ? दत्त: , धत्तः ।।९७|| इर्दरिद्रः ।४।२।९८॥ दरिद्रो व्यञ्जनादौ शित्यवित्यात इ: स्यात् । दरिद्रितः । व्यञ्जन इत्येव-दरिद्रति ।।९८|| भियो नवा ।४।२।९९॥ १. जुह्वतु पार पासं१ P1 J3सं ।। २. जक्षतु पा२ पासं१ J3सं ॥ ३. दरिद्रतु पा२ पा१ J3सं ।। Page #249 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं भियो व्यञ्जनादौ शित्यविति इर्वा स्यात् । बिभित: , बिभीत: ।।९९।। हाकः ।४।२।१००॥ हाको व्यञ्जनादौ शित्यविति आत इर्वा स्यात् । जहित: , जहीतः ॥१००॥ आ च हौ ।४।२।१०१॥ हाको हौ आत् इश्च वा स्यात् । जहाहि , जहिहि , जहीहि ॥१०१|| यि लुक् ।४।२।१०२॥ यादौ शिति हाक आ लुक् स्यात् । जह्यात् ।।१०२।।। ओतः श्ये।४।२।१०३॥ धातोरोत: श्ये लुक् स्यात् । अवद्यति । श्य इति किम् ? गवति ॥१०३।। जा ज्ञा-जनोऽत्यादौ ।४।२।१०४॥ ज्ञा-जनो: शिति जा: स्यात् , न त्वनन्तरे तिवादौ । जानाति , जायते । अत्यादाविति किम् ? जाज्ञाति । जञ्जन्ति ॥१०४|| प्वादेर्हस्वः ।४।२।१०५॥ प्वादे: शिति अत्यादौ ह्रस्व: स्यात् । पुनाति , लुनाति । प्वादेरिति किम् ? वीणाति ॥१०५॥ गमिषद्यमश्छः ।४।२।१०६॥ एषां शित्यत्यादौ छ: स्यात् । गच्छति , इच्छति , आयच्छते । अत्यादाविति किम् ? जङ्गन्ति ।।१०६।। वेगे सर्तेर्धात् ।४।२।१०७॥ सर्वेगे गम्ये शिति धाव् स्यात् , अत्यादौ । धावति । वेग इति किम् ? धर्ममनुसरति ॥१०७॥ श्रौति-कृवु-धिवु-पा-घ्रा-ध्मा-स्था-ना-दाम्-दृश्यर्त्ति-शद-सदः श-कृ-धि-पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्यर्छ-शीय-सीदम् ।४।२।१०८॥ एषां शित्यत्यादौ यथासंख्यम् श्रादय: स्युः । शृणु , कृणु , धिनु , पिब Page #250 -------------------------------------------------------------------------- ________________ अश्रीसिद्धहेमचन्द्रशेखानुशासनम् । किशो -2000 , जिघ्र , धम , तिष्ठ , मन , प्रयच्छ , पश्य , ऋच्छ , शीयते , सीद ।।१०८|| क्रमो दीर्घः परस्मै।४।२।१०९॥ क्रमे: परस्मैपदनिमित्ते शिति दीर्घ: स्यात् , अत्यादौ । क्राम , क्राम्यति । परस्मैपद इति किम् ? आक्रमते सूर्यः ॥१०९।। ष्ठिवू-क्लम्वाऽऽचमः ।४।२।११०॥ एषां शित्यत्यादौ दीर्घः स्यात् । ष्ठीव , क्लाम , आचाम । आङिति किम् ? चम ॥११०॥ शम्सप्तकस्य श्ये।४।२।१११॥ शमादीनां सप्तानां श्ये दीर्घ: स्यात् । शाम्य , दाम्य , ताम्य , श्राम्य , भ्राम्य , क्षाम्य , माद्य । श्ये इति किम् ? शंशन्ति ॥१११।। ष्ठिव्-सिवोऽनटि वा ।४।२।११२॥ ष्ठिव्-सिवोरनटि दीर्घो वा स्यात् । निष्ठीवनम् , निष्ठेवनम् ; सीवनम् , सेवनम् ।।११२।। म-व्यस्याः ।४।२।११३॥ धातोर्विहिते मादौ वादौ चाऽत आ दीर्घः स्यात् । पचामि , पचावः ।।११३॥ अनतोऽन्तोऽदात्मने।४।२।११४॥ अनत: परस्याऽऽत्मनेपदस्थस्याऽन्तोऽत् स्यात् । चिन्वते । आत्मनेपद इति किम् ? चिन्वन्ति । अनत इति किम् ? पचन्ते ॥११४॥ शीङो रत् ।४।२।११५॥ शीङ: परस्याऽऽत्मनेपदस्थस्याऽन्तो रत् स्यात् । शेरते ।।११५।। वेत्तेर्नवा ।४।२।११६॥ वेत्तेः परस्यात्मनेपदस्थस्याऽन्तो रद् वा स्यात् । संविद्रते , संविदते ॥११६।। तिवां णवः परस्मै ।४।२।११७॥ वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव णवादयो नव यथासंख्यं १. मन यच्छ J3 || Page #251 -------------------------------------------------------------------------- ________________ २०२ स्वोपज्ञलघुवृत्तिविभूषितं वा स्युः । वेद , विदतु: , विदुः ; वेत्थ , विदथुः , विद ; वेद , विद्व , विद्म । पक्षे -वेत्तीत्यादि ।।११७॥ ब्रूगः पञ्चानां पञ्चाऽऽहश्च ।४।२।११८॥ ब्रूग: परेषां तिवादीनां पञ्चानां यथासंख्यं पञ्च णवादयो वा स्युः , तद्योगे ब्रूग आह् च । आह , आहतुः , आहुः , आत्थ , आहथुः । पक्षे -ब्रवीतीत्यादि ।।११८|| __ आशिषि तु-ह्योस्तातङ् ।४।२।११९॥ आशीरर्थयोस्तुह्योस्तातङ् वा स्यात् । जीवतात् , जीवतु ; जीवतात् , जीव त्वम् । आशिषीति किम् ? जीवतु ।।११९।। आतो णव औः ।४।२।१२०॥ आत: परस्य णव औः स्यात् । पपौ ।।१२०।। आतामाते-आथामाथे आदिः ।४।२।१२१॥ आत् परेषामेषाम् आत इ: स्यात् । पचेताम् , पचेते , पचेथाम् , पचेथे । आदिति किम् ? मिमाताम् ।।१२१॥ __यः सप्तम्याः ।४।२।१२२॥ आत् परस्य सप्तम्या याशब्दस्ये: स्यात् । पचेत् , पचेः ।।१२२।। याम्-युसोरियमियुसौ ।४।२।१२३॥ आत् परयोर्याम्-युसोर्यथासंख्यमियमियुसौ स्याताम् । पचेयम् , पचेयु: ||१२३।। [इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] चतुर्थस्याध्यायस्य द्वितीयः पादः समाप्तः ।।४।२।। श्रीभीमपृतनोत्खातरजोभिर्वैरिभूभुजाम् । अहो! चित्रमवर्धन्त ललाटे जलबिन्दवः ।।१४।। १. J3 मध्ये इतः परं 'नन्दतात् नन्द त्वम्' इत्यधिकः पाठः ।। २. समाप्तः पा२,३,४,५, J2,3, P3 विना नास्ति ।। Page #252 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २०३ [तृतीय: पाद: ] नामिनो गुणोऽक्ङिति ।४।३॥१॥ नाम्यन्तस्य धातोः क्ङिवर्जे प्रत्यये गुण: स्यात् । चेता । अक्ङितीति किम् ? युतः ॥१॥ उ-श्नोः ।४।३।२॥ धातोरुश्नो: प्रत्यययोरक्ङिति गुण: स्यात् । तनोति , सुनोति ।।२।। पुस्-पौ ।४।३।३॥ नाम्यन्तस्य धातो: पुसि पौ च गुण: स्यात् । ऐयरु: , अर्पयति ॥३॥ लघोरुपान्त्यस्य ।४।३॥४॥ धातोरुपान्त्यस्य नामिनो लघोरक्ङिति गुण: स्यात् । भेत्ता । लघोरिति किम् ? ईहते । उपान्त्यस्येति किम् ? भिनत्ति ॥४॥ मिदः श्ये।४।३॥५॥ मिदेरुपान्त्यस्य श्ये गुण: स्यात् । मेद्यति ।।५।। जागुः किति ।४।३।६॥ जागु: किति गुण: स्यात् । जागरितः ॥६।। ऋवर्ण-दृशोऽङि४॥३॥७॥ ऋवर्णान्तानां दृशेश्वाऽङि परे गुण: स्यात् । असरत् , अजरत् , अदर्शत् |७|| स्कृच्छ्रुतोऽकि परोक्षायाम् ।४।३।८॥ स्कृच्छो:ऋदन्तानां च नामिन: परोक्षायां गुण: स्यात् , न तु कोपलक्षितायां क्वसु-काने । सञ्चस्करुः , आनछुः , तेरुः । अकीति किम् ? सञ्चस्कृवान् ।।८।। संयोगादर्तेः ।४॥३॥९॥ संयोगात् परो य ऋत् , तदन्तस्याऽर्तेश्च परोक्षायामकि गुण: स्यात् । सस्मरु: , आरुः । संयोगादिति किम् ? चक्रुः ।।९।। क्य-यङाऽऽशीर्ये ।४।३।१०॥ Page #253 -------------------------------------------------------------------------- ________________ २०४ स्वोपज्ञलघुवृत्तिविभूषितं संयोगाद् य ऋत् तदन्तस्याऽर्तेश्च क्ये यङि आशीर्ये च गुण: स्यात् । स्मर्यते , स्वर्यते , अर्यते ; सास्वर्यते , अरार्यते ; स्मर्यात् , अर्यात् ।।१०।। न वृद्धिश्चाऽविति क्ङिल्लोपे ।४॥३॥११॥ अविति प्रत्यये य: कितो डिन्तश्च लोपस्तस्मिन् सति गुणो वृद्धिश्च न स्यात् । चैच्यः ॥११॥ भवतेः सिज्लुपि ।४।३।१२॥ भुवः सिज्लुपि गुणो न स्यात् । अभूत् । सिज्लुपीति किम् ? व्यत्यभविष्ट ॥१२॥ सूतेः पञ्चम्याम् ।४॥३॥१३॥ सूते: पञ्चम्यां गुणो न स्यात् । सुवै ।।१३।। युक्तोपान्त्यस्य शिति स्वरे ।४।३॥१४॥ द्वयुक्तस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति गुणो न स्यात् । नेनिजानि । उपान्त्यस्येति किम् ? जुहवानि । शितीति किम् ? निनेज ॥१४॥ ह्विणोरप्विति व्-यौ।४।३।१५॥ हो रिणश्च नामिन: स्वरादावपिति अविति शिति यथासंख्यं व्यौ स्याताम् । जुह्वति , यन्तु । अप्वितीति किम् ? अजुहवुः , अयानि ॥१५॥ इको वा ।४॥३॥१६॥ इक: स्वरादावविति शिति य् वा स्यात् । अधियन्ति , अधीयन्ति ।।१६।। कुटादेर्डिद्वदणित् ।४।३।१७॥ कुटादेः परो ञ्णिद्वर्जप्रत्ययो ङिद्वत् स्यात् । कुटिता , गुता । अञ्णिदिति किम् ? उत्कोट: , उच्चुकोट ।।१७|| विजेरिट ।४॥३॥१८॥ विजेरिट ङिद्वत् स्यात् । उद्विजिता । इडिति किम् ? उद्वेजनम् ।।१८॥ ___वोर्णोः ।४।३॥१९॥ ऊोरिड् वा डिद्वत् स्यात् । प्रोण्णुविता , प्रोणविता ॥१९॥ १. स्वर्यते J3 मध्ये नास्ति ।। २. सास्वर्यते सास्मर्यते अरार्यते J3 ।। ३. चेच्यः मरीमृजः पा१ मध्ये एव ।। ४. ह्विणो मिनः J3 ।। Page #254 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । शिदवित् ।४।३॥२०॥ धातोर्विद्वर्जः शित् प्रत्ययो ङिद्वत् स्यात् । इत: , क्रीणाति । अविदिति किम् ? एति । शिदिति किम् ? चेषीष्ट ।।२०।। इन्ध्यसंयोगात् परोक्षा किद्वत् ।४।३।२१॥ इन्धेरसंयोगान्ताच परा अवित्परोक्षा किद्वत् स्यात् । समीधे , निन्युः । इन्ध्यसंयोगादिति किम् ? सस्रंसे ।।२१।। स्वञ्जनवा ।४।३।२२॥ स्वछुः परोक्षा वा किद्वत् स्यात् । सस्वजे , सस्वजे ॥२२।। ज-नशो न्युपान्त्ये तादिः क्त्वा ।४।३॥२३॥ जन्तात् नशेश्च न्युपान्त्ये सति तादि: क्त्वा किद्वद्वा स्यात् । रक्त्वा , रङ्क्त्वा ; नष्ट्वा , नंष्ट्वा । नीति किम् ? भुक्त्वा । उपान्त्य इति किम् ? निक्त्वा । तादिरिति किम् ? विभज्य ॥२३॥ ऋत्-तृष-मृष-कृश-वञ्च-लुञ्च-थ-फः सेट् ।४।३।२४॥ न्युपान्त्ये सत्येभ्यो वा क्त्वा सेट किद्वत् स्यात् । ऋतित्वा , अर्त्तित्वा ; तृषित्वा , तर्षित्वा ; मृषित्वा , मर्षित्वा ; कृशित्वा , कर्शित्वा ; वचित्वा , वञ्चित्वा ; लुचित्वा , लुञ्चित्वा ; श्रथित्वा , श्रन्थित्वा ; गुफित्वा , गुम्फित्वा । न्युपान्त्य इत्येव-कोथित्वा , रेफित्वा । सेडिति किम् ? वक्त्वा ।।२४।। __ वौ व्यञ्जनाऽऽदेः सन् चाऽय्-वः ।४।३।२५॥ ___ वौ उदित्युपान्त्ये सति व्यञ्जनादेर्धातो: पर: क्त्वा सन् च सेटौ किद्वद्वा स्यातां न तु य्वन्तात् । द्युतित्वा , द्योतित्वा ; दिद्युतिषते , दिद्योतिषते ; लिखित्वा , लेखित्वा ; लिलिखिषति , लिलेखिषति । वाविति किम् ? वर्त्तित्वा । व्यञ्जनादेरिति किम् । ओषित्वा । अय्व इति किम् ? देवित्वा ।।२५।। उति शवऱ्याऽद्यः क्तौ भावाऽऽरम्भे ।४॥३॥२६॥ ___ उति उपान्त्ये सति शवहेभ्योऽदादिभ्यश्च परौ भावाऽऽरम्भयोः क्त-क्तवतू सेटौ वा किद्वत् स्याताम् । कुचितम् , कोचितमनेन ; प्रकुचितः , प्रकोचितः ; प्रकुचितवान् , प्रकोचितवान् । रुदितम् , रोदितमेभिः ; प्ररुदितः , प्ररोदितः ; प्ररुदितवान् , प्ररोदितवान् । उतीति किम् ? श्वितितमेभिः । शवर्हाट्य इति Page #255 -------------------------------------------------------------------------- ________________ २०६ स्वोपज्ञलघुवृत्तिविभूषितं किम् ? प्रगुधितः । भावाऽरम्भ इति किम् ? रुचिता ।।२६।। न-डीङ्-शीङ्-पूङ्-धृषि-क्ष्विदि-स्विदि-मिदः ।४।३॥२७॥ एभ्य: परौ सेटौ क्त-क्तवतू किद्वन्न स्याताम् । डयितः , डयितवान् ; शयित: , शयितवान् , पवितः , पवितवान् ; प्रधर्षितः , प्रधर्षितवान् ; प्रक्ष्वेदितः , प्रक्ष्वेदितवान् ; प्रस्वेदितः , प्रस्वेदितवान् ; प्रमेदितः , प्रमेदितवान् । सेटावित्येव-डीन: , डीनवान् ॥२७|| । मृषः क्षान्तौ ।४।३।२८॥ क्षमाऽर्थान्मृष: सेटौ क्त-क्तवतू किद्वन्न स्याताम् । मर्षित: , मर्षितवान् । क्षान्ताविति किम् ? अपमृषितं वाक्यम् ।।२८।। क्त्वा ।४।३।२९॥ धातो: क्त्वा सेट् किद्वन्न स्यात् । देवित्वा । सेडित्येव-कृत्वा ।।२९।। स्कन्द-स्यन्दः ।४॥३॥३०॥ आभ्यां क्त्वा किद्वन्न स्यात् । स्कन्त्वा , स्यन्त्वा ॥३०॥ क्षुध-क्लिश-कुष-गुध-मृद-वद-वसः ।४।३॥३१॥ एभ्यः क्त्वा सेट किद्वत् स्यात् । क्षुधित्वा , क्लिशित्वा , कुषित्वा , गुधित्वा , मृडित्वा , मृदित्वा , उदित्वा , उषित्वा ||३१|| रुद-विद-मुष-ग्रह-स्वप-प्रच्छः सन् च ।४।३॥३२॥ एभ्य: सन् क्त्वा च किद्वत् स्यात् । रुदित्वा , रुरुदिषति ; विदित्वा , विविदिषति ; मुषित्वा , मुमुषिषति ; गृहीत्वा , जिघृक्षति , सुप्त्वा , सुषुप्सति ; पृष्ट्वा , पिपृच्छिषति ॥३२॥ ___ नामिनोऽनिट् ।४।३॥३३॥ नाम्यन्ताद्धातोरनिट् सन् किद्वत् स्यात् । चिचीषति । अनिडिति किम् ? शिशयिषते ॥३३॥ उपान्त्ये ।४॥३॥३४॥ नामिन्युपान्त्ये सति धातोः सन् अनिट् किद्वत् स्यात् । बिभित्सति ॥३४॥ सिजाशिषावात्मने ।४॥३॥३५॥ Page #256 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २०७ नामिन्युपान्त्ये सति धातोरात्मनेपदविषयावनिटौ सिजाशिषौ किद्वत् स्याताम् । अभित्त , भित्सीष्ट । आत्मने इति किम् ? अस्राक्षीत् ।।३५।। ऋवर्णात् ।४॥३॥३६॥ ऋवर्णान्ताद्धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वत् स्याताम् । अकृत , कृषीष्ट ; अतीष्ट , तीर्षीष्ट ॥३६॥ गमो वा ।४॥३॥३७॥ गमेरात्मनेपदविषयौ सिजाशिषौ किद्वद्वा स्याताम् । समगत , समगस्त ; संगसीष्ट , संगंसीष्ट ।।३७|| हनः सिच् ।४।३।३८॥ हनेरात्मनेपदविषय: सिच् किद्वत् स्यात् । आहत ॥३८|| यमः सूचने।४।३॥३९॥ सूचनार्थाद् यमेरात्मनेपदविषय: सिच् किद्वत् स्यात् । उदायत । सूचन इति किम् ? आयस्त रज्जुम् ।।३९।। वा स्वीकृतौ ।४॥३॥४०॥ स्वीकारार्थाद् यमेरात्मनेपदविषय: सिच् किद्वद्वा स्यात् । उपायत , उपायंस्त अस्त्राणि । स्वीकृताविति किम् ? आयंस्त पाणिम् ॥४०॥ इश्च स्था-दः ।४।३।४१॥ स्थो दासंज्ञाच्चाऽऽत्मनेपदविषय: सिच् किद्वत् स्यात् , तद्योगे स्थादोरिश्च । उपास्थित , आदित , व्यधित ।।४१|| मृजोऽस्य वृद्धिः ।४॥३॥४२॥ मृजेर्गुणे सति अस्य वृद्धि: स्यात् । मार्टि । अत इति किम् ? मृष्टः ।।४२।। ऋतः स्वरे वा ।४।३॥४३॥ मृजे: ऋत: स्वरादौ प्रत्यये वृद्धिर्वा स्यात् । परिमार्जन्ति , परिमृजन्ति । ऋत इति किम् ? ममार्ज । स्वर इति किम् ? मृज्वः ॥४३|| सिचि परस्मै समानस्याऽङिति ।४।३॥४४॥ १. षयेऽनिटौ P1मू, P2, P3, J2मू, पा१ विना ।। २. षये सिजा P1मू, P2,3, पा१,३,४ विना ।। ३. पये पा१,३,४, P1,2,3, J2 विना ।। Page #257 -------------------------------------------------------------------------- ________________ २०८ स्वोपज्ञलघुवृत्तिविभूषितं समानान्तस्य धातोः परस्मैपदविषये सिच्यङिति वृद्धि: स्यात् । अचैषीत् । परस्मै इति किम् ? अच्योष्ट । समानस्येति किम् ? अगवीत् । अडितीति किम् ? न्यनुवीत् ॥४४॥ व्यञ्जनानामनिटि ।४॥३॥४५॥ व्यञ्जनान्तस्य धातो: परस्मैपदविषये अनिटि सिचि समानस्य वृद्धि: स्यात् । अराहीत् । समानस्येत्येव-उदवोढाम् । अनिटीति किम् ? अतक्षीत् ।।४५|| वोर्गुगः सेटि ।४॥३॥४६॥ ऊण्णो: सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । प्रौर्णावीत् , प्रौर्णवीत् , प्रौणुवीत् ॥४६॥ व्यञ्जनादेर्वोपान्त्यस्याऽतः ।४॥३॥४७॥ व्यञ्जनादेर्धातोरुपान्त्यस्याऽत: सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । अकाणीत् अकणीत् । व्यञ्जनादेरिति किम् ? मा भवान् अटीत् । उपान्त्यस्येति किम् ? अवधीत् । अत इति किम् ? अदेवीत् । सेटीत्येव-अधाक्षीत् ।।४७|| वद-व्रज-लः ।४॥३॥४८॥ वद-व्रजोर्लन्त-रन्तयोश्चोपान्त्यस्याऽस्य परस्मैपदे सेटि सिचि वृद्धि: स्यात् । अवादीत् , अव्राजीत् , अज्वालीत् , अक्षारीत् ॥४८|| न श्वि-जागृ-शस-क्षण-हम्येदितः ।४।३॥४९॥ एषां म्यन्तानाम् एदितां च परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् । अश्वयीत् , अजागरीत् , अशसीत् , अक्षणीत् , अग्रहीत् , अवमीत् , अहयीत् , अकगीत् ।।४९।। णिति ।४॥३॥५०॥ त्रिति णिति च परे धातोरुपान्त्यातो वृद्धि: स्यात् । पाक: , पपाच ॥५०॥ नामिनोऽकलि-हलेः ।४।३।५१॥ नाम्यन्तस्य धातो नो वा कलि-हलिवर्जस्य णिति वृद्धि: स्यात् । अचायि , कारकः , अपीपटत् । कलि-हलिवर्जनं किम् ? अचकलत् , अजहलत् ।।५१।। जागुर्बिणवि ।४।३।५२॥ १. प्रौण्णुवीत् पा१,४, P3सं, J3 विना नास्ति ।। २. न्त्यस्यातो पार ॥ Page #258 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २०९ जागुऔं णव्येव च णिति वृद्धि: स्यात् । अजागारि , जजागार । त्रिणवीति किम् ? जागरयति ॥५२॥ आत ऐः कृौ ।४।३॥५३॥ आदन्तस्य धातोर्णिति कृति औ च ऐ: स्यात् । दाय: , दायकः , अदायि । कृदिति किम् ? ददौ ।।५३।। न जन-बधः ।४।३।५४॥ अनयो: कृति णिति नौ च वृद्धिर्न स्यात् । प्रजन: , जन्य: , अजनि ; बध: , बध्य: , अबधि ॥५४॥ मोऽकमि-यमि-रमि-नमि-गमि-वमा-ऽऽचमः १४॥३॥५५॥ मन्तस्य धातो: कम्यादिवर्जस्य णिति कृति जौ च वृद्धिर्न स्यात् । शम: , शमक: , अशमि । कम्यादिवर्जनं किम् ? काम: , कामुकः अकामि ; यामः , रामः , नामः , अगामि , वामः , आचामकः ।।५५।। विश्रमेर्वा ।४।३॥५६॥ विश्रमेगिति कृति नौ च वृद्धिर्वा स्यात् । विश्राम: , विश्रमः ; विश्रामक: , विश्रमकः ; व्यश्रामि , व्यश्रमि ।।५६|| उद्यमोपरमौ ।४।३३५७॥ उदुपाभ्यां यमि-रम्योर्घञि वृद्धयभावो निपात्यते । उद्यमः , उपरमः ॥५७|| णिद्वाऽन्त्यो णम् ।४।३।५८॥ परोक्षाया अन्त्यो णव् णिद्वा न स्यात् । अहं चिचय , चिचाय ; चुकुट , चुकोट । अन्त्य इति किम् ? स पपाच ।।५८।। उत और्विति व्यञ्जनेऽद्वेः ।४।३।५९॥ अद्वयुक्तस्योदन्तस्य धातोर्व्यञ्जनादौ विति औः स्यात् । यौति । उत इति किम् ? एति । धातोरित्येव-सुनोति । वितीति किम् ? रुत: । व्यञ्जन इति किम् ? स्तवानि । अद्वेरिति किम् ? जुहोति ।।५९|| वोर्णोः।४।३।६०॥ ऊपोरद्वयुक्तस्य व्यञ्जनादौ विति और्वा स्यात् । प्रोण्णौति , प्रोण्र्णोति । अद्वेरित्येव-प्रोर्णोनोति ।।६०।। Page #259 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं न दि-स्योः ।४।३।६१॥ ऊपोर्दि-स्योः परयोरौर्न स्यात् । प्रौण्र्णोत् , प्रौर्णोः ॥६१।। तृहः श्नादीत् ।४।३१६२॥ तृहे: नात् परो व्यञ्जनादौ विति परे ईत् स्यात् । तृणेढि ॥२॥ ब्रूतः परादिः ।४।३।६३॥ ब्रुव ऊत: परो व्यञ्जनादौ विति परादिरीत् स्यात् । ब्रवीति । ऊत इति किम् ? आत्थ ।।६३।। यङ्-तु-रु-स्तोर्बहुलम् ।४।३।६४॥ यङ्लुबन्तात् तु-रु-स्तुभ्यश्च परो व्यञ्जनादौ विति ईद् बहुलं परादि: स्यात् । क्वचिद्वा -बोभवीति , बोभोति ; क्वचिन्न -वर्वर्त्ति ; तवीति , तौति ; रवीति , रौति ; स्तवीति , स्तौति । अद्वेरित्येव-तुतोथ , तुष्टोथ ।।६४।। ___ सः सिजस्तेर्दि-स्योः ।४।३॥६५॥ सिजन्ताद् धातोरस्तेश्च सन्तात् परो दि-स्योः परयो: परादिरीत् स्यात् । अकार्षीत् , अकार्षीः ; आसीत् , आसी: । स इति किम् ? अदात् ।।६५।। पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट ।४।३२६६।। ___ एभ्य: परस्य सिचः परस्मैपदे लुप् स्यात् , लुब्योगे च नेट् । अपात् , अगात् , अध्यगात् , अदात् , अधात् , अभूत् , अस्थात् । परस्मै इति किम् ? अपासत पयांसि तैः ।।६६॥ ट्धे-घ्रा-शा-छा-सो वा ।४।३।६७॥ एभ्य: परस्य सिच: परस्मैपदे लुब् वा स्यात् , लुब्योगे च नेट् । अधात् , अधासीत् , अघ्रात् , अघ्रासीत् ; अशात् ; अशासीत् ; अच्छात् , अच्छासीत् , असात् , असासीत् ।।६७|| तन्भ्यो वा त-थासि न्-णोश्च ।४।३।६८॥ तनादिभ्यः परस्य सिचस्ते थासि च लुब् वा स्यात् , तद्योगे न्-णोश्च लुप् , न चेट् । अतत , अतनिष्ठ ; अतथाः , अतनिष्ठाः ; असत , असनिष्ट ; असथाः , असनिष्ठाः ।।६८।। १.च्छा P1, P3, पा३,५ ।। Page #260 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २११ २११ सनस्तत्रा वा ।४।३।६९॥ सनो लुपि सत्याम् आ वा स्यात् । असात , असत ; असाथा: , असथा: । तत्रेति किम् ? असनिष्ट ।।६९।। धुड्-हस्वाल्लुगनिटस्त-थोः ।४।३।७०॥ धुडन्तात् ह्रस्वान्ताच्च धातोः परस्याऽनिटः सिचस्तादौ थादौ च लुक् स्यात् । अभित्त , अभित्थाः , अकृत , अकृथाः । अनिट इति किम् ? व्यद्योतिष्ट ||७०। इट ईति ।४।३।७१॥ इट: परस्य सिच ईति लुक् स्यात् । अलावीत् । इट इति किम् ? अकार्षीत् । ईतीति किम् ? अभणिषम् ।।७१।। सो धि वा ।४॥३॥७२॥ धातोर्धादौ प्रत्यये सो लुग् वा स्यात् । चकाधि , चकाद्धि ; अलविध्वम् , अलविड्ढ्व म् ॥७२।। अस्तेः सि हस्त्वेति ।४।३।७३॥ अस्ते: [ स: ] सि सादौ प्रत्यये लुक् स्यात् , एति तु सो ह: । असि , व्यतिसे , व्यतिहे , भावयामाहे ॥७३।। दुह-दिह-लिह-गुहो दन्त्यात्मने वा सकः ।४।३।७४॥ एभ्य: परस्य सको दन्त्यादौ आत्मनेपदे लुग् वा स्यात् । अदुग्ध , अधुक्षत ; अदिग्ध , अधिक्षत ; अलीढा: , अलिक्षथा: ; न्यगुह्वहि , न्यघुक्षावहि । दन्त्येति किम् ? अधुक्षामहि ।।७४।। स्वरेऽतः ।४।३।७५॥ सकोऽस्य स्वरादौ प्रत्यये लुक् स्यात् । अधुक्षाताम् ।।७५।। दरिद्रोऽद्यतन्यां वा ।४।३।७६॥ दरिद्रोऽद्यतन्यां विषये लुग् वा स्यात् । अदरिद्रीत् , अदरिद्रासीत् ।।७६।। अशित्यस्सन्-णकज्-णका-ऽनटि ।४।३७७॥ सादिसन्नादिवर्जे अशिति विषये दरिद्रो लुक् स्यात् । दुर्दरिद्रम् । अशितीति Page #261 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं किम् ? दरिद्राति । सन्नादिवर्जनं किम् ? दिदरिद्रासति दरिद्रायको यात दरिद्रायकः दरिद्राणम् ||७७|| २१२ " 9 व्यञ्जनाद् देः सश्च दः ।४।३।७८॥ 7 धातोर्व्यञ्जनान्तात् परस्य देर्लुक् स्याद् यथासम्भवं धातोः सोद् च | सोंऽचकात् , अजागः अबिभः, अन्वशात् । व्यञ्जनादिति किम् ? अयात् ॥७८॥ 1 सेः स्- दूधां च रुर्वा | ४|३|७९ ॥ व्यञ्जनान्ताद् धातोः परस्य सेर्लुक् स्यात्, यथासम्भवं स्-द्-धां वा रुश्च । अचकास्त्वम्, अचकात् त्वम् ; अभिनस्त्वम्, अभिनत् त्वम् ; अरुणस्त्वम् अरुणत् त्वम् ||७९।। , यो शिति | ४ | ३ |८० ॥ धातोर्व्यञ्जनान्तात् परस्य योऽशिति प्रत्यये लुक् स्यात् । जङ्गमिता । व्यञ्जनादित्येव-लोलूयिता । अशितीति किम् ? बेभिद्यते ||८०|| क्यो वा | ४ | ३ |८१ ॥ , धातोर्व्यञ्जनान्तात् परस्य क्योऽशिति प्रत्यये लुग् वा स्यात् । समिधिष्यति समिध्यिष्यति ; दृषदिष्यते दृषधिष्यते ॥ ८१ ॥ अतः |४|३|८२॥ , अदन्ताद् धातोर्विहितेऽशिति प्रत्यये धातोरतो लुक् स्यात् । कथयति । विहितविशेषणं किम् ? गतः ||८२|| रनिटि | ४ | ३|८३ ॥ अनिट्यशिति प्रत्यये णेर्लुक् स्यात् । अततक्षत्, चेतन: । अनिटीति किम् ? कारयिता || ८३ || सेट्क्तयोः ||४|३|८४|| 9 सेटो: क्तयोः परयोः णेर्लुक् स्यात् । कारितः गणितवान् ॥ ८४ ॥ आमन्ताssल्वाssय्येत्नावय् | ४ | ३ |८५ || एषु परेषु णेरय् स्यात् । कारयाञ्चकार, गण्डयन्तः, स्पृहयालुः, महयाय्यः १. सो P2 पा१, ३, ४, ५, P3 विना नास्ति । अचकात् इत्येव तत्र पाठः || Page #262 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम्। २१३ , स्तनयित्नुः ||८५॥ लघोर्यपि ।४॥३॥८६॥ लघो: परस्य णेर्यपि अय् स्यात् । प्रशमय्य । लघोरिति किम् ? प्रतिपाद्य ।।८६।। वाऽऽनोः ।४।३।८७॥ आप्नो: परस्य णेर्यप्यय् वा स्यात् । प्रापय्य , प्राप्य । आप्नोरिति किम् ? अध्याप्य ।।८७|| मेडो वा मित् ।४।३।८८॥ मेङो यपि मिद् वा स्यात् । अपमित्य , अपमाय ।।८८|| क्षेः क्षी।४।३।८९॥ क्षेर्यपि क्षी: स्यात् । प्रक्षीय ।।८९।।। क्षय्य-जय्यौ शक्तौ ।४।३।९०॥ क्षि-ज्योरन्तस्य शक्तौ गम्यायां ये प्रत्ययेऽय् निपात्यते । क्षय्यो व्याधिः , जय्य: शत्रुः । शक्ताविति किम् ? क्षेयम् , जेयम् ।।९०॥ क्रय्यः क्रयार्थे।४॥३॥९॥ क्रियोऽन्तस्य ये प्रत्ययेऽय् निपात्यते , क्रयाय चेत् प्रसारितोऽर्थः । क्रय्यो गौः । क्रयार्थ इति किम् ? क्रेयं ते धान्यं न चास्ति प्रसारितम् ।।९।। सस्तः सि ।४।३।९२॥ ___ धातो: सन्तस्याऽशिति सादौ प्रत्यये विषयभूते त् स्यात् । वत्स्यति । स इति किम् ? यक्षीष्ट । सीति किम् ? वसिषीष्ट ।।९२।। दीय दीङः क्ङिति स्वरे ।४।३।९३॥ दीङ: डिति अशिति स्वरे दीय् स्यात् । उपदिदीये । विडतीति किम् ? उपदानम् । स्वर इति किम् ? उपदेदीयते ।।९३।। इडेत्-पुसि चाऽऽतो लुक् ।४।३।९४॥ डित्यशिति स्वरे , इटि , एति , पुसि च परे आदन्तस्य धातोर्लक् स्यात् १. क्षीः पार,३ ।। २. जेयम् P2, पासं४ विना नास्ति ।। Page #263 -------------------------------------------------------------------------- ________________ २१४ । पपुः, अदधत् पपिथ, व्यतिरे, धातोः संयोगादेरादन्तस्य क्ङित्याशिषि एव स्यात् । ग्लेयात् ग्लायात् | संयोगादेरिति किम् ? यायात् । क्ङितीत्येव - ग्लासीष्ट ॥९५॥ गा-पा-स्था-सा-दा-मा-हाकः |४|३॥९६॥ स्वोपज्ञलघुवृत्तिविभूषितं अदुः ||९४ || संयोगाssदेर्वाss शिष्येः | ४ | ३ |९५ || " , एषां क्ङित्याशिष्येः स्यात् । गेयात्, पेयात्, स्थेयात्, अवसेयात्, देयात्, धेयात् मेयात्, हेयात् ॥ ९६ ॥ ई व्यञ्जनेऽपि | ४ | ३ |॥९७॥ ||९९|| गादेर्यब्वर्जे क्ङित्यशिति व्यञ्जनादौ ईः स्यात् । गीयते, जेगीयते, पीयते स्थीयते, सीयते दीयते धीयते मीयते, हीनः । व्यञ्जन इति किम् , , 1 ? तस्थुः । अयपीति किम् ? प्रगाय ||९७|| प्रा - मोर्यङि | ४ | ३ |९८॥ प्रा-मोर्यङि ई: स्यात् । जेीयते देध्मीयते ॥ ९८|| हनो नी वधे | ४ | ३ |९९॥ " हन्तेर्वधार्थस्य यङ स्यात् । जेघ्नीयते । वध इति किम् ? गतौ - जङ्घन्यते I , ञ्णिति घात् ||४|३|१००॥ ञिति णिति च परे हन्तेर्घात् स्यात् । घातः, घातयति ॥ १०० ॥ ञि - णवि घन् | ४ | ३|१०१॥ " " औ णवि च परे हन्तेर्घन् स्यात् । अघानि जघान ॥ १०१ ॥ नशेर्नेश् वाऽङि | ४|३|१०२॥ नशेरङि नेश् वा स्यात् । अनेशत्, अनशत् ॥ १०२ || श्वयत्यसू-वच-पतः श्वा - ssस्थ - वोच-पप्तम् |४|३|१०३॥ एषामङि यथासङ्ख्यं श्वादयः स्युः । अश्वत्, आस्थत्, अवोचत्, अपप्तत् ।। १०३ ।। शीङ एः शिति | ४|३|१०४॥ Page #264 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २१५ शीङ: शित्ये: स्यात् । शेते ।।१०४।। क्ङिति यि शय् ।४।३।१०५॥ शीङ: डिति यादौ शय् स्यात् । शय्यते , शाशय्यते । ङितीति किम् ? शेयम् ।।१०५॥ ___ उपसर्गाहो ह्रस्वः ।४।३।१०६॥ उपसर्गात् परस्योहतेरूत: क्ङिति यादौ परे ह्रस्व: स्यात् । समुह्यते । उपसर्गादिति किम् ? ऊह्यते । यीत्येव-समूहितम् । ऊ ऊह इति प्रश्लेषः किम् ? आ ऊह्यते ओह्यते , समोह्यते ।।१०६।। आशिषीणः ।४।३।१०७॥ उपसर्गात् परस्येण ईत: क्ङिति यादावाशिषि ह्रस्व: स्यात् । उदियात् । ई इण इति प्रश्लेषः किम् ? आ ईयात्=एयात् , समेयात् ।।१०७|| दीर्घश्वि-यङ्-यक्-क्येषु च ।४।३।१०८॥ एषु यादावाशिषि च दीर्घः स्यात् । शुचीकरोति ; तोष्ट्रयते ; मन्तूयति ; दधीयति , भृशायते , लोहितायति , स्तूयते ; ईयात् ।।१०८।। ऋतो री।४।३।१०९॥ च्च्यादौ परे ऋदन्तस्य ऋत: स्थाने री: स्यात् । पित्रीस्यात् , चेक्रीयते , मात्रीयते , पित्रीयते । ऋत इति किम् ? चेकीर्यते ।।१०९।। रिः श-क्या-ऽऽशीर्ये ।४।३।११०॥ ऋदन्तस्य धातो: ऋत: शे क्ये आशीर्ये च परे रि: स्यात् । व्याप्रियते , क्रियते , ह्रियात् ।।११०॥ ईश्च्वाववर्णस्याऽनव्ययस्य ।४।३।१११॥ अनव्ययस्याऽवर्णान्तस्य च्वौ ई: स्यात् । शुक्लीस्यात् , मालीस्यात् । अनव्ययस्येति किम् ? दिवाभूता रात्रिः ॥१११।। क्यनि ।४।३।११२॥ अवर्णान्तस्य क्यनि ई: स्यात् । पुत्रीयति , मालीयति ।।११२।। क्षुत्-तृड्-गर्धेऽशनायोदन्य-धनायम् ।४।३।११३॥ Page #265 -------------------------------------------------------------------------- ________________ २१६ स्वोपज्ञलघुवृत्तिविभूषितं एष्वर्थेषु यथासंख्यमशनायादय: क्यन्नन्ता निपात्यन्ते । अशनायति , उदन्यति , धनायति । क्षुदादाविति किम् ? अशनीयति , उदकीयति , धनीयति दातुम् ॥११३।। वृषाऽश्वान् मैथुने स्सोऽन्तः ।४।३।११४॥ आभ्यां मैथुनार्थाभ्यां क्यनि स्सन्त: स्यात् । वृषस्यति गौः , अश्वस्यति वडवा । मैथुने इति किम् ? वृषीयति , अश्वीयति , ब्राह्मणी ॥११४॥ - अस् च लौल्ये।४।३।११५॥ भोगेच्छातिरेको लौल्यम् , तत्र गम्ये क्यनि परे नाम्न: स् अस् चान्त: स्यात् । दधिस्यति , दध्यस्यति । लौल्य इति किम् ? क्षीरीयति दातुम् ।।११५।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] चतुर्थस्याध्यायस्य तृतीय: पाद: समाप्त: ।।४।३।। कर्णं च सिन्धुराजं च , निर्जित्य युधि दुर्जयम् । श्रीभीमेनाधुना चक्रे , महाभारतमन्यथा ।।१५।। १. समाप्तः पा१,४,५, J3 विना नास्ति ।। Page #266 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २१७ [चतुर्थः पाद: ] अस्ति-ब्रुवोर्भू-वचावशिति ।४।४।१॥ अस्ति-ब्रुवोर्यथासंख्यं भू-वचौ स्याताम् अशिति विषये । भव्यम् , अवोचत् । अशितीति किम् ? स्यात् , ब्रूते ।।१।। ___ अघञ्क्य बलच्यजेवीं ।४।४।२॥ अघञादावशिति विषये अजेर्वी स्यात् । प्रवेयम् । अघञ्क्यबलचीति किम् ? समाज: , समज्या , उदज: पशोः , अजः ।।२।। त्रने वा ॥४॥४॥३॥ त्रनयोर्विषयभूतयोरजेर्वी वा स्यात् । प्रवेता , प्राजिता ; प्रवयणः , प्राजनो दण्ड: ।।३।। चक्षो वाचि क्शांग्-ख्यांग्।४।४।४॥ चक्षो वागर्थस्याऽशिति विषये क्शांग्-ख्यांगौ स्याताम् । आक्शास्यति , आक्शास्यते ; आख्यास्यति , आख्यास्यते ; आंक्शेयम् , आख्येयम् । वाचीति किम् ? बोधे-विचक्षणः ||४|| नवा परोक्षायाम् ।४।४।५॥ चक्षो वाचि क्शांग्-ख्यांगौ परोक्षायां वा स्याताम् । आचक्शौ , आचख्यौ , आचचक्षे ।।५।। भृज्जो भर्ख ।४।४६॥ भृज्जतेरशिति भ वा स्यात् । भर्टा , भ्रष्टा ।।६।। प्राद् दागस्त्त आरम्भे क्ते ।४।४।७॥ आरम्भार्थस्य प्रपूर्वस्य दाग: क्ते परे त्त् वा स्यात् । प्रत्त्तः , प्रदत्त: । प्रादिति किम् ? परीत्तम् ॥७॥ नि-वि-स्वन्ववात् ।४।४८॥ एभ्य: परस्य दाग: क्ते त् वा स्यात् । नीत्त्तम् , निदत्तम् ; वीत्तम् , विदत्तम् ; सूत्तम् , सुदत्तम् ; अनूत्तम् , अनुदत्तम् ; अवत्त्तम् , १. आशेयम् J3 विना नास्ति ।। Page #267 -------------------------------------------------------------------------- ________________ २१८ स्वोपज्ञलघुवृत्तिविभूषितं अवदत्तम् ।।८।। स्वरादुपसर्गाद् दस्ति कित्यधः ।४।४।९॥ स्वरान्तादुपसर्गात् परस्य धावर्जस्य दासंज्ञस्य तादौ किति त्त् नित्यं स्यात् । प्रत्त्तः , परीत्रिमम् । उपसर्गादिति किम् ? दधि दत्तम् । स्वरादिति किम् ? निर्दत्तम् । द इति किम् ? प्रदाता व्रीहयः । तीति किम् ? प्रदाय । अध इति किम् ? निधीत: ।।९।। दत् ।४।४।१०॥ अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः , दत्तिः । अध इत्येव , धीतः ॥१०॥ दो-सो-मा-स्थ इः।४।४।११॥ ___ एषां तादौ किति इ: स्यात् । निर्दितः , सित्वा , मिति: , स्थितवान् ॥११॥ छा-शोर्वा ।४।४।१२॥ छा-शोस्तादौ किति इर्वा स्यात् । अवच्छितः , अवच्छात: ; निशितः , निशात: ॥१२॥ शो व्रते।४।४।१३॥ श्यते: क्ते व्रतविषये प्रयोगे नित्यम् इ: स्यात् । संशितं ब्रतम् , संशित: साधुः ।।१३।। हाको हिः क्त्वि ।४।४।१४॥ हाकस्तादौ किति क्त्वायां हि: स्यात् । हित्वा । क्त्वीति किम् ? हीन: । तीत्येव-प्रहाय ॥१४॥ धागः।४॥४॥१५॥ धागस्तादौ किति हि: स्यात् । विहित: , हित्वा ।।१५।। यपि चाऽदो जग्ध् ।४।४।१६॥ तादौ किति यपि चाऽदेर्जग्ध् स्यात् । जग्धिः , प्रजग्ध्य ।।१६।। घस्ल सनद्यतनी-घत्रचलि ।४।४।१७॥ Page #268 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २१९ एष्वदेर्घस्ल: स्यात्। जिघत्सति , अघसत् , घास:, प्रघस: , प्रादनम्=प्रघस: ||१७|| परोक्षायां नवा ।।४।१८॥ अदे: परोक्षायां घस्लर्वा स्यात् । जक्षुः , आदुः ॥१८|| वेर्वय् ।४।४।१९॥ वेग: परोक्षायां वय् वा स्यात् । ऊयुः , ववुः ।।१९।। ऋः शृ-दृ-प्रः ।४।४॥२०॥ एषां परोक्षायाम् ऋर्वा स्यात् । विशश्रतुः ; विशशरतुः , विदद्रतुः , विददरतु: ; निपप्रतुः , निपपरतुः ॥२०॥ हनो वध आशिष्यो ।४।४।२२॥ आशीविषये हन्तेर्वधः स्यात् , न तु जिटि । वध्यात् । अञाविति किम् ? घानिषीष्ट ॥२१॥ अद्यतन्यां वा त्वात्मने ।४॥४॥२२॥ अद्यतन्यां विषये हनो वध: स्याद् आत्मनेपदे तु वा । अवधीत् ; आवधिष्ट , आहत ||२२|| इणिकोर्गा ॥४॥४॥२३॥ इणिकोरद्यतन्यां गा: स्यात् । अगात् , अध्यगात् ॥२३॥ णावज्ञाने गमुः ।४।४।२४॥ इणिकोरज्ञानार्थयोी गमु: स्यात् । गमयति , अधिगमयति गाम् । अज्ञान इति किम् ? अर्थान् प्रत्याययति ॥२४॥ सनीङश्च ।४।४॥२५॥ इङ इणिकोश्चाऽज्ञानार्थयो: सनि गमुः स्यात् । अधिजिगांसते , जिगमिषति ग्रामम् , मातुरधिजिगमिषति ॥२५॥ गा परोक्षायाम् ।४।४।२६॥ इङ: परोक्षाविषये गा: स्यात् । अधिजगे ।।२६।। १. “अच्, प्रात्तीति प्रघसः'' इति बृहद्वृत्तौ ।। Page #269 -------------------------------------------------------------------------- ________________ २२० स्वोपज्ञलघुवृत्तिविभूषितं णौ सन्-डे वा ।४।४।२७॥ सन्-ङपरे णौ इङो गा वा स्यात् । अधिजिगापयिषति , अध्यापिपयिषति 3; अध्यजीगपत् , अध्यापिपत् । णाविति किम् ? अधिजिगांसते । सन्ङ इति किम् ? अध्यापयति ॥२७|| वाऽद्यतनी-क्रियातिपत्त्योर्गीङ् ।४।४।२८॥ अनयोरिङो गीङ् वा स्यात् । अध्यगीष्ट , अध्यैष्ट ; अध्यगीष्यत , अध्यैष्यत ॥२८॥ अड् धातोरादिमुस्तन्यां चाऽमाङा ।४।४।२९॥ ह्यस्तन्यामद्यतनी-क्रियातिपत्त्योश्च विषये धातोरादिरट् स्यात् , न तु माङ्योगे । अयात् , अयासीत् , अयास्यत् । अमाङेति किम् ? मा स्म कार्षीत् । धातोरिति किम् ? प्रायाः ॥२९॥ एत्यस्तेर्वृद्धिः ।४।४।३०॥ इणिकोरस्तेश्चाऽऽदेमुस्तन्यां विषये वृद्धिः स्यात् , न तु माङा । आयन् , अध्यायन् , आस्ताम् । अमाडेत्येव-मा स्म ते यन् ॥३०॥ स्वरादेस्तासु ।४।४॥३१॥ स्वरादेर्धातोरादेरद्यतनी-क्रियातिपत्ति-ह्यस्तनीषु विषये वृद्धि: स्यात् , अमाङा । आटीत् , ऐषिष्यत् , औज्झत् । अमाडेत्येव-मा सोऽटीत् ॥३१|| स्तायशितोऽत्रोणादेरिट ।४।४।३२॥ धातो: परस्य सादेस्तादेश्वाऽशित आदिरिट् स्यात् , न तुत्रोणाद्योः । लविष्यति , लविता । स्तादीति किम् ? भूयात् । अशित इति किम् ? आस्से । अत्रोणादेरिति किम् ? शस्त्रम् , वत्सः , हस्तः ।।३२।। तेर्ग्रहादिभ्यः ।४।४।३३॥ एभ्य एव परस्य स्ताद्यशित: तेरादिरिट् स्यात् । निगृहीतिः , अपस्निहिति: । ग्रहादिभ्य इति किम् ? शान्तिः ॥३३॥ - गृह्णोऽपरोक्षायां दीर्घः ।४।४।३४॥ ग्रहेर्यो विहित इट् तस्य दीर्घः स्यात् , न तु परोक्षायाम् । ग्रहीता । अपरोक्षायामिति किम् ? जगृहिव ।।३४।।। Page #270 -------------------------------------------------------------------------- ________________ श्री सिद्धहेमचन्द्रशब्दानुशासनम् । वृतो नवाऽनाशीः- सिच्परस्मै च | ४|४|३५|| बृभ्यामृदन्तेभ्यश्च परस्येटो दीर्घो वा स्यात् न तु परोक्षा - ssशिषोः सिचि च परस्मैपदे । प्रावरीता, प्रावरिता; वरीता, वरिता; तितरीषति, तितरिषति । परोक्षादिवर्जनं किम् ? ववरिथ, तेरिथ प्रावरिषीष्ट, आस्तरिषीष्ट, प्रावारिषुः आस्तारिषुः ||३५|| इट् सिजाशिषोरात्मने |४|४|३६|| वृद्भयां परयोरात्मनेपदविषये सिजाशिषोरादिरिट् वा स्यात् । प्रावृत, प्रावरिष्ट ; अवृत, अवरीष्ट ; आस्तीष्ट, आस्तरिष्ट ; प्रावृषीष्ट, प्रावरिषीष्ट ; वृषीष्ट वरिषीष्ट ; आस्तीर्षीष्ट, आस्तरिषीष्ट । आत्मने इति किम् ? प्रावारीत् ||३६|| संयोगाद् ऋतः || ४|४|३७| " धातोः संयोगात् परो य ऋतू तदन्तात् परयोरात्मनेपदविषयसिजाशिषोरादिरिट् वा स्यात् । अस्मरिषाताम् अस्मृषाताम् ; स्मरिषीष्ट, स्मृषीष्ट । संयोगादिति किम् ? अकृत ||३७|| " " धूगौदितः |४|४|३८|| धूग औदितश्च परस्य स्ताद्यशित आदिरिट् वा स्यात् । धोता, रद्धा रधिता ||३८|| निष्कुषः || ४|४|३९|| निष्पूर्वात् कुषः परस्य स्ताद्यशित आदिरिट् वा स्यात् । निष्कोष्टा, निष्कोषिता ||३९|| २२१ क्तयोः ||४|४|४०|| निष्कुषः परयोः क्तयोरादिरिट् नित्यं स्यात् । निष्कुषितः, निष्कुषितवान् 118011 - व्रश्चः क्त्वः |४|४|१४१ ॥ आभ्यां परस्य क्त्व आदिरिट् स्यात् । जरीत्वा व्रश्चित्वा ॥ ४१ ॥ ऊदितो वा | ४|४|१२|| ऊदितः परस्य क्त्व आदिरिट् वा स्यात् । दान्त्वा दमित्वा ||४२ || १. निःपूर्वात् इति सर्वत्र हस्तलिखितादर्शेषु पाठः || ? धविता ; 2 Page #271 -------------------------------------------------------------------------- ________________ २२२ स्वोपज्ञलघुवृत्तिविभूषितं क्षुध-वसस्तेषाम् ।४॥४॥४३॥ आभ्यां परेषां क्त-क्तवतु-क्त्वामादिरिट् स्यात् । क्षुधित: , क्षुधितवान् , क्षुधित्वा ; उषित: , उषितवान् , उषित्वा ।।४।। लुभ्यञ्चेर्विमोहाचें ।४।४॥४४॥ आभ्यां यथासंख्यं विमोहन-पूजार्थाभ्यां परेषां क्त-क्तवतु-क्त्वामादिरिट् स्यात् । विलुभितः , विलुभितवान् , लुभित्वा ; अश्चित: अञ्चितवान् , अञ्चित्वा । विमोहार्च इति किम् ? लुब्धो जाल्म: , उदक्तं जलम् ।।४४।। पूङ्-क्लिशिभ्यो नवा ।४॥४॥४५॥ पूङः क्लिशिभ्यां च परेषां क्त-क्तवतु-क्त्वामादिरिड् वा स्यात् । पूत: पूतवान् , पूत्वा ; पवित: , पवितवान् , पवित्वा । क्लिष्टः , क्लिष्टवान् , क्लिष्ट्वा ; क्लिशितः , क्लिशितवान् , क्लिशित्वा ॥४५।।। सह-लुभेच्छ-रुष-रिषस्तादेः ।४।४।४६॥ एभ्य: परस्य स्ताद्यशितस्तादेरिट् वा स्यात् । सोढा , सहिता ; लोब्धा , लोभिता ; एष्टा , एषिता ; रोष्टा , रोषिता ; रेष्टुम् , रेषितुम् ।।४६।। इवृध-भ्रस्ज-दम्भ-श्रि-यूण्णु-भर-ज्ञपि-सनि-तनि-पति-वृद्-दरिद्रः सनः ।४॥४॥४७॥ इवन्ताद् ऋधादिभ्य ऋदन्तेभ्यो दरिद्रश्च परस्य सन आदिरिट् वा स्यात् । दुषति , दिदेविषति ; ईर्त्यति , अर्दिधिषति ; बिभक्षति , बिभर्जिषति ; धिप्सति , दिदम्भिषति ; शिश्रीषति , शिश्रयिषति ; युयूषति , यियविषति ; प्रोणुनूषति , प्रोणुनविषति ; बुभूर्षति , बिभरिषति ; ज्ञीप्सति , जिज्ञपयिषति ; सिषासति , सिसनिषति ; तितंसति , तितनिषति ; पित्सति , पिपतिषति ; प्रावुवूर्षति , प्राविवरिषति ; बुवूर्षते , विवरीषते ; तितीर्षति , तितरीषति ; दिदरिद्रासति दिदरिद्रिषति ॥४७|| ऋ-स्मि-पूङञ्जशौ-कृ-गृ-दृ-धृ-प्रच्छः ।।४।४८॥ एभ्य: परस्य सन आदिरिट् स्यात् । अरिरिषति , सिस्मयिषते , पिपविषते अञ्जिजिषति , अशिशिषते , चिकरीषति , जिगरीषति , आदिदरिषते , आदिधरिषते , पिपृच्छिषति ॥४८|| Page #272 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २२३ - - हनृतः स्यस्य ।४॥४॥४९॥ हन्ते: ऋदन्ताच्च परस्य स्यस्याऽऽदिरिट् स्यात् । हनिष्यति , करिष्यति ।।४९।। कृत-चूत-नृत-च्छृद-तृदोऽसिचः सादेर्वा ।४।४।५०॥ एभ्य: परस्याऽसिच: सादेः स्ताद्यशित आदिरिट् वा स्यात् । कर्त्यति , कर्तिष्यति ; चिनृत्सति , चिचर्तिषति ; नय॑ति , नर्तिष्यति ; अच्छय॑त् , अच्छर्दिष्यत् ; तितृत्सति , तितर्दिषति । असिच इति किम् ? अकर्तीत् ॥५०॥ गमोऽनात्मने।४॥४॥५१॥ गमः परस्य स्ताद्यशित: सादेरादिरिट् स्यात् , न त्वात्मनेपदे । गमिष्यति । अधिजिगमिषिता शास्त्रस्य । अनात्मने इति किम् ? संगंसीष्ट ॥५१।। स्रोः ।४॥४॥५२॥ स्रो: परस्य स्ताद्यशितोऽनात्मनेपदे आदिरिट् स्यात् । प्रस्त्रविष्यति । अनात्मन इत्येव-प्रास्नोष्ट ॥५२॥ क्रमः।४।४।५३॥ क्रम: परस्य स्ताद्यशित आदिरिट् स्यात् , अनात्मनेपदे। क्रमिष्यति , प्रकमितुम् । अनात्मन इत्येव-प्रकंस्यते ।।५३।। तुः॥४॥४॥५४॥ अनात्मनेपदविषयात् क्रम: परस्य तु: स्ताद्यशित आदिरिट् स्यात् । क्रमिता । अनात्मन इत्येव-प्रक्रन्ता ।।५४।। न वृद्भ्यः ।४॥४॥५५॥ वृदादिपञ्चकात् परस्य स्ताद्यशित आदिरिट् न स्यात् , नचेदसावात्मनेपदनिमित्तम् । वय॑ति , विवृत्सति ; स्यन्त्स्यति , सिस्यन्त्सति ॥५५।। ___एकस्वरादनुस्वारेतः ।४।४॥५६॥ एकस्वरादनुस्वारेतो धातोर्विहितस्य स्ताद्यशित आदिरिट् न स्यात् । पाता । एकस्वरादिति किम् ? अवधीत् ।।५६।। ऋवर्ण-घ्यूगुंगः कितः ।४।४।५७॥ Page #273 -------------------------------------------------------------------------- ________________ २२४ स्वोपज्ञलघुवृत्तिविभूषितं ऋवर्णान्ताद्धातो: श्रेरूण्र्णोश्च एकस्वराद् विहितस्य कित आदिरिट् न स्यात् । वृतः , तीर्खा , श्रित: , ऊर्तुत्वा । एकस्वरादित्येव-जागरितः । कित इति " किम् ? वरिता ।।५७|| उवर्णात् ।४।४।५८॥ उवर्णान्तादेकस्वराद् विहितस्य कित आदिरिट् न स्यात् । युत: , लूनः ।।५८। ग्रह-गुहश्च सनः ।४।४।५९॥ आभ्यामुवर्णान्ताच्च विहितस्य सन आदिरिट् न स्यात् । जिघृक्षति , जुघुक्षति , रुरूषति ।।५९|| स्वार्थे ।४।४।६०॥ स्वार्थार्थस्य सन आदिरिट न स्यात् । जुगुप्सते ॥६०|| डीय-श्व्यैदितः क्तयोः ।४।४।६१॥ डीयते: श्वेरैदिद्भ्यश्च धातुभ्यः परयो: क्त-क्तवत्वोरादिरिट् न स्यात् । डीन: , डीनवान् ; शूनः , शूनवान् ; त्रस्त: , त्रस्तवान् ।।६१।। वेटोऽपतः ।४।४।६२॥ अपतो विकल्पितेटो धातोरेकस्वरात् परयो: क्तयोरादिरिट् न स्यात् । रद्ध: , रद्धवान् । अपत इति किम् ? पतितः ॥६२।। सं-नि-वेरर्दः ।४।४।६३॥ एभ्य: पराद् अर्देः परयो: क्तयोरादिरिट् न स्यात् । समर्णः , समर्णवान् ; न्यर्णः , न्यर्णवान् ; व्यर्णः , व्यर्णवान् । संनिवेरिति किम् ? अर्दितः ॥६३।। अविदूरेऽभेः ।४।४।६४॥ अभे: पराद् अर्दैः परयोः क्तयोरविदूरेऽर्थे आदिरिट् न स्यात् । अभ्यर्णम् । अविदूर इति किम् ? अभ्यर्दितो दीन: शीतेन ॥६४॥ . वर्तेर्वृत्तं ग्रन्थे।४।४।६५॥ वृतेर्ण्यन्तात् क्ते वृत्तं ग्रन्थविषये निपात्यते । वृत्तो गुणश्छात्रेण । ग्रन्थ इति किम् ? वर्तितं कुङ्कुमम् ॥६५॥ धृष-शसः प्रगल्भे।४॥४॥६६॥ Page #274 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । आभ्यां परयोः क्तयोरादिः प्रगल्भ एवार्थ इट् न स्यात् । धृष्टः, विशस्तः | प्रगल्भ इति किम् ? धर्षितः, विशसितः ||६६ || कषः कृच्छ्र-गहने |४|४|६७॥ अनयोरर्थयोः कषेः परयोः क्तयोरादिरिट् न स्यात् । कष्टं दु:खम्, कष्टोऽग्निः कष्टं वनं दुरवगाहम् | कृच्छ्रगहन इति किम् ? कषितं स्वर्णम् ||६७|| घुषेरविशब्दे | ४|४|६८|| " " अविशब्दार्थाद् घुषेः परयोः क्तयोरादिरिट् न स्यात् । घुष्टा रज्जुः घुष्टवान् | अविशब्द इति किम् ? अवघुषितं वाक्यम् ||६८|| बलि-स्थूले दृढः | ४|४|६९॥ बलिनि स्थूले चार्थे दृहे हे क्तान्तस्य दृढो निपात्यते । दृढः । बलिस्थूल इति किम् ? हहितम्, हंहितम् ॥ ६९ ॥ क्षुब्ध - विरिब्ध-स्वान्त-ध्वान्त- लग्न - म्लिष्ट - फाण्ट - बाढ - परिवृढं मन्थ-स्वर-मनस्-तमस्-सक्ता ऽस्पष्टा ऽनायास भृश- प्रभौ |४|४|७० ॥ एते क्तान्ता मन्थादिष्वर्थेषु यथासत्यमनिटो निपात्यन्ते । क्षुब्धः समुद्रः, क्षुब्धं वल्लवैः, विरिब्धः स्वरः स्वान्तं मनः ध्वान्तं तमः लग्नं सक्तम् , ? म्लिष्टमस्पष्टम्, फाण्टमनायाससाध्यम्, बाढं भृशम् परिवृढः प्रभुः ||७० || , आदितः || ४|४|७१ | " २२५ आदितो धातोः परयोः क्तयोरादिरिट् न स्यात् । मिन्नः मिन्नवान् ॥ ७१ ॥ नवा भावा - ssरम्भे |४|४|७२ ॥ आदितो भावा-ss-भार्थयोः क्तयोरादिरिट् वा न स्यात् । मिन्नम्, मेदितम् प्रमिन्नः प्रमिन्नवान्; प्रमेदितः प्रमेदितवान् ॥७२|| , शकः कर्म्मणि | ४|४|७३ ॥ शके: कर्म्मणि क्तयोरादिरिट् वा न स्यात् । शक्तः, शकितो वा घटः कर्तुम् " " ॥७३॥ १. पा४ विना- कृच्छ्र इति P3 पा१, ३,J. । कृच्छ्रादाविति पा२, ५, P1, 2, J3 || २. आदितो धातोर्भावा पा३, ४, J3 ॥ Page #275 -------------------------------------------------------------------------- ________________ २२६ " स्वोपज्ञलघुवृत्तिविभूषितं णौ दान्त - शान्त - पूर्ण - दस्त - स्पष्ट - च्छन्न- ज्ञप्तम् |४|४|७४॥ दमादीनां णौ क्तान्तानामेते वा निपात्यन्ते । दान्तः शमित: : ; पूर्णः पूरित: ; दस्तः दासित: छादितः : ; ज्ञप्तः ज्ञापितः ||७४|| , , " श्वस-जप-वम-रुष-त्वर- संघुषा - ssस्वनाऽमः |४|४|७५ ॥ , , 7 एभ्यः क्तयोरादिरिट् वा न स्यात् । श्वस्तः श्वसितः ; विश्वस्तवान्, विश्वसितवान् | जप्तः जप्तवान् ; जपितः, जपितवान् । वान्तः वान्तवान् " , 1 ; संघुषितौ दम्यौ संघुष्टवान्, , ; वमितः वमितवान् । रुष्टः रुष्टवान् रुषित:, रुषितवान् । तूर्ण: ; । तूर्णवान् त्वरित: त्वरितवान् । संघुष्टौ । ; संघुषितवान् | आस्वान्तः, आस्वनित: अभ्यान्तवान् ; अभ्यमितः अभ्यमितवान् ||७५ || हृषेः केश-लोम - विस्मय- प्रतिघाते |४|४|७६ ॥ । ; आस्वान्तवान् आस्वनितवान् । , अभ्यान्तः हृषेः केशाद्यर्थात् क्तयोरादिरिट् वा न स्यात् । हृष्टाः हृषिताः केशाः ; हृष्टं हृषितं लोमभिः ; हृष्टो हृषितश्चैत्रः ; हृष्टाः हृषिताः दन्ताः || ७६ ॥ अपचितः |४|४|७७॥ चिश्च वा निपात्यते । अपचित: १. चाय: पार J3 ॥ दमितः, शान्तः ; स्पष्टः, स्पाशितः ; छन: " " अपात् चांयेः क्तान्तस्य इडभावः अपचायितः ||७७|| सृजि - दृशि - स्कृ- स्वरात्वतस्तृज्नित्यानिटस्थवः |४|४|७८॥ सृजि - दृशिभ्यां स्कृग: स्वरान्तादत्वतश्च तृचि नित्याऽनिटो विहितस्य थव आदिरिट् वा न स्यात् । सस्रष्ठ, ससर्जिथ; दद्रष्ठ, ददर्शिथ; सञ्चस्कर्थ सञ्चरथ ययाथ ययिथ; पपक्थ, पेचिथ । तृजूनित्यानिट इति ; , किम् ? ररन्थि, शिश्रयिथ । विहितविशेषणं किम् ? चकर्षिथ ||७८ || 1 ऋतः |४|४|७९ ॥ , 1 , ऋदन्तात् तृनित्यानिटो विहितस्य थव आदिरिट् न स्यात् । जहर्थ । तृनित्यानिट इत्येव - सस्वरिथ ॥ ७९ ॥ ऋ-वृ-व्ये ऽद इट् ।४|४|८०|| ↑ Page #276 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २२७ एभ्यः परस्य थव आदिरिट् स्यात् । आरिथ , ववरिथ , संविव्ययिथ , आदिथ ।।८०॥ स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रु-स्रोर्व्यञ्जनादेः परोक्षायाः ।४।४।८१॥ स्कृग: स्रादिवर्जेभ्यश्च सर्वधातुभ्य: परस्या: परोक्षाया: व्यञ्जनादेरादिरिट् स्यात् । संचस्करिव , ददिव , चिच्यिवहे । स्क्रिति किम् ? चकृव । स्रादिवर्जनं किम् ? ससृव ; ववृव , ववृवहे ; बभर्थ , तुष्टोथ , दुद्रोथ , शुश्रोथ , सुस्रोथ ॥८१| घसेकस्वराऽऽतः कसोः ।४।४।८२॥ घसेरेकस्वराद् आदन्ताच्च धातोः परस्य कसो: परोक्षाया आदिरिट् स्यात् । जक्षिवान् , आदिवान् , ययिवान् । परोक्षाया इत्येव-विद्वान् ।।८२|| ___ गम-हन-विद्ल-विश-दृशो वा ।४।४।८३॥ एभ्य: परस्य कसोरादिरिट् वा स्यात् । जग्मिवान् , जगन्वान् ; जन्निवान् , जघन्वान् ; विविदिवान् ; विविद्वान् , विविशिवान् , विविश्वान् ; ददृशिवान् , ददृश्वान् ।।८३।। सिचोऽओः।४।४।८॥ अओ: सिच आदिरिट् स्यात् । आञ्जीत् ।।८४।। धूग्-सु-स्तोः परस्मै ।४।४।८५॥ एभ्य: परस्मैपदे सिच आदिरिट् स्यात् । अधावीत् , असावीत् , अस्तावीत् । परस्मै इति किम् ? अधोष्ट ।।८५।। यमि-रमि-नम्यातः सोऽन्तश्च ।४।४।८६॥ एभ्य आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट् स्यात् , एषां च सन्तः । अयंसीत् , व्यरंसीत् , अनंसीत् , अयासिष्टाम् ।।८६।। ईशीडः से-ध्वे-स्व-ध्वमोः ।४।४।८७॥ आभ्यां वर्तमानासे-ध्वयोः पञ्चमीस्व-ध्वमोश्चादिरिट् स्यात् । ईशिषे , ईशिध्वे , ईशिष्व , ईशिध्वम् ; ईडिषे , ईडिध्वे , ईडिष्व , ईडिध्वम् ।।८७।। रुत्पश्चकाच्छिदयः ।४।४।८८॥ Page #277 -------------------------------------------------------------------------- ________________ २२८ स्वोपज्ञलघुवृत्तिविभूषितं रुदादेः पञ्चत: परस्य व्यञ्जनादे: शितोऽया देरादिरिट् स्यात् । रोदिति , स्वपिति , प्राणिति , श्वसिति , जक्षिति । अय इति किम् ? रुद्यात् । * शित इति किम् ? रोत्स्यति * ॥८८|| दि-स्योरीट् ।४।४।८९॥ रुत्पञ्चकात् दिस्योः शितोरादिरीट् स्यात् । अरोदीत् , अरोदीः ।।८९।। - अदश्वाऽट् ।४।४।९०॥ अत्ते रुत्पञ्चकाच दिस्योरादिरट् स्यात् । आदत् , आदः ; अरोदत् , अरोदः ॥९ ॥ संपरेः कृगः स्सट् ।४।४।९१॥ आभ्यां परस्य कृग आदिः स्सट् स्यात् । संस्करोति कन्याम् , परिष्करोति ॥९ ॥ उपाद् भूषा-समवाय-प्रतियत्न-विकार-वाक्याध्याहारे ।४।४।९२॥ उपात् परस्य कृगो भूषादिष्वर्थेष्वादिः स्सट् स्यात् । कन्यामुपस्करोति , तत्र न उपस्कृतम् , एधोदकमुपस्कुरुते , उपस्कृतं भुङ्क्ते , सोपस्कारं सूत्रम् ।।९२।। किरो लवने।४।४।९३॥ उपात् किरते: स्सडादिः स्यात् , लवनविषयार्थश्चेत् । उपस्कीर्य मद्रका लुनन्ति । लवन इति किम् ? उपकिरति पुष्पम् ।।९३।। प्रतेश्च वधे।४।४।९४॥ प्रतेरुपाच्च किरतेहिँसायां विषयेऽर्थे वा स्सडादिः स्यात् । प्रतिस्कीर्णम् उपस्कीर्णं वा ह ते वृषल भूयात् , प्रतिचस्करे नखैः । वध इति किम् ? प्रतिकीर्णं बीजम् ||९४|| अपाच्चतुष्पात्-पक्षि-शुनि हृष्टा-ऽन्ना-ऽऽश्रयाऽर्थे ।४।४।९५॥ अपात् किरते: चतुष्पदि पक्षिणि शुनि च कर्तरि यथासङ्ख्यं हृष्टेऽन्नार्थिनि आश्रयार्थिनि स्सडादि: स्यात् । अपस्किरते गौर्हष्टः , कुक्कुटो भक्ष्यार्थी , आश्रयार्थी १. यकारादेरादि P3 पासं१ विना ॥ २. प्राणिति श्वसिति जक्षिति J3 विना नास्ति ।। ३. अयिति पा१,४ विना । अयीति पार J3 || * * पा१, P2, P3 सं, J3 विना नास्ति ॥४. शित इति किम् ? स्वप्ता P3सं । शित इति किम् ? स्वप्स्यति पा१ ॥ Page #278 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २२९ वा श्वा ।।९५|| वौ विष्किरो वा ।४।४९६॥ पक्षिणि वाच्ये विकिरते: स्सड् वा निपात्यते । विष्किरः , विकिरो वा पक्षी ॥१६॥ प्रात् तुम्पतेर्गवि ।४।४।९७॥ प्रात् तुम्पतेर्गवि कर्त्तरि स्सडादिः स्यात् । प्रस्तुम्पति गौः । गवीति किम् ? प्रतुम्पति तरुः ॥९७|| ___उदितः स्वरान्नोऽन्तः ।४।४।९८॥ उदितो धातोः स्वरात् परो न् अन्त: स्यात् । नन्दति , कुण्डा ॥९८।। मुचादि-तृफ-दृफ-गुफ-शुभोभः शे।४।४।९९॥ एषां शे परे स्वरान्न् अन्त: स्यात् । मुञ्चति , पिंशति , तृम्फति , दृम्फति , गुम्फति , शुम्भति , उम्भति ।।९९|| जभः स्वरे ।४।४।१००॥ जभ: स्वरात् पर: स्वरे परे न् अन्त: स्यात् । जम्भः ॥१००|| रध इटि तु परोक्षायामेव ।४।४।१०१॥ रध: स्वरात् पर: स्वरादौ प्रत्यये न् अन्त: स्यात् , इडादौ तु परोक्षायामेव । रन्धः , ररन्धिव । परोक्षायामेवेति किम् ? रधिता ॥१०१॥ रभोऽपरोक्षा-शवि ।४।४।१०२॥ रंभ: स्वरात् पर: परोक्षा-शव्वर्जे स्वरादौ प्रत्यये न् अन्तः स्यात् । आरम्भः । अपरोक्षाशवीति किम् ? आरेभे , आरभते ॥१०२।। लभः ।४।४।१०३॥ लभः स्वरात् परः परोक्षा-शव्वर्जे स्वरादौ प्रत्यये न् अन्त: स्यात् । लम्भक: ।।१०३|| आङो यि ।४।४।१०४॥ आङ: परस्य लभ: स्वरात् परो यादौ प्रत्यये न् अन्त: स्यात् । आलम्भ्या १. रमेः J2 पा१,३ ।। Page #279 -------------------------------------------------------------------------- ________________ २३० स्वोपज्ञलघुवृत्तिविभूषितं गौः । यीति किम् ? आलब्धाः ||१०४॥ उपात् स्तुतौ ।४।४।१०५॥ उपात् परस्य लभ: स्वरात् परो यादौ प्रत्यये स्तुतौ गम्यायां न अन्त: स्यात् । उपलम्भ्या विद्या । स्तुताविति किम् ? उपलभ्या वार्ता ॥१०५।। जि-ख्णमोर्वा ।४।४।१०६॥ औ ख्णमि च लभ: स्वरात् परो न् अन्तो वा स्यात् । अलाभि , अलम्भि । लाभलाभम् , लम्भंलम्भम् ।।१०६॥ उपसर्गात् खल्धजोश्च ।४।४।१०७॥ उपसर्गाद् लभ: स्वरात् परः खल्-घजोर्जि-ख्णमोश्च परयोर्न अन्त: स्यात् । दुष्प्रलम्भम् , प्रलम्भः , प्रालम्भि , प्रलम्भंप्रलम्भम् । उपसर्गादिति किम् ? लाभः ।।१०७|| सु-दुर्यः ।४।४।१०८॥ आभ्यां व्यस्त-समस्ताभ्याम् उपसर्गात् पराभ्यां परस्य लभः , स्वरात् पर: खल्धञोर्न अन्त: स्यात् । अतिसुलम्भम् , अतिदुर्लम्भम् ; अतिसुदुर्लम्भम् , अतिसुलम्भः , अतिदुर्लम्भः ; अतिसुदुर्लम्भः । उपसर्गादित्येव-सुलभम् ॥१०८।। नशो धुटि ।४।४।१०९॥ नशे: स्वरात् परो धुडादौ प्रत्यये न् अन्त: स्यात् । नंष्टा । धुटीति किम् ? नशिता ॥१०९|| मस्जेः सः।४।४।११०॥ मस्जे: स्वरात् परस्य सो धुडादौ प्रत्यये न् अन्त: स्यात् । मता ॥११०॥ ___ अः सृजि-दृशोऽकिति ।४।४।१११॥ अनयो: स्वरात् परो धुडादौ प्रत्यये अदन्त: स्यात् , न तु किति । स्रष्टा , द्रष्टुम् । अकितीति किम् ? सृष्टः ॥१११।। स्पृशादि-सृपो वा ।४।४।११२॥ स्पृश-मृश-कृष-तृप-दृपां सृपश्च स्वरात् परो धुडादौ प्रत्यये अदन्तो वा स्यात् , अकिति । स्प्रष्टा , स्पर्टी ; प्रष्टा , मर्टा ; क्रष्टा , कर्टा ; त्रप्ता , तर्ता १. नश्यति पार, P1मू ॥ Page #280 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २३१ ; द्रप्ता , दर्ता ; स्रप्ता , सर्ता ॥११२॥ हस्वस्य तः पित्कृति ।।४।११३॥ ह्रस्वान्तस्य धातो: पिति कृति त् अन्त: स्यात् । जगत् । ह्रस्वस्येति किम् ? ग्रामणी: । कृतीति किम् ? अजुवुः ॥११३॥ अतो म आने।४॥४॥११४॥ धातोर्विहिते आने अतो म् अन्त: स्यात् । पचमानः । अत इति किम् ? शयानः ॥११४।। आसीनः ।४।४।११५॥ आस्ते: परस्य आनस्याऽऽदेरीनिंपात्यते । उदासीनः ॥११५।। __ ऋतां क्ङितीर् ।४।४।११६॥ ऋदन्तस्य धातोः क्ङिति प्रत्यये ऋत इर् स्यात् । तीर्णम् , किरति ॥११६।। ओष्ठयादुर् ।४।४।११७॥ धातोरोष्ठ्यात् परस्य ऋत: क्डित्युर् स्यात् । पू: , बुभूर्षति , वुवूर्षते ॥११७|| इसासः शासोऽङ्-व्यञ्जने।४।४।११८॥ शास्तेरंशस्याऽऽसोऽङि डिति व्यञ्जनादौ च परे इस् स्यात् । अशिषत् , शिष्टः । अब्यञ्जन इति किम् ? शासति ॥११८॥ कौ।४।४।११९॥ शास आस: को इस् स्यात् । मित्रशीः ॥११९।। आङः ।४।४।१२०॥ आङ: परस्य शास आसः कावेव इस् स्यात्। आशी: । कावित्येव - आशास्ते ॥१२०॥ य्वोः प्वय्व्यञ्जने लुक् ।४।४।१२१॥ पौ य्वर्जव्यञ्जनादौ च परे य्वोर्लुक् स्यात् । क्नोपयति , क्ष्मातम् , देदिव: , कण्डूः । स्वर्जनं किम् ? नूय्यते ॥१२१।। कृतः कीर्तिः ।४।४।१२२॥ कृतण: कीर्तिः स्यात् । कीर्त्तयति ।।१२२।। Page #281 -------------------------------------------------------------------------- ________________ २३२ स्वोपज्ञलघुवृत्तिविभूषितं ___ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ चतुर्थस्याध्यायस्य चतुर्थः पाद: समाप्तः ।।४।४॥ ॥ चतुर्थोऽध्याय: समाप्तः ।। दुर्योधनोर्वीपतिजैत्रबाहुर्गृहीतचेदीशकरोऽवतीर्णः । अनुग्रहीतुं पुनरिन्दुवंशं श्रीभीमदेवः किल भीम एव ।।१६।। १. समाप्तः P2, P3 मध्ये नास्ति ।। Page #282 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २३३ [ अंथ पञ्चमाध्यायः] [प्रथमः पादः] आ तुमोऽत्यादिः कृत् ।५।१११॥ धातोर्विधीयमानस्त्यादिवों वक्ष्यमाण: प्रत्ययस्तुमभिव्याप्य कृत् स्यात् । घनघात्यः । अत्यादिरिति किम् ? प्रणिंस्ते ॥१॥ बहुलम् ।५।२२॥ कृद् यथानिर्दिष्टादर्थादन्यत्रापि बहुलं स्यात् । पादहारकः , मोहनीयं कर्म , संप्रदानम् ॥२॥ कर्तरि ।५।१॥३॥ कृत् अर्थविशेषोक्तिं विना कर्तरि स्यात् । कर्त्ता ॥३॥ __ व्याप्ये घुर-केलिम-कृष्टपच्यम् ।५।१॥४॥ घुर-केलिमौ प्रत्ययौ कृष्टपच्यश्च व्याप्ये कर्तरि स्युः । भङ्गुरं काष्ठम् , पचेलिमा माषा: , कृष्टपच्या: शालयः ।।४|| संगतेऽजर्यम् ।।१५॥ संगमनं संगतम् , तस्मिन् कर्तरि नपूर्वात् जृषो यो निपात्यते । अजयम् आर्यसंगतम् । संगत इति किम् ? अजर: पटः ॥५|| रुच्या-ऽव्यथ्य-वास्तव्यम् ।५।११६॥ एते कर्त्तरि निपात्यन्ते । रुच्य: , अव्यथ्य: , वास्तव्य: ॥६॥ भव्य-गेय-जन्य-रम्या-ऽऽपात्या-ऽऽप्लाव्यं नवा ।५।११७॥ एते कर्तरि वा निपात्यन्ते । भव्यः , गेय: साम्नाम् , जन्यः , रम्य: , आपात्यः , आप्लाव्य: ; पक्षे -भव्यम् , गेयानि सामानि , जन्यम् , रम्यः , आपात्यम् , आप्लाव्यं तैः ।।७।। प्रवचनीयादयः ।५।११८॥ १. पञ्चमाध्यायस्य लघुवृत्ति: इमान् हस्तलिखितादर्शानवलम्ब्य संशोधिता ---- J1. J2. J3. पा१. पार. पा३. पा४. पा५. P1. P2. P3. । एषामादर्शानांस्वरूपं ग्रन्थस्यादावेव दर्शितमस्माभिः ।। २. कृनिर्देक्ष्यमाणादा पा१ ।। Page #283 -------------------------------------------------------------------------- ________________ २३४ स्वोपज्ञलघुवृत्तिविभूषितं एते अनीयप्रत्ययान्ता: कर्तरि वा निपात्यन्ते । प्रवचनीयो गुरुः शास्त्रस्य , प्रवचनीयं गुरुणा शास्त्रम् ; उपस्थानीय: शिष्यो गुरोः , उपस्थानीय: शिष्येण गुरुः ॥८॥ श्लिष-शीङ्-स्था-ऽऽस-वस-जन-रुह-जु-भजेः क्तः ।५।११९॥ एभ्य: क्तो यो विहितः स कर्त्तरि वा स्यात् । आश्लिष्टः कान्तां चैत्रः , आश्लिष्टा कान्ता तैः ; अतिशयितो गुरुं शिष्यः , अतिशयितो गुरुः शिष्यैः ; उपस्थितो गुरुं शिष्यः , उपस्थितो गुरु: शिष्यैः ; उपासिता गुरुं ते , उपासितो गुरुस्तैः , अनूषिता गुरुं ते , अनूषितो गुरुस्तैः ; अनुजातास्तां ते , अनुजाता सा तैः ; आरूढोऽश्वं स: , आरूढोऽश्वस्तैः ; अनुजीर्णास्तां ते , अनुजीर्णा सा तैः , विभक्ताः स्वं ते , विभक्तं स्वं तैः ॥९॥ आरम्भे ।५।१।१०॥ __ भूते य: क्तो विहितः स आरम्भार्थाद् धातोः कर्तरि वा स्यात् । प्रकृता: कटं ते , प्रकृत: कटस्तैः ॥१०॥ गत्यर्था-ऽकर्मक-पिब-भुजेः ।५।११११॥ ___ भूते यः क्तो विहितः स एभ्यः कर्तरि वा स्यात् । गतोऽसौ ग्रामम् , गतोऽसौ तैः ; आसितोऽसौ , आसितं तैः ; पीता: पयः , पीतं पयः ; भुक्तास्ते , इदं तैर्भुक्तम् ॥११॥ ___ अद्यर्थाच्चाऽऽधारे ।५।१॥१२॥ आहारार्थात् धातोर्गत्यर्थादेश्च भूते य: क्त: स आधारे वा स्यात् । इदमेषां जग्धम् , तैर्जग्धम् ; इदं तेषां यातम् , तैर्यातम् ; इदमेषां शयितम् , तैः शयितम् ; इदं गवां पीतम् , गोभिः पीतम् ; इदं तेषां भुक्तम् , तैर्भुक्तम् ।१२।। क्त्वा-तुमम् भावे ।५।११३॥ १. भूतादौ यः J1,2, पा१,३, P3 विना । “भूतादित्वेन विवक्षिते'' इति बृहद्वृत्ते: J प्रतौ, "भूतत्वेन विवक्षिते'' इति तु K प्रतौ P प्रतौ च । “भूतादित्वेन विवक्षिते' इति आदिशब्दाद् वर्तमानत्व-भविष्यत्त्वोरपि परिग्रहः, यथा ज्ञातुमारभते प्रज्ञातः, कषितुं प्रारप्स्यत इति प्रकष्टः" इति बृहद्वृत्तेर्ल घुन्यासे || २. भूतादौ यः पा१,३, P2,3, J1,3, बृहद्वृत्ते: K प्रतिं च विना | J2, पा४,५ मध्ये बृहद्वृत्ते: J प्रतौ च 'भूते' इति 'भूतादौ' इति वा किमपि नास्ति ॥ Page #284 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २३५ एते धात्वर्थमात्रे स्युः । कृत्वा , कर्तुम् , कारं कारं याति ॥१३॥ भीमादयोऽपादाने ।५।११४॥ एतेऽपादाने स्युः । भीम: , भयानकः ॥१४॥ संप्रदानाचान्यत्रोणादयः ।।१।१५॥ संप्रदानापादानादन्यत्रार्थे उणादय: स्युः । कारु: , कृषिः ॥१५॥ असरूपोऽपवादे वोत्सर्गः प्राक् क्तेः ।।११६॥ इत: सूत्रादारभ्य स्त्रियां क्ति: [५।३।९१] इत्यत: प्राग् योऽपवादस्तद्विषयेऽपवादेनासमानरूप औत्सर्गिक: प्रत्ययो वा स्यात्। अवश्यलाव्यम् , अवश्यलवितव्यम् । असरूप इति किम् ? घ्यणि यो न, कार्यम् । प्राक् क्तेरिति किम् ? कृतिः , चिकीर्षा ।।१६।। ऋवर्ण-व्यञ्जनाद् घ्यण् ।५।११७॥ ऋवर्णान्ताद् व्यञ्जनान्ताच्च धातोर्ध्यण् स्यात् । कार्यम् , पाक्यम् ॥१७|| पाणि-समवाभ्यां सृजः ।५।१।१८॥ आभ्यां सृजेर्घ्यण् स्यात् । पाणिसर्या , समवसर्या रज्जुः ॥१८॥ ___उवर्णादावश्यके ।।१।१९॥ अवश्यम्भावे द्योत्ये धातोरुवर्णान्ताद् घ्यण् स्यात् । लाव्यम् , अवश्यपाव्यम् ॥१९॥ आसु-यु-वपि-रपि-लपि-त्रपि-डिपि-दभि-चम्यानमः ।५।१२०॥ आङ्पूर्वाभ्यां सुग्-नम्भ्यां यौत्यादेश्व घ्यण् स्यात् । आसाव्यम् , याव्यम् , वाप्यम् , राप्यम् , लाप्यम् , अपत्राप्यम् , डेप्यम् , दाभ्यम् , आचाम्यम् , आनाम्यम् ।।२०।। वाऽऽधारेऽमावस्या ।५।१॥२१॥ अमापूर्वाद् वसतेराधारे घ्यण् धातोर्वा ह्रस्वश्च निपात्यते । अमावस्या , अमावास्या ।।२१॥ संचाय्य-कुण्डपाय्य-राजसूयं क्रतो ।५।।२२॥ एते क्रतावर्थे घ्यणन्ता निपात्यन्ते । संचाय्य: , कुण्डपाय्यः , राजसूयः Page #285 -------------------------------------------------------------------------- ________________ २३६ स्वोपज्ञलघुवृत्तिविभूषितं क्रतुः ॥२२॥ प्रणाय्यो निष्कामा-ऽसंमते ।५।११२३॥ प्राद् नियो घ्यणायादेशौ स्यातां निष्कामेऽसंमते चार्थे । प्रणाय्य: शिष्यश्चौरो वा ॥२३॥ धाय्या-पाय्य-सानाय्य-निकाय्यमृङ्-मान-हवि-र्निवासे ।५।१।२४॥ एते ऋगादिषु यथासङ्ख्यं घ्यणन्ता निपात्यन्ते । धाय्या ऋक् , पाय्यं मानम् , सान्नाय्यं हविः , निकाय्यो निवासः ||२४|| ___ परिचाय्योपचाय्या-ऽऽनाय्य-समूह्य-चित्यमग्नौ ।५।१।२५॥ . एतेऽग्नौ निपात्यन्ते । परिचाय्य: , उपचाय्य: , आनाय्य: , समूह्य: , चित्यो वाऽग्निः ।।२५।। ___ याज्या दानर्चि।।१।२६॥ यजे: करणे दानर्चि घ्यण् स्यात् । याज्या ।।।२६।। तव्या-ऽनीयौ।५।११२७॥ एतौ धातो: स्याताम् । कर्त्तव्यः , करणीयः ।।२७|| य एच्चाऽऽतः ।५।१।२८॥ स्वरान्ताद् धातोर्य: स्यात् , आत एच्च । चेयम् , देयम् ॥२८॥ शकि-तकि-चति-यति-शसि-सहि-यजि-भजि-पवर्गात् ।५।१॥२९॥ एभ्य: पवर्गान्ताच्च य: स्यात् । शक्यम् , तक्यम् , चत्यम् , यत्यम् , शस्यम् , सह्यम् , यज्यम् , भज्यम् , तप्यम् , गम्यम् ।।२९॥ यम-मद-गदोऽनुपसर्गात् ।५।१॥३०॥ ____ एभ्योऽनुपसर्गेभ्यो य: स्यात् । यम्यम् , मद्यम् , गद्यम् । अनुपसर्गादिति किम् ? आयाम्यम् ॥३०॥ - चरेराङस्त्वगुरौ ।५।१३१॥ अनुपसर्गाच्चरेराङ्पूर्वात् तु अगुरौ य: स्यात्। चर्यम् , आचर्यो देश: । अगुराविति किम् ? आचार्यः ॥३१॥ १. यमि-मदि-गदो J2,3 पा३, P3मू, पासंर । यममदिगदो JIसं । यममदेगदो पा५ ।। Page #286 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २३७ वर्योपसर्या-ऽवद्य-पण्यमुपेयर्तुमती-गद्य-विक्रेये ।५।१॥३२॥ एते उपेयादिषु यथासङ्ख्यं यान्ता निपात्यन्ते । वर्या कन्या , उपसर्या गौ: , अवद्यं गद्यम् , पण्या गौः ॥३२॥ स्वामि-वैश्येऽर्यः ।।१३३॥ अर्ते: स्वामि-वैश्ययोर्य: स्यात् । अर्य: स्वामी वैश्यो वा , आर्योऽन्यः ॥३३।। वह्यं करणे।५।१॥३४॥ वहे: करणे य: स्यात् । वा शकटम् ।।३४॥ नाम्नो वदः क्यप् च ।५।१॥३५॥ अनुपसर्गान्नाम्नः पराद् वदे: क्यप्-यौ स्याताम् । ब्रह्मोद्यम् , ब्रह्मवद्यम् । नाम्न इति किम् ? वाद्यम् ।।३५।। हत्या-भूयं भावे ।५।१॥३६॥ अनुपसर्गान्नाम्नः परौ हत्या-भूयौ भावे क्यबन्तौ साधू स्तः । ब्रह्महत्या , देवभूयं गतः । भाव इति किम् ? श्वघात्या सा ।।३६।। अग्निचित्या ।५।१॥३७॥ अग्ने: पराचे: स्त्रीभावे क्यप् स्यात् । अग्निचित्या ॥३७|| ___ खेय-मृषोद्ये ।५।११३८॥ एतौ क्यबन्तौ साधू स्त: । निखेयम् , मृषोद्यम् ।।३८॥ कुप्य-भिद्योध्य-सिध्य-तिष्य-पुष्य-युग्या-ऽऽज्य-सूर्यं नाम्नि ।५।१३९॥ एते क्यबन्ता: संज्ञायां निपात्यन्ते । कुप्यं धनम् , भिद्य: , उध्यो नद: , सिध्य: , तिष्य: , पुष्यः , युग्यं वाहनम् , आज्यं घृतम् , सूर्यो रवि: ॥३९।। दृ-वृग्-स्तु-जुषेति-शासः ।।१॥४०॥ एभ्य: क्यप् स्यात् । आदृत्यः , प्रावृत्यः , अवश्यस्तुत्यः , जुष्यः , इत्य: , शिष्यः ॥४०॥ ऋदुपान्त्यादकृपि-दृचः ।५।११४१॥ Page #287 -------------------------------------------------------------------------- ________________ २३८ स्वोपज्ञलघुवृत्तिविभूषितं ऋदुपान्त्याद् धातो: कृपि-चुति-ऋचिवर्जात् क्यप् स्यात् । वृत्यम् । अकृपिचुदृच इति किम् ? कल्प्यम् , चर्त्यम् , अय॑म् ॥४१॥ कृ-वृषि-मृजि-शंसि-गुहि-दुहि-जपो वा ।५।११४२॥ एभ्यः क्यप् वा स्यात् । कृत्यम् , कार्यम् ; वृष्यम् , वर्ण्यम् ; मृज्यम् , मार्यम् ; शस्यम् , शंस्यम् ; गुह्यम् ; गोह्यम् , दुह्यम् ; दोह्यम् , जप्यम् , जाप्यम् ।।४२॥ जि-विपू-न्यो हलि-मुञ्ज-कल्के ।५।१४३॥ जेर्विपूर्वाभ्यां च पू-नीभ्यां यथासङ्ख्यं हलि-मुञ्ज-कल्केषु कर्मसु क्यप् स्यात् | जित्यो हलि: , विपूयो मुञ्जः , विनीय: कल्कः । हलि-मुञ्ज-कल्क इति किम् ? जेयम् , विपव्यम् , विनेयम् ॥४३|| पदा-ऽस्वैरि-बाह्या-पक्ष्ये ग्रहः ।५।११४४॥ एष्वर्थेषु ग्रहे: क्यप् स्यात् । प्रगृह्यं पदम् , गृह्याः परतन्त्राः , ग्रामगृह्या बाह्येत्यर्थः , गुणगृह्या गुणपक्ष्याः ॥४४॥ भृगोऽसंज्ञायाम् ।५।१४५॥ भृगोऽसंज्ञायां क्यप् स्यात् । भृत्य: पोष्यः । असंज्ञायामिति किम् ? भार्या पत्नी ॥४५॥ समो वा ।५।१४६॥ संपूर्वाद् भृग: क्यप् वा स्यात् । संभृत्यः , संभार्यः ॥४६॥ ते कृत्याः ।५।१४७॥ घ्यण-तव्या-ऽनीय-य-क्यप्प्रत्ययाः कृत्याः स्युः ॥४७|| णक-तृचौ ।५।११४८॥ धातोरेतौ स्याताम् । पाचकः , पक्ता ।।४८।। अच् ।५।१४९॥ धातोरच् स्यात् । करः , हरः ।।४९।। लिहादिभ्यः ।।११५०॥ एभ्योऽच् स्यात् । लेहः , शेष: ।।५०|| Page #288 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । _ २३९ २३९ ब्रुवः ।।१५१॥ ब्रूगोऽचि बुंव् स्यात् । ब्राह्मणब्रुवः ॥५१|| नन्यादिभ्योऽनः ।५।११५२॥ एभ्यो नामगणदृष्टेभ्योऽन: स्यात् । नन्दनः , वासन: , सहन: , संक्रन्दनः , सर्वदमनः , नर्दनः ॥५२॥ ग्रहादिभ्यो णिन् ।५।११५३॥ एभ्यो णिन् स्यात् । ग्राही , स्थायी ॥५३॥ नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः ।५।११५४॥ नाम्युपान्त्येभ्यो धातुभ्य: , प्रयादिभ्यश्च क: स्यात् । विक्षिपः , प्रिय: , किर: , गिरः , ज्ञः ||५४|| __ गेहे ग्रहः ।५।११५५॥ गेहेऽर्थे ग्रहे: क: स्यात् । गृहम् , गृहा: ।।५५|| उपसर्गादातो डोऽश्यः ।५।१५६॥ उपसर्गात् परात् श्यैङ्वर्जादाकारान्ताद्धातोर्ड: स्यात् । आह्व: । उपसर्गादिति किम् ? दाय: । अश्य इति किम् ? अवश्यायः ॥५६।। व्याघ्रा-ऽऽध्रे प्राणि-नसोः ।५।१५७॥ एतौ यथासङ्ख्यं प्राणिनि नासिकायां चार्थे प्रो डे निपात्येते । व्याघ्रः , आघ्रा ॥५७|| घ्रा-ध्मा-पा-ट्धे-दृशः शः ।५।१।५८॥ एभ्य: श: स्यात् । जिघ्रः , उद्धमः , पिबः , उद्धयः , उत्पश्य: ॥५८।। साहि-साति-वेद्युदेजि-धारि-पारि-चेतेरनुपसर्गात् ।५।११५९॥ एभ्योऽनुपसर्गेभ्यो ण्यन्तेभ्यः श: स्यात् । साहयः , सातयः , वेदयः , उदेजयः , धारयः , पारयः , चेतयः । अनुपसर्गादिति किम् ? प्रसाहयिता ॥५९|| लिम्प-विन्दः ।५।१६०॥ १. ब्रुवः P2 पासं२ ।। Page #289 -------------------------------------------------------------------------- ________________ २४० स्वोपज्ञलघुवृत्तिविभूषितं आभ्यामनुपसर्गाभ्यां श: स्यात् । लिम्पः , विन्दः ॥६०॥ नि-गवादेर्नाम्नि ।५।२६१॥ यथासङ्ख्यं निपूर्वाल्लिम्पेर्गवादिपूर्वाच्च विन्दे: संज्ञायां श: स्यात् । निलिम्पा देवाः , गोविन्दः , कुविन्दः । नाम्नीति किम् ? निलिपः ॥६१।। वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोर्णः ।५।११६२॥ ज्वलादेादेरास्रोश्चानुपसर्गाण णो वा स्यात् । ज्वल: , ज्वाल: ; चल: चाल: ; दव: , दाव: ; नय: , नायः ; भव: , भावः ; ग्राहो मकरादि: , ग्रहः सूर्यादिः ; आस्रव: , आस्रावः । अनुपसर्गादित्येव-प्रज्वलः ॥६२।। अवह-सा-संस्रोः ।।११६३॥ अवपूर्वाभ्यां ह-साभ्यां संपूर्वाच्च स्रोर्णः स्यात् । अवहार: , अवसाय: , संस्रावः ॥६३॥ तन्-व्यधीण-श्वसातः ।५।११६४॥ एभ्य आदन्तेभ्यश्च धातुभ्यो ण: स्यात् । तान: , व्याध: , प्रत्याय: , श्वासः , अवश्यायः ।।६४।। नृत्-खन्-रञ्जः शिल्पिन्यकट् ।५।१॥६५॥ एभ्य: शिल्पिनि कर्त्तर्यकट् स्यात् । नर्तकी , खनक: , रजकः । शिल्पिनीति किम् ? नर्तिका ||६५।। गस्थकः ।५।१॥६६॥ ग: शिल्पिनि कर्त्तरि थक: स्यात् । गायकः ||६६|| टनण् ।५।१।६७॥ ग: शिल्पिनि टनण् स्यात् । गायनी ॥६७।। हः काल-व्रीह्योः ।५।१।६८॥ हाको हाङो वा काल-व्रीह्योष्टनण् स्यात् । हायनो वर्षम् , हायना व्रीहयः , हाताऽन्यः ॥६८|| पु-सृ-ल्वोऽकः साधौ ।५।१६९॥ १. 'ज्वलादे: दु-आदेः आस्रोश्च' इति पदच्छेदः । 'ज्वलादेर्धातोर्दुनोत्यादेरास्रोचा' P2, J3 Page #290 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम्। २४१ एभ्य: साध्वर्थेभ्योऽक: स्यात् । प्रवक: , सरकः , लवकः । साधाविति किम् ? प्रावकः ।।६९।। आशिष्यकन् ।५।११७०॥ आशिषि गम्यायां धातोरकन् स्यात् । जीवका । आशिषीति किम् ? जीविका ॥७०॥ तिक्कृतौ नाम्नि ।५।१७१॥ आशीविषये संज्ञायां गम्यायां धातोस्तिक् कृतश्च स्युः । शान्तिः , वीरभूः , वर्द्धमानः ।।७१॥ __ कर्मणोऽण् ।५।१७२॥ कर्मण: परात् धातोरण् स्यात् । कुम्भकारः ॥७२।। शीलि-कामि-भक्ष्याचरीक्षि-क्षमो णः ।५।११७३॥ कर्मण: परेभ्य: एभ्यो ण: स्यात् । धर्मशीला , धर्मकामा , वायुभक्षा , कल्याणाचारा , सुखप्रतीक्षा , बहुक्षमा ।।७३।। गायोऽनुपसर्गादृक् ।५।११७४॥ कर्मण: परादनुपसर्गाद् गायतेष्टक् स्यात् । वक्रगी। अनुपसर्गादिति किम् ? खरुसंगाय: ।।७४॥ सुरा-सीधोः पिबः ।५।११७५॥ आभ्यां कर्मभ्यां परादनुपसर्गात् पिबतेष्टक् स्यात् । सुरापी , सीधुपी ॥७५।। आतो डोऽह्वा-वा-मः ।५।१७६॥ कर्मण: परादनुपसर्गाद् ह्वा-वा-मावर्जादादन्ताद् धातोर्ड: स्यात् । गोदः । अह्वा-वा-म इति किम् ? स्वर्गहायः , तन्तुवाय: , धान्यमायः ॥७६।। समः ख्यः ।५।११७७॥ कर्मण: परात् संपूर्वात् ख्यो ड: स्यात् । गोसङ्ख्यः ।।७७|| . दश्वाऽऽङः ।५।११७८॥ कर्मण: परादाङ्पूर्वाद् दाग: ख्यश्च ड: स्यात् । दायाद: , स्त्र्याख्यः ।।७८|| १. सीध्वोः पा१,२ ॥ Page #291 -------------------------------------------------------------------------- ________________ २४२ स्वोपज्ञलघुवृत्तिविभूषितं प्राज्ञश्च | ५ | ११७९ ॥ कर्मणः परात् प्रपूर्वाद् ज्ञो दारूपाच्च डः स्यात् । पथिप्रज्ञः प्रपादः ॥ ७९ ॥ आशिषि हनः | ५ | १|८०| , , कर्मणः पराद् हन्तेराशिषि डः स्यात् । शत्रुहः ||८०|| क्लेशादिभ्योऽपात् ।५।११८१ ॥ क्लेशादिकर्मणः परादपाद् हन्तेर्ड: स्यात् । क्लेशापहः, तमोऽपहः || ८१ || कुमार - शीर्षाणिन् ।५।१।८२ ॥ आभ्यां कर्मभ्यां पराद् हन्तेर्णिन् स्यात् । कुमारघाती शीर्षघाती ॥ ८२ ॥ अचित्ते टक् ।५।१।८३ ॥ I कर्मणः पराद् हन्तेरचित्तवति कर्त्तरि टक् स्यात् । वातघ्नं तैलम् । अचित्त इति किम् ? पापघातो यतिः ||८३ || जाया - पश्चिवति | ५ | १|८४ ॥ , , आभ्यां कर्मभ्यां पराद् हन्तेश्चिह्नवति कर्त्तरि टक् स्यात् । जायाघ्नो ब्राह्मणः पतिघ्नी कन्या ॥ ८४॥ ब्रह्मादिभ्यः | ५ | १|८५ ॥ एभ्यः कर्मभ्यः पराद् हन्तेष्टक् स्यात् । ब्रह्मघ्नः, गोम्नः पापी ॥ ८५ ॥ हस्ति बाहू - कपाटाच्छक्तौ |५|१|८६ ॥ - एभ्यः कर्मभ्यः पराद् हन्तेः शक्तौ गम्यायां टक् स्यात् । हस्तिघ्नः कपाटघ्नः । शक्ताविति किम् ? हस्तिघातो विषदः || ८६|| नगदग | ५|१|८७॥ ? नगरात् कर्मणः पराद् हन्तेरगजे कर्त्तरि टक् स्यात् । नगरघ्नो व्याघ्रः । अगज इति किम् ? नगरघातो हस्ती || ८७|| राजघः | ५|१|८८ ॥ राज्ञः कर्मणः पराद् हन्तेष्टक् घाऽऽदेशश्च निपात्यते । राजघः ||८८|| पाणिघताडघौ शिल्पिनि | ५ | १|८९ ॥ - एतौ शिल्पिनि टगन्तौ निपात्येते । पाणिघः, ताडघः । शिल्पिनीति किम् बाहुघ्नः Page #292 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २४३ ? पाणिघात: , ताडघातः ।।८९।। कुक्ष्यात्मोदराद् भृगः खिः ।५।११९०॥ एभ्य: कर्मभ्य: पराद् भृग: खि: स्यात् । कुक्षिम्भरिः , आत्मम्भरिः , उदरम्भरिः ॥९०|| अर्होऽच् ।५।११९१॥ कर्मण: परादर्हेरच् स्यात् । पूजार्हा साध्वी ॥११॥ धनु-दण्ड-त्सरु-लागला-ऽङ्कुशर्टि-यष्टि-शक्ति-तोमर-घटाद् ग्रहः ।५।१९२॥ एभ्य: कर्मभ्यः पराद् ग्रहोऽच् स्यात् । धनुर्ग्रहः , दण्डग्रहः , त्सरुग्रहः . लाङ्गलग्रहः , अङ्कुशग्रह: , ऋष्टिग्रहः , यष्टिग्रहः , शक्तिग्रहः , तोमरग्रहः , घटग्रहः ।।९२|| सूत्राद् धारणे ।५।१९३॥ सूत्रात् कर्मण: पराद् ग्रहो ग्रहणपूर्वकधारणार्थादच् स्यात् । सूत्रग्रहः प्राज्ञः , सूत्रधारो वा । धारण इति किम् ? सूत्रग्राहः ॥९३|| आयुधादिभ्यो धृगोऽदण्डादेः ।५।११९४॥ दण्डादिवर्जादायुधादेः कर्मणः पराद् धृगोऽच् स्यात् । धनुर्धरः , भूधरः । अदण्डादेरिति किम् ? दण्डधार: , कुण्डधारः ॥९४॥ हगो वयोऽनुद्यमे ।५।११९५॥ कर्मणः पराद् हगो वयस्यनुद्यमे च गम्येऽच् स्यात् । अस्थिहर: श्वशिशुः ; उद्यम: उत्क्षेपणमाकाशे धारणं वा , तदभावे मनोहरा माला । वयोऽनुद्यम इति किम् ? भारहारः ।।१५।। आङः शीले।५।१९६॥ कर्मण: परादाङ्पूर्वाद् हृग: शीले गम्येऽच् स्यात् । पुष्पाहरः । शील इति किम् ? पुष्पाहारः ॥९६॥ दृति-नाथात् पशाविः ।५।१९७॥ १. अस्थिहरः श्वशिशुः । अंशहरो दायादः उद्यमः- P2 । पा१,२,P1,J1,2 मध्ये तु 'अस्थिहरः श्वशिशुः' इत्यस्य स्थाने 'अंशहरो दायादः' इत्येव पाठः ॥ Page #293 -------------------------------------------------------------------------- ________________ २४४ स्वोपज्ञलघुवृत्तिविभूषितं आभ्यां कर्मभ्यां परात् हगः पशौ कर्तरि इ: स्यात् । दृतिहरि: श्वा , नाथहरि: सिंहः ॥९७|| रजः-फले-मलाद् ग्रहः ।५।१९८॥ __ एभ्य: कर्मभ्यः पराद् ग्रहेरि: स्यात् । रजोग्रहिः , फलेग्रहिः , मलग्रहिः ॥९८|| देव-वातादापः ।।१९९॥ आभ्यां कर्मभ्यां पराद् आपेरि: स्यात् । देवापि: , वातापिः ।।९९॥ शकृत्-स्तम्बाद् वत्स-व्रीहौ कृगः ।५।१११००॥ आभ्यां कर्मभ्यां परात् कृगो यथासङ्ख्यं वत्स-व्रीह्यो: कोरि: स्यात् । शकृत्करिर्वत्सः , स्तम्बकरिीहिः ॥१००|| किम्-यत्-तद्-बहोरः ।५।१११०१॥ एभ्य: कर्मभ्यः परात् कृग: अ: स्यात् । किंकरा , यत्करा , तत्करा , बहुकरा ।।१०१।। सङ्ख्या-ऽह-दिवा-विभा-निशा-प्रभा-भाश्चित्र-कर्नाद्यन्ता-ऽनन्तकार-बाहरु-र्धनु-र्नान्दी-लिपि-लिवि-बलि-भक्ति-क्षेत्र-जपा-क्षपाक्षणदा-रजनि-दोषा-दिन-दिवसाट्टः ।।१।१०२॥ सङ्ख्येत्यर्थप्रधानमपि , एभ्य: कर्मभ्य: परात् कृगष्टः स्यात् । सङ्ख्याकरः , द्विकरः ; अहस्करः , दिवाकरः , विभाकरः , निशाकरः , प्रभाकरः , भास्कर: , चित्रकर: , कर्तृकरः , आदिकरः , अन्तकरः , अनन्तकरः , कारकर: , बाहुकर: , अरुष्करः , धनुष्कर: , नान्दीकर: , लिपिकर: , लिविकर: , बलिकर: , भक्तिकरः , क्षेत्रकरः , जङ्घाकर: , क्षपाकर: , क्षणदाकरः , रजनिकरः , दोषाकरः , दिनकरः , दिवसकरः ॥१०२।। . हेतु-तच्छीला-ऽनुकूलेऽशब्द-श्लोक-कलह-गाथा-वैर-चाटुसूत्रमन्त्र-पदात् ।५।१११०३॥ एषु कर्तृषु शब्दादिवर्जात् कर्मण: परात् कृगष्ट: स्यात् । यशस्करी विद्या , श्राद्धकरः , प्रेषणकरः । शब्दादिनिषेधः किम् ? शब्दकार इत्यादि ।।१०३|| Page #294 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २४५ भृतौ कर्मणः ।५।११०४॥ कर्मशब्दात् कर्मणः परात् कृगो भृतौ गम्यायां ट: स्यात् । कर्मकरी दासी ॥१०४|| क्षेम-प्रिय-मद्र-भद्रात् खा-ऽण् ।५।१।१०५॥ एभ्य: कर्मभ्यः परात् कृगः खा-ऽणौ स्याताम् । क्षेमङ्करः ,क्षेमकार: ; प्रियङ्करः , प्रियकार: ; मद्रङ्करः , मद्रकार ; भद्रङ्करः , भद्रकारः ॥१०५।। मेघर्ति-भया-ऽभयात् खः ।५।१।१०६॥ एभ्य: कर्मभ्य: परात् कृग: ख: स्यात् । मेघङ्करः , ऋतिङ्करः , भयङ्करः , अभयङ्करः ॥१०६।। प्रिय-वशाद् वदः ।५।१।१०७॥ आभ्यां कर्मभ्यां पराद् वद: ख: स्यात् । प्रियंवदः , वशंवदः ॥१०७|| द्विषन्तप-परन्तपौ ।५।१।१०८॥ द्विषत्पराभ्यां कर्मभ्यां पराण्ण्यन्तात् तपे: खो ह्रस्वो द्विषतोऽच्च निपात्यते । द्विषन्तपः , परन्तपः ॥१०८।। परिमाणार्थ-मित-नखात् पचः ।५।१११०९॥ प्रस्थादि-मित-नखेभ्यः कर्मभ्यः परात् पचे: ख: स्यात् । प्रस्थम्पच: , मितम्पच: , नखम्पचः ॥१०९।। कूला-ऽभ्र-करीषात् कषः ।।१।११०॥ एभ्य: कर्मभ्यः कषे: ख: स्यात् । कूलङ्कषा , अभ्रङ्कषा , करीषङ्कषा ॥११०॥ सर्वात् सहश्च ।५।१११११॥ सर्वात् कर्मण: परात् सहे: कषेश्च खः स्यात् । सर्वंसहः , सर्वङ्कषः ॥१११।। भृ-वृ-जि-तृ-तप-दमेश्च नाम्नि ।५।११११२॥ कर्मण: परेभ्य एभ्य: सहश्च संज्ञायां ख: स्यात् । विश्वम्भरा भूः , पतिंवरा कन्या , शत्रुञ्जयोऽद्रिः , रथन्तरं साम , शत्रुन्तपो राजा , बलिन्दम: कृष्णः , शसहो राजा । नाम्नीति किम् ? कुटुम्बभारः ॥११२॥ धारेर्धर्च ।५।१११३॥ Page #295 -------------------------------------------------------------------------- ________________ २४६ स्वोपज्ञलघुवृत्तिविभूषितं कर्मणः पराद् धारेः संज्ञायां खः स्यात्, धारेश्च धर् | वसुन्धरा भूः ||११३॥ पुरन्दर - भगन्दरौ | ५|१|११४ ॥ एतौ संज्ञायां खान्तौ निपात्येते । पुरन्दरः शक्रः, भगन्दरो व्याधिः ||११४ || वाचंयमो व्रते |५|१|११५॥ व्रते गम्ये वाचः कर्मणः पराद् यमेः खो वाचोऽमन्तश्च स्यात् । वाचंयमो व्रती ॥ ११५ ॥ 7 मन्याण्णिन् | ५ | १ | ११६ ॥ कर्मणः पराद् मन्यतेर्णिन् स्यात् । पण्डितमानी बन्धोः || ११६ || कर्तुः खश् ।५।१।११७॥ प्रत्ययार्थात् कर्तुः कर्मणः पराद् मन्यतेः खश् स्यात् । पण्डितम्मन्यः । कर्तुरिति किम् ? पटुमानी चैत्रस्य ॥११७॥ एजेः | ५ | १|११८|| कर्मणः परादेजयतेः खश् स्यात् । अरिमेजयः ॥ ११८ ॥ शुनी-स्तन- मुञ्ज - कूला-ssस्य पुष्पाधेः | ५ | ११११९ ॥ एभ्यः कर्मभ्यः दूधेः : खश् स्यात् । शुनिन्धयः, स्तनन्धयः मुञ्जन्धयः कूलन्धयः, आस्यन्धयः, पुष्पन्धयः ॥ ११९ ॥ नाडी - घटी-खरी - मुष्टि- नासिका - वाताद् ध्मश्च ॥५॥१॥१२०॥ 1 एभ्यः कर्मभ्यः पराद् ध्मः ट्धेश्च खश् स्यात् । नाडिन्धमः, नाडिन्धयः ; घटिन्धमः घटिन्धय: ; खरिन्धमः, खरिन्धयः ; मुष्टिन्धम मुष्टिन्धयः ; वातन्धयः || १२० ॥ नासिकन्धमः, नासिकन्धयः ; वातन्धमः " ? पाणि - करात् |५|१|१२१॥ आभ्यां कर्मभ्यां पराद् ध्मः खश् स्यात् । पाणिन्धमः, करन्धमः || १२१ || कूलादुद्रुजोद्वहः | ५|१|१२२॥ " कूलात् कर्मणः पराभ्यामाभ्यां खश् स्यात् । कूलमुद्रुजः, कूलमुद्वहः ।।१२२|| वहा - भ्रालिः | ५|१|१२३॥ आभ्यां कर्मभ्यां पराल्लिहः खश् स्यात् । वहंलिहः, अभ्रंलिहः || १२३|| Page #296 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २४७ बहु-विध्वरुस्तिलात् तुदः ।५।१११२४॥ एभ्य: कर्मभ्यः परात् तुदेः खश् स्यात् । बहुन्तुदः , विधुन्तुदः , अरुन्तुद: , तिलन्तुदः ॥१२४॥ ललाट-वात-शर्धात् तपा-ऽज-हाकः ।५।१।१२५॥ एभ्य: कर्मभ्य: परेभ्यो यथासङ्ख्यं तपा-ऽज-हाग्भ्य: खश् स्यात्। ललाटन्तपः , वातमज: , शर्द्धअहः ॥१२५|| असूर्योग्राद् दृशः ।५।१११२६।। आभ्यां कर्मभ्यां पराद् दृशे: खश् स्यात् । असूर्यम्पश्यः , उग्रम्पश्य: ॥१२६।। इरम्मदः ।५।१।१२७॥ इरापूर्वाद् मदे: खश् श्याभावश्च स्यात् । इरम्मदः ॥१२७|| नग्न-पलित-प्रिया-ऽन्ध-स्थूल-सुभगा-ऽऽढय-तदन्ताच्च्व्य र्थेऽच्वेर्भुवः खिष्णु-खुकञ् ।५।१११२८॥ नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्च्यन्तेभ्यश्च्व्यर्थवृत्तिभ्यः पराद् भुव: खिष्णु-खुकञौ स्याताम् । नग्नम्भविष्णुः , नग्नम्भावुक: ; पलितम्भविष्णुः , पलितम्भावुकः ; प्रियम्भविष्णुः , प्रियम्भावुकः ; अन्धम्भविष्णुः , अन्धम्भावुकः , स्थूलम्भविष्णु: , स्थूलम्भावुक: ; सुभगम्भविष्णु: , सुभगम्भावुक: ; आढयम्भविष्णुः , आढ्यम्भावुकः ; तदन्त -सुनग्नम्भविष्णुः , सुनग्नम्भावुक इत्यादि । अच्वेरिति किम् ? आढ्यीभविता ।।१२८|| कृगः खनट करणे।५।१११२९॥ नग्नादिभ्योऽच्यन्तेभ्यश्च्छ्यर्थवृत्तिभ्यः परात् कृग: करणे खनट् स्यात् । नग्नङ्करणं द्यूतम् , पलितङ्करणम् , प्रियङ्करणम् , अन्धङ्करणम् , स्थूलङ्करणम् , सुभगङ्करणम् , आढ्यङ्करणम् , सुनग्नङ्करणम् । च्व्यर्थ इत्येव , नग्नं करोति द्यूतेन ॥१२९॥ भावे चाऽऽशिताद् भुवः खः ।५।१।१३०॥ आशितात् पराद् भुवो भाव-करणयोः खः स्यात् । आशितम्भवस्ते , आशितम्भव ओदनः ॥१३०॥ नाम्नो गमः खड्-डौ च , विहायसस्तु विहः ।५।११३१॥ Page #297 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं नाम्नः पराद् गमेः खड्-ड-खाः स्युः, विहायसो विहश्च । तुरङ्गः, विहङ्गः , तुरगः, विहगः, सुतङ्गमो मुनिः, तुरङ्गमः, विहङ्गमः ||१३१ || सुग- दुर्गमाधारे ।५।१।१३२॥ २४८ सु-दुर्भ्यां पराद् गमेराधारे डः स्यात् । सुगः, दुर्गः पन्थाः ||१३२|| निर्गो देशे | ५ | १|१३३॥ निष्पूर्वाद् गमेराधारे देशे डः स्यात् । निर्गो देशः ॥ १३३॥ शमो नान्यः | ५ | १|१३४॥ शमो नाम्नः पराद् धातोः संज्ञायाम् अः स्यात् । शम्भवोऽर्हन् । नाम्नीति किम् ? शङ्करी दीक्षा ||१३४|| पार्श्वादिभ्यः शीङः | ५ | १|१३५ ॥ एभ्यो नामभ्यः परात् शीङ: अ: स्यात् । पार्श्वशयः, दिग्धसहशयः ॥१३५॥ ऊर्ध्वादिभ्यः कर्तुः | ५ | १|१३६॥ एभ्यः कर्तृवाचिभ्यः परात् शीङः अः स्यात् । ऊर्ध्वशयः ॥ १३६॥ आधारात् ।५।१।१३७॥ आधारार्थान्नाम्नः परात् शीङः अः स्यात् । खशयः ॥१३७|| चरेष्टः ।५।१।१३८॥ आधारार्थात् परात् चरेष्टः स्यात् । कुरुचरी || १३८ || भिक्षा-सेना - ssदायात् ।५।१।१३९॥ " एभ्यः परात् चरेष्टः स्यात् । भिक्षाचरी, सेनाचरः, आदायचरः || १३९|| पुरोऽग्रतो ऽग्रेः सः | ५|१|१४०॥ - उत्तानशयः 7 एभ्यः परात् सर्त्तेष्टः स्यात् । पुरःसरी अग्रतः सरः, अग्रेसरः || १४० || पूर्वात् कर्तुः | ५ | १|१४१ ॥ पूर्वात् कर्तृवृत्तेः परात् सत्र्त्तेष्टः स्यात् । पूर्वसरः । कर्तुरिति किम् ? पूर्वसार: ॥ १४१ ॥ १. तुरङ्गम: J1 विना नास्ति || Page #298 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २४९ स्था-पा-ना-त्रः कः ।५।१।१४२॥ नाम्नः परेभ्य एभ्य: क: स्यात् । समस्थ: , कच्छप: , नदीष्णः , धर्मत्रम् ।।१४२।। शोकापनुद-तुन्दपरिमृज-स्तम्बेरम-कर्णेजपं प्रिया-ऽलस-हस्तिसूचके ।५।१।१४३॥ एते यथासङ्ख्यं प्रियादिष्वर्थेषु कान्ता निपात्यन्ते । शोकापनुद: प्रिय: , तुन्दपरिमृजोऽलस: , स्तम्बेरमो हस्ती , कर्णेजपः खलः । एष्विति किम् ? शोकापनोदो धर्माचार्यः ।।१४३।। मूलविभुजादयः ।५।१११४४॥ एते कान्ता यथादर्शनं निपात्यन्ते । मूलविभुजो रथ: , कुमुदं कैरवम् ।।१४४।। दुहेर्डेघः ।५।१।१४५॥ नाम्नः पराद् दुहेर्डध: स्यात् । कामदुघा ॥१४५।। __ भजो विण् ।५।१११४६॥ नाम्न: पराद् भजेर्विण् स्यात् । अर्धभाक् ॥१४६।। मन्-वन्-कनिप्-विच् कचित् ।५।१।१४७॥ नाम्नः पराद् धातोरेते यथालक्ष्यं स्युः । मन्-इन्द्रशर्मा । वन्-विजावा । कनिप्-सुधीवा । विच्-शुभंयाः ॥१४७|| किप् ।५।१।१४८॥ नाम्नः पराद् धातो: किप् यथालक्ष्यं स्यात् । उखास्रत् ।।१४८।। स्पृशोऽनुदकात् ।५।१।१४९॥ उदकवर्जाद् नाम्नः परात् स्पृशे: किप् स्यात् । घृतस्पृक् । अनुदकादिति किम् ? उदकस्पर्शः ।।१४९।। अदोऽननात् ।५।१।१५०॥ अनवर्जाद् नाम्नः पराददेः विप् स्यात् । आमात् । अनन्नादिति किम् ? अन्नादः ॥१५०॥ क्रव्यात्-क्रव्यादावाम-पक्वादौ ।५।११५१॥ Page #299 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं एतौ यथासङ्खयमामात्-पक्कादर्थौ विपणन्तौ साधू स्तः । क्रव्यात्- आममांसभक्षः, क्रव्यादः - पक्कमांसभक्षः || १५१|| त्यदाद्यन्य-समानादुपमानाद् व्याप्ये दृशः टक्-सकौ च । ५।१।१५२। एभ्य उपमानेभ्यो व्याप्येभ्यः पराद् दृशेर्व्याप्य एव टक् सकौ किप् च स्युः २५० । त्यादृशः त्यादृक्षः त्यादृक् ; अन्यादृशः अन्यादृक्षः , अन्यादृक् ; " " " सदृशी, सदृक्षा, सदृक् । व्याप्य इति किम् ? तेनेव दृश्यते || १५२ || कर्तुर्णिन् ।५।१।१५३॥ कर्त्रर्थादुपमानात् पराद् धातोर्णिन् स्यात् । उष्ट्रक्रोशी ॥१५३॥ अजातेः शीले |५|१|१५४॥ " अजात्यर्थाद् नाम्नः पराच्छीलार्थाद् धातोर्णिन् स्यात् । उष्णभोजी प्रस्थायी । अजातेरिति किम् ? शालीन् भोक्ता । शील इति किम् ? उष्णभोजो मन्दः ॥। १५४|| साधौ |५|१|१५५॥ नाम्नः परात् साध्वर्थाद् धातोर्णिन् स्यात् । साधुकारी ॥ १५५ ॥ ब्रह्मणो वदः | ५|१|१५६॥ ब्रह्मणः पराद् वदेर्णिन् स्यात् । ब्रह्मवादी || १५६ || व्रता - ss | ५ | १|१५७॥ अनयोर्गम्ययोर्नाम्नः पराद् धातोर्णिन् स्यात् । स्थण्डिलवर्त्ती, क्षीरपायिण उशीनराः ||१५७|| करणाद् यजो भूते | ५ | १|१५८॥ करणार्थाद् नाम्नः पराद् भूतार्थाद् यजेर्णिन् स्यात् । अग्निष्टोमयाजी || १५८ || निन्द्ये व्याप्यादिन् विक्रियः | ५|१|१५९ ॥ व्याप्याद् नाम्नः परात् भूतार्थाद् विक्रिय: कुत्स्ये कर्त्तरि इन् स्यात् । सोमविक्रयी । निन्द्य इति किम् ? धान्यविक्रायः || १५९ || हनो णिन् |५|१|१६०॥ व्याप्यात् पराद् भूतार्थाद् हन्तेर्निन्द्ये कर्त्तरि णिन् स्यात् । पितृघाती || १६० | Page #300 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशदीनुशासनम् ___ mitr :-32009 ब्रह्म-भ्रूण-वृत्रात् क्विप् ।५।१११६१॥ एभ्य कर्मभ्यः पराद् भूतार्थाद् हन्ते: क्विप् स्यात् । ब्रह्महा , भ्रूणहा , वृत्रहा ||१६|| कृगः सु-पुण्य-पाप-कर्म-मन्त्र-पदात् ।५।१।१६२॥ सो: पुण्यादेश्च कर्मण: परात् भूतार्थात् कृग: विप् स्यात् । सुकृत् , पुण्यकृत् , पापकृत् , कर्मकृत् , मन्त्रकृत् , पदकृत् ॥१६२।। सोमात् सुगः ।५।१११६३॥ सोमाद् व्याप्यात् पराद् भूतार्थात् सुगः किम् स्यात् । सोमसुत् ।।१६३।। __ अग्नेः ।५।१११६४॥ अग्नेया॑प्यात् पराद् भूतार्थाचे: क्विप् स्यात् । अग्निचित् ।।१६४।। कर्मण्यग्न्यर्थे ।५।१।१६५॥ कर्मण: पराद् भूतार्थाच्चेः कर्मण्यग्न्यर्थे किप् स्यात् । श्येनचित् ।।१६५।। दृशः कनिप् ।५।१११६६॥ व्याप्यात् पराद् भूतार्थाद् दृशेः क्वनिप् स्यात् । बहुदृश्वा ।।१६६।। सह-राजभ्यां कृग्-युधेः ।५।१११६७॥ आभ्यां कर्मभ्यां पराद् भूतार्थात् कृगो युधेश्च कनिप् स्यात् । सहकृत्वा , सहयुध्वा , राजकृत्वा , राजयुध्वा ।।१६७।। । अनोर्जनेर्डः ।५।१।१६८॥ कर्मण: परादनुपूर्वात् भूतार्थाद् जनेर्डः स्यात् । पुमनुजः ॥१६८|| सप्तम्याः ।५।११६९॥ सप्तम्यन्तात् पराद् भूतार्थाज्जनेर्ड: स्यात् । मन्दुरजः ।।१६९।। __ अजातेः पञ्चम्याः ।५।१।१७०॥ पञ्चम्यन्तादजात्यर्थात् पराद् भूतार्थाद् जनेर्ड: स्यात् । बुद्धिज: । अजातेरिति किम् ? गजात् जात: ॥१७०॥ क्वचित् ।५।१।१७१॥ उक्तादन्यत्रापि यथालक्ष्यं ड: स्यात् । किञ्जः , अनुजः , स्त्रीजम् , ब्रह्मज्य: Page #301 -------------------------------------------------------------------------- ________________ २५२ स्वोपज्ञलघुवृत्तिविभूषितं , वराहः , आखा ॥१७१। सु-यजोवनिप् ।५।११७२॥ आभ्यां भूतार्थाभ्यां वनिप् स्यात् । सुत्वानौ , यज्वा ॥१७२।। जुषोऽतृः ।५।१।१७३॥ जृषेर्भूतार्थाद् अतृ: स्यात् । जरती ॥१७३।। क्त-क्तवतू ।५।११७४॥ भूतार्थाद् धातोरेतौ स्याताम् । कृतः , कृतवान् ।।१७४।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः समाप्तः ||५|१|| अगणितपञ्चेषुबल: पुरुषोत्तमचित्तविस्मयं जनयन् । रामोल्लासनमूर्तिः श्रीकर्णः कर्ण इव जयति ॥१७|| १. समाप्तः J1 पा२ मध्ये नास्ति ।। Page #302 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [ द्वितीयः पादः ] श्रु-सद- वस्भ्यः परोक्षा वा |५|२|१|| एभ्यो भूतार्थेभ्यः परोक्षा वा स्यात् । उपशुश्राव उपससाद, अनूवा " पक्षे - उपाश्रौषीत्, उपाशृणोत्; उपासदत्, उपासीदत् ; अन्ववात्सीत् ? अन्ववसत् ॥१॥ , तत्र क्वसु - कानौ तद्वत् |५|२|२| परोक्षामात्रविषये धातोः परौ क्वसु- कानौ स्याताम्, तौ च परोक्षेव । शुश्रुवान् सेदिवान्, ऊषिवान् पेचिवान्, पेचान: ||२|| वेयिवदनाश्वदनूचानम् |५|२|३|| एते भूतेऽर्थे क्वसुकानान्ताः कर्त्तरि वा निपात्यन्ते । समीयिवान्, अनाश्वान् अनूचानः, पक्षे अगात्, उपैत्, उपेयाय, नाशीत्, नाश्नात्, नाऽऽश अन्ववोचत्, अन्ववक्, अन्वब्रवीत्, अनूवाच ॥३॥ अद्यतनी |५|२|४| , भूतार्थाद्धातोरद्यतनी स्यात् । अकार्षीत् ||४|| विशेषाविवक्षा - व्यामिश्र | ५ | २|५|| अद्यतनादिविशेषाविवक्षायां व्यामिश्रणे च सति भूतार्थाद् धातोरद्यतनी स्यात् । रामो वनमगमत्, अद्य ह्यो वाऽभुक्ष्महि ||५|| रात्रौ वसोऽन्त्ययामाऽस्वप्तर्यद्य |५|२| ६ || २५३ , रात्रौ भूतार्थवृत्तेर्वसतेरद्यतनी स्यात् स चेदर्थो यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्त्याऽस्वप्तरि कर्त्तरि स्यात्, अद्यतनेनैवान्त्ययामेनावच्छिन्ने अद्यतने चेत् प्रयोगोऽस्ति नाद्यतनान्तरे । अमुत्रावात्सम् । रात्र्यन्त्ययामे तु मुहूर्त्तमपि स्वापे ह्यस्तन्येव - अमुत्रावसमिति || ६ || अनद्यतने ह्यस्तनी |५|२|७|| आ न्याय्याद् उत्थानादा न्याय्याच्च संवेशनाद् अहरुभयतः सार्द्धरात्रं वाऽद्यतनः तस्मिन्नसति भूतार्थाद् धातोर्ह्यस्तनी स्यात् । अकरोत् ||७|| , १. ह्यस्तन्येव पा१ विना नास्ति || Page #303 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूपितं ख्याते दृश्ये ।५।२८॥ लोकविज्ञाते प्रयोक्तु: शक्यदर्शने भूतानद्यतनेऽर्थे वर्तमानाद्धातोस्तिनी स्यात् । अरुणत् सिद्धराजोऽवन्तीम् । ख्यात इति किम् ? चकार कटम् । दृश्य इति किम् ? जघान कंसं किल वासुदेव: ।।८।। अयदि स्मृत्यर्थे भविष्यन्ती ।५।२।९।। स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थवृत्तेर्धातोर्भविष्यन्ती स्यात् , अयद्योगे । स्मरसि साधो ! स्वर्गे स्थास्याम: ? | अयदीति किम् ? अभिजानासि मित्र ! यत् कलिङ्गेष्ववसाम ? ||९|| वाऽऽकाक्षायाम् ।५।२।१०॥ स्मृत्यर्थे धातावुपपदे प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतनार्थाद् धातोर्भविष्यन्ती वा स्यात् । स्मरसि मित्र ! कश्मीरेषु वत्स्यामोऽवसाम वा , नत्रौदनं भोक्ष्यामहे , अभुमहि वा ॥१०॥ कृतास्मरणा-ऽतिनिह्नवे परोक्षा ।५।२।११॥ कृतस्यापि चित्तव्याक्षेपादिनाऽस्मरणेऽत्यन्तनिह्नवे वा गम्ये भूतानद्यतनार्थाद् धातो: परोक्षा स्यात् । सुप्तोऽहं किल विललापं , नाऽहं कलिङ्गान् जगाम ॥११॥ परोक्षे ।५।२।१२॥ भूतानद्यतने परोक्षार्थाद् धातो: परोक्षा स्यात् । धर्म दिदेश तीर्थकरः ।।१२।। ह-शश्वद्-युगान्तः प्रच्छ्ये हस्तनी च ।५।२।१३॥ हे शश्वति च प्रयुक्ते पञ्चवर्षमध्यप्रच्छ्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद धातोर्खस्तनी-परोक्षे स्याताम् । इति हाकरोत् , इति ह चकार , शश्वदकरोत् , शश्वच्चकार , किमगच्छस्त्वं मथुराम् ? किं जगन्थ त्वं मथुराम् ? ।।१३।। अविवक्षिते ।५।२।१४॥ भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद् धातो स्तिनी स्यात् । अहन् कंसं वासुदेवः ।।१४।। ___वाऽद्यतनी पुराऽऽदौ ।५।२।१५॥ १. विक्षेपा 1 || २. इतः परम्- कलिङ्गेपु त्वया ब्राह्मणो हतः इत्यधिकः पाठ: P1. Page #304 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २५५ भूतानद्यतनेऽर्थे वर्तमानाद्धातो: पुरादावुपपदे अद्यतनी वा स्यात् । अवात्सुरिह पुरा छात्रा: , पक्षे-अवसन् , ऊषुर्वा ; तदाऽभाषिष्ट राघवः , पक्षे-अभाषत , बभाषे ||१५|| स्मे च वर्तमाना ।५।२।१६॥ भूतानद्यतनेऽर्थे वर्तमानाद् धातो: स्मे पुराऽऽदौ चोपपदे वर्तमाना स्यात् । पृच्छति स्म पुरोधसम् , वसन्तीह पुरा छात्रा: , अथाऽऽह वर्णी ॥१६।। ननौ पृष्टोक्तौ सद्वत् ।५।२।१७॥ ननावुपपदे पृष्टप्रतिवचने भूतेऽर्थे वर्तमानाद् धातोर्वर्त्तमानेव वर्तमाना स्यात् । किमकार्षीः कटं चैत्र ! ननु करोमि भोः , ननु कुर्वन्तं मां पश्य ॥१७॥ न-न्वोर्वा ।५।२॥१८॥ न-न्वोरुपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्तमानाद् धातोर्वा वर्तमाना स्यात् , सा च सद्वत् । किमकार्षीः कटं चैत्र ? न करोमि भोः , न कुर्वन्तं मां पश्य , नाकार्षम् ; नु करोमि भोः ! नु कुर्वाणं मां पश्य , न्वकार्षम् ॥१८॥ सति ।५।२।१९॥ वर्तमानार्थाद् धातोर्वर्त्तमाना स्यात् । अस्ति , कूरं पचति , मांसं न भक्षयति , इहाधीमहे , तिष्ठन्ति पर्वता: ।।१९।। शत्रानशावेष्यति तु सस्यौ ।५।२॥२०॥ सदर्थाद् धातोः शत्रानशौ स्याताम् , भविष्यन्तीविषयेऽर्थे स्ययुक्तौ । यान् , शयानः , यास्यन् , शयिष्यमाण: ।।२०।। तौ माङ्याक्रोशेषु ।५२।२१॥ माङ्युपपदे आक्रोशे गम्ये तौ शत्रानशावेव स्याताम् । मा पचन् वृषलो ज्ञास्यति , मा पचमानोऽसौ मर्तुकामः ।।२१।। .. वा वेत्तेः कसुः ।५।२।२२॥ सदर्थाद् वेत्ते: कसुर्वा स्यात् । तत्त्वं विद्वान् , विदन् ।।२२।। पूङ-यजः शानः ।५।२।२३। आभ्यां सदाभ्यां पर: शान: स्यात् । पवमानः , यजमानः ॥२३।। वयः-शक्ति-शीले ।५।२।२४॥ Page #305 -------------------------------------------------------------------------- ________________ २५६ स्वोपज्ञलघुवृत्तिविभूषितं एषु गम्येषु सदर्थाद् धातो: शान: स्यात् । स्त्रियं गच्छमाना: , समश्नाना: , परान् निन्दमाना: ॥२४॥ धारीङोऽकृच्छ्रेऽतृश् ।५।२।२५॥ सुखसाध्ये सत्यर्थे वर्तमानाद्धारेरिङश्च परोऽतृश् स्यात् । धारयन् आचाराङ्गम् , अधीयन् द्रुमपुष्पीयम् ।।२५।। । सुग-द्विषार्हः सत्रि-शत्रु-स्तुत्ये ।५।२।२६॥ सदर्थेभ्य एभ्यो यथासङ्ख्यं सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश् स्यात् । सर्वे सुन्वन्तः , चौरं द्विषन् , पूजामर्हन् । एष्विति किम् ? सुरां सुनोति ।।२६।। तृन् शील-धर्म-साधुषु ।५।२।२७॥ शीलादिसदर्थाद् धातोस्तृन् स्यात् । कर्ता कटम् , वधूमूढां मुण्डयितार: श्राविष्ठायना: , गन्ता खेलः ॥२७|| भ्राज्यलङ्कग्-निराकृग्-भू-सहि-रुचि-वृति-वृधि-चरि-प्रजना-ऽपत्रप इष्णुः ।५।२।२८॥ एभ्य: शीलादिसदर्थेभ्य इष्णु: स्यात् । भ्राजिष्णुः , अलङ्करिष्णु: , निराकरिष्णु: , भविष्णुः , सहिष्णु: , रोचिष्णुः , वर्त्तिष्णुः , वर्द्धिष्णुः , चरिष्णुः , प्रजनिष्णु: , अपत्रपिष्णुः ॥२८|| ___ उदः पचि-पति-पदि-मदेः ।५।२।२९॥ उत्पूर्वेभ्य एभ्यः शीलादिसदर्थेभ्य इष्णु: स्यात् । उत्पचिष्णुः , उत्पतिष्णु: , उत्पदिष्णु: , उन्मदिष्णु: ।।२९।। भू-जेः ष्णुक् ।५।२।३०॥ आभ्यां शीलादिसदाभ्यां ष्णुक् स्यात् । भूष्णु: , जिष्णुः ॥३०॥ स्था-ग्ला-म्ला-पचि-परिमृजि-क्षेः स्युः ।५।२॥३१॥ एभ्य: शीलादिसदर्थेभ्य: सु: स्यात् । स्थास्नुः , ग्लास्नुः , म्लास्नुः , पक्ष्णु: , परिमाणुः , क्षेष्णुः ॥३१।। । त्रसि-गृधि-धृषि-क्षिपः क्रुः ।५।२॥३२॥ एभ्य: शीलादिसदर्थेभ्य: क्नु: स्यात् । त्रस्नुः , गृचः , धृष्णुः , क्षिप्नुः Page #306 -------------------------------------------------------------------------- ________________ ||३२|| ? " श्रीसिद्धहेमचन्द्रशब्दानुशासनम् सन्- भिक्षा-ssशंसेरुः | ५|२|३३|| शीलादिसदर्थात् सन्नन्ताद् भिक्षा ऽऽशंसिभ्यां च उः स्यात् । लिप्सुः, भिक्षुः आशंसुः ||३३|| विन्द्विच्छू |५|२|३४|| शीलादिसदर्थाभ्यां वेत्तीच्छतिभ्याम् उ: यथासङ्ख्यं नुपान्त्य च्छान्तादेशौ च निपात्येते । विन्दुः इच्छुः ||३४|| शृ-वन्देरारुः ।५।२।३५।। " - आभ्यां शीलादिसदर्थाभ्याम् आरुः स्यात् । विशरारुः, वन्दारुः || ३५ || दा-- स-शद - सदो रुः | ५ | २|३६|| शीलादिसदर्थेभ्यो दारूप-टू-सि-शद - सद्भ्यो रुः स्यात् । दारुः 7 तन्द्रालुः, दयालुः पतयालुः, गृहयालुः, स्पृहयालुः ||३७|| ङौ सासहि - वावहि चाचलि - पापति |५|२|३८|| सेरुः, शद्रुः, सद्रुः ||३६|| शीङ्-श्रद्धा-निद्रा-तन्द्रा- दयि-पति- गृहि-स्पृहेरालुः |५|२|३७|| एभ्यः शीलादिसदर्थेभ्य आलुः स्यात् । शयालुः ܕ " 1 सस्रि-चक्र- दधि- जज्ञि - नेमिः | ५|२|३९| २५७ शीलादिसदर्थानां सहि वहि चलि - पतां यङन्तानां ङौ सति यथासङ्ख्यमेते निपात्यन्ते । सासहिः वावहि: चाचलिः पापतिः ||३८|| " " श्रद्धालुः, निद्रालुः f एते शीलादौ सत्यर्थे द्वक्तिमन्तो यन्ता निपात्यन्ते । सस्रिः, चक्रि: दधि:, जज्ञिः, नेमिः ||३९|| , धारुः शू-कम-गम-हन-वृष-भू-स्थ उकण् |५|२|४० ॥ शीलादिसदर्थेभ्य एभ्य उकण् स्यात् । शारुकः कामुकः, गामुकः घातुकः, वर्षुकः, भावुकः स्थायुकः ||४०|| लष-पत-पदः |५|२|४१ ॥ शीलादिसदर्थेभ्य एभ्य उकण् स्यात् । अभिलाषुकः, प्रपातुकः उपपादुकः 9 , Page #307 -------------------------------------------------------------------------- ________________ २५८ स्वोपज्ञलघुवृत्तिविभूषितं ॥४१॥ भूषा-क्रोधार्थ-जु-सृ-गृधि-ज्वल-शुचश्वाऽनः ।५।२।४२॥ भूषार्थेभ्य: क्रोधार्थेभ्यो ज्वादेर्लषादेश्च शीलादिसदर्थेभ्योऽन: स्यात् । भूषण: , क्रोधन: , जवनः , सरण: , गर्द्धन: , ज्वलनः , शोचनः , अभिलषण: , पतन: , अर्थस्य पदनः ॥४२॥ चाल-शब्दार्थादकर्मकात् ।५।२।४३॥ चालार्थात् शब्दार्थाच्च धातोः शीलादिसदर्थादकर्मकाद् अन: स्यात् । चलन: , रवण: । अकर्मकादिति किम् ? पठिता विद्याम् ।।४३।। इ-डितो व्यञ्जनाऽऽद्यन्तात् ।५।२।४४॥ व्यञ्जनमादिरन्तश्च यस्य तस्मादिदितो डितश्च धातो: शीलादिसदर्थाद् अन: स्यात् । स्पर्द्धन: , वर्त्तनः । व्यञ्जनाद्यन्तादिति किम् ? एधिता , शयिता । अकर्मकादित्येव-वसिता वस्त्रम् ॥४४॥ न णि-य-सूद-दीप-दीक्षः ।५।२॥४५॥ णिङन्ताद् यन्तात् सूदादिभ्यश्च शीलादिसदर्थेभ्योऽनो न स्यात् । भावयिता , क्ष्मायिता , सूदिता , दीपिता , दीक्षिता ॥४५॥ द्रम-क्रमो यङः ।५।२।४६॥ शीलादिसदाभ्यां यङन्ताभ्यामाभ्याम् अन: स्यात् । दन्द्रमण: , चङ्क्रमण: ॥४६॥ यजि-जपि-दंशि-वदादूकः ।५।२॥४७॥ एभ्यो यङन्तेभ्य: शीलादिसदर्थेभ्य ऊक: स्यात् । यायजूक: , जञ्जपूक: , दन्दशूकः , वावदूकः ॥४७|| जांगुः ।५।२।४८॥ शीलादिसदर्थाद् जागुरूक: स्यात् । जागरूकः ।।४८।। शमष्टकाद् घिनण् ।५।२।४९॥ शीलादिसदर्थेभ्य: शमादिभ्योऽष्टभ्यो घिनण् स्यात् । शमी , दमी , तमी , श्रमी , भ्रमी , क्षमी , प्रमादी , क्लमी ॥४९।। युज-भुज-भज-त्यज-रञ्ज-द्विष-दुष-द्रुह-दुहाऽभ्याहनः ।५।२।५०॥ Page #308 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् शीलादेसदर्थेभ्य एभ्यो घिनण स्यात् । योगी , भोगी , भागी , त्यागी , रागी , द्वेषी , दोषी , द्रोही , दोही , अभ्याघाती । अकर्मकादित्येव-गां दोग्या ॥५०॥ आङः क्रीड-मुषः ।५।२।५१॥ शीलादिसदर्थाभ्यामाभ्यां आपूर्वाभ्यां घिनण् , स्यात् । आक्रीडी , आमोषी ||५|| प्राच्च यम-यसः ।५।२।५२॥ शीलादिसदाभ्यामाङ: प्राच्च पराभ्यामाभ्यां घिनण् स्यात्। प्रयामी , आयामी , प्रयासी , आयासी ।।५२।। मथ-लपः ।५।२॥५३॥ प्रात् पराभ्यामाभ्यां शीलादिसदाभ्यां घिनण् स्यात् । प्रमाथी , प्रलापी ॥५३॥ वेश्च द्रोः ।५।२।५४॥ वे: प्राच पराद् द्रो: शीलादिसदाद घिनण् स्यात् । विद्रावी , प्रद्रावी ।।५४।। वि-परि-प्रात् सर्तेः ।५।२।५५॥ एभ्य: पराच्छीलादिसदर्थात् सर्तेर्घिनण् स्यात् । विसारी , परिसारी , प्रसारी ||५५|| समः पृचैप-ज्वरेः ।५।२।५६॥ शीलादिसदाभ्यां समः पराभ्यां पृणक्ति-ज्वरिभ्यां घिनण् स्यात् । संपर्की , संज्वारी ॥५६॥ ___ सं-वेः सृजः ।।२।५७॥ शीलादिसदर्थात् संविभ्यां परात् सृजेर्घिनण् स्यात् । संसर्गी , विसर्गी ।।५७|| सं-परि-व्यनु-प्राद् वदः ।५।२।५८॥ शीलादिसदर्थादेभ्य: पराद् वदेर्घिनण् स्यात् । संवादी , परिवादी , विवादी , अनुवादी , प्रवादी ॥५८|| वेर्विच-कत्थ-सम्भ-कप-कस-लस-हनः ।५।२।५९।। Page #309 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं शीलादिसदर्थेभ्यो विपूर्वेभ्य एभ्यो घिनण् स्यात्। विवेकी , विकत्थी , विस्रम्भी , विकाषी , विकासी , विलासी , विघाती ॥५९॥ व्यपा-ऽभेर्लषः ।५।२।६०॥ एभ्य: परात् लषे: शीलादिसदाद घिनण् स्यात् । विलाषी , अपलाषी , अभिलाषी ॥६०॥ सम्-प्राद् वसात् ।५।२।६१॥ आभ्यां पराद् वसते: शीलादिसदाद घिनण् स्यात् । संवासी , प्रवासी ॥६१।। समत्यपा-ऽभि-व्यभेश्वरः ।५।२।६२॥ एभ्यः परात् चरे: शीलादिसदर्थाद् घिनण् स्यात् । सञ्चारी , अतिचारी , अपचारी , अभिचारी , व्यभिचारी ||६२।। समनु-व्यवाद् रुधः ।५।२।६३॥ एभ्य: पराच्छीलादिसदर्थाद् रुधो घिनण् स्यात् । संरोधी , अनुरोधी , विरोधी , अवरोधी ।।६३॥ वेर्दहः ।५।२।६४॥ विपूर्वात् शीलादिसदर्थाद् दहेर्घिनण् स्यात् । विदाही ॥६४|| परेर्दै वि-मुहश्च ।५।२।६५॥ परिपूर्वाभ्यां शीलादिसदाभ्यामाभ्यां दहश्च घिनण् स्यात् । परिदेवी , परिमोही , परिदाही ॥६५॥ क्षिप-रटः ।५।२।६६॥ परिपूर्वाभ्यामाभ्यां शीलादिसदाभ्यां घिनण् स्यात् । परिक्षेपी , परिराटी ॥६६॥ वादेश्व णकः ।५।२।६७॥ परिपूर्वात् शीलादिसदाद वादेः क्षिप-रड्भ्यां च णक: स्यात् । परिवादक: , परिक्षेपकः , परिराटकः ।।६७|| Page #310 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २६१ निन्द-हिंस-क्लिश-खाद-विनाशि-व्याभाषा-ऽसूया-ऽनेकस्वरात् ।५।२।६८॥ एभ्य: शीलादिसदर्थेभ्यो णक: स्यात् । निन्दक: , हिंसक: , क्लेशक: , खादक: , विनाशकः , व्याभाषक: , असूयक: , चकासकः ।।६८॥ ___ उपसर्गाद् देव-देवि-क्रुशः ।५।२।६९॥ उपसर्गात् परेभ्य: शीलादिसदर्थेभ्य एभ्यो णक: स्यात् । आदेवकः , परिदेवक: , आक्रोशकः ॥६९।। ___ वृङ्-भिक्षि-लुण्टि-जल्पि-कुट्टाट्टाकः ।५।२।७०॥ एभ्य: शीलादिसदर्थेभ्य ष्टाक: स्यात् । वराकी , भिक्षाक: , लुण्टाकः , जल्पाक: , कुट्टाकः ।।७०॥ प्रात् सू-जोरिन् ।५।२।७१॥ आभ्यां प्रात् पराभ्यां शीलादिसदाभ्याम् इन् स्यात् । प्रसवी , प्रजवी ।।७१।। जीण-ह-क्षि-विश्रि-परिभू-वमा-ऽभ्यमाव्यथः ।५।२।७२॥ एभ्य: शीलादिसदर्थेभ्य इन् स्यात् । जयी , अत्ययी , आदरी , क्षयी , विश्रयी , परिभवी , वमी , अभ्यमी , अव्यथी ।।७२।। । सृ-घस्यदो मरक् ।५।२।७३॥ एभ्य: शीलादिसदर्थेभ्यो मरक् स्यात् । सृमरः , घस्मरः , अद्मरः ॥७३॥ भञ्जि-भासि-मिदो घुरः ।५।२।७४॥ एभ्य: शीलादिसदर्थेभ्यो घुर: स्यात् । भङ्गुरम् , भासुरम् , मेदुरम् ।।७४।। वेत्ति-च्छिद-भिदः कित् ।५।२।७५॥ एभ्य: शीलादिसदर्थेभ्यः , किद् पुरः स्यात् । विदुरः , छिदुरः , भिदुर: भियो रु-रुक-लुकम् ।५।२।७६॥ शीलादिसदर्थाद् भिय: कित एते स्युः । भीरुः , भीरुकः , भीलुकः ॥७६।। सृ-जीण-नशष्ट्वरप् ।५।२।७७॥ एभ्य: शीलादिसदर्थेभ्यः कित् ट्वरप् स्यात् । सृत्वरी , जित्वरी , इत्वर: Page #311 -------------------------------------------------------------------------- ________________ २६२ स्वोपज्ञलघुवृत्तिविभूषितं , नश्वरः ||७७|| गत्वरः ।५।२।७८॥ गमेष्ट्वरप् मश्च त् निपात्यते । गत्वरी ।।७८।। स्म्यजस-हिंस-दीप-कम्प-कम-नमो रः ।५।२।७९॥ एभ्य: शीलादिसदर्थेभ्यो र: स्यात् । स्मेरम् , अजस्रम् , हिंस्रः , दीप्रः , कम्प्रः , कम्रः , नम्रः ॥७९॥ तृषि-धृषि-स्वपो नजिङ् ।५।२।८०॥ एभ्य: शीलादिसदर्थेभ्यो नजिङ् स्यात् । तृष्णक् , धृष्णक् , स्वप्नजौ।।८०|| स्थेश-भास-पिस-कसो वरः ।५।२।८१॥ एभ्य: शीलादिसदर्थेभ्यो वर: स्यात् । स्थावर: , ईश्वरः , भास्वरः , पेस्वर: , विकस्वरः ।।८१॥ यायावरः ।५।२।८२॥ यातेर्यङन्तात् शीलादिसदाद् वर: स्यात् । यायावरः |८२।। दिद्युद्-दहृद्-जगज्जुहू-वाक्-प्राट्-धी-श्री-द्रू-मू-ज्वायतस्तू-कटपूपब्रिाड्-भ्राजादयः किपः ।५।२।८३॥ ___ एते किबन्ताः शीलादौ सत्यर्थे निपात्यन्ते । दिद्युत् , ददृत् , जगत् , जुहू: , वाक् , तत्त्वप्राट् , धीः , श्री: , शतद्रूः , मू: , जू: , आयतस्तू: , कटपूः , परिव्राट् , विभ्राट् , भाः ॥८३॥ शं-सं-स्वयं-वि-प्राद् भुवो डुः ।५।२।८४॥ • एभ्यः पराद् भुवः गदर्थाद् डुः स्यात् । शम्भु: , सम्भुः , स्वयम्भुः , विभुः , प्रभुः ॥८४|| पुव इस्रो दैवते ।५।२।८५॥ सदर्थात् पुवो दैवते कर्तरि इत्र: स्यात् । पवित्रोऽर्हन् ।।८५|| ऋषि-नाम्नोः करणे ।५।२।८६॥ ऋषि-संज्ञयो: सदर्थात् पुव: करणे इत्र: स्यात् । पवित्रोऽयमृषि: , दर्भ: पवित्रः ।।८६।। Page #312 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् लू-धू-सू-खन-चर-सहाऽर्तेः ।५।२१८७॥ एभ्य: सदर्थेभ्य: करणे इत्र: स्यात् । लवित्रम् , धुवित्रम् , सवित्रम् , खनित्रम् , चरित्रम् , सहित्रम् , अरित्रम् ।।८७|| नी-दाव्-शसू-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पा-नहस्त्र ।५।२।८८॥ एभ्य: सदर्थेभ्य: करणे त्रट् स्यात् । नेत्रम् , दात्रम् , शस्त्रम् , योत्रम् , योक्त्रम् , स्तोत्रम् , तोत्रम् , सेत्रम् , सेक्त्रम् , मेढ़म् , पत्त्रम् , पात्री , नदी ।।८८|| हल-क्रोडाऽऽस्ये पुवः ।५।२।८९॥ सदर्थात् पुवो हल-क्रोडयोर्मुखे करणे त्रट् स्यात् । पोत्रम् ॥८९|| दंशेस्त्रः ।५२।९०॥ सदर्थाद् दंशे करणे त्र: स्यात् । दंष्ट्रा ॥९०॥ . धात्री।५।२।९१॥ ट्धेर्धागो वा कर्मणि त्रट् स्यात् । धात्री ॥११॥ ज्ञानेच्छा-ऽर्चार्थ-जीच्छील्यादिभ्यः क्तः ।५।२।९२॥ ज्ञानेच्छा-ऽर्चार्थेभ्यो जीभ्यः शीलादिभ्यश्च सदर्थेभ्य: क्त: स्यात् । राज्ञां ज्ञात: , राज्ञामिष्टः , राज्ञां पूजितः , मिन्नः , शीलित: , रक्षितः ॥९२|| उणादयः ।५।२।९३॥ सदर्थाद् धातोरुणादयो बहुलं स्युः । कारुः , ईडः ॥९३॥ __ [इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] पञ्चमस्याध्यायस्य द्वितीय: पाद: समाप्त: ।।५।२।। अकृत्वाऽऽसननिर्बन्धमभित्त्वा पावनी गतिम् । सिद्धराजः परपुरप्रवेशवशितां ययौ ॥१८॥ १. समाप्तः P1 विना नास्ति । Page #313 -------------------------------------------------------------------------- ________________ २६४ स्वोपज्ञलघुवृत्तिविभूषितं [ तृतीय: पाद: ] वर्त्यति गम्यादिः ॥५॥३॥१॥ गम्यादयो भविष्यत्यर्थे इन्नाद्यन्ता: साधव: स्युः । गमी ग्रामम् , आगामी ॥१॥ वा हेतुसिद्धौ क्तः ।५।३॥२॥ वर्त्यदर्थाद् धातोर्धात्वर्थहेतोः सिद्धौ सत्यां क्तो वा स्यात् । मेघश्चेद् वृष्टः सम्पन्ना: सम्पत्स्यन्ते वा शालयः ॥२॥ कषोऽनिटः ।५।३।३।। कषेः कृच्छ्र-गहनयोरनिड्धातोर्वर्ण्यदर्थात् क्त: स्यात् । कष्टम् , कष्टा दिशस्तमसा । अनिट इति किम् ? कषिता: शत्रवः ।।३३।। भविष्यन्ती ।५।३॥४॥ वर्यदर्थाद् धातोर्भविष्यन्ती स्यात् । भोक्ष्यते ॥४|| ___ अनद्यतने श्वस्तनी।५।३१५॥ नास्त्यद्यतनो यत्र तस्मिन् वय॑त्यर्थे वर्तमानाद् धातो: श्वस्तनी स्यात् । कर्ता । अनद्यतन इति किम् ? अद्य श्वो वा गमिष्यति ।।५|| परिदेवने ।५।३।६॥ __ अनुशोचने गम्ये वर्त्यदर्थाद् धातो: श्वस्तनी स्यात् । इयं नु कदा गन्ता यैवं पादौ निधत्ते ? ॥६॥ पुरा-यावतोर्वर्त्तमाना ।५।३।७॥ अनयोरुपपदयोर्वर्ण्यदर्थाद् धातोर्वर्तमाना स्यात् । पुरा भुङ्क्ते , यावद् भुङ्क्ते |७|| कदा-कोर्नवा ।५।३।८॥ अनयोरुपपदयोर्वर्ण्यदर्थाद् धातोर्वर्त्तमाना वा स्यात् । कदा भुङ्क्ते , कदा भोक्ष्यते , कदा भोक्ता ; कर्हि भुङ्क्ते , कर्हि भोक्ता , कर्हि भोक्ष्यते ॥८॥ किंवृत्ते लिप्सायाम् ।५।३।९।। विभक्ति-डतर-डतमान्तस्य किमो वृत्तं किंवृत्तम् , तस्मिन्नुपपदे प्रष्टुर्लिप्सायां Page #314 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २६५ गम्यायां वर्त्यदर्थाद् धातोर्वर्तमाना वा स्यात् । को भवतां भिक्षां ददाति , दास्यति , दाता वा ? एवं कतर: कतम: । किंवृत्त इति किम् ? भिक्षां दास्यति । लिप्सायामिति किम् ? क: पुरं यास्यति ? ||९|| लिप्स्यसिद्धौ ।५।३।१०॥ लब्धुमिष्यमाणाद् भक्तादेः सिद्धौ फलावाप्तौ गम्यायां वर्त्यदर्थाद् धातोर्वर्त्त माना वा स्यात् । यो भिक्षां ददाति , दास्यति , दाता वा , स स्वर्गलोकं याति , यास्यति , याता वा ॥१०॥ पञ्चम्यर्थहेतौ ।५।३।११॥ पञ्चम्यर्थः प्रैषादि: तस्य हेतुरुपाध्यायाऽऽगमनादिः , तस्मिन्नर्थे वर्त्यति वर्तमानाद् धातोर्वर्त्तमाना वा स्यात् । उपाध्यायश्चेद् आगच्छति , आगमिष्यति , आगन्ता वा , अथ त्वं सूत्रमधीष्व ॥११।। सप्तमी चोर्ध्वमौहूर्त्तिके ।५।३।१२॥ ऊर्ध्वं मुहूर्ताद् भव ऊर्ध्वमौहूर्तिक: , तस्मिन् पञ्चम्यर्थहेतौ वय॑त्यर्थे वर्त्तमानाद् धातोः सप्तमी वर्तमाना च वा स्यात् । ऊर्ध्वं मुहूर्तादुपाध्यायश्चेदागच्छेत् , आगच्छति , आगमिष्यति , आगन्ता वा , अथ त्वं तर्कमधीष्व ।।१२।। क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती।५।३।१३॥ यस्माद् धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वर्त्यदर्थाद् धातोस्तुमादयः स्युः । कर्तुम् , कारक: , करिष्यामीति वा याति । क्रियायामिति किम् ? भिक्षिष्ये इत्यस्य जटा: । क्रियार्थायामिति किम् ? धावतस्ते पतिष्यति वास: ।।१३।। कर्मणोऽण् ।५।३॥१४॥ क्रियायां क्रियायामुपपदे कर्मण: पराद् वय॑दर्थाद् धातोरण् स्यात् । कुम्भकारो याति ॥१४॥ भाववचनाः ।५।३।१५॥ भाववचना पञ्-क्त्यादयः , ते क्रियायां क्रियार्थायामुपपदे वर्त्यदर्थाद्धातो: स्युः । पाकाय , पक्तये , पचनाय वा याति ॥१५|| १. चौर्ध्व पा४,५ ।। २. औज़ J1,3, P1 पा४,५ ।। Page #315 -------------------------------------------------------------------------- ________________ २६६ स्वोपज्ञलघुवृत्तिविभूषितं पद-रुज-विश-स्पृशो घञ् ॥५॥३॥१६॥ एभ्यो घञ् स्यात् । पाद: , रोगः , वेश: , स्पर्शः ॥१६॥ सर्तेः स्थिर-व्याधि-बल-मत्स्ये ।५।३॥१७॥ सत्तेरेषु कर्तृषु घञ् स्यात् । सारः स्थिर: , अतीसारो व्याधिः , सारो बलम् , विसारो मत्स्य: ॥१७॥ भावा-ऽकोंः ॥५॥३॥१८॥ भावे कर्तृवर्जे च कारके धातोर्घन् स्यात् । पाक: , प्राकार: , दायो दत्त: ॥१८॥ इङोऽपादाने तु टिद् वा ।५।३॥१९॥ इडो भावा-ऽकोंर्घञ् स्यात् । स चापादाने वा टित् । अध्याय: , उपाध्यायी , उपाध्याया ॥१९॥ श्रो वायु-वर्ण-निवृत्ते ।५।३॥२०॥ श्रो भावा-ऽकोरेष्वर्थेषु पञ् स्यात् । शारो वायुर्वर्णो वा , नीशार: प्रावरणम् |॥२०॥ निरभेः पू-ल्वः ।५।३।२१॥ निरभिभ्यां पराभ्यां यथासङ्ख्यमाभ्यां भावा-ऽकोंर्घञ् स्यात् । निष्पावः , अभिलाव: ॥२१॥ रोरुपसर्गात् ।५।३॥२२॥ उपसर्गपूर्वाद् रौतेर्भावा-ऽकोंर्घञ् स्यात् । संराव: ।।२२।। भू-श्र्यदोऽल् ।५।३।२३॥ एभ्य: उपसर्गपूर्वेभ्यो भावा-ऽकोरल् स्यात् । प्रभवः , संश्रयः , विघस: । उपसर्गादित्येव-भावः , श्राय: , घासः ॥२३॥ न्यादो नवा ।५।३॥२४॥ निपूर्वाददेरलि घस्लभावोऽतो दीर्घश्च वा स्यात् । न्यादः , निघसः ।।२४।। सं-नि-व्युपाद् यमः ।५।३॥२५॥ १. उपाध्यायी उपाध्याया अध्यायः J1 ।। Page #316 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्य उपसर्गेभ्य: पराद् यमेर्भावा-ऽकोरल् वा स्यात् । संयम: , संयाम: ; नियमः , नियामः ; वियमः , वियामः ; उपयमः , उपयामः ॥२५।। नेर्नद-गद-पठ-स्वन-कणः ।५।३॥२६॥ नेरुपसर्गात् परेभ्य एभ्यो भावा-ऽकोरल् वा स्यात् । निनदः , निनाद: ; निगदः , निगादः ; निपठः , निपाठ: ; निस्वनः , निस्वानः ; निक्कण: , निक्काण: ।२६।। वैणे कणः ।५।३॥२७॥ वीणायां भवो वैण: , तदर्थादुपसर्गपूर्वात् कणेर्भावा- कोरल् वा स्यात् । प्रकण: , प्रकाणो वीणायाः । वैण इति किम् ? प्रक्वाण: शृङ्खलस्य ।।२७|| युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः ।५।३।२८॥ इवर्णोवर्णान्तेभ्यो ब्रादेरृदन्तेभ्यो ग्रहेश्च भावा-ऽकोरल् स्यात् । चयः , क्रयः , रख: , लव: , वरः , आदर: , वशः , रण: , गम: , कर: , ग्रह: ||२८|| वर्षादयः क्लीवे ।५।३।२९॥ एतेऽलन्ता: क्लीबे यथादर्शनं भावा-ऽकोर्निपात्यन्ते । वर्षम् , भयम् ।।२९।। समुदोऽजः पशौ ।५।३॥३०॥ आभ्यां परादज: पशुविषयार्थवृत्तेर्भावा-ऽकोरल् स्यात् । समज: पशूनाम् , उदजः पशूनाम् । पशाविति किम् ? समाजो नृणाम् ॥३०॥ सृ-ग्लहः प्रजना-ऽक्षे ।५।३॥३१॥ आभ्यां यथासङ्ख्यं प्रजना-ऽक्षविषयार्थवृत्तिभ्यां भावा-ऽकोरल् स्यात् । गवामुपसरः , अक्षाणां ग्लहः । प्रजनाक्ष इति किम् ? उपसारो भृत्यै राज्ञाम् ।।३१।। पणेर्माने ।५।३।३२॥ पणेर्मानार्थाद् भावा-ऽकोरल् स्यात् । मूलकपण: । मान इति किम् ? पाण: ॥३२॥ संमद-प्रमदौ हर्षे ।५।३॥३३॥ एतौ भावा-ऽकोर्हर्षेऽर्थेऽलन्तौ स्याताम् । संमदः , प्रमदो वा स्त्रीणाम् । हर्ष इति किम् ? संमादः , प्रमाद: ।।३३।। Page #317 -------------------------------------------------------------------------- ________________ २६८ स्वोपज्ञलघुवृत्तिविभूषितं हनोऽन्तर्घना-ऽन्तर्घणौ देशे।५।३॥३४॥ अन्त:पूर्वाद् हन्तेरल् घन्-घणादेशौ च निपात्येते , देशेऽर्थे भावा-ऽकों: । अन्तर्घन: , अन्तर्घणो वा देशः । अन्तर्घातोऽन्यः ॥३४॥ प्रघण-प्रघाणौ गृहांशे ।५।३॥३५॥ प्रपूर्वाद् हन्तेर्गृहांशेऽर्थेऽल् घण्-घाणादेशौ च निपात्येते । प्रघण: , प्रघाणो वा द्वारालिन्दकः । प्रघातोऽन्यः ॥३५|| निघोद्ध-सङ्घोद्धना-ऽपघनोपघ्नं निमित-प्रशस्त-गणा-ऽत्याधानाऽङ्गा-ऽऽसन्नम् ।५।३॥३६॥ हन्तेनिघादयो यथासङ्ख्यं निमिताद्यर्थेषु कृतघत्वादयोऽलन्ता निपात्यन्ते । समन्ततो मितं निमितम् , निघा वृक्षाः ; उद्घः प्रशस्त: , सङ्घः प्राणिसमूह: , अत्याधीयन्ते च्छेदनार्थं कुट्टनार्थं वा काष्ठादीनि यत्र तदत्याधानम् उद्धनः , अपघन: शरीरावयवः , उपघ्न आसन्नः ।।३६।। मूर्ति-निचिता-ऽभ्रे घनः ।५।३॥३७॥ हन्तेर्मूल्दावर्थेऽल् धनादेशश्च निपात्यते । मूर्तिः काठिन्यम् , अभ्रस्य घन: ; निचितं निरन्तरम् , घना: केशाः ; अभ्रं मेघ: , घनः ॥३७|| व्ययो-द्रोः करणे।५।३॥३८॥ एभ्यः पराद् हन्ते: करणेऽल् , घनादेशश्च निपात्यते । विघन: , अयोधनः , द्रुघनः ॥३८॥ स्तम्बाद् घनश्च ।५।३।३९॥ स्तम्बात् पराद् हन्तेरल् , घन-घनादेशौ च निपात्येते , करणे । स्तम्बघ्नो दण्डः , स्तम्बघनो यष्टिः ॥३९।। परेघः ।५।३॥४०॥ परिपूर्वाद् हन्तेरल् , घादेशश्च करणे निपात्यते । परिघोऽर्गला ॥४०॥ ह्वः समाह्वयौ द्यूत-नाम्नोः ।५।३।४१॥ द्यूते नाम्नि चार्थे यथासङ्ख्यं समाङ्पूर्वाद् आङ्पूर्वाच्च ह्वोऽल् , ह्वयादेशश्च १. घणा J1 पा२ ॥ Page #318 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २६९ निपात्यते । समाय: प्राणिद्यूतम् , आह्वय: संज्ञा ॥४१॥ __न्यभ्युप-वेर्वाश्चोत् ।५।३॥४२॥ एभ्यः पराद् ह्वो भावा-ऽकोरल् स्यात् , तद्योगे वा उश्च । निहवः , अभिहव: , उपवहः विहवः ॥४२॥ आङो युद्धे ।५।३॥४३॥ आङो ह्वो युद्धेऽर्थे भावा-ऽकोरल् स्यात् , वा उश्च । आहवो युद्धम् । युद्ध इति किम् ? आह्वायः ॥४३|| आहावो निपानम् ।५।३॥४४॥ निपानं पश्वादिपानार्थो जलाधारः , तस्मिन्नर्थे आयूर्वाद् ह्वो भावा-ऽकोरल् , आहावादेशश्च निपात्यते । आहावो वीनाम् ॥४४॥ भावेऽनुपसर्गात् ।५।३।४५॥ अनुपसर्गाद् भावे ह्वोऽल् स्यात् , वा उश्च । हवः । भाव इति किम् ? व्याप्ये हायः । अनुपसर्गादिति किम् ? आह्वायः ॥४५॥ हनो वा वध् च ।५।३॥४६॥ अनुपसर्गाद् हन्तेर्भावेऽल् वा स्यात् , तद्योगे च हनो वध् । वधः , घात: ॥४६॥ व्यध-जप-मयः ॥५॥३॥४७॥ एभ्योऽनुपसर्गेभ्यो भावा-ऽकोरल् स्यात् । व्यध: , जपः , मदः ।।४७|| नवा कण-यम-हस-स्वनः ।५।३॥४८॥ अनुपसर्गेभ्य एभ्यो भावा-कोरल् वा स्यात् । कण: , काण: ; यम: , यामः ; हस: , हास: ; स्वनः , ग्वानः ॥४८|| आङो रु-प्लाः ।५।३।४९॥ आङः पराभ्यां रु-प्लुभ्यां भावा-ऽकोरल् वा स्यात् । आरव: , आराव: 3; आप्लव: , आप्लाव: ॥४९|| वर्षविघ्नेऽवाद् ग्रहः ।५।३॥५०॥ अवपूर्वाद् ग्रहेवर्षविघ्नेऽर्थे भावा-ऽकोरल् वा स्यात् । अवग्रहः , अवग्राह: Page #319 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूपितं । वर्षविघ्ने इति किम् ? अवग्रहोऽर्थस्य ॥५०॥ ___ प्राद् रश्मि-तुलासूत्रे ।५।३।५१॥ प्रपूर्वाद् ग्रहे रश्मौ तुलासूत्रे चार्थे भावा-ऽकोरल् वा स्यात् । प्रग्रहः , प्रग्राह: ||५|| _वृगो वस्त्रे ।५।३।५२॥ प्रपूर्वाद् वृगो वस्त्रविशेषेऽर्थे भावा-ऽकोरल् वा स्यात् । प्रवरः , प्रावार ; वस्त्र इति किम् ? प्रवरो यतिः ।।५२|| उदः श्रेः ।५।३।५३॥ उत्पूर्वात् श्रेर्भावा-ऽकोरल् वा स्यात् । उच्छ्रयः , उच्छ्रायः ।।५३।। यु-पू-द्रोर्घञ् ।५।३॥५४॥ उत्पूर्वेभ्य एभ्यो भावा-ऽकोंर्घञ् स्यात् । उद्याव: , उत्पाव: , उद्रावः ॥५४|| ग्रहः ।५।३॥५५॥ उत्पूर्वाद् ग्रहेर्भावा-ऽकोंर्घञ् स्यात् । उद्ग्राहः ॥५५।। न्यवाच्छापे ।५।३५६॥ आभ्यां पराद् ग्रहेराक्रोशे गम्ये भावा-ऽकोंर्घञ् स्यात् । निग्राह: , अवग्राहो वा ते जाल्म ! भूयात् । शाप इति किम् ? निग्रहश्चौरस्य ॥५६।। प्राल्लिप्सायाम् ।५।३।५७॥ प्रपूर्वाद् ग्रहेर्लिप्सायां गम्यायां भावा-ऽकोंर्घञ् स्यात् । पात्रप्रग्राहेण चरति पिण्डपातार्थी भिक्षुः । लिप्सायामिति किम् ? सुव: प्रग्रह: शिष्यस्य ॥५७।। समो मुष्टौ ।५।३।५८॥ संपूर्वाद् ग्रहेसृष्टिविषये धात्वर्थे भावा-ऽकोंर्घञ् स्यात् । संग्राहो मल्लस्य । मुष्टाविति किम् ? संग्रह: शिष्यस्य ।।५८।। यु-दु-द्रोः ।५।३।५९॥ संपूर्वेभ्य एभ्यो भावा-ऽकोंर्घञ् स्यात् । संयावः , संदाव: , संद्रावः ।।५९।। नियश्चाऽनुपसर्गाद् वा ।५।३।६०॥ अनुपसर्गात् नियो यु-दु-द्रोश्च भावा-कोंर्घञ् वा स्यात् । नय: , नाय: Page #320 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २७१ , यवः , याव: ; दव: , दाव: ; द्रवः , द्राव: । अनुपसर्गादिति किम् ? प्रणय: ॥६॥ वोदः ।५।३।६१॥ उत्पूर्वात् नियो भावा-ऽकोंर्घञ् वा स्यात् । उन्नाय: , उन्नय: ॥६१।। अवात् ।५।३।६२॥ अवपूर्वात् नियो भावा-ऽकोंर्घञ् स्यात् । अवनाय: ॥६२।। परे ते ।५।३।६३॥ परिपूर्वाद् नियो द्यूतविषयार्थाद् भावा-ऽकोंर्घञ् स्यात् । परिणायेन शारीन् हन्ति । द्यूत इति किम् ? परिणयोऽस्याः ॥६३।। भुवोऽवज्ञाने वा ।५।३।६४॥ परिपूर्वा भुवोऽवज्ञानार्थाद् भावा-ऽकोंर्घञ् वा स्याद् । परिभाव: , परिभव: । अवज्ञान इति किम् ? समन्ताद् भूतिः परिभवः ।।६४|| यज्ञे ग्रहः ।५।३॥६५॥ । परिपूर्वाद् ग्रहेर्यज्ञविषये भावा-ऽकोंर्घञ् स्यात् । पूर्वपरिग्राह: । यज्ञ इति किम् ? परिग्रहोऽर्थस्य ॥६५।। संस्तोः ॥५॥३॥६६॥ संपूर्वात् स्तोर्भावा-ऽकऊर्यज्ञविषये घञ् स्यात् । संस्ताव: छन्दोगानाम् ॥६६।। प्रात् सु-द्रु-स्तोः ।५।३।६७॥ प्रात् परेभ्य एभ्यो भावा-ऽकोंर्घञ् स्यात् । प्रस्राव: , प्रद्राव: , प्रस्तावः ॥६७|| अयज्ञे स्त्रः ।।३।६८॥ प्रपूर्वात् स्त्रो भावा-ऽकोंर्घञ् स्यात् , न चेद् यज्ञविषयः । प्रस्तारः । अयज्ञ इति किम् ? बर्हिष्प्रस्तरः ॥६८।। वेरशब्दे प्रथने ।५।३।६९॥ वे: परात् स्त्रोऽशब्दविषये विस्तीर्णत्वेऽर्थे घञ् स्यात् । विस्तार: पटस्य । प्रथन इति किम् ? तृणस्य विस्तरः । अशब्द इति किम् ? वाक्यविस्तरः ||६९।। छन्दोनाम्नि ।५।३७०॥ Page #321 -------------------------------------------------------------------------- ________________ २७२ स्वोपज्ञलघुवृत्तिविभूषितं विपूर्वात् सो गायत्र्यादिसंज्ञाविषये घञ् स्यात् । विष्टारपङ्क्तिः ॥७०।। क्षु-श्रोः ।५।३।७१॥ विपूर्वाभ्यामाभ्यां भावा-ऽकोंर्घञ् स्यात् । विक्षाव: , विश्रावः ॥७१।। न्युदो ग्रः ।५।३।७२॥ आभ्यां पराद् ग्रो भावा-ऽकोंर्घञ् स्यात् । निगारः , उद्गारः ॥७२।। किरो धान्ये ।५।३।७३॥ न्युत्पूर्वात् किरतेर्धान्यविषयार्थाद् भावा-ऽकोंर्घञ् स्यात् । निकारः , उत्कारो धान्यस्य । धान्य इति किम् ? फलनिकरः ।।७३।। नेषुः ।५।३।७४॥ निपूर्वाद् वुर्धान्यविषयेऽर्थे भावा-ऽकोंर्घञ् स्यात् । नीवारा ब्रीहयः ॥७४।। इणोऽभ्रेषे ।५।३।७५॥ स्थितेरचलनमभ्रेषः , तद्विषयार्थाद् निपूर्वादिणो भावा-ऽकोंर्घञ् स्यात् । न्यायः । अभ्रेष इति किम् ? न्ययं गतश्चौरः ॥७५।। परेः क्रमे ।५।३।७६॥ क्रमः परिपाटिः , तद्विषयार्थात् परिपूर्वादिणो भावा-ऽकोंर्घञ् स्यात् । तव पर्यायो भोक्तुम् । क्रम इति किम् ? पर्ययो गुरोः ॥७६।। व्युपात् शीङः ।५।३।७७॥ आभ्यां परात् क्रमविषयार्थात् शीडो भावा-ऽकोंर्घञ् स्यात् । तव राजविशाय: , मम राजोपशाय: । क्रम इति किम् ? विशयः ॥७७|| हस्तप्राप्ये चेरस्तेये ।५।३।७८॥ हस्तेन प्राप्तुं शक्यं हस्तप्राप्यम् , तद्विषयात् चिगो भावा-ऽकोंर्घञ् स्यात् , न चेत् चेरर्थश्चौर्येण । पुष्पप्रचायः । हस्तप्राप्य इति किम् ? पुष्पप्रचयं करोति वृक्षाग्रे । अस्तेय इति किम् ? स्तेयेन पुष्पप्रचयं करोति ।।७८॥ चिति-देहा-ऽऽवासोपसमाधाने कश्वाऽऽदेः ।५।३॥७९॥ एष्वर्थेषु चेर्भावा-ऽकोंर्घञ् स्यात् , तद्योगे च चेरादेः क् । चीयत इति १. विशेषे पा१ पासं२ पा३, P3 बृहद्वृत्तौ च ।। २. कः पा२ ॥ Page #322 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २७३ चितिर्यज्ञेऽग्निविशेषस्तदाधारो वा , आकायमग्निं चिन्वीत ; कायो देहः , ऋषिनिकाय: ; उपसमाधानपर्युपरि राशीकरणम् , गोमयनिकाय: ॥७९|| सद्धेऽनूइँ ।५।३।८०॥ नास्ति कस्यचिदुपरि किश्चिद् यस्मिन् सोऽनूर्ध्वः , तस्मिंश्चेत् प्राणिसमुदायेऽर्थे भावा-ऽकोंर्घञ् स्यात् , तद्योगे चाऽऽदे: क् । तार्किकनिकाय: । सङ्घ इति किम् ? सारसमुच्चयः । अनूर्ध्व इति किम् ? शूकरनिचयः ।।८०।। माने ।५।३।८१॥ माने गम्ये धातोर्भावा-ऽकोंर्घञ् स्यात् । एको निष्पावः , समित्संग्राह: । मान इति किम् ? निश्चयः ॥८१।। स्थादिभ्यः कः ।५।३।८२॥ एभ्यो भावा-ऽकों: क: स्यात् । आखूत्थो वर्त्तते , प्रस्थः , प्रपा ||८२|| ट्वितोऽथुः ।५।३।८३॥ ट्वितो धातोर्भावा-ऽकोरथुः स्यात् । वेपथुः ॥८३।। ड्वितस्बिमक् तत्कृतम् ।५।३।८४॥ ड्वितो धातोर्भावा-ऽकोंस्त्रिमक् स्यात् , तेन धात्वर्थेन कृतमित्यर्थे । पक्किमम् ॥८४|| यजि-स्वपि-रक्षि-यति-प्रच्छो नः ।५।३।८५॥ ___ एभ्यो भावा-ऽकर्बोर्न: स्यात् । यज्ञः , स्वप्नः , रक्ष्णः , यत्नः , प्रश्न: ||८५|| विच्छो नङ् ।५।३।८६॥ विच्छे वा-ऽकोर्नङ् स्यात् । विश्नः।।८६।। उपसर्गाद् दः किः ।५।३।८७ . उपसर्गपूर्वाद् दासंज्ञाद् भावा-ऽकों: कि: स्यात् । आदि: , निधिः ।।८७|| व्याप्यादाधारे ।५।३।८८॥ व्याप्यात् पराद् दासंज्ञादाधारे कि: स्यात् । जलधिः ॥८८|| १. कुतश्चिदुपरि किञ्चिद् पा१,३,४,५, P3 || २. कः J2 ।। Page #323 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं अन्तर्द्धिः ।५।३।८९॥ अन्त:पूर्वाद् धागो भावा-ऽकों: कि: स्यात् । अन्तर्द्धि: ।।८।। अभिव्याप्तौ भावेऽन-जिन् ।५।३।९०॥ अभिव्याप्तौ गम्यायां धातोर्भावेऽन-जिनौ स्याताम् । संरवणम् , सांराविणम् । अभिव्याप्ताविति किम् ? संरावः ॥९०।। स्त्रियां क्तिः ।५।३।९१॥ धातोर्भावा-ऽकों: स्त्रियां क्ति: स्यात् । कृतिः । स्त्रियामिति किम् ? कार: ॥९ ॥ वादिभ्यः ।५।३।९२॥ एभ्यो धातुभ्या भावा-ऽकों: स्त्रियां क्ति: स्यात् । श्रुतिः , प्रतिश्रुत् , संपत्तिः , संपत् ।।९२॥ समिणासुगः ।५।३।९३॥ संपूर्वादिण आङ्पूर्वात सुगच भावा-ऽकों: स्त्रियां क्ति: स्यात् । समिति: , आसुतिः ॥९३।। साति-हेति-यूति-जूति-ज्ञप्ति-कीर्त्तिः ।५।३।९४॥ एते भावा-ऽकों: क्न्यन्ता निपात्यन्ते । साति: , हेति: , यूति: , जूति: , ज्ञप्ति: , कीर्तिः ॥१४॥ गा-पा-पचो भावे ।५।३।९५॥ एभ्यो भावे स्त्रियां ति: स्यात् । सङ्गीति: , प्रपीति: , पक्तिः ॥९५।। स्थो वा ।५।३।९६॥ स्थो भावे स्त्रियां क्तिर्वा स्यात् । प्रस्थितिः , आस्था ।।९६।। आस्यटि-व्रज्-यजः क्यप् ।५।३।९७॥ एभ्यो भावे स्त्रियां क्यप् स्यात् । आस्या , अट्या , व्रज्या , इज्या ॥९७|| भृगो नाम्नि ।५।३।९८॥ भृगो भावे स्त्रियां संज्ञायां क्यप् स्यात् । भृत्या । नाम्नीति किम् ? भृति: ।।९८॥ Page #324 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २७५ समज-निपत्रिपद-शीङ्-सुग-विदि-चरि-मनीणः ।५।३।९९॥ एभ्यो भावा-ऽकों: स्त्रियां नाम्नि क्यप् स्यात् । समज्या , निपत्या , निपद्या , निषद्या , शय्या , सुत्या , विद्या , चर्या , मन्या , इत्या । नाम्नीत्येव-संवीतिः ।।१९।। कृगः श च वा ।५।३।१००॥ कृगो भावा-ऽकों: स्त्रियां शो वा स्यात् , क्यप् च । क्रिया , कृत्या , कृतिः ॥१०॥ मृगयेच्छा-याच्जा-तृष्णा-कृपा-भा-श्रद्धा-ऽन्तर्द्धा ।५।३।१०१॥ एते स्त्रियां निपात्यन्ते ॥१०१|| परेः सृ-चरेर्यः ।५।३।१०२॥ परिपूर्वाभ्यामाभ्यां भावा-ऽकों: स्त्रियां य: स्यात् । परिसर्या , परिचर्या ।।१०२।। वाऽटाट्यात् ।५।३।१०३॥ अटेर्यङन्तात् स्त्रियां भावा-ऽकोर्यो वा स्यात् । अटाट्या , अटाटा ।।१०३।। जागुरश्च ।५।३।१०४॥ जागु: स्त्रियां भावा-ऽकों: अ: यश्च स्यात् । जागरा , जागर्या ॥१०४|| शंसि-प्रत्ययात् ।५।३।१०५॥ शंसे: प्रत्ययान्ताच भावा-ऽकों: स्त्रियाम: स्यात् । प्रशंसा , गोपाया ॥१०५।। क्तेटो गुरोर्व्यञ्जनात् ।५।३।१०६॥ क्तस्येट् यस्मात् ततो गुरुमतो व्यञ्जनान्ताद् धातोर्भावा-कोर: स्यात् । ईहा । क्तेट इति किम् ? स्रस्तिः । गुरोरिति किम् ? स्फूर्तिः । व्यञ्जनादिति किम् ? संशीतिः ॥१०६॥ पितोऽङ् ।५।३।१०७॥ षितो धातोर्भावा-ऽकों: स्त्रियाम् अङ् स्यात् । पचा ॥१०७।। भिदादयः ।५।३।१०८॥ एते भावा-ऽकों: स्त्रियामडन्ता यथालक्ष्यं निपात्यन्ते। भिदा , छिदा॥१०८।। भीषि-भूषि-चिन्ति-पूजि-कथि-कुम्बि-चर्चि-स्पृहि-तोलि-दोलिभ्यः Page #325 -------------------------------------------------------------------------- ________________ २७६ स्वोपज्ञलघुवृत्तिविभूषितं ।५।३।१०९॥ एभ्यो ण्यन्तेभ्य: स्त्रियां भावा-ऽकोरङ् स्यात् । भीषा , भूषा , चिन्ता , पूजा , कथा , कुम्बा , चर्चा , स्पृहा , तोला , दोला ॥१०९।। उपसर्गादातः ।५।३।११०॥ उपसर्गपूर्वाद् आदन्तात् स्त्रियां भावा-ऽकोरङ् स्यात् । उपदा । उपसर्गादिति किम् ? दत्तिः ॥११०॥ णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः ।५।३।१११॥ ण्यन्ताद् वेत्त्यादिभ्यश्च स्त्रियां भावा-ऽकोरन: स्यात् । कारणा , वेदना , आसना , श्रन्थना , घट्टना , वन्दना ॥१११।। इषोऽनिच्छायाम् ।५।३।११२॥ अनिच्छार्थाद् इषेः स्त्रियां भावा-ऽकरन: स्यात् । अन्वेषणा । अनिच्छायामिति किम् ? इष्टिः ।।११२।। पर्यधेर्वा ।५।३।११३॥ आभ्यां परादनिच्छार्थाद् इर्भावा-ऽकों: स्त्रियामनो वा स्यात् । पर्येषणा , परीष्टिः ; अध्येषणा , अधीष्टिः ॥११३।। क्रुत्संपदादिभ्यः विप् ।५।३।११४॥ क्रुधादिभ्योऽनुपसर्गेभ्य: , पदादिभ्यश्व समादिपूर्वेभ्य: स्त्रियां भावा-ऽकों: क्विप् स्यात् । क्रुत् , युत् ; संपत् , विपत् ।।११४।। भ्यादिभ्यो वा ।५।३।११५॥ एभ्य: स्त्रियां भावा-ऽकों: विप् वा स्यात् । भी: , भीति: ; ह्री: , ह्रीतिः ।।११५|| व्यतिहारेऽनीहादिभ्यो ञः ।५।३।११६॥ व्यतीहारविषयेभ्य ईहादिवर्जेभ्यो धातुभ्य: स्त्रियां ञः स्यात् , बाहुलकाद् भावे । व्यावक्रोशी । अनीहादिभ्य इति किम् ? व्यतीहा , व्यतीक्षा ॥११६|| नजोऽनिः शापे ।५।३।११७॥ नञः पराद्धातो: शापे गम्ये भावा-ऽकों: स्त्रियाम् अनि: स्यात् । अजननिस्ते Page #326 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २७७ भूयात् । शाप इति किम् ? अकृति: पटस्य ।।११७|| ___ ग्ला-हा-ज्यः ।५।३।११८॥ एभ्यः स्त्रियां भावा-ऽकोरनि: स्यात् । ग्लानिः , हानिः , ज्यानिः ॥११८॥ प्रश्ना-ऽऽख्याने वेञ् ।५।३।११९॥ प्रश्ने आख्याने च गम्ये स्त्रियां भावा-ऽकोर्धातोरिञ् वा स्यात् । कां कारिं कारिकां क्रियां कृत्यां कृतिं वा अकार्षी: ? सर्वां कारिं कारिकां क्रियां कृत्यां कृतिं वा अकार्षम् ॥११९।। पर्यायाऽर्हर्णोत्पत्तौ च णकः ।५।३।१२०॥ एष्वर्थेषु प्रश्ना-ऽऽख्यानयोश्च गम्ययो: स्त्रियां भावा-ऽकोर्धातोर्णकः स्यात् । भवत आसिका , भवत: शायिका , अर्हसि त्वमिक्षुभक्षिकाम् , इक्षुभक्षिकां मेधारयसि , इक्षुभक्षिका में उदपादि, कांकारिकामकार्षीः ? सर्वां कारिकामकार्षम् ||१२०|| नाम्नि पुंसि च ।५।३११२१॥ धातो: परो भावा-ऽकों: स्त्रियां संज्ञायां णक: स्यात् , यथालक्ष्यं पुंसि च । प्रच्छर्दिका , शालभञ्जिका , अरोचकः ॥१२१॥ भावे ।५।३।१२२॥ धात्वर्थनिर्देशे स्त्रियां धातोर्णक: स्यात् । शायिका ॥१२२।। क्लीबे क्तः ।५।३।१२३॥ नपुंसके भावे धातो: क्त: स्यात् । हसितं तव । क्लीबे इति किम् ? हास: ||१२३।। ___ अनट् ।५।३।१२४॥ क्लीबे भावेऽर्थे धातोरनट् स्यात् । गमनम् ।।१२४॥ यत्कर्मस्पर्शात् करृङ्गसुखं ततः ।५।३।१२५॥ येन कर्मणा संस्पृष्टस्य कर्तुरङ्गस्य सुखं स्यात् तत: पराद्धातो: क्लीबे भावेऽनट स्यात् । पय:पानं सुखम् । कर्मेति किम् ? तूलिकाया उत्थानं सुखम् । स्पर्शादिति १. भवतः शायिका P2 पासं२ विना नास्ति ।। २. मे P2,P3 पा१,३,४ विना नास्ति । Page #327 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं किम् ? अग्निकुण्डस्योपासनं सुखम् । कत्रिति किम् ? शिष्येण गुरो: स्नापनं सुखम् । अङ्गेति किम् ? पुत्रस्य परिष्वञ्जनं सुखम् । सुखमिति किम् ? कण्टकानां मर्दनम् । नित्यसमासार्थमिदम् ॥१२५।। रम्यादिभ्यः कर्तरि ।५।३।१२६॥ एभ्य: कर्तरि अनट् स्यात् । रमणी , कमनी ॥१२६।। कारणम् ।५।३।१२७॥ कृग: कर्त्तर्यनट् , वृद्धिश्च स्यात् । कारणम् ।।१२७|| भुजि-पत्यादिभ्यः कर्मा-ऽपादाने ।५।३।१२८॥ भुज्यादेः कर्मणि , पत्यादेश्चाऽपादानेऽनट् स्यात् । भोजनम् , निरदनम् ; प्रपतनः , अपादानम् ॥१२८|| करणा-ऽऽधारे ।५।३।१२९॥ अनयोरर्थयोर्धातोरनट् स्याद् । एषणी , सक्तुधानी ॥१२९।। पुनाम्नि घः ।५।३।१३०॥ पुंस: संज्ञायां गम्यायां धातो: करणा-ऽऽधारयोर्घ: स्यात् । दन्तच्छद: , आकरः । पुमिति किम् ? विचयनी । नाम्नीति किम् ? प्रहरणो दण्डः ॥१३०|| गोचर-संचर-वह-व्रज-व्यज-खला-ऽऽपण-निगम-बक-भग-कषाऽऽकष-निकषम् ।५।३।१३१॥ ___ एते करणा-ऽऽधारयोः पुनाम्नि घान्ता निपात्यन्ते । गोचर: , संचर: , वहः , व्रजः , व्यज: , खलः , आपण: , निगमः , बक: बाहुलकात् कर्त्तरि , भगः , बाहुलकाद् भगम् , कषः , आकष: , निकषः ॥१३१।। __व्यञ्जनाद् घञ्।५।३।१३२॥ व्यञ्जनान्ताद् धातो: पुन्नाम्नि करणा-ऽऽधारे घञ् स्यात् । वेद: ।।१३२।। अवात् तृ-स्तृभ्याम् ।५।३।१३३॥ आभ्यामवपूर्वाभ्यां करणा-ऽऽधारयोः पुनाम्नि घञ् स्यात् । अवतारः , अवस्तारः ॥१३३॥ न्याया-ऽऽवाया-ऽध्यायोद्याव-संहारा-ऽवहारा-ऽऽधार-दार-जारम् Page #328 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।५।३।१३४॥ एते पुनाम्नि करणा-ऽऽधारयोर्घजन्ता निपात्यन्ते । न्याय: , आवाय: , अध्यायः , उद्यावः , संहारः , अवहारः , आधार: , दाराः , जारः ॥१३४|| उदकोऽतोये ।५।३।१३५॥ उत्पूर्वादश्चे: पुनाम्नि करणा-ऽऽधारयोर्घञ् स्यात् , न चेत् तोयविषयो धात्वर्थः । तैलोदङ्कः । अतोय इति किम् ? उदकोदञ्चनः ॥१३५।। _ आनायो जालम् ।५।३।१३६।। आयूर्वात् निय: करणे पुन्नाम्नि जालेऽर्थे घञ् स्यात् । आनायो मत्स्यानाम् ।।१३६।। खनो ड-डरेके-कवक-घं च ।५।३।१३७॥ खनेः पुनाम्नि करणा-ऽऽधारयोरेते , घञ् च स्युः । आख: , आखर: , आखनिकः , आखनिकवकः , आखन: , आखानः ॥१३७|| इ-कि-श्तिव् स्वरूपा-ऽर्थे ।५।३।१३८॥ धातो: स्वरूपेऽर्थे च वाच्ये एते स्युः । भञ्जिः , क्रुधिः , वेत्तिः ; अर्थे यजेरङ्गानि , भुजि: क्रियते , पचति: वृत्तः ।।१३८|| दुः-स्वीपतः कृच्छ्रा-ऽकृच्छ्रार्थे खल् ।५।३।१३९॥ कृच्छ्रवृत्तेर्दुरोऽर्थादकृच्छ्रवृत्तिभ्यां च स्वीषद्भ्यां पराद् धातो: खल् स्यात् । दुःशयम् , दुष्करः ; सुशयम् , सुकर: ; ईषच्छयम् , ईषत्करः । कृच्छाकृच्छ्रार्थ इति किम् ? ईषल्लभ्यं धनम् ।।१३९।। व्यर्थे क प्याद् भू-कृगः ।५।३।१४०॥ कृच्छ्रा-ऽकृच्छ्रार्थेभ्यो दुः-स्वीषद्भ्य: पराभ्यां च्च्यर्थवृत्तिकर्तृ-कर्मवाचिभ्यां पराभ्यां यथासङ्ख्यं भू-कृग्भ्यां पर: खल् स्यात् । दुराढ्यंभवम् , स्वायंभवम् , ईषदाढयंभवं भवता ; दुराढ्यंकर: , स्वाढयंकरः , ईषदाढयंकरश्चैत्रस्त्वया । च्व्यर्थ इति किम् ? दुराढयेन भूयते ॥१४०॥ शासू-युधि-दृशि-धृषि-मृषा-ऽऽतोऽनः ।५।३३१४१॥ १. च्छार्थात् J1, पा३,५, बृहद्धृत्तिं च विना ।। २. कृच्छादिति P2, पा४ । कृच्छार्थाभ्यामिति पा२ ॥ Page #329 -------------------------------------------------------------------------- ________________ २८० स्वोपज्ञलघुवृत्तिविभूषितं कृच्छ्रा-ऽकृच्छ्रार्थदुः-स्वीषत्पूर्वेभ्य एभ्य आदन्ताच्च धातोरन: स्यात् । दुःशासनः , सुशासन: , ईषच्छासनः ; एवं दुर्योधनः , दुर्दर्शनः , दुर्धर्षण: , दुर्मर्षण: , दुरुत्थानम् ।।१४१।। [इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] पञ्चमस्याध्यायस्य तृतीय: पाद: समाप्त: ।।५।३।। मात्रयाप्यधिकं किञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥१९॥ १. समाप्त: J3 नास्ति ।। Page #330 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २८१ [ चतुर्थः पादः ] सत्सामीप्ये सद्वद् वा ।५।४।१॥ समीपमेव सामीप्यम् , वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमानाद् धातोर्वर्त्तमाने इव प्रत्यया वा स्युः । कदा चैत्र ! आगतोऽसि ? अयमागच्छामि , आगच्छन्तमेव मां विद्धि ; पक्षे-अयमागमम् , एषोऽस्म्यागत: ; कदा मैत्र ! गमिष्यसि ? एष गच्छामि , गच्छन्तमेव मां विद्धि ; पक्षे-एष गमिष्यामि , गन्ताऽस्मि , गमिष्यन्तमेव मां विद्धि ।।१।। भूतवच्चाऽऽशंस्ये वा ।५।४२॥ अनागतस्यार्थस्य प्राप्तुमिच्छा आशंसा , तद्विषयः आशंस्यः , तदर्थाद् धातोर्भूतवत् सद्वच प्रत्यया वा स्युः । उपाध्यायश्चेदागमत् , एते तर्कमध्यगीष्महि , उपाध्यायश्चेदागच्छति , एते तर्कमधीमहे ; पक्षे-उपाध्यायश्चेदागमिष्यति , आगन्ता वा , एते तर्कमध्येष्यामहे , अध्येतास्महे वा । आशंस्य इति किम् ? उपाध्याय आगमिष्यति तर्कमध्येष्यते मैत्रः ॥२॥ क्षिप्रा-ऽऽशंसाऽर्थयोर्भविष्यन्ती-सप्तम्यौ ।५।४॥३॥ क्षिप्रार्था-ऽऽशंसार्थयोरुपपपदयोराशंस्यार्थाद् धातोर्यथासङ्खचं भविष्यन्तीसप्तम्यौ स्याताम् । उपाध्यायश्चेदागच्छति , आगमत् , आगमिष्यति , आगन्ता , क्षिप्रमाशु एते सिद्धान्तमध्येष्यामहे ; उपाध्यायश्चेदागच्छति , आगमत् आगमिष्यति , आगन्ता , आशंसे संभावये युक्तोऽधीयीय ॥३॥ सम्भावने सिद्धवत् ।।४।४॥ हेतोः शक्तिश्रद्धानं सम्भावनम् , तस्मिन् विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत् प्रत्ययाः स्युः । समये चेत् प्रयत्नोऽभूद् उदभूवन विभूतयः ।।४।। नाऽनद्यतनः प्रबन्धा-ऽऽसत्त्योः ।५।४।५॥ धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यायां धातोरनद्यतनविहितः प्रत्ययो न स्यात् । यावज्जीवं भृशमन्नमदात् , दास्यति वा ; येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्तिष्ट , येयं पौर्णमास्यागामिन्यस्यां जिनमह: प्रवर्तिष्यते ।।५।। १. धात्वर्थे च प्रबन्धे J1 ॥ Page #331 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं एष्यत्यवधौ देशस्याऽर्वाग्भागे |५|४|६ ॥ देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवार्वाग्भागे य एष्यन्नर्थस्तद्वृत्तेर्धातोरनद्यतनविहितः प्रत्ययो न स्यात् । योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे । एष्यतीति किम् ? योऽयमध्वाऽतिक्रान्त आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र युक्ता द्विरध्यैमहि । अवधाविति किम् ? योऽयमध्वा निरवधिको गन्तव्यः, तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे | अर्वाग्भाग इति किम् ? योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् तस्य यत् परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे || ६ || I कालस्याऽनहोरात्राणाम् |५|४|७|| २८२ 9 कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवार्वाग्भागे य एष्यन्नर्थस्तद्वृत्ते - र्धातोरनद्यतनविहितः प्रत्ययो न स्यात्, न चेत् सोऽर्वाग्भागोऽहोरात्राणाम् । योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहायण्यास्तत्र जिनपूजां करिष्यामः । अहोरात्राणामिति किम् ? योऽयं मास आगामी, तस्य योsवरः पञ्चदशरात्रस्तत्र युक्ताद्विध्येता ||७|| ? परेवा |५|४|८|| कालस्य योऽवधिस्तद्वाचिन्युपपदे, कालस्यैव परे भागेऽनहोरात्रसम्बन्धिनि य एष्यन्नर्थस्तद्वृत्तेर्धातोरनद्यतनविहितः प्रत्ययो वा स्यात् । आगामिनो वत्सरस्याऽऽ ग्रहायण्याः परस्ताद् द्विः सूत्रमध्येष्यामहे, अध्येतास्महे वा ॥ ८ ॥ सप्तम्यर्थे क्रियाऽतिपत्तौ क्रियाऽतिपत्तिः | ५|४|९|| सप्तम्या अर्थो निमित्तं हेतुफलकथनादि सामग्रयम्, कुतश्चिद् वैगुण्यात् क्रियाया अनभिनिर्वृत्तौ सत्यामेष्यदर्थाद् धातोः सप्तम्यर्थे क्रियाऽतिपत्तिः स्यात् । दक्षिणेन चेद् अयास्यत् न शकटं पर्याभविष्यत् ||९|| भूते |५|४|१०|| भूतार्थाद् धातोः क्रियाऽतिपत्तौ सत्यां सप्तम्यर्थे क्रियाऽतिपत्तिः स्यात् । दृष्टो मया तव पुत्रोऽन्नार्थी चङ्क्रम्यमाणः, अपरश्चातिथ्यर्थी, यदि स तेन दृष्टोऽभविष्यदुताभोक्ष्यत, अप्यभोक्ष्यत ॥ १० ॥ वोतात् प्राक् |५|४|११ ॥ Page #332 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २८३ सप्तम्युताऽप्योर्बाढे [५/४/२१] इत्यत्र यदुतशब्दसंकीर्तनं तत: प्राक् सप्तम्यर्थे क्रियात्तिपत्तौ भूतार्थाद्धातोर्वा क्रियाऽतिपत्ति: स्यात्। कथं नाम संयत: सन्ननागाढे तत्रभवान् आधायकृतमसेविष्यत , धिग् गर्हामहे ; पक्षे-कथं सेवेत ? कथं सेवते ? धिग् गर्हामहे । उतात् प्रागिति किम् ? कालो यदभोक्ष्यत भवान् ।।११।। क्षेपेऽपि-जात्वोर्वर्तमाना ।५।४।१२॥ क्षेपे गम्येऽपि-जात्वोरुपपदयोर्धातोर्वर्त्तमाना स्यात् । अपि तत्रभवान् जन्तून् हिनस्ति ? जातु तत्रभवान् भूतानि हिनस्ति ? धिग् गर्हामहे ॥१२॥ कथमि सप्तमी च वा ।५।४।१३॥ कथं शब्दे उपपदे क्षेपे गम्ये धातो: सप्तमी वर्तमाना च वा स्यात् । कथं नाम तत्रभवान् मांसं भक्षयेत् ? भक्षयति वा ? गर्हामहे अन्याय्यमेतत् ; पक्षे-अबभक्षत् , अभक्षयत् , भक्षयाञ्चकार , भक्षयिता , भक्षयिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियाऽतिपतने वा क्रियाऽतिपत्तिः -कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ? पक्षे-यथाप्राप्तम् ; भविष्यति तु क्रियातिपतने नित्यमेव सा-कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ॥१३॥ किंवृत्ते सप्तमी-भविष्यन्त्यौ ।५।४।१४॥ ___ किंवृत्ते उपपदे क्षेपे गम्ये धातो: सप्तमी-भविष्यन्त्यौ स्याताम्। किं तत्रभवाननृतं ब्रूयाद् , वक्ष्यति वा ? को नाम , कतरो नाम , कतमो नाम यस्मै तत्रभवान् अनृतं ब्रूयाद् , वक्ष्यति वा ? ।।१४।। अश्रद्धा-ऽमर्षेऽन्यत्रापि ।५।४।१५॥ अकिंवृत्ते किंवृत्ते चोपपदेऽश्रद्धा-ऽमर्षयोर्गम्ययोः सप्तमी-भविष्यन्त्यौ स्याताम् । न श्रद्दधे , न सम्भावयामि तत्रभवान् नामाऽदत्तं गृह्णीयात् , ग्रहीष्यति वा , न श्रद्दधे , किं तत्रभवान् अदत्तमाददीत , आदास्यते वा ? न मर्पयामि , न क्षमे तत्रभवान् नामादत्तं गृह्णीयात् ग्रहीष्यति वा ॥१५|| किङ्किलाऽस्त्यर्थयोर्भविष्यन्ती ।।४।१६॥ किङ्किलेऽस्त्यर्थे चोपपदेऽश्रद्धा-ऽमर्षयोर्गम्ययोर्भविष्यन्ती स्यात् । न श्रद्दधे , न मर्षयामि किङ्किल नाम तत्रभवान् परदारानुपकरिष्यते , न श्रद्दधे , न १. पत्तिः स्यात् P1 || Page #333 -------------------------------------------------------------------------- ________________ २८४ स्वोपज्ञलघुवृत्तिविभूषितं मर्षयामि , अस्ति नाम , भवति नाम तत्रभवान् परदारानुपकरिष्यते ।।१६।। जातु-यद्-यदा-यदौ सप्तमी ।।४।१७॥ एषूपपदेष्वश्रद्धा-ऽमर्षयोः सप्तमी स्यात् । न श्रद्दधे , न क्षमे जातु तत्रभवान् सुरां पिबेत् , एवं यत् , यदा , यदि सुरां पिबेत् ।।१७|| क्षेपे च यच्च यत्रे ।।४।१८॥ ___ यच्च-यत्रयोरुपपदयोः क्षेपेऽश्रद्धा-ऽमर्षयोश्च गम्ययोः सप्तमी स्यात् । धिग् गर्हामहे यच्च यत्र वा तत्रभवानस्मान् आक्रोशेत् , न श्रद्दधे , न क्षमे यच्च यत्र वा तत्रभवान् परिवादं कथयेत् ॥१८|| चित्रे ।५।४।१९॥ आश्चर्ये गम्ये यच्च-यत्रयोरुपपदयो: सप्तमी स्यात् । चित्रमाश्चर्यं यच्च यत्र वा तत्रभवान् अकल्प्यं सेवेत ॥१९।। शेषे भविष्यन्त्ययदौ ।५।४।२०॥ यच्च-यत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्ये भविष्यन्ती स्यात् , न तु यदिशब्दे । चित्रमाश्चर्यमन्धो नाम गिरिमारोक्ष्यति । शेष इति किम् ? यच्च-यत्रयोः पूर्वेण सप्तम्येव । अयदाविति किम् ? चित्रं यदि स भुञ्जीत ॥२०॥ सप्तम्युता-ऽप्योढे ।५।४।२१॥ बाढार्थयोरुता-ऽप्योरुपपदयोः सप्तमी स्यात् । उत अपि वा कुर्यात् । बाढे इति किम् ? उत दण्ड: पतिष्यति , अपि धास्यति द्वारम् ।।२।। सम्भावनेऽलमर्थे तदर्थानुक्तौ ।।४।२२॥ अलमोऽर्थे शक्तौ यत् सम्भावनं तस्मिन् गम्येऽलमर्थार्थस्याऽप्रयोगे सप्तमी स्यात् । अपि मासमुपवसेत् । अलमर्थ इति किम् ? निदेशस्थायी मे चैत्रः प्रायेण यास्यति । तदर्थानुक्ताविति किम् ? शक्तश्चैत्रो धर्मं करिष्यति ।।२२।। __ अयदि श्रद्धाधातौ नवा ।५।४।२३॥ संभावनाऽर्थे धातावुपपदेऽलमर्थविषये संभावने गम्ये सप्तमी वा स्यात् , न तु यच्छब्दे । श्रद्दधे , संभावयामि भुञ्जीत भवान् ; पक्षे-भोक्ष्यते , अभुत , अभुक्त वा । अयदीति किम् ? सम्भावयामि यद् भुञ्जीत भवान् । श्रद्धाधाताविति १. निर्देश पार P2 || Page #334 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २८५ किम् ? अपि शिरसा पर्वतं भिन्द्यात् ।।२३।। सतीच्छाऽर्थात् ।५।४॥२४॥ सदर्थादिच्छार्थात् सप्तमी वा स्यात् । इच्छेत् , इच्छति ।।२४।। वय॑ति हेतु-फले ।५।४॥२५॥ हेतुभूते फलभूते च वय॑त्यर्थे वर्तमानात् सप्तमी वा स्यात् । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् , यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति । वय॑तीति किम् ? दक्षिणेन चेद् याति न शकटं पर्याभवति ॥२५।। कामोक्तावकञ्चिति ।५।४।२६॥ इच्छाप्रवेदने गम्ये सप्तमी स्यात् , न तु कच्चित्प्रयोगे । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् ? कच्चित् जीवति मे माता ॥२६।। इच्छार्थे सप्तमी-पञ्चम्यौ ।५।४।२७॥ इच्छार्थे धातावुपपदे कामोक्तौ गम्यायां सप्तमी-पञ्चम्यौ स्याताम् । इच्छामि भुञ्जीत , भुतां वा भवान् ॥२७|| विधि-निमन्त्रणा-ऽऽमन्त्रणा-ऽधीष्ट-सम्प्रश्न-प्रार्थने ।५।४॥२८॥ विध्यादिविशिष्टेषु कर्तृ-कर्म-भावेषु प्रत्ययार्थेषु सप्तमी-पञ्चम्यौ स्याताम् । विधिः क्रियायां प्रेरणा , कटं कुर्यात् , करोतु भवान्। प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् , द्विसन्ध्यमावश्यकं कुर्यात् , करोतु । यत्र प्रेरणायामेव प्रत्याख्याने कामचारस्तदामन्त्रणम् , इहासीत , आस्ताम् । प्रेरणैव सत्कारपूर्विका अधीष्टम् , व्रतं रक्षेत् , रक्षतु । संप्रश्नः संप्रधारणा , किं नु खलु भो ! व्याकरणमधीयीय , अध्ययै , उत सिद्धान्तमधीयीय , अध्ययै ? । प्रार्थनं याच्ञा , प्रार्थना मे तर्कमधीयीय , अध्ययै ॥२८॥ प्रैषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यौ ।५।४।२९॥ प्रैषादिविशिष्टे कर्नादावर्थे कृत्या: पञ्चमी च स्युः । न्यत्कारपूर्विका प्रेरणा प्रेषः , भवता खलु कट: कार्य: , भवान् कटं करोतु , भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसर: कटकरणे ॥२९॥ सप्तमी चोर्ध्वमौहूर्त्तिके ।५।४।३०॥ प्रैषादिषु गम्येषु ऊर्ध्वमौहूर्त्तिकेऽर्थे वर्तमानात् सप्तमी कृत्य-पञ्चम्यौ च स्यु: Page #335 -------------------------------------------------------------------------- ________________ २८६ स्वोपज्ञलघुवृत्तिविभूषितं । ऊर्ध्वं मुहूर्तात् कटं कुर्यात् भवान् , भवता कट: कार्यः , कटं करोतु भवान् , भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसर: कटकरणे ॥३०॥ स्मे पञ्चमी ।५।४॥३१॥ स्मे उपपदे प्रैषादिषु गम्येषु ऊर्ध्वमौहूर्तिकार्थाद् धातो: पञ्चमी स्यात् । ऊर्ध्वं मुहूर्ताद् भवान् कटं करोतु स्म , भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसर: कटकरणे ||३१|| अधीष्टौ ।५।४॥३२॥ स्मे उपपदेऽध्येषणायां गम्यायां पञ्चमी स्यात् । अङ्ग ! स्म विद्वन् ! अणुव्रतानि रक्ष ||३२|| काल-वेला-समये तुम्वाऽवसरे ।५।४॥३३॥ एषूपपदेष्ववसरे गम्ये धातोस्तुम् वा स्यात् । कालो भोक्तुम् , वेला भोक्तुम् , समयो भोक्तुम् , पक्षे-कालो भोक्तव्यस्य । अवसर इति किम् ? काल: पचति भूतानि ॥३३॥ सप्तमी यदि ।५।४।३४॥ __ यच्छब्दप्रयोगे कालादिषूपपदेषु सप्तमी स्यात् । कालो यदधीयीत भवान् , वेला यद् भुञ्जीत , समयो यत् शयीत ॥३४|| शक्तार्हे कृत्याश्च ।५।४।३५॥ शक्तेऽर्हे च कर्तरि गम्ये कृत्या: सप्तमी च स्युः । भवता खलु भारो वाह्यः , उह्येत , भवान् भारं वहेत् , भवान् हि शक्त: ; भवता खलु कन्या वोढव्या , उह्येत , भवान् खलु कन्यां वहेत् , भवानेतदर्हति ।।३५|| णिन् चाऽऽवश्यका-ऽऽधमर्थे ।५।४॥३६॥ अनयोर्गम्ययोः कर्तरि वाच्ये णिन् कृत्याश्च स्युः । कारी , अवश्यंहारी , अवश्यं गेयो गीतस्य , शतं दायी , गेयो गाथानाम् ।।३६।। अर्हे तृच् ।५।४।३७॥ अर्हे कर्तरि वाच्ये तृच् स्यात् । भवान् कन्याया वोढा ॥३७|| आशिष्याशीः-पञ्चम्यौ ।५।४॥३८॥ आशीर्विशिष्टार्थाद् आशी:-पञ्चम्यौ स्याताम्। जीयात् , जयतात् । आशिषीति Page #336 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २८७ ____२८७ किम् ? चिरं जीवति मैत्रः ॥३८|| माझ्यद्यतनी।५।४॥३९॥ माङि उपपदेऽद्यतनी स्यात् । मा कार्षीत् ।।३९।। सस्मे ह्यस्तनी च ।।४।४०॥ स्मयुक्ते माङ्युपपदे ह्यस्तन्यद्यतनी च स्यात् । मा स्म करोत् , मा स्म कार्षीत् ।।४०॥ धातोः सम्बन्धे प्रत्ययाः ।।४।४१॥ धात्वर्थानां संबन्धे विशेषणविशेष्यभावे सति अयथाकालमपि प्रत्यया: साधव: स्यु । विश्वदृश्वाऽस्य पुत्रो भविता , भावि कृत्यमासीत् , गोमानासीत् ॥४१॥ भृशा-ऽऽभीक्ष्ण्ये हि-स्वौ यथाविधि त-ध्वमौ च तयुष्मदि ।५।४।४२॥ ___ भृशा-ऽऽभीक्ष्ण्ये सर्वकालेऽर्थे वर्तमानाद् धातोः सर्वविभक्तिचनविषये हि-स्वौ स्याताम् , यथाविधि धातो: संबन्धे यत एव धातोर्यस्मिन्नेव कारके हि-स्वौ तस्यैव धातोस्तत्कारकविशिष्टस्यैव सम्बन्धे अनुप्रयोगे सति , तथा पञ्चम्या एव त-ध्वमौ , तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मद्यर्थे हि-स्वौ च स्यातां यथाविधि धातो: सम्बन्धे । लुनीहि लुनीहीत्येवायं लुनातीत्यादि , अधीष्वाधीष्वेत्ये वायमधीते इत्यादि , लुनीत लुनीतेत्येव यूयं लुनीथ , लुनीहि लुनीहीत्येव यूयं लुनीथ , अधीध्वमधीध्वमित्येव यूयमधीध्वे , अधीष्वाधीष्वेत्येव यूयमधीध्वे । यथाविधीति किम् ? लुनीहि लुनीहीत्येवायं लुनाति , छिनत्ति , लूयते वेति धातो: संबन्धे मा भूत् ।।४२।। प्रचये नवा सामान्यार्थस्य ।५।४।४३॥ धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हि-स्वौ , त-ध्वमौ च तद्युष्मदि वा स्याताम् । व्रीहीन् वप , लुनीहि , पुनीहि , इत्येव यतते , यत्यते वा ; पक्षे-व्रीहीन् वपति , लुनाति , पुनाति , इत्येव यतते , यत्यते वा । सूत्रमधीष्व , नियुक्तिमधीष्व , भाष्यमधीष्वेत्येवाधीते , पठ्यते वा ; पक्षे-सूत्रमधीते , नियुक्तिमधीते , भाष्यमधीते , इत्येवाधीते , पठ्यते वा । व्रीहीन् वपत , लुनीत , पुनीतेत्येव यतध्वे , व्रीहीन् वप , लुनीहि १. सर्ववचन P1 || Page #337 -------------------------------------------------------------------------- ________________ २८८ स्वोपज्ञलघुवृत्तिविभूषितं , पुनीहीत्येव चेष्टध्वे ; पक्षे-ब्रीहीन् वपथ , लुनीथ , पुनीथेत्येव यतध्वे । सूत्रमधीध्वं नियुक्तिमधीध्वं भाष्यमधीध्वमित्येवाधीध्वे , सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवाधीध्वे ; पक्षे-सूत्रमधीध्वे नियुक्तिमधीध्वे भाष्यमधीध्वे इत्येवाधीध्वे । सामान्यार्थस्येति किम् ? व्रीहीन् वप लुनीहि पुनीहि इत्येव वपति लुनाति पुनातीति मा भूत् ।।४३॥ निषेधेऽलं-खल्वोः क्त्वा ।५।४।४४॥ निषेधार्थयोरलं-खल्वोरुपपदयोर्धातो: क्त्वा वा स्यात् । अलं कृत्वा , खलु कृत्वा , पक्षे-अलं रुदितेन ॥४४।। पराऽवरे ।५।४।४५॥ परे अवरे च गम्ये क्त्वा वा स्यात् । अतिक्रम्य नदी गिरिः , नद्यतिक्रमेण गिरिः , अप्राप्य नदी गिरिः , नद्यप्राप्त्या गिरिः ।।४।। निमील्यादि-मेङस्तुल्यकर्तृके ।५।४।४६॥ तुल्यो धात्वर्थान्तरेण कर्ता यस्य तवृत्तिभ्यो निमील्यादिभ्यो मेडश्च धातो: सम्बन्धे क्त्वा वा स्यात् । अक्षिणी निमील्य हसति , मुखं व्यादाय स्वपिति , अपमित्य याचते , पक्षे-अपमातुं याचते । तुल्यकर्तृक इति किम् ? चैत्रस्याक्षिनिमीलने मैत्रो हसति ॥४६।। . प्राकाले ।५।४।४७॥ परकालेन धात्वर्थेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद् धातो: सम्बन्धे क्त्वा वा स्यात् । आसित्वा भुङ्क्ते , आस्यते भोक्तुम् । प्राक्काल इति किम् ? भुज्यते पीयते च ॥४७॥ __ ख्णम् चाभीक्ष्ण्ये ५।४॥४८॥ आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानाद् धातो: सम्बन्धे ख्णम् क्त्वा च स्यात् । भोजं भोजं याति , भुक्त्वा भुक्त्वा याति ॥४८॥ पूर्वा-ऽग्रे-प्रथमे ।५।४॥४९॥ एषूपपदेषु परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद् धातो: सम्बन्धे ख्णम् वा स्यात् । पूर्वं भोजं याति , पूर्वं भुक्त्वा याति , एवम्-अग्रे भोजम् , अग्रे भुक्त्वा ; प्रथमं भोजम् , प्रथमं भुक्त्वा ; पूर्वं भुज्यते ततो याति ।।४९।। Page #338 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अन्यथैवं-कथमित्थमः कृगोऽनर्थकात् ||५|४|५० ॥ एभ्यः परात् तुल्यकर्तृकार्थात् कृगोऽनर्थकाद् धातोः सम्बन्धे ख्णम् वा स्यात् । अन्यथाकारम्, एवङ्कारम्, कथङ्कारम्, इत्थङ्कारं भुङ्क्ते, पक्षे - अन्यथा कृत्वा | अनर्थकादिति किम् ? अन्यथा कृत्वा शिरो भुङ्क्ते ॥५०॥ यथा तथादीर्य्योत्तरे | ५|४|५१ || आभ्यां तुल्यकर्तृकार्थादनर्थकात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात्, ईर्ष्यश्चेदुत्तरयति । कथं त्वं भोक्ष्यसे ? इति पृष्टोऽसूयया तं प्रत्याह-यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किं तवानेन ? । ईष्र्योत्तर इति किम् ? यथा कृत्वाऽहं भोये तथा द्रक्ष्यसि ॥५१॥ , शापे व्याप्यात् | ५|४|५२॥ कर्मणः परात् तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात्, आक्रोशे गम्ये । चोरङ्कारमाक्रोशति । शाप इति किम् ? चोरं कृत्वा हेतुभिः कथयति I ॥५२॥ २८९ स्वाद्वर्थाद् अदीर्घात् |५|४|५३॥ स्वाद्वर्थाददीर्घान्ताद् व्याप्यात् परस्मात् तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात् । स्वादुङ्कारं भुङ्क्ते, मिष्टङ्कारं भुङ्क्ते, पक्षे - स्वादुं कृत्वा । अदीर्घादिति किम् ? स्वाद्वीं कृत्वा यवागूं भुङ्क्ते ॥ ५३|| विद्-दृग्भ्यः कात्स्र्त्स्न्ये णम् ||५|४|५४|| कार्त्स्यवतो व्याप्यात् परेभ्यस्तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानेभ्यो विदिभ्यो दृशे धातोः सम्बन्धे णम् वा स्यात् । अतिथिवेदं भोजयति, कन्यादर्शं वरयति | कार्त्स्य इति किम् ? अतिथिं विदित्वा भोजयति ||५४ || यावतो विन्द - जीवः | ५|४|५५ || कार्त्स्यवतो व्याप्याद् यावतः पराभ्यां तुल्यकर्तृकाभ्यां विन्द- जीविभ्यां धातोः सम्बन्धे णम् वा स्यात् । यावद्वेदं भुङ्क्ते, यावज्जीवमधीते ॥ ५५ ॥ चर्मोदरात् पूरे: ।५|४|५६ ॥ आभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकार्थात् पूरयतेर्धातोः सम्बन्धे णम् वा स्यात् । चर्मपूरमास्ते उदरपूरं शेते ॥ ५६ ॥ " Page #339 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं वृष्टिमान ऊलुक् चास्य वा | ५|४|५७ || व्याप्यात् परात् पूरयतेर्धातोः सम्बन्धे णम् वा स्यात्, पूरयतेरूतो लुक् च वा समुदायेन चेद् वृष्टीयत्ता गम्यते । गोष्पदप्रं गोष्पदपूरं वा वृष्टो मेघः ||५७ || चेलार्थात् क्नोपेः | ५ | ४|५८ || चेलार्थाद् व्याप्यात् परात् क्नोपयतेस्तुल्यकर्तृकार्थाद् वृष्टिमाने गम्ये धातोः सम्बन्धे णम् वा स्यात् । चेलक्नोपं वृष्टो मेघः ||५८|| २९० 7 गात्र- पुरुषात् स्रः |५|४|५९ ॥ आभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकार्थात् स्नातेर्वृष्टिमाने गम्ये धातोः सम्बन्धे णम् वा स्यात् । गात्रस्नायं दृष्टः, पुरुषस्नायं वृष्टः ||५९|| शुष्क चूर्ण रूक्षात् पिषस्तस्यैव | ५|४|६० || - एभ्यो व्याप्येभ्यः परात् पिषेर्णम् वा स्यात्, तस्यैव धातोः सम्बन्धे । शुष्कपेषं पिनष्टि एवं चूर्णपेषम्, रूक्षपेषम् ||६०|| " कृग् - ग्रहोऽकृत - जीवात् |५|४|६ १ ॥ आभ्यां व्याप्याभ्यां पराद् यथासङ्ख्यं कृगो ग्रहेश्व तस्यैव सम्बन्धे णम् वा स्यात् । अकृतकारं करोति, जीवग्राहं गृह्णाति ॥ ६१ ॥ निमूलात् कषः | ५|४|६२|| निमूलाद् व्याप्यात् परात् कषेस्तस्यैव सम्बन्धे णम् वा स्यात् । निमूलकाषं कषति निमूलस्य काषं कषति ||६२|| 9 हनश्च समूलात् |५|४|६३ ॥ समूलाद् व्याप्यात् पराद् हन्तेः कषेश्च तस्यैव सम्बन्धे णम् वा स्यात् । समूलघातं हन्ति, समूलकाषं कषति ||६३ || करणेभ्यः |५|४|६४॥ करणार्थाद् पराद् हन्तेस्तस्यैव सम्बन्धे णम् वा स्यात् । पाणिघातं कुड्यमाहन्ति ||६४|| स्व-स्नेहनार्थात् पुष - पिषः | ५|४|६५ || स्वशब्दार्थात् स्नेहनार्थाच्च करणार्थात् पराद् यथासङ्ख्यं पुषः पिषश्च तस्यैव Page #340 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २९१ सम्बन्धे णम् वा स्यात् । स्वपोषं पुष्णाति , एवम् आत्मपोषम् , गोपोषम् । उदपेषं पिनष्टि , एवं क्षीरपेषम् ॥६५॥ । हस्तार्थाद् ग्रह-वर्ति-वृतः ।।४।६६। हस्तार्थात् करणवाचिन: परेभ्य एभ्यस्तस्यैव सम्बन्धे णम् वा स्यात् । हस्तग्राहं गृह्णाति , एवं करग्राहम् , हस्तवर्तं वर्त्तयति , पाणिवत्र्तं वर्तते ॥६६।। बन्धेर्नाम्नि ।५।४।६७॥ बन्धिः प्रकृतिर्नामविशेषणं च , बन्धेर्बन्धनस्य यन्नाम संज्ञा , तद्विषयात् करणार्थात् पराद् बन्धेस्तस्यैव सम्बन्धे णम् वा स्यात् । कौञ्चबन्धम्बद्धः ।।६७|| आधारात् ।५।४।६८॥ आधारार्थात् पराद् बन्धेस्तस्यैव सम्बन्धे णम् वा स्यात् । चारकबन्धम्बद्धः ॥६८।। कर्तुर्जीव-पुरुषानश्-वहः ।५।४।६९।। आभ्यां कर्तृभ्यां पराद् यथासङ्ख्यं नशेर्वहेश्च तस्यैव सम्बन्धे णम् वा स्यात् । जीवनाशं नश्यति , पुरुषवाहं वहति । कर्तुरिति किम् ? जीवेन नश्यति ॥६९।। ऊर्ध्वात् पू:-शुषः ।५।४।७०॥ कर्तुरूर्ध्वात् परात् पूरः शुषश्च तस्यैव सम्बन्धे णम् वा स्यात् । ऊर्ध्वपूरं पूर्यते , ऊर्ध्वशोषं शुष्यति ।।७०।। व्याप्याच्चेवात् ।५।४७१॥ व्याप्यात् कर्तुश्चोपमानात् पराद् धातोस्तस्यैव सम्बन्धे णम् वा स्यात् । सुवर्णनिधायं निहित: , काकनाशं नष्टः ॥७१|| उपात् किरो लवने ।५।४७२॥ उपपूर्वात् किरतेर्लवनार्थस्य धातो: सम्बन्धे णम् वा स्यात् । उपस्कारं मद्रका लुनन्ति । लवन इति किम् ? उपकीर्य याति ॥७२।। दंशेस्तृतीयया ।५।४।७३॥ तृतीयान्तेन योगे तुल्यकर्तृकार्थादुपपूर्वाद् दंशेर्धातो: सम्बन्धे णम् वा स्यात् । मूलकेनोपदंशं मूलकोपदंशम् , मूलकेनोपदश्य भुङ्क्ते ।।७३|| हिंसार्थादेकाऽऽप्यात् ।५।४।७४॥ Page #341 -------------------------------------------------------------------------- ________________ २९२ स्वोपज्ञलघुवृत्तिविभूषितं __ हिंसाद् धातोर्धात्वन्तरेणैकाऽऽप्यात् तुल्यकर्तृकार्थात् तृतीयान्तेन योगे णम् वा स्यात् । दण्डेनोपघातं दण्डोपघातं दण्डेनोपहत्य वा गा: सादयति । एकाप्यादिति किम् ? दण्डेनाहत्य चौरं गोपालो गा: खेटयति ॥७४॥ उपपीड-रुध-कर्षस्तत्सप्तम्या ।।४।७५॥ तया तृतीयया युक्ता सप्तमी तत्सप्तमी , तदन्तेन योगे उपपूर्वेभ्य एभ्यस्तुल्यकर्तृकार्थेभ्यो धातो: सम्बन्धे णम् वा स्यात् । पार्धाभ्यामुपपीडं पार्थोपपीडं शेते , पार्श्वयोरुपपीडं पार्थोपपीडं शेते ; व्रजेनोपरोधं व्रजोपरोधम् , व्रजे उपरोधं व्रजोपरोधं गा: स्थापयति ; पाणिनोपकर्षं पाण्युपकर्षम् , पाणावुपकर्षं पाण्युपकर्ष धाना गृह्णाति ॥७५|| प्रमाण-समासत्त्योः ।५।४७६॥ आयाममानं प्रमाणम् , समासत्तिः संरम्भपूर्वक: सन्निकर्षः , तयोर्गम्ययोस्तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकर्तृकार्थाद् धातो: संबन्धे णम् वा स्यात् । द्वयङ्गुलेनोत्कर्ष व्यङ्गुलोत्कर्षम् , द्व्यङ्गुले उत्कर्ष द्वयङ्गुलोत्कर्षं गण्डिकाश्छिनत्ति ; केशैाहं केशग्राहम् , केदोषु ग्राहं केशग्राहं युध्यन्ते ; पक्षे-द्वयङ्गुलेनोत्कृष्य गण्डिकाश्छिनत्ति ।।७६।। पञ्चम्या त्वरायाम् ।५।४।७७॥ त्वरायां गम्यायां पञ्चम्यन्तेन योगे तुल्यकर्तृकार्थाद् धातो: सम्बन्धे णम् वा स्यात् । शय्याया उत्थायं शय्योत्थायं धावति , पक्षे-शय्याया उत्थाय धावति । त्वरायामिति किम् ? आसनादुत्थाय याति ।।७७॥ द्वितीयया ।५।४।७८॥ द्वितीयान्तेन योगे त्वरायां गम्यायां तुल्यकर्तृकार्थाद् धातो: सम्बन्धे णम् वा स्यात् । लोष्टान् ग्राहं लोष्टग्राहम् , लोष्टान् गृहीत्वा युध्यन्ते ।।७८।। स्वाङ्गेनाऽध्रुवेण ।।४॥७९॥ यस्मिन्नङ्गे च्छिन्ने भिने वा प्राणी न म्रियते तदध्रुवम् , तेन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद् धातो: सम्बन्धे णम् वा स्यात् । भ्रुवौ विक्षेपं भ्रूविक्षेपम् , ध्रुवौ विक्षिप्य वा जल्पति । स्वाङ्गेनेति किम् ? कफमुन्मूल्य जल्पति । अध्रुवेणेति किम् ? शिर उत्क्षिप्य वक्ति ॥७९|| . Page #342 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् परिक्लेश्येन ।।४।८०॥ परिक्लेश्येन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद् धातो: सम्बन्धे णम् वा स्यात् । उरांसि प्रतिपेषं उर:प्रतिपेषम् , उरांसि प्रतिपिष्य वा युध्यन्ते ।।८०॥ विश-पत-पद-स्कन्दो वीप्सा-ऽऽभीक्ष्ण्ये ।५।४।८१॥ द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद् विश्यादेवींप्सा-ऽऽभीक्ष्ण्ययोर्गम्ययोर्धातो: सम्बन्धे णम् वा स्यात् । गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते , गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते , गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते , गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते ; गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते , गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते ; गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते , गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते ; पक्षे-गेहं गेहमनुप्रविश्याऽऽस्ते , गेहमनुप्रविश्यानुप्रविश्याऽऽस्ते इत्यादि ।।८।। कालेन तृष्यस्वः क्रियाऽन्तरे ।।४।८२॥ क्रियाव्यवधायकार्थाभ्यां तृष्यसूभ्यां द्वितीयान्तेन कालार्थेन योगे धातो: सम्बन्धे णम् वा स्यात् । व्यहं तर्षं द्वयहतर्षं गाव: पिबन्ति । व्यहमत्यासं द्वयहात्यासं गाव: पिबन्ति । क्रियान्तर इति किम् ? अहरत्यस्येषून् गतः ।।८२।। नाम्ना ग्रहा-ऽऽदिशः ।५।४।८३॥ नामशब्देन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद् ग्रहेरादिशेश्च धातो: सम्बन्धे णम् वा स्यात् । नामानि ग्राहं नामग्राहमाह्वयति , नामान्यादेशं नामादेशं दत्ते , पक्षे-नाम गृहीत्वा दत्ते ।।८३॥ कृगोऽव्ययेनाऽनिष्टोक्तौ क्त्वा-णमौ ।५।४।८४॥ अव्ययेन योगे तुल्यकर्तृकार्थात् कृगोऽनिष्टोक्तौ गम्यायां धातोः सम्बन्धे क्त्वा-णमौ स्याताम् । ब्राह्मण ! पुत्रस्ते जात: , किं तर्हि वृषल ! नीचैः कृत्वा , नीचैःकृत्य , नीचैःकारं कथयसि ? उच्चै म प्रियमाख्येयम् । अनिष्टोक्ताविति किम् ? उच्चैः कृत्वाऽऽचष्टे - ब्राह्मण ! पुत्रस्ते जात इति । अव्ययेनेति किम् ? ब्राह्मण ! पुत्रस्ते जात: , किं तर्हि वृषल ! मन्दं कृत्वा कथयसि ? ।।८४|| तिर्यचाऽपवर्गे।५।४।८५॥ क्रियासमाप्तौ गम्यायां तिर्यचाऽव्ययेन योगे तुल्यकर्तृकार्थात् कृगो धातो: Page #343 -------------------------------------------------------------------------- ________________ २९४ स्वोपज्ञलघुवृत्तिविभूषितं सम्बन्धे क्त्वा-णमौ स्याताम् । तिर्यक् कृत्वा , तिर्यक्कृत्य , तिर्यक्कारमास्ते । अपवर्ग इति किम् ? तिर्यक् कृत्वा काष्ठं गतः ।।८५॥ स्वाङ्गतळ्यर्थे नाना-विना-धार्थेन भुवश्च ।५।४।८६॥ तसन्तेन स्वाङ्गेन , व्यर्थवृत्तिभिर्नाना-विनाभ्यां धाऽर्थप्रत्ययान्तैश्च योगे तुल्यकर्तृकार्थाद् भुव: कृगश्च धातो: सम्बन्धे क्त्वा-णमौ स्याताम् । मुखतो भूत्वा , मुखतोभूय , मुखतोभावमास्ते ; नाना भूत्वा , नानाभूय , नानाभावं गतः , विना भूत्वा , विनाभूय , विनाभावं गतः ; द्विधा भूत्वा , द्विधाभूय , द्विधाभावमास्ते ; एवं पार्वत: कृत्वा , पार्श्वत:कृत्य , पार्वत:कारं शेते इत्यादि । व्यर्थ इति किम् ? नाना कृत्वा भक्ष्याणि भुते ॥८६॥ तूष्णीमा ।५।४।८७॥ तूष्णीयोगे तुल्यकर्तृकार्थाद् भुवो धातो: सम्बन्धे क्त्वा-णमौ स्याताम् । तूष्णीं भूत्वा , तूष्णीभूय , तूष्णींभावमास्ते ॥८७|| आनुलोम्येऽन्वचा ।।४।८८॥ अन्वचाऽव्ययेन योगे तुल्यकर्तृकार्थाद् भुव आनुलोम्ये गम्ये धातोः सम्बन्धे क्त्वा-णमौ स्याताम् । अन्वग् भूत्वा , अन्वग्भूय , अन्वग्भावमास्ते। आनुलोम्य इति किम् ? अन्वग् भूत्वा विजयते , पश्चाद् भूत्वेत्यर्थः ।।८८|| इच्छार्थे कर्मणः सप्तमी ।५।४।८९॥ इच्छार्थे धातावुपपदे तुल्यकर्तृकार्थात् कर्मभूताद्धातो: सप्तमी स्यात्। भुञ्जीयेति इच्छति । इच्छार्थ इति किम् ? भोजको याति । कर्मण इति किम् ? इच्छन् करोति ।।८९|| शक-धृष-ज्ञा-रभ-लभ-सहा-ऽर्ह-ग्ला-घटा-ऽस्ति-समर्थार्थे च तुम् ।५।४॥९ ॥ शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु च नामसूपपदेषु कर्मभूताद्धातोस्तुम् स्यात् । शक्नोति पारयति वा भोक्तुम् , एवं धृष्णोति , जानाति , आरभते , लभते , सहते , अर्हति , ग्लायति , घटते , अस्ति , समर्थः , इच्छति १. P2,P3सं, पा३, पासं ४, पामू०२ J3 विना – धात्वर्थ J1,2 पा१,५,पामू ४ पासं०२ P1मू० P3मू०॥ Page #344 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २९५ वा भोक्तुम् ।।९०॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ पञ्चमस्याध्यायस्य चतुर्थः पाद: समाप्त: ।।५।४।। ॥ पञ्चमोऽध्याय: समाप्तः । क्षुण्णा: क्षोणिभृतामनेककटका भग्नाऽथ धारा तत: , कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रिया: ! ।। आरूढप्रबलप्रतापदहन: संप्रामधारश्चिरात् , पीत्वा मालवयोषिदश्रुसलिलं हन्ताऽयमेधिष्यते ॥२०॥ १. समाप्तः ॥छ।। संवत् १२२१ वर्षे माधवदि ६ बुधेऽद्येह] ... प्रा(आ?)शाश्रीविद्यामठे लघुवृत्तिपुस्तिका पंडि० वयरसीहेन लेषिता । शुभं भवतु लेखकपाठकयोः ॥ मंगलं महाश्री ॥ .... श्री शान्तिसूरिचरणद्वयपङ्कजालिः(लि)श्री हेमचन्द्रकविपुंगवलृप्तमेतत् । .... - P3 ॥ समाप्तः ॥छ। शिवमस्तु सर्वभूतानां ॥छ।। ग्रं० श्लो० १६७८ संवत् १२०६ आषाढ वदि ५ सोमे ॥छ।। -J1 || Page #345 -------------------------------------------------------------------------- ________________ २९६ ||२|| " तद्धितोऽणादिः | ६|१|१|| वक्ष्यमाणोऽणादिस्तद्धितः स्यात् । औपगवः ||१|| पौत्रादि वृद्धम् |६|१|२॥ परमप्रकृतेर्यत् पौत्रादि अपत्यं तद् वृद्धं स्यात् । गार्ग्यः स्वोपज्ञलघुवृत्तिविभूषितं [ अंथ षष्ठोऽध्यायः ] प्रथमः पादः , वंश्य - ज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा | ६ | १|३|| वंश्यः पित्रादिः स्वस्य हेतुः वंश्ये ज्येष्ठभ्रातरि च जीवति प्रपौत्राद्यपत्यं स्त्रीवर्जं युवा स्यात् । गार्ग्यायणः || ३|| , सपिण्डे वयः - स्थानाधिके जीवद् वा | ६ | १|४॥ समानः पिण्डः सप्तमः पुरुषो यस्य तस्मिन् वयः - स्थानाभ्यामधिके जीवति प्रपौत्राद्यस्त्री जीवद् युवा वा स्यात् । गार्ग्यायणः, गार्यो वा || ४ || युव- वृद्धं कुत्सा - sर्चे वा | ६ | ११५ ॥ युवा वृद्धं चाऽपत्यं यथासङ्खचं कुत्सा - s -ऽर्चयोर्विषये -S युवा वा स्यात् । गार्ग्यः गार्ग्यायणो वा जाल्मः । वृद्धमर्चितम् गार्ग्यायणः, गार्यो वा ||५|| , संज्ञा दुर्वा | ६|१|६|| T हठात् संज्ञा दुर्वा स्यात् । देवदत्तीयाः दैवदत्ताः ||६|| त्यदादिः | ६ | ११७ ॥ असौ दुः स्यात् | त्यदीयम्, तदीयम् ||७|| वृद्धिर्यस्य स्वरेष्वादिः | ६|१|८|| , यस्य स्वराणामादिः स्वरो वृद्धिः स दुः स्यात् । आम्रगुप्तायनिः ||८|| एदो देश एवेयादी | ६ | ११९ ॥ , देशार्थस्यैव यस्य स्वराणामादिरेदोच्च स ईयादौ विधेये दुः स्यात् । सैपुरिका सैपुरिकी ; स्कौनगरिका, स्कौनगरिकी ||९|| प्राग्देशे | ६ | १|१०|| १. षष्ठ- सप्तमाध्याययोर्लघुवृत्ति: पार, P3, J1-2-3 आदर्शानवलम्ब्य संशोधिता || पुत्रस्तु गार्गि: Page #346 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् प्राग्देशार्थस्य यस्य स्वरेष्वादिरेदोद्वा स ईयादौ कार्ये दुः स्यात् । एणीपचनीयः , गोनर्दीयः ॥१०॥ वा-ऽऽद्यात् ।६।१।११॥ वेति आद्यादिति च द्वयमधिकृतं स्यात् , तेन तद्धितप्रसङ्गे पक्षे वाक्यसमासावपि , सूत्रादौ च निर्दिष्टात् प्रत्ययः ।।११।। गोत्रोत्तरपदाद् गोत्रादिवाऽजिह्वाकात्य-हरितकात्यात् ।६।१।१२॥ गोत्रमपत्यम् , जिह्वाकात्य-हरितकात्यवर्जाद् गोत्रप्रत्ययान्तोत्तरपदाद् गोत्रप्रत्ययान्तादिव तद्धितः स्यात् । यथा चारायणीयास्तथा कम्बलचारायणीयाः । अजिह्वेत्यादि किम् ? यथेह ईय:-कातीया: , न तथा जैह्वाकाता: , हारितकाता: ॥१२॥ प्राग जितादण् ।६।१।१३॥ प्राग् जितोक्तेः पादत्रयं यावद् येऽर्थास्तेष्वण् वा स्यात् । औपगवः , माञ्जिष्ठम् ।।१३॥ धनादेः पत्युः ।६।१।१४॥ धनादे: परो य: पतिस्तदन्तात्प्राग्जितीयेऽर्थेऽण् स्यात्। धानपत: , आश्वपत:. ॥१४॥ अनिदम्यणपवादे च दित्यदित्यादित्य-यम-पत्युत्तरपदाभ्यः ।६।१।१५॥ एभ्य: प्राजितीयेऽर्थे इदंवर्जेऽपत्याद्यर्थे योऽणोऽपवादस्तद्विषये च ज्य: स्यात् । दैत्यः , आदित्यः , आदित्य्य: , याम्य: , बार्हस्पत्यः ॥१५।। बहिषष्टीकण् च ।६।१।१६॥ बहिष: प्राग्जितीयेऽर्थे टीकण् ञ्यश्च स्यात् । बाहीक: , बाह्यः ।।१६।। कल्यग्नेरेयण् ।६।१।१७॥ __ आभ्यां प्राजितीयेऽर्थेऽनिदम्यणपवादे च एयण् स्यात् । कालेयम् , आग्नेयम् ॥१७॥ १. इत: परम् J3 मध्ये 'अनिदमीति किम् ? आदित्यस्येदम् आदितीयं मण्डलम्' इत्यधिक: पाठः ।। Page #347 -------------------------------------------------------------------------- ________________ २९८ स्वोपज्ञलघुवृत्तिविभूषितं माला पृथिव्या ञा-ऽञ् ।६।।१८॥ पृथिव्याः प्राग्जितीयेऽर्थेऽनिदम्यणपवादे च ञा-ऽसौ स्याताम् । पार्थिवा , पार्थिवी ॥१८॥ उत्सादेरञ्।६।१।१९॥ अस्मात् प्राग्जितीयेऽर्थेऽनिदम्यणपवादे चाऽञ् स्यात् । औत्सः , औदपानम् |१९|| बष्कयादसमासे ।६।१२०॥ असमासवृत्तेर्बष्कयात् प्राजितीयेऽर्थेऽनिदम्यणपवादे चाऽञ् स्यात् । बाष्कय: ! असमास इति किम् ? सौबष्कयिः ॥२०॥ देवाद् यञ् च ।६।१२१॥ देवात् प्राजितीयेऽर्थेऽनिदम्यणपवादे च यजत्रौ स्याताम् । दैव्यम् , दैवम् ॥२१॥ __ अः स्थानः ।६।१।२२।। स्थाम्नः प्रागजितीयेऽर्थे अ: स्यात् । अश्वत्थामः ।।२२।। लोम्नोऽपत्येषु ।६।१।२३॥ लोम्न: प्राग्जितीयेऽर्थे बह्वपत्याऽर्थे अ: स्यात् । उडुलोमाः । बहुवचनं किम् ? औडुलोमिः ॥२३॥ द्विगोरनपत्ये य-स्वरादेर्लुबद्विः ।।१।२४॥ अपत्यादन्यस्मिन् प्राग्जितीयेऽर्थे भूतस्य द्विगो: परस्य यादेः स्वरादेश्च प्रत्ययस्य लुप् स्यात् , न तु द्विः । द्विरथः , पञ्चकपालः । अनपत्य इति किम् ? द्वैमातुरः । अद्विरिति किम् ? पाञ्चकपालम् ।।२४।।। प्राग् वतः स्त्री-पुंसात् नञ्-स्नञ् ।६।१।२५॥ वतोऽर्वागर्थेष्वनिदम्यणपवादे चाभ्यां यथासङ्ख्यं नञ्-स्नौ स्याताम् । खैण: , पौंस्न: । प्राग् वत इति किम् ? स्त्रीवत् ।।२५॥ त्वे वा ।६।१॥२६॥ स्त्री-पुंसाभ्यां त्वविषये यथासङ्ख्यं नञ्-स्नञौ वा स्याताम् । णम् , स्त्रीत्वम् Page #348 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २९९ ; पौंस्नम् , पुंस्त्वम् ।२६।। ___गोः स्वरे यः ।६।१॥२७॥ गो: स्वरादितद्धितप्राप्तौ य: स्यात् । गव्यम् । स्वर इति किम् ? गोमयम् ||२७|| ङसोऽपत्ये ।६।१२८॥ षष्ठयन्तादपत्येऽर्थे यथाविहितमणादय: स्युः । औपगवः , दैत्यः ॥२८॥ आद्यात् ।६।१।२९॥ अपत्ये यस्तद्धितः स परमप्रकृतेरेव स्यात् । उपगोरपत्यमौपगवः , तस्याऽप्यौप गवि: , औपगवेरप्यौपगवः ।।२९।। वृद्धाद् यूनि ।६।११३०॥ यूनि अपत्ये य: प्रत्यय: स आद्यायो वृद्धप्रत्ययस्तदन्तात् स्यात्। गार्ग्यस्यापत्यं युवा गाायण: ।।३०|| अत इञ्।६।१॥३१॥ अदन्तात् षष्ठयन्तादपत्ये इञ् स्यात् । दाक्षिः ॥३१॥ बाह्वादिभ्यो गोत्रे ।६।१॥३२॥ स्वापत्यसन्तानस्य स्वव्यपदेशहेतुर्य आद्यपुरुषस्तदपत्यं गोत्रम् , एभ्य: षष्ठय न्तेभ्यो गोत्रेऽर्थे इञ् स्यात् । बाहवि: , औपबाहविः ।।३२।। वर्मणोऽचक्रात् ।६।१॥३३॥ चक्रवर्जात् परो यो वर्मा तदन्तादपत्येऽर्थे इञ् स्यात् । ऐन्द्रवर्मिः । अचक्रादिति किम् ? चाक्रवर्मण: ॥३३॥ अजादिभ्यो धेनोः ।६।१॥३४॥ एभ्य: परो यो धेनुस्तदन्तादपत्यार्थे इञ् स्यात् । आजधेनविः , बाष्कधेनवि: ॥३४॥ ब्राह्मणाद्वा ।६।१।३५॥ ब्राह्मणाद् धेनुस्तदन्तादपत्येऽर्थे इञ् वा स्यात् । ब्राह्मणधेनविः , ब्राह्मणधेनवः ||३५|| Page #349 -------------------------------------------------------------------------- ________________ ३०० स्वोपज्ञलघुवृत्तिविभूषितं भूयस्-सम्भूयो-ऽम्भो-ऽमितौजसः स्लुक् च ।६।११३६॥ एभ्योऽपत्ये इञ् स्यात् , सो लुक् च । भौयि: , साम्भूयिः , आम्भिः , आमितौजि: ॥३६॥ शालङ्यौदि-षाडि-वावलि ।६।११३७॥ एतेऽपत्ये इञन्ता निपात्यन्ते । शालङ्किः , औदि: , षाडिः , वाड्वलिः ||३७|| व्यास-वरुट-सुधातृ-निषाद-बिम्ब-चण्डालादन्त्यस्य चाऽक्।६।१॥३८॥ एभ्योऽपत्ये इञ् स्यात् , तद्योगे चैषामन्तस्याऽक् । वैयासकिः , वारुटकि: , सौधातकिः , नैषादकिः , बैम्बकिः , चाण्डालकिः ॥३८।। पुनर्भू-पुत्र-दुहितृ-ननान्दुरनन्तरेऽञ् ।६।१।३९॥ एभ्य: षष्ठयन्तेभ्योऽनन्तरेऽपत्येऽञ् स्यात् । पौनर्भवः , पौत्र: , दौहित्रः , नानान्द्रः ।।३९॥ परस्त्रियाः परशुश्वाऽसावर्थे ।६।१॥४०॥ परस्त्रिया अनन्तरेऽपत्येऽञ् स्यात् , तद्योगेऽस्य परशुश्च , न चेदसौ पुंसा सजातीया । पारशव: । असावर्ण्य इति किम् ? पारस्त्रैणेयः ॥४०॥ विदादेवृद्धे ।६।११४१॥ एभ्यो वृद्धेऽपत्येऽञ् स्यात् । वैदः , और्वः ॥४१॥ गर्गादेर्यञ् ।६।११४२॥ एभ्य: षष्ठयन्तेभ्यो वृद्धेऽपत्ये यञ् स्यात् । गार्ग्यः । वात्स्यः ॥४२॥ मधु-ब्रभ्रोर्ब्राह्मण-कौशिके ।६।१॥४३॥ आभ्यां यथासङ्खयं ब्राह्मणे कौशिके च वृद्धेऽपत्ये यञ् स्यात् । माधव्यो ब्राह्मण: , ब्राभ्रव्य: कौशिकः ॥४३॥ कपि-बोधादाङ्गिरसे।६।११४४॥ आभ्यामाङ्गिरसे वृद्धेऽपत्ये यञ् स्यात् । काप्य: , बौध्य आङ्गिरसः ॥४४|| वतण्डात् ।६।१॥४५॥ अस्मादाङ्गिरसे वृद्धे यज्ञेव स्यात् । वातण्ड्य आङ्गिरसः ॥४५।। Page #350 -------------------------------------------------------------------------- ________________ ३०१ श्रीसिद्धहेमचन्द्रशदीनुशासनम् __ _मि. mainर पित-3. स्त्रियां लुप् ।६।१४६॥ वतण्डादाङ्गिरसे वृद्धे स्त्रियां यत्रो लुप् स्यात् । वतण्डी आङ्गिरसी ॥४६।। कुादे यन्यः ।६।१।४७॥ कुञ्जादेः षष्ठयन्ताद् वृद्धे ञायन्य: स्यात् । कौञ्जायन्य: , ब्राध्नायन्य: ।।४७|| स्त्रीबहुष्वायनञ् ।६।११४८॥ कुादे: षष्ठयन्ताद् बहुत्वविशिष्टे वृद्धे स्त्रियां चाऽबहुत्वेऽप्यायनञ् स्यात् । कौआयनी , कौञ्जायना: ॥४८|| अश्वादेः ।।१४९॥ अश्वादेर्वृद्धे आयनञ् स्यात् । आश्वायन: , शाङ्खायन: ।।४९।। शप-भरद्वाजादात्रेये।६।११५०॥ आभ्यामात्रेये वृद्धे आयनञ् स्यात् । शापायन: , भारद्वाजायन आत्रेयः ॥५०॥ भर्गात् गर्ने ।६।११५१॥ भर्गात् त्रैगर्ते वृद्धे आयनञ् स्यात् । भाईयणस्वैगर्त्तः ॥५१|| आत्रेयाद् भारद्वाजे।६।११५२॥ अस्माद् भारद्वाजे यूनि आयनञ् स्यात् । आत्रेयायणो भारद्वाजः ||५२|| ___ नडादिभ्य आयनण् ।६।१।५३॥ एभ्यो वृद्धे आयनण् स्यात् । नाडायन: , चारायण: ॥५३।। यत्रिञः।६।११५४॥ वृद्धे यौ यजिञौ तदन्ताद् यूनि आयनण् स्यात् । गाायण: , दाक्षायण: ॥५४॥ हरितादेरञः।६।१५५॥ वृद्धे योऽञ् तदन्तात् हरितादे'नि आयनण् स्यात्। हारितायन: , कैन्दासायन: ||५५|| क्रोष्ट-शलङ्को क् च ।६।११५६॥ आभ्यां वृद्धे आयनण् स्यात् , लुक् चान्तादेशः । क्रौष्टायन: , शालङ्कायन: ||५६।। Page #351 -------------------------------------------------------------------------- ________________ ३०२ स्वोपज्ञलघुवृत्तिविभूषितं ___दर्भ-कृष्णा-ऽग्निशर्म-रण-शरद्वच्छुनकादाग्रायण-ब्राह्मण-वार्षगण्य-वाशिष्ठ-भार्गव-वात्स्ये।६।१५७॥ एभ्यो यथासङ्ख्यमेषु वृद्धेष्वायनण्स्यात्। दार्भायण आग्रायणश्चेत् , कार्णायनो ब्राह्मण: , आग्निशर्मायणो वार्षगण्यः , राणायनो वाशिष्ठः , शारद्वतायनो भार्गव: , शौनकायनो वात्स्यः ||५|| जीवन्त-पर्वताद् वा ।६।१।५८॥ आभ्यां वृद्धे आयनण् वा स्यात् । जैवन्तायन: , जैवन्ति: ; पार्वतायन: , पार्वतिः ॥५८॥ द्रोणाद् वा ।६।१५९॥ द्रोणादपत्यमाने आयनण् वा स्यात् । द्रौणायनः , द्रौणि: ।।५९|| शिवादेरण् ।६।११६०॥ शिवादेरपत्येऽण् स्यात् । शैवः , प्रौष्ठः ॥६०।। ऋषि-वृष्ण्यन्धक-कुरुभ्यः ।६।२६१॥ ऋष्यादिवाचिभ्योऽपत्येऽण् स्यात् । वाशिष्ठः , वासुदेव: , श्वाफल्कः , नाकुलः ॥६॥ ___ कन्या-त्रिवेण्याः कनीन-त्रिवणं च ।।श६२॥ आभ्यामपत्येऽण् स्याद् , यथासङ्ख्यं कनीन-त्रिवणौ चाऽऽदेशौ । कानीन: , त्रैवण: ||६२॥ शुङ्गाभ्यां भारद्वाजे ।६।१६३॥ शुङ्ग-शुङ्गाशब्दाभ्यां भारद्वाजेऽपत्येऽण् स्यात् । शौङ्गो भारद्वाजः ॥६३॥ विकर्ण-च्छगलाद् वात्स्या-ऽऽत्रेये ।६।११६४॥ आभ्यां यथासङ्ख्यं वात्स्ये आत्रेये चापत्येऽण् स्यात् । वैकर्णो वात्स्य: , छागल आत्रेयः ॥६४॥ णश्च विश्रवसो विश्लुक् च वा ।६।१६५॥ विश्रवसोऽपत्येऽण् स्यात् , तद्योगे च ण: , णयोगे च विशो लुक् च वा । वैश्रवण: , रावणः ॥६५॥ Page #352 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् सङ्ख्या-सं-भद्रान्मातुर्मातुर्च ।६।१६६॥ सङ्ख्यार्थात् सम्भद्राभ्यां च परो यो माता , तदन्तादपत्येऽण् स्यात् , मातुश्च मातुर् । द्वैमातुरः , सामातुरः , भाद्रमातुरः ।।६६।। अदोर्नदी-मानुषीनाम्नः ।।१६७॥ अदुसंज्ञानदीनाम्नो मानुषीनाम्नश्वापत्येऽण् स्यात् । यामुन: प्रणेता , दैवदत्त: । अदोरिति किम् ? चान्द्रभागेय: ॥६७|| पीला-साल्वा-मण्डूकाद् वा ।६।११६८॥ एभ्योऽपत्येऽण् वा स्यात् । पैल: , पैलेय: ; साल्व: , साल्वेय: ; माण्डूक: , माण्डूकिः ॥६८॥ दितेश्चैयण् वा ।६।१।६९॥ दितेर्मण्डूकाचाऽपत्ये एयण् वा स्यात् । दैतेयः , दैत्यः ; माण्डूकेय: , माण्डूकि: ॥६९|| याप्-त्यूङः ।६।११७०॥ ड्यन्ताद् आबन्तात् त्यन्ताद् ऊङन्ताचापत्ये एयण् स्यात् । सौपर्णेय: , वैनतेयः , यौवतेयः , कामण्डलेय: ।।७०॥ द्विस्वरादनद्याः ।६।१७॥ द्विस्वराद् ङ्याप्-त्यूङन्तादनद्यर्थादपत्ये एयण् स्यात् । दात्तेयः । अनद्या इति किम् ? सैप्रः ॥७॥ इतोऽनिञः ।।१७२॥ इन्वर्जेदन्ताद् द्विस्वरादपत्ये एयण् स्यात् । नाभेय: । अनिञ इति किम् ? दाक्षायण: । द्विस्वरादित्येव-मारिचः ॥७२।। शुभ्रादिभ्यः ।६।११७३॥ एभ्योऽपत्ये एयण् स्यात् । शौभ्रेयः , वैष्टपुरेयः ।।७३।। श्याम-लक्षणाद् वाशिष्ठे ।६।११७४॥ आभ्यां वाशिष्ठेऽपत्ये एयण् स्यात् । श्यामेय: , लाक्षणेयो वाशिष्ठः ॥७४|| विकर्ण-कुषीतकात् काश्यपे ।६।११७५॥ Page #353 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं आभ्यां काश्यपेऽपत्ये एयण् स्यात् । वैकर्णेयः , कौषीतकेय: काश्यपः ॥७५।। भ्रुवो ध्रुव च ।६।११७६॥ भ्रुवोऽपत्ये एयण् स्यात् , ध्रुवश्च भ्रुत् । भ्रौवेयः ॥७६।। कल्याण्यादेरिन् चाऽन्तस्य ।६।११७७।। एभ्योऽपत्ये एयण् स्यात् , अन्तस्य चेन् । काल्याणिनेयः , सौभागिनेयः ॥७७॥ कुलटाया वा ।६।११७८॥ अस्मादपत्ये एयण् स्यात् , तद्योगे चान्तस्येन् वा । कौलटिनेयः , कौलटेय: ॥७८॥ चटकाण्णैरः , स्त्रियां तु लुप् ।६।१।७९॥ अस्मादपत्ये गैर: स्यात् , स्त्र्यर्थस्य च गैरस्य लुप् । चाटकैर: , चटका: ॥७९॥ क्षुद्राभ्य एरण् वा ।६।११८०॥ अङ्गहीना अनियतपुंस्का वा स्त्रिय: क्षुद्रा: , क्षुद्रार्थेभ्यः स्त्रीभ्य एरण् वा स्यात् । काणेर: , काणेयः ; दासेरः , दासेयः ।।८।। गोधाया दुष्टे णारश्च ।६।१८१॥ गोधाया दुष्टेऽपत्ये णार एरण च स्यात् । गौधारः , गौधेरो गोधायामहिजात: ॥८१।। जण्ट-पण्टात् ।६।१।८२॥ आभ्यामपत्ये णार: स्यात् । जाण्टारः , पाण्टारः ।।८२।। . चतुष्पाद्य एयञ्।६।१।८३॥ चतुष्पाद्वाचिभ्योऽपत्ये एयञ् स्यात् । कामण्डलेयः ।।८३।। गृष्टयादेः ।६।११८४॥ एभ्योऽपत्ये एयञ् स्यात् । गार्टेयः , हार्टेयः ।।८४|| वाडवेयो वृषे ।६।१८५॥ वडवाया वृषेऽर्थे एयञ् एयण् वा निपात्यते । वाडवेयः ॥८५|| Page #354 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् रेवत्यादेरिकण् ।६।१८६॥ एभ्योऽपत्ये इकण् स्यात् । रैवतिकः , आश्वपालिकः ।।८६।। वृद्धस्त्रियाः क्षेपे णश्च ।६।११८७॥ वृद्धप्रत्ययान्तात् स्त्रियामपत्ये णेकणौ स्यातां क्षेपे गम्ये । गार्या अपत्यं युवा गार्गः , गार्गिको वा जाल्म: ॥८७|| भ्रातुर्व्यः ।६।१।८८॥ भ्रातुरपत्ये व्य: स्यात् । भ्रातृव्यः ।।८८|| _ईयः स्वसुश्च ।६।१।८९॥ भ्रातु: स्वसुश्चापत्ये ईय: स्यात् । भ्रात्रीयः , स्वस्रीय: ।।८९।। मातृ-पित्रादेर्डेयणीयणौ ।६।१।९०॥ मातृपितृशब्दावादी यस्य स्वस्रन्तस्य तस्मादपत्ये डेयणीयणौ स्याताम् । मातृष्वसेयः , मातृष्वस्रीयः ; पैतृष्वसेयः , पैतृष्वस्रीयः ॥९०॥ श्वशुराद् यः ।६।११९१॥ अस्मादपत्ये य: स्यात् । श्वशुर्यः ॥९१।। जातौ राज्ञः ।६।११९२॥ राज्ञोऽपत्ये जातौ गम्यायां य: स्यात् । राजन्य: , क्षत्रियजातिश्चेत् ।।१२।। क्षत्रादियः ।६।११९३॥ क्षत्रादपत्ये जाताविय: स्यात् । क्षत्रिय: , जातिश्चेत् ।।९३।। मनोर्या-ऽणी षश्चान्तः ।६।१।९४॥ मनोरपत्ये या-ऽणौ स्यातां , तद्योगे षश्चान्त: जातौ गम्यायाम् । मनुष्या: , मानुषाः ।।९४|| माणवः कुत्सायाम् ।६।१।९५॥ मनोरपत्येऽणि कुत्सायां नो ण् स्यात् । मनोरपत्यं मूढं माणवः ।।९५|| कुलादीनः ।।१९६॥ कुलान्तात् केवलकुलाच्चाऽपत्ये ईन: स्यात् । बहुकुलीन: , कुलीनः ॥९६|| यैयकञावसमासे वा ।६।१९७॥ Page #355 -------------------------------------------------------------------------- ________________ ३०६ स्वोपज्ञलघुवृत्तिविभूषितं > कुलान्तात् कुलाच्चापत्ये य एयकञ् वा स्यात् न चेदसौ समासे । कुल्यः कौलेयकः कुलीनः ; बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः । असमास " 7 इति किम् ? आढयकुलीनः ||९७|| ||९९|| अस्मादपत्ये एयण् वा स्यात् । दौष्कुलेयः, दुष्कुलीनः ॥ ९८ ॥ महाकुलाद् वाऽञीनञौ | ६ | ११९९ ॥ अस्मादपत्येऽञ् ईनञ् च वा स्यात् । माहाकुलः माहाकुलीनः महाकुलीनः , दुष्कुलादेयण् वा | ६ | ११९८ ॥ कुर्वादेः | ६|१|१०० ॥ " एभ्योऽपत्ये ञ्यः स्यात् । कौरव्याः शाङ्कव्याः || १००|| सम्राजः क्षत्रिये | ६ |१|१०१ ॥ , अस्मात् क्षत्रियेऽपत्ये ञ्यः स्यात् । साम्राज्य : क्षत्रियः || १०१ || सेनान्त - कारु - लक्ष्मणादिञ् च | ६|१|१०२ ॥ सेनान्तात् कार्वर्थाल्लक्ष्मणाच्चाऽपत्ये इञ् ञ्यश्च स्यात् । हारिषेणिः, हारिषेण्यः ; तान्तुवायि:, तान्तुवाय्य: ; लाक्ष्मणिः, लाक्ष्मण्यः || १०२|| सुयाम्नः सौवीरेष्वायनिञ् । ६।१।१०३ ॥ " सुयाम्नः सौवीरेषु योऽर्थस्तद्वृत्तेरपत्ये आयनिञ् स्यात् । सौयामायनिः ॥१०३॥ पाण्टाहृति - मिमताण्णव | ६ | १|१०४ ॥ आभ्यां सौवीरेषु योऽर्थस्तद्वृत्तिभ्यामपत्ये ण आयनिञ् च स्यात् । पाण्टाहृतः पाण्टाहृतायनिर्वा सौवीरगोत्रः । एवं मैमतः, मैमतायनिर्वा ॥ १०४ || भागवित्ति-तार्णविन्दवा ssकशापेयानिन्दायामिकण् वा | ६ | १|१०५ ॥ एभ्यः सौवीरेषु यो वृद्धस्तद्वृत्तिभ्यो यूनि इकण् वा स्यात्, निन्दायां गम्यायाम् । भागवित्तिकः, भागवित्तायनो वा जाल्मः ; तार्णविन्दविक:, तार्णविन्दविर्वा आकशापेयिकः, आकशापेयिर्वा ।। १०५ || ; सौयामायनि- यामुन्दायनि वार्ष्यायणेरीयश्च वा | ६ | १|१०६ ॥ १. च J2 P3 मध्ये एवास्ति || - Page #356 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३०७ एभ्य: सौवीरवृद्धवृत्तिभ्यो यूनि ईयेकणौ वा स्यातां निन्दायाम्। सौयामायनीय: ; सौयामायनिक: , सौयामायनिर्वा निन्द्यो युवा ; एवं यामुन्दायनीय: , यामुन्दायनिकः , यामुन्दायनिर्वा ; वार्ष्यायणीयः , वार्ष्यायणिक: , वार्ष्यायणिर्वा ॥१०६।। तिकादेरायनिञ् ।६।११०७॥ । एभ्योऽपत्ये आयनिञ् स्यात् । तैकायनि: , कैतवायनिः ॥१०७|| दगु-कोशल-कर्मार-च्छाग-वृषाद् यादिः ।६।१११०८॥ एभ्योऽपत्ये यादिरायनिञ् स्यात् । दागव्यायनि: , कौशल्यायनि: , कार्मार्यायणिः , छाग्यायनि: , वार्ष्यायणिः ॥१०८॥ द्विस्वरादणः ।६।१।१०९॥ द्विस्वरादणन्तादपत्ये आयनिञ् स्यात् । कार्त्तायणिः ॥१०९।। अवृद्धाद् दोर्नवा ।६।११११०॥ अवृद्धार्थाद् दोरपत्ये आयनिञ् वा स्यात् । आम्रगुप्तायनि: , आम्रगुप्ति: ॥११०॥ पुत्रान्तात् ।६।१११११॥ पुत्रान्ता दोरपत्ये वा आयनिञ् स्यात् । गार्गीपुत्रायणि: , गार्गीपुत्रिः ॥११शा । चर्मि-वर्मि-गारेट-कार्कट्य-काक-लङ्का-वाकिनाच्च कथान्तोऽन्त्य स्वरात् ।६।१।११२॥ एभ्यः पुत्रान्ताच दोरपत्ये आयनिञ् वा स्यात् , तद्योगे कश्चान्तोऽन्त्यस्वरात् | चार्मिकायणिः , चार्मिण: ; वार्मिकायणि: , वार्मिण: ; गारेटकायनि: , गारेटि: ; कार्कटयकायनि: , कार्कट्यायन: ; काककायनि: , काकि: ; लाङ्काकायनि: , लाङ्केय: ; वाकिनकायनि: , वाकिनि: ; गार्गीपुत्रकायणि: , गार्गीपुत्रिः ॥११२॥ अदोरायनिः प्रायः ।६।१११३॥ अदोरपत्ये आयनिर्वा प्राय: स्यात् । ग्लुचुकायनि: , ग्लौचुकिः । प्राय: किम् ? दाक्षिः ॥११३॥ राष्ट्र-क्षत्रियात् सरूपाद् राजा-ऽपत्ये दिरञ्।६।१।११४॥ Page #357 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं राष्ट्र-क्षत्रियार्थाभ्यां सरूपाभ्यां यथासङ्ख्यं राजा -ऽपत्ययोरञ् स्यात्, स च द्रिः । विदेहा राजानः, अपत्यानि वा । सरूपादिति किम् ? सौराष्ट्रको राजा ॥११४॥ ३०८ गान्धारि - साल्वेयाभ्याम् | ६|१|११५ ॥ आभ्यां राष्ट्र-क्षत्रियार्थाभ्यां सरूपाभ्यां यथासङ्ख्यं राज्ञ्यपत्ये च द्रिरञ् स्यात् । गान्धारयः, साल्वेया राजानोऽपत्यानि वा ॥ ११५ ॥ पुरु- मगध कलिङ्ग - सूरमस-द्विस्वरादण् | ६| १|११६ ॥ एभ्यो द्विस्वरेभ्यश्च राष्ट्र- क्षत्रियार्थेभ्य: सरूपेभ्यो यथासङ्ख्यं राज्ञ्यपत्ये च द्रिरण् स्यात् । पुरोरपत्यं पौरवः, मागधो राजाऽपत्यं वा एवं कालिङ्गः सौरमसः, आङ्गः ॥ ११६॥ , साल्वांश-प्रत्यग्रथ-कलकूटाऽश्मकादिञ् ।६।१।११७॥ साल्वा जनपदः, तदंशेभ्यः प्रत्यग्रथादेश्व सरूपराष्ट्र - क्षत्रियार्थेभ्यो यथासंख्यं राज्ञ्यपत्ये च द्रिरिञ् स्यात् । औदुम्बरिः राजाऽपत्यं वा, एवं प्रात्यग्रथिः कालकूटि:, आश्मकिः ||११७|| दु-नादि - कुर्वित्- कोशला - ऽजादाञ्यः | ६|१|११८॥ 7 दुभ्यो नादेः कुरोरिदन्तेभ्यः कोशला - ऽजादाभ्यां च सरूपराष्ट्र-क्षत्रियेभ्यो यथासंख्यं राज्ञ्यपत्ये च द्रिः स्यात् । आम्बष्ठयो राजाऽपत्यं वा एवं नैषध्यः " कौरव्यः, आवन्त्यः, कौशल्यः, आजाद्यः ॥ ११८ ॥ पाण्डोयण् ।६।१।११९॥ , पाण्डो राष्ट्र - क्षत्रियार्थात् सरूपाद् यथासंख्यं राज्ञ्यपत्ये च द्रियण् स्यात् । पाण्ड्यो राजाऽपत्यं वा ॥ ११९ ॥ शकादिभ्यो द्रेर्लुप् ।६।१।१२०॥ एभ्यः परस्य द्विसंज्ञस्य लुप् स्यात् । शको राजाऽपत्यं वा एवं यवनः , ॥१२०॥ " कुन्त्यवन्तेः स्त्रियाम् |६|१|१२१॥ , आभ्यां परस्य द्रेर्न्यस्य लुप् स्यात् स्त्रियामर्थे । कुन्ती अपत्यम् एवम् अवन्ती । स्त्रियामिति किम् ? कौन्त्यः || १२१ || , Page #358 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् कुरोर्वा |६|१|१२२॥ कुरोर्द्रेर्न्यस्य स्त्रियां लुप् वा स्यात् । कुरू: अपत्यम्, कौरव्यायणी ॥१२२॥ रञणोsप्राच्य भर्गादः | ६|१|१२३ ॥ - प्राच्यान् भर्गादींश्च मुक्त्वाऽन्यस्मादञोऽणश्च द्रेः स्त्रियां लुप् स्यात् । शूरसेनी अपत्यम्, एवं मद्री । प्राच्यादिवर्जनं किम् ? पाञ्चाली, भार्गी ॥ १२३ ॥ बहुष्वस्त्रियाम् । ६।१।१२४॥ द्रयन्तस्य बह्वर्थस्य यो द्रिस्तस्याऽस्त्रियां लुप् स्यात् । पञ्चाला राजानोऽपत्यानि वा । अस्त्रियामिति किम् ? पाञ्चाल्यः || १२४|| यस्का | ६ | १|१२५॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यस्कादेर्यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । यस्का:, लह्या: । गोत्र इति किम् ? यास्का: छात्राः || १२५|| यञञोश्यापर्णान्त गोपवनादेः | ६ | १|१२६ ॥ यञञन्तस्य बहुगोत्रार्थस्य यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात्, न तु श्यापर्णान्तेभ्यो गोपवनादिभ्यः । गर्गाः विदाः । अश्यापर्णेत्यादि किम् ? गौपवनाः ||१२६|| , कौण्डिन्या - ssगस्त्ययोः कुण्डिना - ऽगस्ती च | ६|१|१२७॥ अनयोर्बहुगोत्रार्थयोर्यञोऽणश्चाऽस्त्रियां लुप् स्यात् ३०९ " कुण्डिना sगस्ती चाss देशौ । कुण्डिनाः, अगस्तयः || १२७|| भृग्वङ्गिरस्-कुत्स- वशिष्ठ गोतमा - ऽत्रेः । ६।१।१२८ ॥ कुण्डिन्यगस्त्ययोः एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । भृगवः, अङ्गिरसः, कुत्सा:, वशिष्ठा:, गोतमा:, अत्रयः || १२८|| प्राग्भरते बहुस्वरादिञः | ६|१|१२९ ॥ बहुस्वराद् य इञ् तदन्तस्य बहुप्राग्गोत्र - भरतगोत्रार्थस्य यः स प्रत्ययः तस्याऽस्त्रियां लुप् स्यात् । क्षीरकलम्भाः उद्दालकाः । प्राग्भरत इति किम् ? बालाकयः । बहुस्वरादिति किम् ? चैतयः || १२९।। " १. कुण्डिन्यागस्त्ययो: J1, 3, पासं२ ॥ Page #359 -------------------------------------------------------------------------- ________________ ३१० स्वोपज्ञलघुवृत्तिविभूषितं वोपकादेः ।६।११३०॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य य: स प्रत्ययः तस्याऽस्त्रियां लुप् वा स्यात् । उपका: , औपकायना: ; लमका: , लामकायना: ॥१३०॥ तिककितवादी द्वन्द्वे ।६।१।१३१॥ एषु द्वन्द्वेषु बहुगोत्रार्थेषु य: स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । तिककितवा: , उजककुभाः ॥१३१|| द्रयादेस्तथा ।६।१११३२॥ द्रयादिप्रत्ययान्तानां द्वन्द्वे बह्वर्थे य: स व्यादिः तस्य लुप् स्यात् , तथा यथा पूर्वम् । वृक-लोहध्वज-कुण्डीवृसाः । तथेति किम् ? गार्गी-वत्स-वाजा: । तत्राऽस्त्रियामित्युक्ते गार्गीत्यत्र न स्यात् ॥१३२॥ वाऽन्येन ।६।१११३३॥ द्रयादेरन्येन सह व्यादीनां द्वन्द्वेबह्वर्थे यः स व्यादिस्तस्य तथा वा लुप् स्यात् , यथा पूर्वम् । अङ्ग-वङ्ग-दाक्षयः , आङ्ग-वाङ्ग-दाक्षयः ।।१३३।। द्वयेकेषु षष्ठयास्तत्पुरुष यज्ञादेर्वा ।६।११३४॥ षष्ठीतत्पुरुषे यत् पदं षष्ठया विषये द्वयोरेकस्मिंश्च स्यात् तस्य य: स यज्ञादिः तस्य तथा वा लुप् स्यात् । गर्गकुलम् , गार्ग्यकुलम् ; विदकुलम् , वैदकुलम् द्वयेकेष्विति किम् ? गर्गाणां कुलं गर्गकुलम् ।।१३४।। न प्राजितीये स्वरे ।६।१।१३५॥ यस्कादेगोत्रे [६।१११२५] इत्यादिना या लुबुक्ता सा प्राजितीयेऽर्थे यः स्वरादिस्तद्धितः तद्विषये न स्यात् । गार्गीयाः , आत्रेयीयाः । प्राजितीय इति किम् ? अत्रीयः । स्वर इति किम् ? गर्गमयम् ॥१३५।। गर्ग-भार्गविका।६।१।१३६॥ इयं द्वन्द्वात् प्राग्जितीये विवाहे योऽकल् तस्मिन्नणो लुबभावे स्यात् । गर्गभार्गविका ॥१३६।। यूनि लुप् ।६।११३७॥ यून्युत्पन्नस्य प्रत्ययस्य प्राजितीयेऽर्थे स्वरादौ प्रत्यये विषयभूते लुप् स्यात् , लुपि सत्यां य: प्राप्नोति स स्यात् । पण्टाहृतस्यापत्यं पाण्टाहति: , तस्यापत्यं १. वृशाः इति J बृहद्वृत्तौ । K बृहद्वृत्तौ विशः ॥ Page #360 -------------------------------------------------------------------------- ________________ युवा पाण्टाहृतः 9 ततो वृद्धेऽञः [६/३/२८] इत्यञ् पाण्टाहृताः || १३७|| वायनणायनिञोः | ६ | १|१३८ || श्रीसिद्धहेमचन्द्रशब्दानुशासनम् तस्य च्छात्रा इति प्राग्जितीये स्वरादौ चिकीर्षिते णस्य लुप् , अनयोर्युवार्थयोः प्राग्जितीये स्वरादौ विषये लुब् वा स्यात् । गार्गीयाः, गार्ग्यायणीया वा ; हौत्रीयाः, हौत्रायणीया वा ।। १३८ ।। द्रीञ वा | ६ | १|१३९॥ द्रीञन्तात् परस्य युवार्थस्य लुब् वा स्यात् । औदुम्बरि:, औदुम्बरायणो वा ॥ १३९ ॥ ञिदार्षादणिञोः | ६ | १|१४०॥ ञिद् आर्षश्च योऽपत्यप्रत्ययस्तदन्तात् परस्य यूनि अण इञश्च लुप् स्यात् । तैकायनिः पिता, तैकायनिः पुत्रः, वाशिष्ठः पिता, वाशिष्ठः पुत्रः || १४०॥ अब्राह्मणात् ।६।१।१४१॥ ३११ अब्राह्मणाद् वृद्धप्रत्ययान्ताद् युवार्थस्य लुप् स्यात् । आङ्गः पिता, आङ्गः पुत्रः । अब्राह्मणादिति किम् ? गार्ग्य: पिता, गार्ग्यायणः पुत्रः || १४१ || पैलाऽऽदेः | ६|१|१४२॥ भ्यो यूनि प्रत्ययस्य लुप् स्यात् । पैलः पिता, पैलः पुत्रः ; शालङ्किः पिता, शालङ्किः पुत्रः || १४२ || प्राच्येञोऽतौल्वल्यादेः | ६ |१|१४३ || प्राच्यगोत्रे इञन्तात् तौल्वल्यादिवर्जाद् यूनि प्रत्ययस्य लुप् स्यात् । पान्नागारिः पिता, पान्नागारिः पुत्रः ; मान्थरेषणिः पिताः । मान्थरेषणिः पुत्रः । प्राच्य इति किम् ? दाक्षि: पिता, दाक्षायणः पुत्रः । तौल्वल्यादिवर्जनं किम् ? तौल्वलिः पिता, तौल्वलायनः पुत्रः || १४३ || इति [आचार्यश्रीहेमचन्द्रविरचितायां शासनलघुवृत्तौ] षष्ठस्याध्यायस्य प्रथमः पादः समाप्तः ||६|१|| १. समाप्त: J2 P3 || " श्रीविक्रमादित्यनरेश्वरस्य त्वया न किं विप्रकृतं नरेन्द्र ! | यशांस्यहार्षीः प्रथमं समन्तात्, क्षणादभाङ्गीरथ राजधानीम् ||२१| सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानु Page #361 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं [ द्वितीयः पादः ] रागाट्टो रक्ते | ६ |२| १ | रज्यते येन कुसुम्भादिना तदर्थात् तृतीयान्ताद् रक्तमित्यर्थे यथाविहितं प्रत्ययः स्यात् । कौसुम्भं वासः ॥ १ ॥ लाक्षा - रोचनादिकण | ६ |२|२|| ३१२ आभ्यां टान्ताभ्यां रक्तमित्यर्थे इकण् स्यात् । लाक्षिकम्, रौचनिकम् ||२|| शकल - कर्द्दमाद् वा |६|२|३|| आभ्यां टान्ताभ्यां रक्तमित्यर्थे इकण् वा स्यात् । शाकलिकम्, शाकलम् कार्द्दमिकम्, कार्द्दमम् ||३|| नील - पीतादकम् || ६|२|४|| आभ्यां टान्ताभ्यां रक्तमित्यर्थे यथासङ्खयम् अ-कौ स्याताम् । नीलम्, पीतकम् 11811 , उदितगुरोर्भाद् युक्तेऽब्दे | ६ |२|५|| उदितो बृहस्पतिर्यत्र नक्षत्रे तदर्थाट्टान्ताद् युक्तेऽब्दे यथाविहितं प्रत्ययः स्यात् | पौषं वर्षम् ||५|| चन्द्रयुक्तात् काले, लुप् त्वप्रयुक्ते |६|२|६|| चन्द्रेण युक्तं यन्नक्षत्रं तदर्थाट्टान्ताद् युक्ते कालेऽर्थे यथाविहितं प्रत्ययः स्यात् अप्रयुक्ते तु कालार्थे लुप् स्यात् । पौषमहः, अद्य पुष्यः ||६|| द्वन्द्वादीयः | ६ | २|७| चन्द्रयुक्तं यन्नक्षत्रं तदर्थाद् द्वन्द्वाट्टान्ताद् युक्ते कालेऽर्थे ईयः स्यात् । राधानुराधीयमहः ||७|| श्रवणा - ऽश्वत्थान्नाम्न्यः | ६ | २|८|| चन्द्रयुक्तार्थात् श्रवणा-ऽश्वत्थाच्च टान्ताद् युक्ते कालेऽर्थे संज्ञायाम् अः स्यात् | श्रवणा रात्रिः, अश्वत्था पौर्णमासी । नाम्नीति किम् ? श्रावणमहः । अश्वत्थमहः १ 11211 १. आश्वत्थमहः P3सं० मध्य एव विद्यते ॥ Page #362 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३१३ षष्ठयाः समूहे ।६।२।९॥ षष्ठयन्तात् समूहेऽर्थे यथाविहितं प्रत्यया: स्युः । चाषम् , स्त्रैणम् ॥९॥ भिक्षाऽऽदेः ।६।२।१०॥ एभ्य: षष्ठचन्तेभ्य: समूहे यथाविहितं प्रत्यय: स्यात् । भैक्षम् , गार्भिणम् ॥१०॥ क्षुद्रकमालवात् सेनानाम्नि ।६।२।११॥ अस्मात् षष्ठयन्तात् समूहेऽण् स्यात् , सेनासंज्ञायाम् । क्षौद्रकमालवी सेना ||११|| . गोत्रोक्ष-वत्सोष्ट्र-वृद्धा-ऽजोरभ्र-मनुष्य-राज-राजन्य-राजपुत्रादकञ् ।६।२॥१२॥ गोत्रप्रत्ययान्तादुक्षादेश्च समूहेऽकञ् स्यात् । गार्गकम् , औक्षकम् , वात्सकम् , औष्ट्रकम् , वार्द्धकम् , आजकम् , औरभ्रकम् , मानुष्यकम् , राजकम् , राजन्यकम् , राजपुत्रकम् ।।१२।। केदाराण्ण्यश्च ।६।२।१३॥ केदारात् समूहे ण्योऽकञ् च स्यात् । कैदार्यम् , कैदारकम् ।।१३।। कवचि-हस्त्यचित्ताचेकण् ।६।२।१४॥ कवचि-हस्तिभ्यामचित्तार्थात् केदाराच्च समूहे इकण् स्यात् । कावचिकम् , हास्तिकम् , आपूपिकम् , कैदारिकम् ॥१४॥ धेनोरनञः।६।२।१५॥ धेनोरनपूर्वात् समूहे इकण् स्यात् । धैनुकम् । अनञ इति किम् ? आधैनवम् ॥१५॥ ब्राह्मण-माणव-वाडवाद् यः ।६।२।१६॥ एभ्य: समूहे य: स्यात् । ब्राह्मण्यम् , माणव्यम् , वाडव्यम् ।।१६।। गणिकाया ण्यः ।६।२।१७॥ अस्मात् समूहे ण्य: स्यात् । गाणिक्यम् ।।१७।। Page #363 -------------------------------------------------------------------------- ________________ ३१४ स्वोपज्ञलघुवृत्तिविभूषितं केशाद् वा ।६।२।१८॥ केशात् समूहे ण्यो वा स्यात् । कैश्यम् , कैशिकम् ॥१८॥ वाऽश्चादीयः ।६।२।१९।। अश्वात् समूहे ईयो वा स्यात् । अश्वीयम् , आश्वम् ।।१९।। पर्था ड्वण् ।६।२॥२०॥ पर्थाः समूहे ड्वण् स्यात् । पार्श्वम् ॥२०॥ ईनोऽह्नः क्रतौ ।६।२।२१॥ अह्नः समूहे क्रतावीन: स्यात् । अहीन: क्रतुः , आमन्यत् ॥२१॥ पृष्ठाद् यः ।६।२।२२॥ पृष्ठात् समूहे क्रतौ य: स्यात् । पृष्ठयः क्रतुः ।।२२।। चरणाद् धर्मवत् ।६।२।२३॥ कठादेर्धर्मे इव समूहे प्रत्ययाः स्युः । यथा कठानां धर्म: काठकं तथा समूहेऽपि ||२३|| गो-रथ-वातात् त्रल्-कटयलूलम् ।६।२।२४॥ एभ्य: समूहे यथासङ्ख्यमेते स्यु: । गोत्रा , रथकट्या , वातूलः ||२४|| पाशादेश्व ल्यः ।६।२।२५॥ अस्माद् गवादेश्च समूहे ल्य: स्यात् । पाश्या , तृण्या , गव्या , रथ्या , वात्या ||२५|| ____ श्वादिभ्योऽञ् ।६।२।२६॥ एभ्य: समूहेऽञ् स्यात् । शौवम् , आह्नम् ।२६।। खलादिभ्यो लिन् ।६।२।२७॥ एभ्य: समूहे लिन् स्यात् । खलिनी , ऊकिनी ॥२७|| ग्राम-जन-बन्धु-गज-सहायात् तल् ।६।२।२८॥ एभ्य: समूहे तल् स्यात् । ग्रामता , जनता , बन्धुता , गजता , सहायता ॥२८॥ Page #364 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पुरुषात् कृत-हित-वध-विकारे चैयञ् ।६।२।२९॥ एषु समूहे च पुरुषादेयञ् स्यात् । पौरुषेयो ग्रन्थः , पौरुषेयं पथ्यम् , पौरुषेयो वधो विकारो वा , पौरुषेय: समूहः ॥२९|| विकारे ।६।२।३०॥ षष्ठयन्ताद् विकारे यथाविहितं प्रत्ययाः स्यु: । आश्मनः , आश्म: ।।३०॥ ___ प्राण्यौषधि-वृक्षेभ्योऽवयवे च ।६।२॥३१॥ एभ्य: षष्ठयन्तेभ्यो विकारेऽवयवे च यथाविहितं प्रत्ययाः स्युः । कापोतं सक्थि मांसं वा , दौर्वं काण्डं भस्म वा , एवं बैल्वम् ।।३१।। तालाद् धनुषि ।६।२॥३२॥ तालाद् धनुषि विकारेऽण् स्यात् । तालं धनुः । धनुषीति किम् ? तालमयं काण्डम् ।।३२।। पु-जतोः षोन्तश्च ।६।२।३३।। आभ्यां विकारेऽण् स्यात् , षान्तः । त्रापुषम् , जातुषम् ।।३३।। शम्या लः ।६।२।३४॥ शम्या विकारेऽवयवे चाऽण् स्यात् , तद्योगे लान्तः । शामीलं भस्म , शामीली शाखा ॥३४॥ पयो-द्रोर्यः ।६।२॥३५॥ आभ्यां विकारे य: स्यात् । पयस्यम् , द्रव्यम् ॥३५॥ उष्ट्रादकञ्।६।२।३६॥ उष्ट्राद् विकारेऽवयवे चाऽकञ् स्यात् । औष्ट्रकं मांसमङ्गं वा ॥३६॥ उमोर्णाद् वा ।६।२॥३७॥ आभ्यां विकारेऽवयवे चाऽकञ् वा स्यात् । औमकम् , औमम् । और्णकम् , और्ण: कम्बलः ॥३७|| एण्या एयञ् ।६।२।३८॥ एण्या विकारेऽवयवे चैयञ् स्यात् । ऐणेयं मांसमङ्गं वा ॥३८।। कौशेयम् ।६।२॥३९॥ Page #365 -------------------------------------------------------------------------- ________________ ३१६ स्वोपज्ञलघुवृत्तिविभूषितं कोशाद् विकारे एयञ् स्यात् । कौशेयं वस्त्रं सूत्रं वा ॥३९॥ परशव्याद् यलुक् च ।।२।४०॥ अस्माद् विकारेऽण् स्यात् , यस्य लुक् च । पारशवम् ।।४०।। कंसीयाभ्यः ।६।२।४१॥ अस्माद् विकारे ज्य: स्यात् , तद्योगे यलुक् च । कांस्यम् ।।४१।। हेमार्थान्माने ।६।२।४२॥ अस्मान्माने विकारेऽण् स्यात् । हाटको निष्क: । मान इति किम् ? हाटकमयी यष्टिः ।।४२।। द्रोर्वयः ।६।२।४३॥ द्रोर्माने विकारे वय: स्यात् । द्रुवयं मानम् ।।४३।। मानात् क्रीतवत् ।६।२॥४४॥ मानं सङ्ख्यादि , तदर्थाद् विकारे क्रीते इव प्रत्यया: स्युः । यथा शतेन क्रीत: शत्य: शतिको वा तथा तद्विकारेऽपि ।।४४|| हेमादिभ्योऽञ् ।६।२।४५॥ एभ्यो यथायोगं विकारेऽवयवे चाऽञ् स्यात् । हैमी यष्टिः , राजतः ।।४५।। अभक्ष्या-ऽऽच्छादने वा मयट् ।६।२।४६॥ षष्ठयन्ताद् भक्ष्याऽऽच्छादनवर्जे यथायोगं विकारेऽवयवे च मयड् वा स्यात् | भस्ममयम् , भास्मनम् । अभक्ष्या-ऽऽच्छादन इति किम् ? मौद्गः सूप: , कार्पास: पट: ।।४६।। शर-दर्भ-कूदी-तृण-सोम-वल्वजात् ।६।२।४७॥ एभ्योऽभक्ष्या-ऽऽच्छादने विकारेऽवयवे च नित्यं मयट् स्यात् । शरमयम् , दर्भमयम् , कूदीमयम् , तृणमयम् , सोममयम् , वल्वजमयम् ।।४७|| __एकस्वरात् ।६।२।४८॥ अस्माद् भक्ष्या-ऽऽच्छादनवर्जे विकारेऽवयवे च नित्यं मयट् स्यात् । वाङ्मयम् ||४८॥ दोरप्राणिनः ।।२।४९॥ Page #366 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अप्राण्यर्थाद् दोरभक्ष्या-ऽऽच्छादने विकारेऽवयवे च मयट् स्यात् । आम्रमयम् | अप्राणिन इति किम् ? चाषम्, चाषमयम् ||४९|| गोः पुरीषे | ६| २|५०|| गोः पुरीषेऽर्थे मयट् स्यात् । गोमयम्, पयस्तु गव्यम् ||५०|| व्रीहेः पुरोडाशे | ६ | २|५१ ॥ व्रीहेः पुरोडाशे विकारे नित्यं मयट् स्यात् । व्रीहिमयः पुरोडाशः । पुरोडाश इति किम् ? व्रैह ओदनः व्रैहं भस्म ||५१ || , तिल - यवादनाम्नि | ६।२।५२।। आभ्यां विकारेऽवयवे चाऽनाम्नि मयट् स्यात् । तिलमयम्, यवमयम् । अनाम्नीति किम् ? तैलम् यावः ||५२|| पिष्टात् । ६।२।५३॥ , पिष्टाद् विकारेऽवयवे चानाम्नि मयट् स्यात् । पिष्टमयम् ॥५३॥ नाम्नि कः | ६ |२॥५४॥ पिष्टाद् विकारे नाम्नि कः स्यात् । पिष्टिका || ५४ || ह्योगोदोहादीनञ् हियङ्गुचास्य | ६ | २|५५ || ३१७ , अस्माद् विकारे नाम्नि ईनञ् स्यात् तद्योगे च प्रकृतेर्हियङ्गुः । हैयङ्गवीनं नवनीतं घृतं वा । नाम्नीत्येव - ह्यौगोदोहं तक्रम् ||५५|| अपो यञ् वा | ६| २|५६॥ अपो विकारे यञ् वा स्यात् । आप्यम्, अम्मयम् ||५६|| लुब् बहुलं पुष्प - मूले |६|२|५७॥ विकारा-ऽवयवार्थस्य पुष्पे मूले चार्थे प्रत्ययस्य बहुलं लुप् स्यात् । मल्लिका पुष्पम् विदारी मूलम् । बहुलमिति किम् ? वारणं पुष्पम्, ऐरण्डं मूलम् ||५७॥ फले |६|२|५८|| विकारेऽवयवे वा फलेऽर्थे प्रत्ययस्य लुप् स्यात् । आमलकम् ||५८|| प्लक्षादेरण् ।६।२।५९॥ १. sara चा इति पाठ: P3सं० J3 मध्ये बृहद्वृत्तौ च नास्ति ॥ Page #367 -------------------------------------------------------------------------- ________________ ३१८ स्वोपज्ञलघुवृत्तिविभूषितं एभ्यो विकारेऽवयवे वा फलेऽण् स्यात् । प्लाक्षम् , आश्वत्थम् ।।५९।। जम्ब्वा वा ।६।२।६०॥ जम्ब्बा विकारेऽवयवे वा फलेऽण् वा स्यात् । जाम्बवम् , जम्बु , जम्बू: ॥६०॥ न द्विरद्रुवय-गोमय-फलात् ।६।२।६१॥ द्रुवय-गोमयौ फलार्थं च मुक्त्वाऽन्यस्माद् विकारावयवयोर्द्विः प्रत्ययो न स्यात् । कापोतस्य विकारोऽवयवो वेति मयट् न स्यात् । अदुवेत्यादि किम् ? द्रौवयं खण्डम् , गौमयं भस्म , कापित्थो रसः ॥६॥ पितृ-मातुर्व्य-डुलं भ्रातरि ।६।२।६२॥ आभ्यां भ्रातर्यर्थे यथासङ्ख्यं व्य-डुलौ स्याताम् । पितृव्य: , मातुलः ||६२।। पित्रो महट् ।६।२।६३॥ पितृ-मातृभ्यां माता-पित्रोर्डामहट् स्यात् । पितामहः , पितामही ; मातामहः , मातामही ।।६३।। अवेर्दुग्धे सोढ-दूस-मरीसम् ।६।२।६४॥ अवेर्दुग्धेऽर्थे एते स्युः । अविसोढम् , अविदूसम् , अविमरीसम् ।।६४।। राष्ट्रेऽनङ्गादिभ्यः ।६।२।६५॥ अङ्गादिवर्जात् षष्ठचन्ताद् राष्ट्रेऽर्थेऽण् स्यात् । शैवम् । अङ्गादिवर्जनं किम् ? अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव ॥६५।। राजन्यादिभ्योऽकञ् ।६।२।६६॥ एभ्यो राष्ट्रेऽकञ् स्यात् । राजन्यकम् , दैवयातवकम् ।।६६।। वसातेर्वा ।६।२।६७॥ अस्माद् राष्ट्रेऽकञ् वा स्यात् । वासातकम् , वासातं राष्ट्रम् ॥६७|| भौरिक्यैषुकार्यादेविध-भक्तम् ।६।२।६८॥ भौरिक्यादे राष्ट्र विधः ऐषुकार्यादेश्व भक्त: स्यात् । भौरिकिविधम् , भौलिकिविधम् ; ऐषुकारिभक्तम् , सारस्यायनभक्तम् ।।६८।। १. अद्रुवेत्यादिति किम् इति सर्वत्र पाठ: । अद्रुवयेत्यादीति किम् P3सं० ॥ Page #368 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३१९ निवासा-ऽदूरभव इति देशे नाम्नि ।६।२।६९॥ षष्ठ्यन्तान्निवासा-ऽदूरभवयोर्यथाविहितं प्रत्यय: स्यात् , तदन्तं चेद् रूढं देशनाम । शैवम् , वैदिशं पुरम् ॥६९।। तदत्राऽस्ति ।६।२।७०॥ तदिति प्रथमान्ताद् , अत्रेति सप्तम्यर्थे यथाविहितं प्रत्यय: स्यात् , प्रथमान्तं चेदस्तीति प्रत्ययान्तं चेद् देशनाम । औदुम्बरं पुरम् ।।७०।। तेन निवृत्ते च ।६।२७१॥ तेनेति तृतीयान्तात् निर्वृत्तेऽर्थे यथाविहितं प्रत्यय: स्यात् , देशनाम्नि। कौशाम्बी ॥७१|| नद्यां मतुः ।६।२।७२॥ निवासाद्यर्थचतुष्के यथायोगं मतुः स्यात् , नद्यां देशनाम्नि । उदुम्बरावती ||७२।। मध्वादेः ।६।२।७३॥ एभ्यश्चातुरर्थिको देशनाम्नि मतुः स्यात् । मधुमान् , विसवान् ।।७३।। नड-कुमुद-वेतस-महिषाड्डित् ।६।२।७४॥ एभ्यो डित् मतुश्चातुरर्थिको देशनाम्नि स्यात् । नड्वान् , कुमुद्वान् , वेतस्वान् महिष्मान् ।।७४|| नड-शादाद् वलः ।६।२।७५॥ आभ्यां चातुरर्थिको डिद् वलो देशनाम्नि स्यात् । नड्वलम् , शावलम् ||७५।। शिखायाः ।६।२७६॥ अस्मात् चातुरर्थिको देशनाम्नि वल: स्यात् । शिखावलं पुरम् ॥७६।। शिरीषादिक-कणौ ।६।२७७॥ अस्मात् देशनाम्नि चातुरर्थिकाविक-कणौ स्याताम् । शिरीषिक: , शैरीषक: ॥७७|| शर्कराया इकणीया-ऽण् च ।६।२।७८॥ Page #369 -------------------------------------------------------------------------- ________________ ३२० स्वोपज्ञलघुवृत्तिविभूषितं अस्माच्चातुरर्थिका देशनाम्नि एते इक-कणौ च स्युः । शारिकः , शर्करीय: , शार्कर: , शर्करिक: , शार्करकः ॥७८|| रोऽश्मादेः ।६।२।७९॥ चातुरर्थिको देशनाम्नि स्यात् । अश्मर: , यूषरः ॥७९।। प्रेक्षादेरिन् ।६।२।८०॥ चातुरर्थिको देशनाम्नि स्यात् । प्रेक्षी , फलकी ।।८०॥ तृणादेः सल् ।६।२।८१॥ चातुरर्थिको देशनाम्नि स्यात् । तृणसा , नदसा ॥८१।। काशादेरिलः ।६।२।८२॥ चातुरर्थिको देशनाम्नि स्यात् । काशिलम् , वाशिलम् ॥८२॥ अरीहणादेरकण् ।६।२।८३॥ चातुरर्थिको देशनाम्नि स्यात् । आरीहणकम् , खाण्डवकम् ।।८३।। सुपन्थ्यादेर्व्यः ।६।२।८४॥ चातुरर्थिको देशनाम्नि स्यात् । सौपन्थ्यम् , सौवन्थ्यम् ।।८४|| सुतङ्गमादेरिञ् ।६।२।८५॥ चातुरर्थिको देशनाम्नि स्यात् । सौतङ्गमिः , मौनिचित्तिः ।।८५।। बलादेर्यः ।६।२।८६॥ चातुरर्थिको देशनाम्नि स्यात् । बल्यम् , बुल्यम् ।।८६।। अहरादिभ्योऽञ् ।६।२।८७॥ चातुरर्थिको देशनाम्नि स्यात् । आह्नम् , लौमम् ।।८७|| सख्यादेरेयण् ।६।२।८८॥ चातुरर्थिको देशनाम्नि स्यात् । साखेय: , साखिदत्तेयः ।।८८।। पन्थ्यादेरायनण् ।६।२।८९॥ चातुरर्थिको देशनाम्नि स्यात् । पान्थायन: , पाक्षायणः ॥८९|| १. देशे नाम्नि इकण् ईय अण् चकारादिक कण् इत्येते स्युः, शर्कराः सन्त्यस्मिन् देशे शार्करिकः J3 ।। २. देशनाम्नि रः स्यात् P3सं० J3 ।। Page #370 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३२१ कर्णादेरायनिञ् ।६।२।९०॥ चातुरर्थिको देशनाम्नि स्यात् । कार्णायनि: , वासिष्ठायनिः ।।१०।। उत्करादेरीयः ।६।२।९१॥ चातुरर्थिको देशनाम्नि स्यात् । उत्करीय: , सङ्करीयः ।।९१।। नडादेः कीयः ।६।२।९२॥ चातुरर्थिको देशनाम्नि स्यात् । नडकीयः , प्लक्षकीयः ।।९२।। कृशाश्वादेरीयण् ।६।२।९३॥ चातुरर्थिको देशनाम्नि स्यात् । काश्विीय: , आरिष्टीयः ।।९३।। ऋश्यादेः कः ।६।२।९४॥ चातुरर्थिको देशनाम्नि स्यात् । ऋश्यकः , न्यग्रोधकः ॥९४॥ वराहादेः कण् ।६।२।९५॥ चातुरर्थिको देशनाम्नि स्यात् । वाराहकम् , पालाशकम् ।।९५।। कुमुदादेरिकः ।६।२।९६॥ चातुरर्थिको देशनाम्नि स्यात् । कुमुदिकम् । इक्कटिकम् ॥९६।। अश्वत्थादेरिकण् ॥६।२।९७॥ चातुरर्थिको देशनाम्नि स्यात् । आश्वत्थिकम् , कौमुदिकम् ।।९७|| साऽस्य पौर्णमासी।६।२।९८॥ सेति प्रथमान्तादस्येति षष्ठयर्थे यथाविहितं नाम्नि प्रत्यय: स्यात् , प्रथमान्तं चेत् पौर्णमासी । पौषो मासोऽर्द्धमासो वा ।।९८|| आग्रहायण्यश्वत्थादिकण् ।६।२।९९॥ आभ्यां प्रथमान्ताभ्यां षष्ठ्यर्थे इकण् स्यात् , तच्चेत् पौर्णमासी , नाम्नि । आग्रहायणिको मासोऽर्द्धमासो वा , एवमाश्वत्थिकः ।।९९।। चैत्री-कार्त्तिकी-फाल्गुनी-श्रवणाद् वा ।६।२।१००॥ एभ्यः साऽस्य पौर्णमासीति विषये नाम्नि इकण् वा स्यात् । चैत्रिक: , चैत्रो मासोऽर्द्धमासो वा ; एवं कार्त्तिकिक: , कार्त्तिकः ; फाल्गुनिकः , फाल्गुन: : श्रावणिक: , श्रावणः ।।१००॥ Page #371 -------------------------------------------------------------------------- ________________ ३२२ स्वोपज्ञलघुवृत्तिविभूषितं देवता ।६।२।१०१॥ देवतार्थात् प्रथमान्तात् षष्ठ्यर्थे यथाविहितं प्रत्यय: स्यात् । जैन: , आग्नेयः , आदित्यः ॥१०१|| __ पैङ्गाक्षीपुत्रादेरीयः ।६।२।१०२॥ एभ्य: साऽस्य देवतेति विषये ईय: स्यात् । पैङ्गाक्षीपुत्रीयम् , तार्णबिन्दवीयं हविः ।।१०२।। शुक्रादियः ।६।२।१०३॥ शुक्रात् साऽस्य देवतेति विषये इय: स्यात् । शुक्रियं हविः ॥१०३।। शतरुद्रात् तौ।६।२।१०४॥ अस्मात् साऽस्य देवतेति विषये ईय इयश्च स्यात् । शतरुद्रीयम् , शतरुद्रियम् ॥१०४॥ ___अपोनपादपानपातस्तृ चाऽऽतः ।६।२।१०५॥ आभ्यां साऽस्य देवतेति विषये इयेयौ स्याताम् , तद्योगे चाऽऽतस्तृ: । अपोनवीयम् , अपोनत्रियम् ; अपान्नप्त्रीयम् , अपाननियम् ॥१०५।। महेन्द्राद् वा ।६।२।१०६॥ अस्मात् साऽस्य देवतेति विषये तौ वा स्याताम् । महेन्द्रीयम् , महेन्द्रियम् , माहेन्द्रं वा हविः ॥१०६।। क-सोमायण आभ्यां साऽस्य देवतेति विषये ट्यण् स्यात् । कायम् , सौम्यं हविः ।।१०७|| द्यावापृथिवी-शुनासीरा-ऽग्नीषोम-मरुत्वद्-वास्तोष्पतिगृहमेधादीय-यौ ।६।२।१०८॥ एभ्य: साऽस्य देवतेति विषये ईय-यौ स्याताम्। द्यावापृथिवीयम् , द्यावापृथिव्यम् ; शुनासीरीयम् , शुनासीर्यम् ; अग्नीषोमीयम् ; अग्नीषोम्यम् ; मरुत्वतीयम् , मरुत्वत्यम् ; वास्तोष्पतीयम् ; वास्तोष्पत्यम् ; गृहमेधीयम् , गृहमेध्यम् ॥१०८|| वाय्वतु-पित्रुषसो यः ।६।२।१०९॥ १. विषये तौ स्याताम् P3 || Page #372 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्य: साऽस्य देवतेति विषये य: स्यात् । वायव्यम् , ऋतव्यम् , पित्र्यम् , उषस्यम् ।।१०९।। महाराज-प्रोष्ठपदादिकण् ।६।२।११०॥ आभ्यां साऽस्य देवतेति विषये इकण् स्यात् । माहाराजिकः , प्रौष्ठपदिक: ॥११०॥ कालाद् भववत् ।६।२।१११॥ कालविशेषार्थेभ्यो यथा भवे प्रत्यया वक्ष्यन्ते तथा साऽस्य देवतेति विषयेऽपि स्युः । यथा मासे भवं मासिकम् , प्रावृषि प्रावृषेण्यम् , तथा मासप्रावृदेवताकमपि ॥११॥ आदेः छन्दसः प्रगाथे ।६।२।११२॥ प्रथमान्तादादेः छन्दसोऽस्येति षष्ठयर्थे प्रगाथेऽर्थे यथाविहितं प्रत्यय: स्यात् । पातः प्रगाथ: । आदेरिति किम् ? अनुष्टुब् मध्यमस्य प्रगाथस्य ॥११२।। योद्धृ-प्रयोजनाद् युद्धे ।६।२।११३॥ प्रथमान्ताद् योद्धर्थात् प्रयोजनार्थाच्च षष्ठयर्थे युद्धे यथाविहितं प्रत्यय: स्यात् । वैद्याधरं युद्धम् , सौभद्रं युद्धम् ।।११३।। भावघञोऽस्यां णः ।६।२।११४॥ भावे घनन्तात् प्रथमान्तादस्यामित्यर्थे ण: स्यात् । प्रापाता तिथि: 1 भावेति किम् ? प्राकारोऽस्याम् ॥११४॥ श्यैनम्पाता-तैलम्पाता।६।२।११५॥ श्येन-तिलयोर्भावे घञन्ते पाते परे मोऽन्तः स्यात् । श्यैनम्पाता , तैलम्पाता तिथि: क्रियाभूमिः क्रीडा वा ॥११५।। प्रहरणात् क्रीडायां णः ।६।२।११६॥ प्रहरणार्थात् प्रथमान्तादस्यामिति क्रीडायां णः स्यात् । दाण्डा क्रीडा । क्रीडायामिति किम् ? खड्गः प्रहरणमस्यां सेनायाम् ।।११६।। तद् वेत्त्यधीते ।६।२।११७॥ तदिति द्वितीयान्ताद् वेत्ति अधीते वा इत्यर्थयोर्यथाविहितं प्रत्यय: स्यात् । Page #373 -------------------------------------------------------------------------- ________________ ३२४ स्वोपज्ञलघुवृत्तिविभूषितं मौहूर्त्तः , छान्दसः ॥११७|| न्यायादेरिकण् ।६।२।११८॥ एभ्यो वेत्त्यधीते वेत्यर्थे इकण् स्यात् । नैयायिकः , नैयासिकः ।।११८॥ पद-कल्प-लक्षणान्त-क्रत्वाख्याना-ऽऽख्यायिकात् ।६।२।११९॥ पद-कल्प-लक्षणान्तेभ्यः क्रत्वाद्यर्थेभ्यश्च वेत्त्यधीते वेत्यर्थे इकण् स्यात् । पौर्वपदिक: , मातृकल्पिक: , गौलक्षणिकः , आग्निष्टोमिक: , यावक्रीतिक: , वासवदत्तिक: ।।११९।। - अकल्पात् सूत्रात् ।६।२।१२०॥ कल्पवर्जात् परो य: सूत्रस्तदन्तान वेत्त्यधीते वेत्यर्थे इकण् स्यात् । वार्त्तिसूत्रिक: । अकल्पादिति किम् ? सौत्र: , काल्पसौत्रः ।।१२०।। अधर्म-क्षत्र-त्रि-संसर्गा-ऽङ्गाद् विद्यायाः ।६।२।१२१॥ - धर्मादिवर्जात् परो यो विद्याशब्दस्तदन्ताद् वेत्त्यधीते वेत्यर्थे इकण् स्यात् । वायसविद्यिकः । अधर्मादेरिति किम् ? वैद्यः , धार्मविद्यः , क्षात्रविद्यः , त्रैविद्य: , सांसर्गविद्यः , आङ्गविद्यः ॥१२१।। याज्ञिकौक्त्थिक-लौकायितिकम् ।६।२।१२२॥ एते वेत्त्यधीते वेत्यर्थे इकणन्ता निपात्यन्ते । याज्ञिक: , औक्त्थिकः , लौकायितिक: ।।१२२।। अनुब्राह्मणादिन् ।६।२।१२३॥ अस्माद् वेत्त्यधीते वेत्यर्थे इन् स्यात् । अनुब्राह्मणी ।।१२३॥ शत-षष्टेः पथ इकट् ।६।२।१२४॥ आभ्यां परो यः पन्थास्तदन्ताद् वेत्त्यधीते वेत्यर्थे इकट् स्यात् । शतपथिकी , षष्टिपथिकः ।।१२४|| पदोत्तरपदेभ्य इकः ।६।२।१२५॥ पदशब्द उत्तरपदं यस्य तस्मात् पदात् , पदोत्तरपदाच्च वेत्त्यधीते वेत्यर्थे इक: स्यात् । पूर्वपदिकः , पदिकः , पदोत्तरपदिकः ।।१२५।। १. छान्दसः P3सं० मध्ये एव वर्तते ।। i Page #374 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पद-क्रम-शिक्षा-मीमांसा-साम्नोऽकः ।६।२।१२६॥ एभ्यो वेत्त्यधीते वेत्यर्थे ऽक: स्यात् । पदक: , क्रमक: , शिक्षकः , मीमांसक: , सामकः ।।१२६।। स-सर्वपूर्वात् लुप् ।६।२।१२७॥ सपूर्वात् सर्वपूर्वाच्च वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् । सवार्त्तिकः , सर्ववेदः ॥१२७|| __ सङ्ख्याकात् सूत्रे ।६।२।१२८॥ सङ्ख्यायाः परो य: कस्तदन्तात् सूत्रार्थाद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् । अष्टका: पाणिनीयाः ।।१२८।। प्रोक्तात् ।६।२।१२९॥ प्रोक्तार्थप्रत्ययान्ताद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् । गोतमेन प्रोक्तं गौतमम् , तद्वेत्त्यधीते वा गौतमः ॥१२९।। वेदेन्ब्राह्मणमत्रैव ।६।२।१३०॥ प्रोक्तप्रत्ययान्तं वेदवाचि , इन्नन्तं ब्राह्मणवाचि चाऽत्रैव वेत्त्यधीते वेति विषये एव प्रयुज्यते । कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठा: , ताण्डयेन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः ॥१३०॥ तेन च्छन्ने रथे।६।२।१३१॥ तेनेति तृतीयान्तात् , छन्ने रथेऽर्थे यथाविहितं प्रत्यय: स्यात् । वास्त्रो रथ: ॥१३॥ पाण्डुकम्बलादिन् ।६।२।१३२॥ अस्मात् टान्तात् छन्ने रथे इन् स्यात् । पाण्डुकम्बली रथः ।।१३२।। दृष्टे साम्नि नाम्नि ।६।२।१३३॥ तेनेति टान्तात् , दृष्टं सामेत्यर्थे यथाविहितं प्रत्यय: स्यात् , संज्ञायाम् । क्रौञ्च साम , कालेयम् ॥१३३।। __गोत्रादकवत् ।६।२।१३४॥ गोत्रवाचिनष्टान्ताद् दृष्टं सामेत्यर्थेऽङ्के इव प्रत्यय: स्यात् । औपगवकं साम Page #375 -------------------------------------------------------------------------- ________________ ३२६ स्वोपज्ञलघुवृत्तिविभूषितं ॥१३४|| वामदेवाद् यः।६।२।१३५॥ अस्माट्टान्ताद् दृष्टे साम्नि य: स्यात् । वामदेव्यं साम ॥१३५।। डिद् वाऽण् ।६।२।१३६॥ दृष्टं सामेत्यर्थेऽण् डिद् वा स्यात् । औशनम् , औशनसम् ।।१३६।। वा जाते द्विः ।६।२।१३७।। जातेऽर्थे योऽण् द्विर्विहित: स डिद्वा स्यात् । शातभिष: , शातभिषजः । द्विरिति किम् ? हैमवतः ॥१३७॥ तत्रोद्धृते पात्रेभ्यः ।६।२।१३८॥ तत्रेति सप्तम्यन्तात् पात्रार्थादुद्धृतेऽर्थे यथाविहितं प्रत्यय: स्यात् । शाराव ओदन: ॥१३८॥ स्थण्डिलाच्छेते व्रती।६।२।१३९॥ स्थण्डिलात् सप्तम्यन्तात् शेते व्रतीत्यर्थे यथाविहितं प्रत्यय: स्यात् । स्थाण्डिलो भिक्षुः ॥१३९।। संस्कृते भक्ष्ये ।६।२।१४०॥ सप्तम्यन्तात् संस्कृते भक्ष्ये यथाविहितं प्रत्यय: स्यात् । भ्राष्ट्रा अपूपाः ॥१४०।। शूलोखाद् यः ।६।२।१४१॥ ... आभ्यां सप्तम्यन्ताभ्यां संस्कृते भक्ष्ये य: स्यात् । शूल्यम् , उख्यं मांसम् ॥१४१।। क्षीरादेयण् ।६।२।१४२॥ क्षीरात् सप्तम्यन्तात् संस्कृते भक्ष्ये एयण् स्यात् । क्षैरेयी यवागू: ।।१४२।। दन इकण् ।६।२।१४३॥ दध्नः सप्तम्यन्तात् संस्कृते भक्ष्ये इकण् स्यात् । दाधिकम् ।।१४३।। वोदश्वितः ।६।२।१४४॥ उदश्वित: सप्तम्यन्तात् संस्कृते भक्ष्ये इकण् वा स्यात्। औदश्वित्कम् , औदश्वितम् ||१४४|| Page #376 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३२७ कचित् ।६।२।१४५॥ अपत्यादिभ्योऽन्यत्राप्यर्थे क्वचिद् यथाविहितं प्रत्यय: स्यात् । चाक्षुषं रूपम् , आश्वो रथ: ।।१४५|| इति [आचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] षष्ठस्याध्यायस्य द्वितीय: पाद: समाप्तः ॥६।२।। मृदित्वा दो:कण्डूं समरभुवि वैरिक्षितिभुजां भुजादण्डे ध्रुः कति न नवखण्डां वसुमतीम् । यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसा यशो योगीशानां पिबसि नृप ! तत् कस्य सदृशम् ।।२२।। १. समाप्त: J2 P3 मध्ये नास्ति ।। Page #377 -------------------------------------------------------------------------- ________________ ३२८ स्वोपज्ञलघुवृत्तिविभूषितं [ तृतीयः पादः ] शेपे | ६|३|१|| अपत्यादिभ्योऽन्यस्मिन् प्राग्जितीयेऽर्थे इतोऽनुक्रम्यमाणं वेदितव्यम् ॥ १॥ नद्यादेरेयण् |६|३|२॥ एभ्यः प्राग्जितीये शेषेऽर्थे एयण् स्यात् । नादेयः, वानेयः । शेष इत्येव - समूहे नादिकम् ||२|| " राष्ट्रादियः | ६| ३ | ३ | [ राष्ट्रशब्दात् शेषे प्राग्जितीयेऽर्थे इयः स्यात् । ] राष्ट्रियः || ३ || दूरादेत्यः ||६|३|४|| [दूरात् शेषेऽर्थे एत्यः स्यात् |] दूरेत्यः ||४|| उत्तरादाहञ् |६|३|५॥ [उत्तरशब्दात् शेषेऽर्थे आहञ् स्यात् |] औत्तराहः ||५|| पारावारादीनः | ६|३|६॥ [पारावारशब्दात् शेषेऽर्थे ईनः स्यात् । ] पारावारीणः || ६ || व्यस्त- व्यत्यस्तात् |६|३|७| पारावारात् शेषे ईनः स्यात् । पारीणः, अवारीणः, अवारपारीणः ||७|| द्यु- - प्रागपागुदक्-प्रतीचो यः | ६|३|८|| [ दिव्शब्दात् प्राच् अपाच् उदच् प्रत्यच् इत्येतेभ्यश्चाव्ययाऽनव्ययेभ्यः शेषेऽर्थे यः स्यात् ।] दिव्यम्, प्राच्यम्, अपाच्यम्, उदीच्यम्, प्रतीच्यम् ||८|| ग्रामादीनञ् च | ६ | ३|९|| [ग्रामात्] शेषेऽर्थे [ईनञ् ] यश्च स्यात् । ग्रामीणः, ग्राम्यः ||९|| कत्र्यादेश्चैयकञ् |६|३|१०॥ [ कत्र्यादिभ्यो ] ग्रामाच्च शेषे [ एयकञ् ] स्यात् । कात्रेयकः, पौष्करेयकः ग्रामेयकः ||१०|| कुण्डयादिभ्यो यलुक् च |६|३|११|| १. अस्मिन् पादे [ ] एतदन्तर्गता: पाठा: P3सं० मध्ये एव सन्ति ॥ Page #378 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३२० [कुण्ड्यादिभ्यः] शेषे[ऽर्थे] एयकञ् स्यात् , तद्योगे च यो लुक् । कौण्डेयक: , कौणेयकः ।।११।। कुल-कुक्षि-ग्रीवाच्छ्वाऽस्यलङ्कारे ।६।३।१२॥ [एभ्य:] शेषेऽर्थे यथासंख्यमेयकञ् स्यात् । कौलेयक: श्वा , कौक्षेयकोऽसि: ग्रैवेयकोऽलङ्कारः ||१२|| दक्षिणा-पश्चात्-पुरसस्त्यण् ।६।३।१३॥ [एभ्य: शेषेऽर्थे त्यण् स्यात् ।] दाक्षिणात्य: , पाश्चात्त्यः , पौरस्त्यः ।।१३।। वहल्यूर्दि-पर्दि-कापिश्याष्टायनण् ।६।३॥१४॥ [एभ्यः शेषेऽर्थे टायनण् स्यात् ।] वाह्लायन: , और्दायन: , पार्दायनः , कापिशायनी द्राक्षा ।।१४।। रङ्कोः प्राणिनि वा।६।३॥१५॥ [रङ्कुशब्दात् प्राणिनि [विशिष्टे] शेषेऽर्थे टायनण् वा स्यात् । राङ्कवायण: , राङ्कवो गौः ; कम्बलस्तु राङ्कवः ।।१५।। केहाऽमा-त्र-तसस्त्यच् ।६।३।१६॥ [क इह अमा इत्येतेभ्य: , त्र-तस्प्रत्ययान्तेभ्यश्च शेषेऽर्थे त्यच् स्यात् ।] कत्य: , इहत्य: , अमात्यः , तत्रत्य: , कुतस्त्यः ॥१६॥ नेवुवे ।६।३।१७॥ [निशब्दाद् ध्रुवेऽर्थे] त्यच् स्यात् । नित्यं ध्रुवम् ॥१७॥ निसो गते ।६।३॥१८॥ [निस्शब्दाद् गतेऽर्थे] त्यच् स्यात् । निष्टयश्चण्डालः ॥१८॥ ऐषमो-ह्यस्-श्वसो वा ।६।३॥१९॥ [एभ्य:] शेषेऽर्थे त्यच् वा स्यात् । ऐषमस्त्यम् , ऐषमस्तनम् ; ह्यस्त्यम् , ह्यस्तनम् ; श्वस्त्यम् ,, श्वस्तनम् ।।१९।। कन्थाया इकण् ।६।३।२०॥ कन्था ग्रामविशेष:, [कन्थाशब्दाच्छेषेऽर्थे इकण् स्यात् ।] कान्थिकः ।।२०।। वर्णावकञ् ।६।३।२१॥ Page #379 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं वर्णदेशे या कन्था तत: शेषे[ऽर्थे ]ऽकञ् स्यात् । कान्थकः ||२१|| रूप्योत्तरपदा-ऽरण्याण्णः ।६।३॥२२॥ [रूप्योत्तरपदादरण्याच शेषेऽर्थे ण: स्यात् ।] वार्करूप्यः , आरण्या: सुमनसः ॥२२|| दिक्पूर्वादनाम्नः ।६।३॥२३॥ [दिक्पूर्वपदादनाम्नोऽसंज्ञाविषयात्] शेषे[ऽर्थे] ण: स्यात् । पौर्वशाल: । अनाम्न इति किम् ? पूर्वकार्ष्णमृत्तिकी ।।२३।। ___ मद्रादञ्।६।३।२४॥ मद्रान्ताद् दिक्पूर्वपदात् शेषे[ऽर्थे]ऽञ् स्यात् । पौर्वमद्री ॥२४॥ उदग्ग्रामाद् यकृल्लोम्नः ।६।३।२५॥ [उदग्ग्रामवाचिनो यकृल्लोमन्शब्दात्] शेषे[ऽर्थे]ऽञ् स्यात् । याकृल्लोमः । उदग्ग्रामादिति किम् ? अन्यस्मादण्-याकृल्लोमनः ॥२५।। गौष्ठी-तैकी-नैकेती-गोमती-शूरसेन-वाहीक-रोमक-पटच्चरात् । ६।३।२६॥ एभ्य: शेषे[ऽर्थे]ऽञ् स्यात् । गौष्ठः , तैक: , नैकेत: , गौमत: , शौरसेन: , वाहीक: , रौमकः , पाटच्चरः ।।२६।। शकलादेर्यत्रः ।६।३।२७॥ अस्माद् यजन्तात् शेषे[ऽर्थे]ऽञ् स्यात् । शाकला: , काण्वाः ॥२७|| वृद्धेञः ।६।३।२८॥ वृद्धेचन्तात् शेषे[ऽर्थे]ऽञ् स्यात् । दाक्षा: । वृद्धेति किम् ? सौतङ्गमीय: ।।२८।। न द्विस्वरात् प्राग्-भरतात् ।६।३।२९॥ प्राग्गोत्रार्थाद् भरतगोत्रार्थाच्च वृद्धजन्तादञ् न स्यात् । चैङ्कीया: , काशीयाः । द्विस्वरादिति किम् ? पानागाराः ।।२९।। भवतोरिकणीयसौ ।६।३॥३०॥ १. वृद्धजन्ताच्छेपेऽञ् न स्यात् J1,3 । “वृद्धेअन्ताद् द्विस्वरादञ् प्रत्ययो न भवति'' इति बृहद्वृत्तौ ॥ Page #380 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३३१ [भवच्छशब्दाच्छेषेऽर्थे इकणीयसौ स्याताम् ।] भावत्कम् , भवदीयम् ।।३०॥ पर-जन-राज्ञोऽकीयः ।६।३॥३१॥ [एभ्य: शेषेऽर्थेऽकीय: स्यात् ।] परकीयः , जनकीयः , राजकीयः ।।३१।। दोरीयः ।६।३।३२॥ [दुसंज्ञकाच्छेषेऽर्थे ईय: स्यात् ।] देवदत्तीयः , तदीयः ॥३२।। उष्णादिभ्यः कालात् ।६।३॥३३॥ उष्णादिपूर्वपदात् कालान्ताच्छेषेऽर्थे ईय: स्यात् । उष्णकालीयम् ।।३३।। व्यादिभ्यो णिकेकणौ ।६।३॥३४॥ एभ्यो य: कालस्तदन्ताच्छेषेऽर्थे] णिक इकण् च स्यात् । वैकालिका , वैकालिकी ; आनुकालिका , आनुकालिकी ।।३४।। काश्यादेः ।६।३॥३५॥ एभ्यो दुभ्यः शेषे णिकेकणौ स्याताम् । काशिका , काशिकी ; चैदिका , चैदिकी ॥३५॥ वाहीकेषु ग्रामात् ।६।३॥३६॥ एषु ग्रामाद् दोः शेषेऽर्थे णिकेकणौ स्याताम् । कारन्तपिका , कारन्तपिकी ||३६।। वोशीनरेषु ॥६॥३॥३७॥ एषु ग्रामार्थाद् दो: शेषेऽर्थे णिकेकणौ वा स्याताम् । आह्वजालिका , आह्वजालिकी , आह्वजालीयः ।।३७|| वृजि-मद्राद् देशात् कः ।६।३॥३८॥ [वृजि-मद्रशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थे कः स्यात् ।] वृजिक: , मद्रक: ।।३८|| उवर्णादिकण् ।६।३।३९॥ उवर्णान्ताद् देशार्थाच्छेषे इकण् स्यात् । शाबरजम्बुक: ॥३९॥ दोरेव प्राचः ।६।३॥४०॥ १. णिकेकणौ स्याताम् पार ।। Page #381 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं प्राग्देशार्थादुवर्णान्ताद् दोरेवेकण् स्यात् । आषाढजम्बुकः ।।४।। ईतोऽकञ् ।६।३।४१॥ ईदन्तात् प्राग्देशार्थाद् दोः शेषेऽकञ् स्यात् । काकन्दकः ॥४१।। रोपान्त्यात् ।६।३॥४२॥ रोपान्त्यात् प्राचो दो: शेषेऽकञ् स्यात् । पाटलिपुत्रकः ॥४२।। प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वार्थात् ।६।३।४३॥ प्रस्थ-पुर-वहान्तेभ्यो युपान्त्याद् धन्वार्थाच्च देशवृत्तेर्दोः शेषेऽकञ् स्यात् । मालाप्रस्थकः , नान्दीपुरकः , पैलुवहक: , साङ्काश्यकः , पारेधन्वकः ।।४३।। राष्ट्रेभ्यः ।६।३॥४४॥ राष्ट्रार्थेभ्यो दुभ्यः शेषेऽकञ् स्यात् । आभिसारकः ।।४४।। ___ बहुविषयेभ्यः ।६।३॥४५॥ राष्ट्रेभ्यो बहुविषयेभ्यः शेषेऽकञ् स्यात् । आङ्गकः ॥४५॥ धूमादेः ।६।३।४६॥ अस्माद् देशवृत्तेः शेषेऽकञ् स्यात् । धौमक: , षाडण्डकः ।।४६।। - सौवीरेषु कूलात् ।६।३।४७॥ सौवीरदेशार्थात् कूलात् शेषेऽकञ् स्यात् । कौलकः ।।४७।। समुद्रान्नृ-नावोः ।६।३।४८॥ समुद्रा देशार्थाच्छेषेऽकञ् स्यात् , नरि नावि चार्थे। सामुद्रको ना , सामुद्रिका नौः । सामुद्रमन्यत् ॥४८॥ नगरात् कुत्सा-दाक्ष्ये ।६।३॥४९॥ नगराद् देशार्थाच्छेषेऽकञ् स्यात् , कुत्सायां दाक्ष्ये च गम्ये। चौरा हि नागरका: , दक्षा हि नागरकाः ॥४९।। कच्छा-ऽग्नि-वक्त्र-वर्तोत्तरपदात् ।६।३।५०॥ कच्छाद्युत्तरपदाद् देशार्थाच्छेषेऽकञ् स्यात् । भारुकच्छक: , काण्डाग्नक: , ऐन्दुवक्त्रक: , बाहुवर्त्तकः ॥५०॥ अरण्यात् पथि-न्याया-ऽध्यायेभ-नर-विहारे ।६।३।५१॥ Page #382 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३३३ अरण्याद् देशार्थात् पथ्यादौ शेषेऽकञ् स्यात् । आरण्यक: पन्था न्यायोऽध्याय इभो नरो विहारो वा ।।५।। गोमये वा ।६।३॥५२॥ अरण्याद् देशाच्छेषे गोमयेऽर्थेऽकञ् वा स्यात् । आरण्यका गोमया: , आरण्या वा ॥५२॥ कुरु-युगन्धराद् वा ।६।३॥५३॥ आभ्यां देशार्थाभ्यां शेषेऽकञ् वा स्यात् । कौरवक: , कौरव: ; यौगन्धरक: , यौगन्धरः ||५३|| साल्वाद् गो-यवाग्वपत्तौ ।६।३।५४॥ साल्वाद् देशार्थाद् गवि यवाग्वां पत्तिवर्जे च मनुष्ये शेषेऽर्थेऽकञ् स्यात् । साल्वको गौः , साल्विका यवागू: , साल्वको ना ।।५४।। कच्छादेर्नु-नृस्थे ।६।३॥५५॥ अस्माद् देशार्थाद् नरि नृस्थे च शेषेऽर्थेऽकञ् स्यात् । काच्छको ना , काच्छकमस्य स्मितम् ।।५५॥ कोपान्त्याच्चाऽण् ।६।३।५६॥ कुपान्त्यात् कच्छादेश्च देशार्थाच्छेषेऽण् स्यात् । आर्षिक: , काच्छ: , सैन्धवः ॥५६॥ गतॊत्तरपदादीयः ।६।३।५७॥ अस्माद् देशार्थाच्छेषे ईय: स्यात् । श्वाविद्गीयः ।।५७|| कटपूर्वात् प्राचः ।६।३।५८॥ कटपूर्वपदात् प्राग्देशार्थाच्छेषे ईय: स्यात् । कटग्रामीय: ॥५८।। क-खोपान्त्य-कन्था-पलद-नगर-ग्राम-ह्रदोत्तरपदाद् दोः ।६।३।५९॥ कुपान्त्यात् खुपान्त्यात् कन्थाद्युत्तरपदाच देशार्थाद् दो: शेषेऽर्थे ईय: स्यात् | आरीहणकीय: , कौटशिखीयः , दाक्षिकन्थीयः , दाक्षिपलदीयः , दाक्षिनगरीय: , माहकिग्रामीय: , दाक्षिहदीयः ।।५९।। १. अस्माद् P3 मध्ये नास्ति ।। Page #383 -------------------------------------------------------------------------- ________________ ३३४ स्वोपज्ञलघुवृत्तिविभूषितं पर्वतात् ।६।३।६०॥ अस्माद् देशार्थाच्छेषे ईय: स्यात् । पर्वतीयो राजा ||६०॥ अनरे वा ।६।३।६१॥ पर्वताद् देशार्थान्नवर्जे शेषे ईयो वा स्यात् । पर्वतीयानि , पार्वतानि फलानि ।।६।। पर्ण-कृकणाद् भारद्वाजात् ।६।३।६२॥ आभ्यां भारद्वाजदेशार्थाभ्यां शेषे ईय: स्यात् । पर्णीय: , कृकणीयः ॥६२।। गहादिभ्यः ।६।३।६३॥ एभ्यो यथासम्भवं देशार्थेभ्य: शेषे ईय: स्यात् । गहीय: , अन्तस्थीयः ॥६३।। पृथीवीमध्यान्मध्यमश्वास्य ।६।३।६४॥ अस्मात् देशार्थाच्छेषे ईय: स्यात् , प्रकृतेश्च मध्यमादेशः । मध्यमीयः ॥६४|| __निवासाचरणेऽण् ।६।३।६५॥ पृथिवीमध्यान्निवासदेशार्थाच्चरणे निवस्तरि शेषेऽर्थेऽण् स्यात् , मध्यमश्वास्य । माध्यमाश्चरणाः ॥६५।। वेणुकादिभ्य ईयण् ।६।३।६६॥ एभ्यो यथायोगं देशार्थेभ्य: शेषे ईयण् स्यात् । वैणुकीयः , चैत्रकीयः ॥६६।। वा युष्मदस्मदोऽजीनजौ युष्माका-ऽस्माकं चास्यैकत्वे तु तवकममकम् ।६।३।६७॥ आभ्यां शेषेऽर्थेऽञीनञौ वा स्याताम् , तद्योगे च यथासंख्यं युष्माका-ऽस्माको एकार्थयोस्तु तवक-ममकौ । यौष्माकी , यौष्माकीण: , आस्माकी , आस्माकीन: १. सिद्धहेमचन्द्रशब्दानुशासनस्य लघुवृत्तेव॒हद्वृत्तेश्च हस्तलिखितादर्शेषु अत्र 'चैत्रकीयः' इति पाठ: | P3 मध्ये "वेणव: सन्त्यत्र ऋश्यादेः कः [६।२।९८] । चित्रस्य तुल्य:, तस्य तुल्ये क: [७१११०८] वेणुके चित्रके वा भव:'' इति टिप्पनमपि वर्तते । किञ्च, जैनेन्द्रव्याकरणस्य अभयनन्दिप्रणीतायां जैनेन्द्रमहावृत्तौ अपि [३।२।११४] 'चैत्रकीयम्' इति पाठः । शाकटायनव्याकरणस्य स्वोपज्ञवृत्तावपि [३।११५६] 'चैत्रकीयः' इत्येव पाठ: । किन्तु पाणिनीयव्याकरणस्य [४।२।१३८] काशिकायां वृत्तौ चान्द्रव्याकरणवृत्तौ [३।२।६१] सरस्वतीकण्ठाभरणे [४।३।९२] च 'वैत्रकीय:' इति पाठः । वस्तुतो हस्तलिखितादर्शेषु 'च-व' इत्यनयोरक्षरयोः समानप्रायत्वात पाठनिर्णय: दुष्करः ।। ६।२।९२ सूत्रे नडादिगणे वेणु-वेत्र इति पाठः ॥ Page #384 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३३५ ; युष्मदीयः , अस्मदीय: ; तावक: , तावकीनः , मामकः , मामकीन: ; त्वदीयः , मदीयः ।।६७।। द्वीपादनुसमुद्रं ण्यः ।६।३।६८॥ समुद्रसमीपे यो द्वीप: तदर्थात् शेषेऽर्थे ण्य: स्यात् । द्वैप्यो ना तद्वासो वा ॥६८|| अर्धाद् यः ।६।३।६९॥ [अर्धशब्दाच्छेषे य: स्यात् । ] अय॑म् ॥६९।। सपूर्वादिकण् ।६।३।७०॥ सपूर्वपदादर्धाच्छेषेऽर्थे इकण् स्यात् । पौष्करार्धिकः ॥७०|| दिक्पूर्वात् तौ ।६।३।७१॥ दिगर्थपूर्वपदादर्धाच्छेषेऽर्थे येकणौ स्याताम् । पूर्वार्ध्यम् , पौर्वाधिकम् ।।७।। ग्राम-राष्ट्रांशादणिकणौ ।६।३।७२॥ ग्राम-राष्ट्रयोर्भागार्थादर्धात् दिक्पूर्वाच्छेषेऽणिकणौ स्याताम् । ग्रामस्य राष्ट्रस्य वा पौर्वार्धः , पौर्वार्धिकः ॥७२।। परा-ऽवरा-ऽधमोत्तमादेर्यः ।६।३।७३॥ परादिपूर्वादर्धाच्छेषेऽर्थे य: स्यात् । पराय॑म् , अवराय॑म् , अधमाय॑म् , उत्तमाय॑म् ॥७३॥ अमोऽन्ता-ऽवो-ऽधसः ।६।३।७४॥ अन्तादे: शेषेऽर्थेऽम: स्यात् । अन्तमः , अवम: , अधमः ॥७४।। पश्चादायन्ता-ऽग्रादिमः ।६।३।७५॥ [एभ्यः शेषेऽर्थे इम: स्यात् ।] पश्चिमः , आदिम: , अन्तिमः , अग्रिम: ॥७५|| मध्यान्मः ।६।३।७६॥ [मध्यशब्दाच्छेषेऽर्थे म: स्यात् ।] मध्ये जातो मध्यमः ||७६।। मध्य उत्कर्षा-ऽपकर्षयोरः ।६।३।७७॥ Page #385 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूपितं अनयोर्मध्यार्थान्मध्याच्छेषेऽर्थे अ: स्यात् । नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिणामो मध्यो विद्वान् ॥७७|| अध्यात्मादिभ्य इकण् ।६।३।७८॥ एभ्यः शेषेऽर्थे इकण् स्यात् । आध्यात्मिकम् , आधिदैविकम् ।।७८।। समानपूर्व-लोकोत्तरपदात् ।६।३।७९॥ समानशब्दपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च शेषेऽर्थे इकण् स्यात् । सामानग्रामिकः , ऐहलौकिक: ।।७९।। ___ वर्षा-कालेभ्यः ।६।३१८०॥ वर्षाया: कालविशेषार्थाच्च शेषेऽर्थे इकण् स्यात् । वार्षिक: , मासिकः ।।८।। __ शरदः श्राद्धे कर्मणि ।६।३।८१॥ अस्मात् पितृकार्ये शेषेऽर्थे इकण् स्यात् । शारदिकं श्राद्धम् ।।८१।। नवा रोगा-ऽऽतपे।६।३।८२॥ शरदो रोगे आतपे च शेषेऽर्थे इकण् वा स्यात् । शारदिकः , शारदो रोग आतपो वा ।।८।। निशा-प्रदोषात् ।६।३।८३॥ आभ्यां शेषेऽर्थे इकण् वा स्यात् । नैशिक: , नैशः ; प्रादोषिक: , प्रादोष: ॥८३॥ श्वसस्तादिः ।६।३।८४॥ श्वस: कालार्थाच्छेषेऽर्थे तादिरिकण् वा स्यात् । शौवस्तिक: ; श्वस्त्यः ।।८४।। चिर-परुत्-परारेस्त्नः ।६।३।८५॥ एभ्यः शेषेऽर्थे त्नो वा स्यात् । चिरत्नम् , परुत्नम् , परारित्नम् ; चिरंतनम् , प्ररुत्तनम् , परारितनम् ।।८५।। पुरो नः ।६।३।८६॥ पुराशब्दात् कालार्थाच्छेषेऽर्थे नो वा स्यात् । पुराणम् , पुरातनम् ।।८६।। पूर्वाह्ला-ऽपराह्णात् तनट् ।६।३।८७॥ १. मध्यमपरि पार ॥ Page #386 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३३७ आभ्यां शेषेऽर्थे तनड् वा स्यात् । पूर्वाह्नेतन: , अपराह्नेतन: ; पौर्वाह्निक: , आपराह्निकः ।।८७॥ सायं-चिरं-प्रारू-प्रगे-ऽव्ययात् ।६।३।८८॥ - एभ्योऽव्ययाच्च कालार्थाच्छेषेऽर्थे तनड् नित्यं स्यात् । सायंतनम् , चिरन्तनम् , प्रारूतनम् , प्रगेतनम् , दिवातनम् ॥८८|| भर्तु-सन्ध्यादेरण् ।६।३।८९॥ भं नक्षत्रम् , तदर्थाद् , ऋत्वर्थात् सन्ध्यादेश्च कालार्थाच्छेषेऽर्थेऽण् स्यात् । पौषः , ग्रैष्मः , सान्ध्यः , आमावास्यः ।।८९॥ संवत्सरात् फल-पर्वणोः ।६।३।९०॥ अस्मात् फले पर्वणि च शेषेऽर्थेऽण् स्यात् । सांवत्सरं फलं पर्व वा ।।९०।। हेमन्ताद् वा , तलुक् च ।६।३।९१॥ अस्माच्छेषेऽर्थेऽण् वा स्यात् , तद्योगे च तो वा लुक् । हैमनम् , हैमन्तम् , हैमन्तिकम् ।।९१॥ प्रावृष एण्यः ।६।३।९२॥ अस्माच्छेषेऽर्थे एण्य: स्यात् । प्रावृषेण्यः ।।१२।। स्थामा-ऽजिनान्ताल्लुप् ।६।३।९३॥ स्थामान्तादजिनान्ताच्च परस्य शैषिकस्य लुप् स्यात् । अश्वत्थामा , सिंहाजिनः ||९३॥ तत्र कृत-लब्ध-क्रीत-सभ्भूते ।६।३।९४॥ तत्रेति सप्तम्यन्तादेष्वर्थेषु यथायोगमणादय एयणादयश्च स्युः । स्रौनः , औत्स: , बाह्यः , नादेयः , राष्ट्रियः ॥९४|| कुशले ।६।३।९५॥ सप्तम्यन्तात् कुशलेऽर्थे यथाविहितमणेयणादयः स्यु: । माथुर: , नादेयः॥९५।। पथोऽकः ।६।३।९६॥ सप्तम्यन्तात् पथ: कुशलेऽक: स्यात् । पथकः ।।९६।। कोऽश्मादेः ।६।३।९७॥ Page #387 -------------------------------------------------------------------------- ________________ ३३८ स्वोपज्ञलघुवृत्तिविभूषितं अस्मात् सप्तम्यन्तात् कुशले कः स्यात् । अश्मकः , अशनिकः ॥९७|| जाते।६।३।९८॥ सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणेयणादय: स्युः। माथुरः , औत्स: , बाह्यः , नादेयः , राष्ट्रियः ॥९८॥ प्रावृष इकः ।६।३।९९॥ अस्मात् सप्तम्यन्ताज्जाते इक: स्यात् । प्रावृषिकः ॥९९।। नाम्नि शरदोऽकञ् ।६।३।१००॥ शरदः सप्तम्यन्ताज्जातेऽकञ् स्यात् , नाम्नि । शारदका दर्भाः । नाम्नीति किम् ? शारदं सस्यम् ।।१०।। सिन्ध्वपकरात् का-ऽणौ ।६।३।१०१॥ आभ्यां सप्तम्यन्ताभ्यां जाते कोऽण् च नाम्नि स्यात् । सिन्धुक: , सैन्धवः , अपकरकः , आपकरः ।।१०१।। पूर्वाह्ना-ऽपराह्ला-ऽऽा-मूल-प्रदोषा-ऽवस्करादकः ।६।३।१०२॥ एभ्य: सप्तम्यन्तेभ्यो जातेऽको नाम्नि स्यात् । पूर्वाह्नकः , अपराह्नकः , आर्द्रकः , मूलक: , प्रदोषक: , अवस्करकः ॥१०२।। पथः पन्थ च ।६।३।१०३॥ पथ: सप्तम्यन्ताज्जातेऽको नाम्नि स्यात् , तद्योगे पन्थ् च । पन्थकः ॥१०३।। अश्व वाऽमावास्यायाः ।६।३।१०४॥ अस्मात् सप्तम्यन्ताज्जाते अः , अकश्च नाम्नि वा स्यात् । अमावास्यः , अमावास्यकः , आमावास्यः ।।१०४।। श्रविष्ठा-ऽषाढादीयण् च ।६।३।१०५॥ आभ्यां सप्तम्यन्ताभ्यां जाते ईयण् अश्व नाम्नि स्यात् । श्राविष्ठीयः , श्रविष्ठः ; आषाढीयः , अषाढः ।।१०५|| फल्गुन्याष्टः ।६।३।१०६॥ अस्मात् सप्तम्यन्ताज्जाते टो नाम्नि स्यात् । फल्गुनः ।।१०६।। १. नाम्नि P3 मध्ये नास्ति ।। २. पन्थ च P3 | पथ: J1 । पन्थः J3 ।। ३. आषाढः P3सं० J2सं० J3 विना सर्वत्र । “अणमपीच्छन्त्येके-श्राविष्ठ: आषाढः" इति बृहद्वृत्तौ ।। Page #388 -------------------------------------------------------------------------- ________________ , ।६।३।१०७॥ एभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽर्थे लुप् स्यात्, नाम्नि । बहुल: अनुराधः पुष्यः, पुनर्वसुः, हस्तः, विशाख:, स्वातिः शिशुः || १०७ | चित्रा - रेवती - रोहिण्याः स्त्रियाम् |६| ३ | १०८ ॥ " श्रीसिद्धहेमचन्द्रशब्दानुशासनम् बहुला-ऽनुराधा-पुष्यार्थ-पुनर्वसु- हस्त - विशाखा - स्वातेर्लुप् " बहुलमन्येभ्यः | ६ | ३ | १०९ ॥ श्रविष्ठादिभ्योऽन्येभ्यो भार्येभ्यः सप्तम्यन्तेभ्यो भाणो जातेऽर्थे लुब बहुलं नाम्नि स्यात् । अभिजित् आभिजित अश्वयुक् आश्वयुजः । क्वचिन्नित्यम् - अश्विनः । क्वचित्र स्यात् - माघः || १०९ || स्थानान्त-गोशाल- खरशालात् ।६।३।११०॥ एभ्यः सप्तम्यन्तेभ्यो भाऽणो जाते स्त्रियां नाम्नि लुप् स्यात् । चित्रा स्त्री रेवती, रोहिणी ॥ १०८॥ " एभ्यः सप्तम्यन्तेभ्यः परस्य जाते प्रत्ययस्य नाम्नि लुप् स्यात् । गोस्थान: गोशालः खरशालः शिशुः ||११० ॥ वत्सशालाद्वा | ६|३|१११ ॥ अस्मात् सप्तम्यन्ताज्जाते प्रत्ययस्य नाम्नि लुब् वा स्यात् । वत्सशालः वात्सशालः ॥ १११ ॥ , ३३९ , , सोदर्य-समानोदर्यौ |६|३|११२॥ , एतौ जातेऽर्थे यान्तौ निपात्येते । सोदर्यः समानोदर्यो भ्राता ॥ ११२|| काला दे ऋणे | ६ | ३|११३॥ सप्तम्यन्तात् कालार्थाद् देये ऋणेऽर्थे यथाविहितं प्रत्ययः स्यात् । मासिकमृणम् ।। ११३।। , कलाप्यश्वत्थ-यवबुसोमाव्यासैषमसोऽकः | ६ | ३ | ११४॥ एभ्यः सप्तम्यन्तेभ्यो देये ऋणेऽकः स्यात् । कलापकम्, अश्वत्थकम्, यवबुसकम् उमाव्यासकम्, ऐषमकमृणम् ॥११४॥ ग्रीष्मा - sवरसमादकञ् ॥६।३।११५॥ Page #389 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं आभ्यां कालार्थाभ्यां सप्तम्यन्ताभ्यां देये ऋणेऽञ् स्यात् । ग्रैष्मकम्, आवरसमकमृणम् ॥११५॥ ३४० आभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकण् अकञ् च स्यात् । सांवत्सरिकम् सांवत्सरकं फलं पर्व वा, आग्रहायणिकम्, आग्रहायणकम् ॥ ११६॥ साधु-पुष्यत् पच्यमाने | ६ | ३ | ११७ || सप्तम्यन्तात् कालविशेषार्थाद् एषु यथाविहितं प्रत्ययाः स्युः । हैमनं हैमन्तमनुलेपनम् ; वासन्त्यः कुन्दलताः, शारदाः शालयः ||११७|| उप्ते ।६।३।११८।। 7 संवत्सरा - ऽऽग्रहायण्या इकण् च |६|३|११६॥॥ सप्तम्यन्तात् कालार्थादुप्तेऽर्थे यथाविहितं प्रत्ययः स्यात् । शारदा यवाः हैमनाः ||११८|| " आश्वयुज्या अकञ् |६|३|११९ ॥ अस्मात् सप्तम्यन्तादुप्तेऽर्थेऽकञ् स्यात् । आश्वयुजका माषाः ॥ ११९ ॥ ग्रीष्म-व - वसन्ताद् वा | ६ |३|१२०॥ , आभ्यां सप्तम्यन्ताभ्यामुप्तेऽर्थेऽकञ् वा स्यात् । ग्रैष्मकम् ग्रैष्मं सस्यम् । वासन्तकम्, वासन्तम् ॥१२०॥ व्याहरति मृगे |६|३|१२१॥ सप्तम्यन्तात् कालार्थाद् व्याहरति मृगेऽर्थे यथाविहितं प्रत्ययः स्यात् । नैशिको नैशो वा शृगालः प्रादोषिकः, प्रादोषो वा । मृग इति किम् ? वसन्ते व्याहरति कोकिलः || १२१|| " ܕ जयिनि च । ६ | ३|१२२॥ सप्तम्यन्तात् कालार्थाज्जयिन्यर्थे यथाविहितं प्रत्ययः स्यात् । निशाभवमध्ययनं निशा, तत्र जयी नैशिकः, नैश:, प्रादोषिकः, प्रादोष:, वार्षिकः || १२२ || भवे |६|३|१२३॥ , सप्तम्यन्ताद् भवेऽर्थे यथाविहितमणेयणादयः स्युः । स्रौघ्नः, औत्सः, नादेयः ग्राम्यः || १२३ ॥ दिगादिदेहांशाद् यः । ६।३।१२४॥ Page #390 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् दिगादेर्देहावयवार्थाच्च सप्तम्यन्ताद् भवे य: स्यात् । दिश्य: , अप्सव्यः , मूर्धन्यः ॥१२४॥ नाम्न्युदकात् ।६।३।१२५॥ उदकात् सप्तम्यन्ताद् भवेऽर्थे यो नाम्नि स्यात् । उदक्या रजस्वला ॥१२५।। मध्याद् दिनण-णेया मोऽन्तश्च ।६।३।१२६॥ मध्यात् सप्तम्यन्ताद् भवे एते स्युः , तद्योगे च मन्तः । माध्यन्दिना: , माध्यमः , मध्यमीयः ।।१२६।।। जिह्वामूला-ऽङ्गुलेश्चयः ।६।३।१२७॥ आभ्यां सप्तम्यन्ताभ्यां मध्याच्च भवे ईय: स्यात् । जिह्वामूलीयः , अङ्गुलीय: , मध्यीय: ।।१२७|| वर्गान्तात् ।६।३।१२८॥ अस्मात् सप्तम्यन्ताद् भवे ईय: स्यात् । कवर्गीयो वर्णः ।।१२८।। ईन-यौ चाशब्दे ।६।३।१२९॥ वर्गान्तात् सप्तम्यन्ताद् भवे एतावीयश्च स्युः , न तु शब्दे । भरतवर्गीण: , भरतवर्यः , भरतवर्गीय: । शब्दे तु कवर्गीयः ।।१२९।। दृति-कुक्षि-कलशि-वस्त्यहेरेयण् ।६।३।१३०॥ एभ्य: सप्तम्यन्तेभ्यो भवे एयण् स्यात् । दार्तेयं जलम् , कौक्षेयो व्याधि: , कालशेयं तक्रम् , वास्तेयं पुरीषम् , आहेयं विषम् ।।१३०।। - आस्तेयम् ।६।३।१३१॥ अस्तेर्धन-विद्यमानार्थात् तत्र भवे एयण् स्यात् , असृजो वा अस्त्यादेशश्च । आस्तेयम् ॥१३१।। ग्रीवातोऽण् च ।६।३।१३२॥ अतो भवेऽणेयणौ स्याताम् । ग्रैवम् , ग्रैवेयम् ।।१३२।। चतुर्मासानाम्नि ।६।३।१३३॥ अस्मात् तत्र भवेऽण् स्यात् , नाम्नि । चातुर्मासी आषाढ्यादिपौर्णमासी ।।१३३|| Page #391 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं यज्ञे ञ्यः | ६|३|१३४॥ चतुर्मासात् तत्र भवे यज्ञे ञ्यः स्यात् । चातुर्मास्या यज्ञाः || १३४ || गम्भीर-पञ्चजन-बहिर्देवात् । ६।३।१३५॥ एभ्यस्तत्र भवे ञ्यः स्यात् । गाम्भीर्यः पाञ्चजन्यः बाह्य: ||१३५|| ३४२ " , परिमुखादेरव्ययीभावात् । ६।३।१३६॥ अस्मात् तत्र भवे ञ्यः स्यात् । पारिमुख्यः, पारिहनव्यः || १३६ || अन्तः पूर्वादिकण | ६ |३|१३७॥ , अन्तः पूर्वपदादव्ययीभावात् तत्र भवे इकण् स्यात् । आन्तरगारिकः || १३७|| पर्यनोग्रमात् | ६ | ३|१३८ । आभ्यां परो यो ग्रामस्तदन्तादव्ययीभावाद् भवे इकणू स्यात् । पारिग्रामिक: आनुग्रामिकः || १३८ || उपाज्जानु-नीवि-कर्णात् प्रायेण |६|३|१३९|| 7 उपाद् ये जान्वादयस्तदन्तादव्ययीभावादिकण् स्यात् प्रायेण तत्र भवे । औपजानुकः सेवकः, औपनीविकं ग्रीवादाम, औपकर्णिकः सूचकः || १३९ || रूढावन्तः पुरादिकः | ६ |३|१४० ॥ 7 दैव्यः अस्मात् तत्र भवे इकः स्यात्, रूढौ गम्यायाम् । अन्तःपुरिका | रूढाविति किम् ? आन्तःपुरः || १४०|| कर्ण- ललाटात् कल् |६|३|१४१।। आभ्यां तत्र भवे कल् स्यात् तदन्तस्य रूढौ । कर्णिका कर्णाभरणम्, ललाटिका ललाटमण्डनम् ॥१४१॥ तस्य व्याख्याने च ग्रन्थात् |६|३|१४२॥ तस्येति षष्ठयन्ताद् व्याख्यानेऽर्थे, सप्तम्यन्ताच्च भवे ग्रन्थार्थाद् यथाविहितं प्रत्ययः स्यात् । कार्त्तम्, प्रातिपदिकीयं व्याख्यानं भवं वा || १४२ || प्रायो बहुस्वरादिकण् । ६।३।१४३॥ बहुस्वराद् ग्रन्थार्थात् तस्य व्याख्याने, तत्र भवे च प्राय इण् स्यात् । Page #392 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् षात्वणत्विकम् । प्रायोग्रहणात् सांहितम् || १४३ || ऋगृद्-द्विस्वर-यागेभ्यः । ६।३।१४४॥ ऋच ऋदन्ताद् द्विस्वराद् यागार्थेभ्यश्च ग्रन्थवृत्तिभ्यस्तस्य व्याख्याने तत्र भवे चेकण् स्यात् । आर्चिकम् चातुर्होतृकम्, आङ्गिकम्, राजसूयकम् ॥ १४४ ॥ ऋपेरध्याये | ६ | ३ | १४५ ॥ , ऋष्यर्थाद् ग्रन्थवृत्तेस्तस्य व्याख्याने तत्र भवे चाऽध्याये इकण् स्यात् । वाशिष्ठिकोऽध्यायः । अध्याय इति किम् ? वाशिष्ठी ऋक् ॥ १४५ ॥ पुरोडाश-पौरोडाशादिकेकटी | ६ | ३ | १४६ || " आभ्यां ग्रन्थार्थाभ्यां तस्य व्याख्याने तत्र भवे चेक इकट् च स्यात् । पुरोडाशिका पुरोडाशिकी ; पौरोडाशिका, पौरोडाशिकी ॥ १४६ ॥ छन्दसो यः | ६ | ३|१४७॥ " अस्माद् ग्रन्थार्थात् तस्य व्याख्याने तत्र भवे च यः स्यात् । छन्दस्यः || १४७|| शिक्षादेश्वाण | ६ |३|१४८ ॥ ३४३ एभ्यो ग्रन्थार्थेभ्यः छन्दसश्च तस्य व्याख्याने तत्र भवे चाऽण् स्यात् । शैक्षः आर्गयनः छान्दसः || १४८ || तत आग | ६ | ३ | १४९ ॥ 7 ।। १५१ ।। तत इति पञ्चम्यन्ताद् आगतेऽर्थे यथाविहितमण्- एयणादयः स्युः । स्रौघ्नः गव्यः, नादेयः, ग्राम्यः || १४९|| विद्या - योनिसम्बन्धादकञ् |६|३|१५०॥ विद्याकृतो योनिकृतश्च सम्बन्धो येषां तदर्थात् पञ्चम्यन्तादाऽऽगतेऽर्थेऽकञ् स्यात् । आचार्यकम् पैतामहकम् ॥ १५०॥ पितुर्यो वा । ६।३।१५१ ॥ पितुर्योनिसम्बन्धार्थात् पञ्चम्यन्तादागते यो वा स्यात् । पित्र्यम्, पैतृकम् . ऋत इण् । ६।३।१५२।। ऋदन्ताद् विद्या-योनिसम्बन्धार्थात् तत आगते इण् स्यात् । होतृकम्, Page #393 -------------------------------------------------------------------------- ________________ ३४४ स्वोपज्ञलघुवृत्तिविभूपितं मातृकम् ।।१५२॥ आयस्थानात् ।६।३।१५३॥ स्वामिग्राह्यो भागो यत्रोत्पद्यते तदर्थात् तत आगते इकण् स्यात् । आतरिकम् ||१५३॥ शुण्डिकादेरण् ।६।३।१५४॥ एभ्यस्तत आगतेऽण् स्यात् । शौण्डिकम् , औदपानम् ।।१५४|| गोत्रादङ्कवत् ।६।३।१५५॥ गोत्राथात् तत आगतेऽङ्के इव प्रत्यय: स्यात् । बैदम् , औपगवकम् ।।१५५।। नृ-हेतुभ्यो रूप्य-मयटौ वा ।६।३।१५६॥ पुमर्थाद् हेत्वर्थाच्च तत आगते एतौ वा स्याताम् । चैत्ररूप्यम् , चैत्रमयम् , चैत्रीयम् ; समरूप्यम् , सममयम् , समीयम् ।।१५६।। प्रभवति ।६।३।१५७॥ पञ्चम्यन्तात् प्रागुपलभ्ये यथाविहितं प्रत्ययाः स्युः । हैमवती गङ्गा ।।१५७।। वैडूर्यः ।६।३।१५८॥ विडूरात् ततः प्रभवति ज्य: स्यात् । वैडूर्यो मणिः ॥१५८|| त्यदादेर्मयट् ।६।३।१५९॥ एभ्यस्ततः प्रभवति मयट् स्यात् । तन्मयम् , भवन्मयी ॥१५९|| तस्येदम् ।६।३।१६०॥ तस्येति षष्ठयन्ताद् इदमित्यर्थे यथाविहितं प्रत्ययाः स्युः । माथुरम् , दैत्यम् , कालेयम् , नादेयम् , पारीण: , भानवीयः ।।१६०॥ हल-सीरादिकण् ।६।३।१६१॥ आभ्यां तस्येदमर्थे इकण् स्यात् । हालिकम् , सैरिकम् ।।१६१।। समिध आधाने टेन्यण् ।६।३।१६२॥ समिधस्तस्येदमाधानमित्यर्थे टेन्यण् स्यात् । सामिधेन्यो मन्त्रः ॥१६२।। विवाहे द्वन्द्वादकल् ।६।३।१६३॥ द्वन्द्वात् तस्येदमर्थे विवाहेऽकल् स्यात् । अत्रिभरद्वाजिका ।।१६३।। Page #394 -------------------------------------------------------------------------- ________________ ३४५ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अदेवासुरादिभ्यो वैरे ।६।३।१६४॥ देवासुरादिवर्जाद् द्वन्द्वात् तस्येदमर्थे वैरे अकल् स्यात् । बाभ्रवशालङ्कायनिका । अदेवादीति किम् ? दैवाऽसुरम् , राक्षोऽसुरम् ।।१६४|| नटान्नृत्ते ज्यः ।६।३।१६५॥ नटात् तस्येदमर्थे नृत्ते ज्य: स्यात् । नाटयम् ।।१६५।। छन्दोगौक्त्थिक-याज्ञिक-बढचाच धर्मा-ऽऽम्नाय-संघे।६।३।१६६।। एभ्यो नटाच तस्येदमर्थे धर्मादौ ज्य: स्यात् । छान्दोग्यं धर्मादि , औक्त्थिक्यम् , याज्ञिक्यम् , बाढच्यम् , नाट्यम् ।।१६६।। आथर्वणिकादणिकलुक् च ।६।३।१६७॥ अस्मात् तस्येदमर्थे धर्मादौ अण् स्यात् , इकलुक् च । आथर्वणः ।।१६७|| चरणादकञ् ।६।३।१६८॥ चरणः कठादिः , तदर्थात् तस्येदमर्थे धर्मादावकञ् स्यात् । काठको धर्मादिः , चारककः ॥१६८|| गोत्राददण्डमाणव-शिष्ये ।६।३।१६९॥ गोत्रार्थात् तस्येदमर्थे दण्डमाणव-शिष्यवर्जेऽकञ् स्यात् । औपगवकम् । अदण्डेत्यादि किम् ? काण्वा दण्डमाणवा: शिष्या वा ।।१६९।। रैवतिकादेरीयः ।६।३।१७०॥ एभ्यो गोत्राऽर्थेभ्यस्तस्येदंमर्थे ईय: स्यात् । रैवतिकीया: शिष्या: , गौरग्रीवीयं शकटम् ।।१७०॥ कौपिजल-हास्तिपदादण् ।६।३।१७१॥ आभ्यां गोत्रार्थाभ्यां तस्येदमर्थेऽण् स्यात् । कौपिञ्जला: शिष्या: , हास्तिपदा: ॥१७१|| सङ्घ-घोषा-ऽङ्क-लक्षणेऽञ्-यजिञः ।६।३।१७२।। एतदन्ताद् गोत्रार्थात् तस्येदमर्थे सङ्घादावण स्यात् । बैदः सङ्घादिः , बैदं लक्षणम् , एवं गार्गः , गार्गम् , दाक्षः , दाक्षम् ।।१७२।। १. दमित्यर्थे J2 ॥ Page #395 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं शाकलादकञ् च | ६|३|१७३॥ अस्मात् तस्येदमर्थे संङ्घादावकञ् अण् च स्यात् । शाकलकः सङ्घादि:, शाकलकम्, शाकलं लक्षणम् || १७३ ।। sara | ६ | ३|१७४॥ ३४६ " अग्नीधस्तस्येदमर्थे गृहे रण् स्यात् ध् च । आग्नीध्रम् ॥१७४॥ रथात् साssदेव वोढुङ्गे |६|३|१७५ || रथात् केवलात् सपूर्वाच्च तस्येदमर्थे रथस्य वोढरि अङ्गे एव च प्रत्ययः स्यात् | रथ्योऽश्वः, रथ्यं चक्रम्, द्विरथोऽश्वः, आश्वरथं चक्रम् || १७५ || यः | ६ |३|१७६ ॥ रथात् केवलात् सादेश्च तस्येदमर्थे यः स्यात् । रथ्यः पत्रपूर्वादऽञ् ।६।३।१७७॥ " ॥१८०॥ , वाहनपूर्वाद् रथात् तस्येदमर्थेऽञ् स्यात् । आश्वरथं चक्रम् ॥१७७|| वाहनात् ।६।३।१७८ ॥ वाहनार्थात् तस्येदमर्थेऽञ् स्यात् । औष्ट्रो रथ:, [ हांस्तः ] ॥ १७८ ॥ वाह्य-पथ्युपकरणे । ६।३।१७९॥ वाहनादुक्तः प्रत्ययो वाह्यादावेव स्यात् । आश्वो रथः पन्था वा, आश्वं पल्ययनम् आश्वी कशा । अन्यत्र तु वाक्यमेव अश्वानां घासः || १७९|| वस्तुरिश्वादिः | ६ | ३ | १८०॥ , बहेर्यस्तृशब्दस्तदन्तात् तस्येदमर्थेऽञ् स्यात् तुरादिरिश्व | सांवहित्रम् , , , शाकल: द्विरथः ।। १७६ || तेन प्रोक्ते । ६।३।१८१ ॥ तेनेति टान्तात् प्रोक्ते यथाविहितं प्रत्ययाः स्युः । भाद्रबाहवं शास्त्रम्, पाणिनीयम् बार्हस्पत्यम् ||१८१|| मौदादिभ्यः | ६ |३|१८२॥ १. संघादावणकञ्च स्यात् । शाकलः शाकलकः संघादिः । शाकलं शाकलकं लक्षणम् P3 विना ॥। २. [ ] P3सं० मध्ये वर्तते ॥ Page #396 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्यस्तेन प्रोक्ते यथाविहितमण् स्यात् । मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा मौदा: , पैप्पलादा: ।।१८२।। ___ कठादिभ्यो वेदे लुप् ।६।३।१८३॥ एभ्य: प्रोक्ते वेदे प्रत्ययस्य लुप् स्यात् । कठा: , चरका: ।।१८३।। तित्तिरि-वरतन्तु-खण्डिकोखादीयण् ।६।३।१८४॥ एभ्यस्तेन प्रोक्ते वेदे ईयण् स्यात् । तैत्तिरीयाः , वारतन्तवीयाः , खाण्डिकीया: औखीयाः ॥१८४॥ छगलिनो णेयिन् ।६।३।१८५॥ तेन प्रोक्ते वेदे णेयिन् स्यात् । छागलेयिनः ॥१८५|| शौनकादिभ्यो णिन् ।६।३।१८६॥ तेन प्रोक्ते वेदे णिन् स्यात् । शौनकिनः , शाङ्गरविण: ।।१८६।। पुराणे कल्पे ।६।३।१८७॥ टान्तात् प्रोक्ते पुराणे कल्पे णिन् स्यात् । पैङ्गी कल्पः ।।१८७|| ___ काश्यप-कौशिकाद् वेदवच्च ।६।३।१८८॥ आभ्यां तेन प्रोक्ते पुराणे कल्पे णिन् स्यात् , वेदवच्च कार्यमस्मिन् । काश्यपिन: , कौशिकिन: , काश्यपको धर्मः ॥१८८।। शिलालि-पाराशर्यान्नट-भिक्षुसूत्रे ।६।३।१८९॥ आभ्यां तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च णिन् स्यात् , वेदवच्च कार्यमस्मिन् । शैलालिनो नटा: , पाराशरिणो भिक्षवः ।।१८९।। कृशाश्व-कर्मन्दादिन् ।६।३।१९०॥ आभ्यां तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च इन्स्यात् , वेदवच्च कार्यमस्मिन् । कृशाश्विनो नटा: , कर्मन्दिनो भिक्षवः ।।१९०॥ उपज्ञाते ।६।३।१९१॥ प्रागुपदेशाद् विना वा ज्ञाते टान्ताद् यथाविहितं प्रत्यय: स्यात् । पाणिनीयं शास्त्रम् ।।१९१।। कृते ।६।३।१९२॥ Page #397 -------------------------------------------------------------------------- ________________ ३४८ स्वोपज्ञलघुवृत्तिविभूषितं टान्तात् कृतेऽर्थे यथाविहितं प्रत्ययाः स्युः । शैवो ग्रन्थ: , सिद्धसेनीय: स्तवः ॥१९२।। नाम्नि मक्षिकादिभ्यः ।६।३।१९३॥ एभ्यष्टान्तेभ्यो यथाविहितं नाम्नि [कृते] प्रत्यय: स्यात् । माक्षिकं मधु , सारघम् ।।१९३|| कुलालादेरकञ्।६।३।१९४॥ एभ्यस्तेन कृतेऽकञ् स्यात् , नाम्नि । कौलालकं घटादिभाण्डम् , वारुटकं शूर्पपिटकादि ।।१९४।। सर्वचर्मण ईनेनौ ।६।३।१९५॥ तेन कृते नाम्नि स्याताम् । सर्वचक्षणः , सार्वचक्षणः ॥१९५।। उरसो या-ऽणौ ।६।३।१९६॥ तेन कृते स्याताम् , नाम्नि । उरस्य: , औरसः ।।१९६।। छन्दस्यः ।६।३।१९७॥ छन्दसस्तेन कृते यो नाम्नि निपात्य: ।।१९७।। अमोऽधिकृत्य ग्रन्थे ।६।३।१९८॥ द्वितीयान्तादधिकृत्य कृते ग्रन्थे यथाविहितं प्रत्यय: स्यात् । भाद्रः ।।१९८।। ज्योतिषम् ।६।३।१९९॥ ज्योतिषोऽमोऽधिकृत्य कृते ग्रन्थेऽण् , वृद्धयभावश्च निपात्यः ॥१९९।। शिशुक्रन्दादिभ्य ईयः ।६।३।२००॥ एभ्योऽमोऽधिकृत्य कृते ग्रन्थे ईय: स्यात् । शिशुक्रन्दीय: , यमसभीयो ग्रन्थः ।।२००॥ द्वन्द्वात् प्रायः ।६।३।२०१॥ द्वन्द्वादमोऽधिकृत्य कृते ग्रन्थे प्राय ईय: स्यात् । वाक्यपदीयम् । प्राय: किम् ? दैवासुरम् ।।२०१॥ १. पिटिकादि J1,2,3 ।। २. कृतेऽर्थे पार । ग्रन्थे कृतेऽर्थे J1 । अमोऽर्थे P3मू०, अमोऽधिकृत्य कृते ग्रन्थेऽर्थ P3सं० ॥ ३. प्राय इति किम् P3सं० ।। Page #398 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अभिनिष्क्रामति द्वारे ।६।३।२०२॥ अमन्ताद् द्वारे निर्गच्छत्यर्थे यथाविहितं प्रत्यय: स्यात् । माथुरम् , नादेयम् , राष्ट्रियं द्वारम् ।।२०२॥ गच्छति पथि दूते ।६।३।२०३॥ अमन्तात् पथि दूते च गच्छत्यर्थे यथोक्तं प्रत्यय: स्यात् । स्रौघ्नः पन्था दूतो वा , ग्राम्य: ।।२०३।। भजति ।६।३।२०४॥ अमो भजत्यर्थे यथोक्तं प्रत्यय: स्यात् । स्रौघ्न: , राष्ट्रियः ।।२०४|| महाराजादिकण् ।६।३।२०५॥ अतोऽमो भजतीकण् स्यात् । माहाराजिक: ।।२०५।। अचित्ताददेशकालात् ।६।३।२०६॥ देशकालवर्जं यदचेतनं तदर्थादमो भजतीकण् स्यात् । आपूपिकः । अचित्तादिति किम् ? देवदत्तः । अदेशेत्यादि किम् ? सौघ्नः , हैमनः ।।२०६।। वासुदेवा-ऽर्जुनादकः ।६।३।२०७॥ आभ्याममन्ताभ्यां भजत्यऽक: स्यात् । वासुदेवकः , अर्जुनकः ।।२०७|| ___ गोत्र-क्षत्रियेभ्योऽकञ् प्रायः ।६।३।२०८॥ गोत्रार्थात् क्षत्रियार्थाच्चाऽमन्ताद् भजत्यकञ् प्राय: स्यात् । औपगवक: , नाकुलक: । प्राय: किम् ? पाणिनीयः ॥२०८।। सरूपाद् द्रेः सर्वं राष्ट्रवत् ।६।३।२०९॥ राष्ट्रक्षत्रियार्थात् सरूपाद् यो द्विरुक्तः तदन्तस्याऽमो भजत्यर्थे सर्वं प्रकृति: प्रत्ययश्च राष्ट्रस्येव स्यात् । वायं माद्रं पाण्डयं वा भजति वृजिक: , मद्रक: , पाण्डवकः । सरूपादिति किम् ? पौरवीयम् ।।२०९।। टस्तुल्यदिशि ।६।३।२१०॥ ट इति तृतीयान्तात् तुल्यदिक्केऽर्थे यथोक्तं प्रत्यय: स्यात् । सौदामनी विद्युत् ।।२१०|| १. द्वारे भिनिर्ग J3 ॥ Page #399 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं तसिः | ६ |३|२११ ॥ टाsन्तात् तुल्यदिक्के तसिः स्यात् । सुदामतो विद्युत् ॥ २११ ॥ यश्चोरसः ||६।३।२१२॥ ३५० अतः टाऽन्तात् तुल्यदिक्के य-तसी स्याताम् । उरस्य:, उरस्तः || २१२॥ सेर्निवासादस्य | ६ | ३।२१३॥ सेरिति प्रथमान्तान्निवासार्थाद्, अस्येति षष्ठयर्थे यथोक्तं प्रत्ययः स्यात् । स्रौघ्नः नादेयः ||२१३|| , आभिजनात् |६|३|२१४॥ अभिजनः पूर्वबान्धवाः, तन्निवासार्थात् स्यन्तात् षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात् । स्रौघ्नः राष्ट्रियः || २१४ || शण्डिकादेर्ण्यः । ६।३।२१५।। अस्मात् स्यन्तादाभिजननिवासार्थाद् अस्येत्यर्थे ण्यः स्यात् । शाण्डिक्य: ; कौचवार्यः ।।२१५।। " सिन्ध्वादेरञ् |६|३|२१६ ॥ अस्मात् स्यन्तादाभिजननिवासार्थाद् षष्ठयर्थेऽञ् स्यात् । सैन्धवः, वार्णवः ॥२१६॥ सलातुरादीयण् | ६|३।२१७॥ अस्मात् स्यन्तादाभिजननिवासार्थात् षष्ठ्यर्थे ईयण् स्यात् । सालातुरीयः पाणिनिः || २१७| तूदी - वर्मत्या एयण | ६|३|२१८॥ आभ्यां स्यन्ताभ्यामाभिजननिवासार्थाभ्यां षष्ठ्यर्थे एयण् स्यात् । तौदेयः वार्मतेयः ॥२१८॥ गिरेरीयोऽस्त्राजीवे | ६ |३|२१९॥ गिरिर्य आभिजनो निवासस्तदर्थात् स्यन्तात् षष्ठयर्थेऽस्त्राजीवे ईयः स्यात् । हृद्गोलीयः ||२१९|| १. यथाविहितं J2 | Page #400 -------------------------------------------------------------------------- ________________ श्रीसिद्धहमचन्द्र गंदीनुशासनम् ३५१ विmy फिन-332009.' ' [इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] षष्ठस्याध्यायस्य तृतीयः पादः समाप्तः ।।६।३।। जयस्तम्भान् सीमन्यनुजलधिवेलं निहितवान् , वितानैर्ब्रह्माण्डं शुचिगुणगरिष्ठैः पिहितवान् । यशस्तेजोरूपैरलिपत जगन्त्यर्घघुसृणैः , कृतो यात्रानन्दो विरमति न किं सिद्धनृपतिः ? ।।२३।। १. समाप्तः पार J2 विना नास्ति ।। Page #401 -------------------------------------------------------------------------- ________________ ३५२ स्वोपज्ञलघुवृत्तिविभूषितं [ चतुर्थ पादः ] इकण् ।६।४।१॥ आ पादान्ताद् यदनुक्तं स्यात् तत्राऽयमधिकृतो ज्ञेयः ।।१।। तेन जित-जयद्-दीव्यत्-खनत्सु ।६।४।२॥ तेनेति टान्तादेष्वर्थेष्विकण् स्यात् । आक्षिकम् , आक्षिकः , आभ्रिक: ।।२।। संस्कृते ।६।४॥३॥ टान्तात् संस्कृते इकण् स्यात् । दाधिकम् , वैधिकः ॥३॥ कुलत्थ-कोपान्त्यादण् ।६।४।४॥ कुलत्थात् कोपान्त्याच तेन संस्कृतेऽण् स्यात् । कौलत्थम् , तैत्तिडीकम् ।।४।। संसृष्टे ।६।४।५॥ टान्तात् संसृष्टेऽर्थे इकण् स्यात् । दाधिकम् ।।५।। लवणादः ।६।४।६॥ अस्मात् तेन संसृष्टेऽर्थे अ: स्यात् । लवण: सूपः ।।६।। चूर्ण-मुद्गाभ्यामिनणौ ।६।४।७॥ आभ्यां तेन संसृष्टे यथासंख्यमिनणौ स्याताम् । चूर्णिनोऽपूपाः , मौद्गी यवागू: ।।७।। व्यञ्जनेभ्य उपसिक्ते।६।४।८॥ व्यञ्जनं सूपादि , तदर्थाट्टान्तादुपसिक्ते इकण् स्यात् । तैलिकं शाकम् ।।८।। तरति ।६।४॥९॥ टान्तात् तरत्यर्थे इकण् स्यात् । औडुपिकः ।।९।। नौ-द्विस्वरादिकः ।६।४।१०॥ नावो द्विस्वराच्च टान्तात् तरत्यर्थे इक: स्यात् । नाविका , बाहुका ॥१०॥ चरति ।६।४।११॥ टान्ताचरतीकण् स्यात् । हास्तिक: , दाधिकः ।।११।। पादेरिकट ।६।४।१२॥ अस्माट्टान्ताच्चरति इकट् स्यात् । पर्पिकी , अश्विकी ।।१२।। Page #402 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ३५३ पदिकः ।६।४।१३॥ पादाचरतीकट् स्यात् , पचाऽस्य । पदिकः ।।१३।। श्वगणाद् वा ।६।४।१४॥ अस्माचरतीकट् वा स्यात् । श्वगणिकी , श्वागणिकः ॥१४|| वेतनादेर्जीवति ।६।४।१५॥ अस्माट्टान्ताज्जीवतीकण् स्यात् । वैतनिक: , वाहिकः ॥१५।। _व्यस्ताच्च क्रय-विक्रयादिकः ।६।४।१६॥ अस्मात् समस्ताद् व्यस्ताच तेन जीवति इक: स्यात् । क्रयविक्रयिकः , क्रयिक: , विक्रयिकः ।।१६।। वस्नात् ।६।४।१७॥ वस्नात् तेन जीवतीक: स्यात् । वस्निकः ।।१७।। आयुधादीयश्च ।६।४।१८॥ अस्मात् तेन जीवति ईय इकश्च स्यात् । आयुधीयः , आयुधिकः ।।१८|| वातादीनञ् ।६।४।१९॥ वातात् तेन जीवति ईनञ् स्यात् । व्रातीनाभार्यः ।।१९।। निर्वृत्तेऽक्षयूतादेः ॥६॥४॥२०॥ अस्माट्टान्तानिवृत्ते इकण् स्यात् । आक्षयूतिकम् , जाचाप्रहतिकं वैरम् ।।२०।। भावादिमः ।६।४।२१॥ भावार्थात् तेन निर्वृत्ते इम: स्यात् । पाकिमम् ।।२१।। याचिता-ऽपमित्यात् कण्।६।४॥२२॥ आभ्यां तेन निवृत्ते कण् स्यात् । याचितकम् , आपमित्यकम् ।।२२।। हरत्युत्सङ्गादेः ।६।४।२३॥ अस्माट्टान्ताद् हरति इकण् स्यात् । औत्सङ्गिक: , औत्तुपिक: ||२३|| भस्त्रादेरिकट् ।६।४।२४॥ अस्माट्टान्ताद् हरति इकट् स्यात् । भस्त्रिकी , भरटिकी ॥२४|| विवध-वीवधान वा ।६।४।२५॥ Page #403 -------------------------------------------------------------------------- ________________ ३५४ स्वोपज्ञलघुवृत्तिविभूषितं आभ्यां तेन हरतीकटू वा स्यात् । विवधिकी, वीवधिकी, वैवंधिकः ॥२५॥ कुटिलिकाया अण् |६|४|२६|| अस्माट्टान्ताद् हरति अण् स्यात् । कौटिलिकः कर्मारादिः ||२६|| ओजस्-सहो-ऽम्भसो वर्तते | ६ |४ |२७|| एभ्यष्टान्तेभ्यो वर्तते इत्यर्थे इकण् स्यात् । औजसिक: साहसिक, आम्भसिकः ||२७| तं प्रत्यनोर्लोमेप-कूलात् |६|४|२८| तमिति द्वितीयान्तात् प्रत्यनुपूर्वलोमेपकूलान्ताद् वर्तते इत्यर्थे इकण् स्यात् । प्रातिलोमिकः, आनुलोमिकः प्रातीपिकः आन्वीपिकः प्रातिकूलिकः , आनुकूलिकः ||२८|| 7 " , परेर्मुख-पार्श्वात् ।६।४।२९॥ परिपूर्वमुख पार्श्वान्ताद् द्वितीयान्ताद् वर्तते इत्यर्थे इकण् स्यात् । पारिमुखिकः पारिपार्श्विकः ||२९|| 2 रक्षदुञ्छतोः |६|४|३०| द्वितीयान्तादनयोरिकण् स्यात् । नागरिकः, बादरिकः ||३०|| पक्षि- मत्स्य मृगार्थाद् प्रति | ६ | ४ | ३१ || पक्ष्याद्यर्थाद् द्वितीयान्ताद् घ्नत्यर्थे इकण् स्यात् । पाक्षिक, मात्स्यिकः मार्गिकः ||३१|| १. वैवधिकी J2 ॥ , परिपन्थात् तिष्ठति च |६|४|३२|| अस्माद् द्वितीयान्तात् तिष्ठति घ्नति चेकण् स्यात् । पारिपन्थिकचौरः ||३२|| परिपथात् |६|४|३३॥ अस्माद् द्वितीयान्तात् तिष्ठति इकण् स्यात् । पारिपथिकः ||३३|| अवृद्धेर्गृह्णति गर्ह्ये | ६|४|३४|| द्वितीयान्ताद् वृद्धिवर्जात् निन्द्ये गृह्णति इकण् स्यात् । द्वैगुणिकः ||३४|| कुसीदादिकट् | ६|४|३५॥ Page #404 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अस्माद् द्वितीयान्तान्निन्द्ये गृह्णति इकट् स्यात् । कुसीदिकी ।।३।। दशैकादशादिकश्च ।६।४।३६॥ अस्माद् द्वितीयान्तान्निन्द्ये गृह्णति इक इकट् च स्यात् । दशैकादशिका , दशैकादशिकी ॥३६॥ अर्थ-पद-पदोत्तर-ललाम-प्रतिकण्ठात् ।६।४।३७॥ अर्थात् , पदात् , पदशब्द उत्तरपदं यस्य तस्मात् , ललाम-प्रतिकण्ठाभ्यां च द्वितीयान्ताभ्यां गृह्णति इकण् स्यात् । आर्थिकः , पादिकः , पौर्वपदिकः , लालामिकः , प्रातिकण्ठिकः ।।३७।। परदारादिभ्यो गच्छति ।६।४॥३८॥ एभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थे इकण् स्यात् । पारदारिक: , गौरुदारिक: ॥३८॥ प्रतिपथादिकश्च ।६।४॥३९॥ अस्माद् द्वितीयान्ताद् गच्छति इक इकण् च स्यात्। प्रतिपथिक: , प्रातिपथिक: ||३९।। माथोत्तरपद-पदव्याक्रन्दाद् धावति ।६।४॥४०॥ माथ उत्तरपदं यस्य तस्मात् , पदव्याक्रन्दाभ्यां च द्वितीयान्ताभ्यां धावत्यर्थे इकण् स्यात् । दाण्डमाथिकः , पादविक: , आक्रन्दिकः ॥४०॥ पश्चात्यनुपदात् ।६।४॥४१॥ पश्चादादनुपदाद् द्वितीयान्ताद् धावति इकण् स्यात् । आनुपदिकः ॥४१।। सुस्मातादिभ्यः पृच्छति ।६।४॥४२॥ एभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण् स्यात् । सौस्नातिकः , सौखरात्रिक: ॥४२॥ प्रभूतादिभ्यो ब्रुवति ॥६॥४॥४३॥ एभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे इकण् स्यात् । प्राभूतिकः , पार्याप्तिकः ।।४३।। __ माशब्द इत्यादिभ्यः ।६।४।४४॥ एभ्यो ब्रुवति इकण् स्यात् । माशब्दिक: , कार्यशब्दिक: ।।४४।। Page #405 -------------------------------------------------------------------------- ________________ ३५६ स्वोपज्ञलघुवृत्तिविभूषितं शाब्दिक-दादरिक-लालाटिक-कौक्कुटिकम् ।६।४।४५॥ एते इकणन्ता निपात्यन्ते । शाब्दिको वैयाकरण: , दार्दरिको वादित्रकृत् , लालाटिक: प्रमत्त: सेवाकृत् , कौक्कुटिको भिक्षुः ।।४५।। समूहार्थात् समवेते ।६।४।४६॥ अस्माद् द्वितीयान्तात् समवेतेऽर्थे इकण् स्यात् । सामूहिकः , सामाजिक: ॥४६॥ पर्षदो ण्यः ।६।४।४७॥ अस्माद् द्वितीयान्तात् समवेते ण्य: स्यात् । पार्षद्यः ॥४७॥ सेनाया वा ।६।४॥४८॥ अस्माद् द्वितीयान्तात् समवेते ण्यो वा स्यात् । सैन्यः , सैनिकः ॥४८|| धर्मा-ऽधर्माच्चरति ।६।४।४९॥ आभ्यां द्वितीयान्ताभ्यां चरत्यर्थे इकण् स्यात् । धार्मिक: , आधर्मिकः ।।४९|| षष्ठया धर्ये ।६।४।५०॥ षष्ठयन्ताद् धर्मादनपेते इकण् स्यात् । शौल्कशालिकम् ।।५०।। ऋन्नरादेरण् ।६।४।५१॥ ऋदन्तान्नरादेश्च षष्ठयन्ताद् धर्येऽर्थेऽण् स्यात् । नारम् , नरस्य धर्म्यं नारम् , माहिषम् ॥५१॥ विभाजयितृ-विशसितुर्णीड्लुक् च ।६।४।५२॥ आभ्यां षष्ठयन्ताभ्यां धर्मेऽण् स्यात् , तद्योगे च विभाजयितुर्णिलुक् विशसितुश्चेड्लुक् । वैभाजित्रम् , वैशस्त्रम् ।५२।। - अवक्रये।६।४।५३॥ षष्ठयन्तादवक्रये भाटकेऽर्थे इकण स्यात् । आपणिकः ।।।५३।। _तदस्य पण्यम् ।६।४।५४॥ तदिति प्रथमान्ताद् विक्रेयार्थाद् अस्येति षष्ठ्यर्थे इकण् स्यात् । आपूपिक: ॥५४|| किशरादेरिकट ।६।४।५५॥ Page #406 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३५७ एभ्यस्तदस्य पण्यमिति विषये इकट् स्यात् । किशरिकी , तगरिकः ।।५५।। शलालुनो वा ।६।४॥५६॥ अस्मात् तदस्य पण्यमिति विषये इकट् वा स्यात् । शलालुकी , शालालुकी ||५६।। शिल्पम् ।६।४।५७॥ प्रथमान्तादस्येत्यर्थे इकण् स्यात् , तच्छिल्पं चेत् । नार्त्तिकः ।।५७|| मड्डुक-झर्झराद् वाऽण् ।६।४।५८॥ आभ्यां तदस्य शिल्पमिति विषयेऽण् वा स्यात् । माड्डुकः , माड्डुकिक: ; झाईर: , झाझरिकः ।।५८॥ शीलम् ।६।४।५९॥ प्रथमान्तात् शीलार्थात् षष्ठ्यर्थे इकण् स्यात् । आपूपिकः ।।५९।। अस्थाच्छत्राऽऽदेरञ् ।६।४।६०॥ अङन्तात् स्थः , छत्रादेश्च तदस्य शीलमिति विषयेऽञ् स्यात् । आस्थः , छात्रः , तापस: ।।६०|| तूष्णीकः ।६।४।६॥ तूष्णीमस्तदस्य शीलमिति विषये को म्लुक् च स्यात् । तूष्णीकः ।।६१।। प्रहरणम् ।६।४।६२॥ प्रथमान्तात् षष्ठ्यर्थे इकण् स्यात् , तत् प्रहरणं चेत् । आसिकः ।।६२।। परश्वधाद् वाऽण् ।६।४।६३॥ अस्मात् तदस्य प्रहरणमिति विषयेऽण् वा स्यात् । पारश्वधः , पारश्वधिक: ॥६३|| शक्ति-यष्टेष्टीकण् ।६।४।६४॥ आभ्यां तदस्य प्रहरणमिति विषये टीकण् स्यात् । शाक्तीकी , याष्टीकी ||६४|| वेष्टयादिभ्यः ।६।४।६॥ Page #407 -------------------------------------------------------------------------- ________________ ३५८ स्वोपज्ञलघुवृत्तिविभूषितं एभ्यस्तदस्य प्रहरणमित्यर्थे टीकण् वा स्यात् । ऐष्टीकी , ऐष्टिकी ; ऐषीक: , ऐषिकः ॥६५॥ नास्तिका-ऽऽस्तिक-दैष्टिकम् ।६।४।६६॥ एते तदस्येत्यर्थे इकणन्ता निपात्यन्ते । नास्तिक: , आस्तिकः , दैष्टिक: ॥६६॥ वृत्तोऽपपाठोऽनुयोगे।६।४।६७॥ प्रथमान्तात् षष्ठचर्थे इकण् स्यात् , तच्चेदनुयोगविषये वृत्तोऽपपाठ: । ऐकान्यिक: ॥६७|| बहुस्वरपूर्वादिकः ।६।४।६८॥ बहुस्वरं पूर्वपदं यस्य तस्मात् प्रथमान्तात् षष्ठ्यर्थे इक: स्यात् , तच्चेत् परीक्षायां वृत्तोऽपपाठः । एकादशान्यिकः ॥६८|| भक्ष्यं हितमस्मै ।६।४।६९॥ प्रथमान्ताद् अस्मै इति चतुर्थ्यर्थे इकण् स्यात् , तच्चेत् भक्ष्यं हितम् । आपूपिक: ॥६९।। नियुक्तं दीयते ।६।४।७०॥ प्रथमान्तात् चतुर्थ्यर्थे इकण् स्यात् , तच्चेत् नियुक्तमव्यभिचारेण नित्यं वा दीयते । आग्रभोजनिकः ॥७०।। श्राणा-मांसौदनादिको वा ।६।४।७१॥ आभ्यां तदस्मै नियुक्तं दीयते इति विषये इको वा स्यात् । श्राणिका , श्राणिकी । मांसौदनिका , मांसौदनिकी ।।७१।। भक्तौदनाद्वाऽणिकट् ।६।४।७२॥ आभ्यां यथासंख्यमण्-इकटौ वा स्याताम् , तदस्मै नियुक्तं दीयते इति विषये । भाक्तः , ओदनिकी ; भाक्तिक: , औदनिकः ।।७२।। नवयज्ञादयोऽस्मिन् वर्तन्ते ।६।४।७३॥ एभ्य: प्रथमान्तेभ्यो वर्त्तन्ते इत्युपाधिभ्योऽस्मिन्निति सप्तम्यर्थे इकण् स्यात् । नावयज्ञिक: , पाकयज्ञिकः ।।७३।। ___ तत्र नियुक्ते ।६।४।७४॥ Page #408 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३५९ तत्रेति सप्तम्यन्ताद् नियुक्तेऽर्थे इकण् स्यात् । शौल्कशालिकः ।।७४।। __ अगारान्तादिकः ।६।४।७५॥ अस्मात् तत्र नियुक्ते इक: स्यात् । देवागारिकः ।।७५।। __ अदेश-कालादध्यायिनि ।६।४।७६॥ अध्ययनस्य यौ प्रतिषिद्धौ देश-कालौ तदर्थात् सप्तम्यन्तादध्यायिन्यर्थे इकण् स्यात् । आशुचिकः , सान्ध्यिकः ।।७६।। निकटादिषु वसति ।६।४।७७॥ एभ्य: सप्तम्यन्तेभ्यो वसत्यर्थे इकण् स्यात् । नैकटिकः , आरण्यिको भिक्षुः , वार्भमूलिकः ॥७७|| सतीर्थ्यः ।६।४७८॥ समानतीर्थात् तत्र वसत्यर्थे यो निपात्यते समानस्य च सभाव:] | सतीर्थ्य: ७८॥ प्रस्तार-संस्थान-तदन्त-कठिनान्तेभ्यो व्यवहरति ।६।४।७९॥ प्रस्तार-संस्थानाभ्यां तदन्तेभ्य: कठिनान्ताच्च व्यवहरत्यर्थे इकण् स्यात् । प्रास्तारिक: , सांस्थानिकः , कांस्यप्रस्तारिकः , गौसंस्थानिकः , वांसकठिनिकः ||७९।। संख्यादेश्वाऽऽर्हदलुचः ।६।४।८०॥ अर्हदर्थमभिव्याप्य या प्रकृतिर्वक्ष्यते तस्या: केवलाया: संख्यापूर्वायाश्च वक्ष्यमाण: प्रत्यय: स्यादिति ज्ञेयम् , न चेत् सा लुगन्ता । चान्द्रायणिक: , द्वैचन्द्रायणिकः । अलुच इति किम् ? द्विशूर्पण क्रीतेन क्रीतं द्विशौर्पिकम् ।।८०।। गोदानादीनां ब्रह्मचर्ये ।६।४।८१॥ एभ्य: षष्ठयन्तेभ्यो ब्रह्मचर्येऽर्थे इकण् स्यात् । गौदानिकम् , आदित्यव्रतिकम् ||८|| चन्द्रायणं च चरति ।६।४।८२॥ अस्माद् द्वितीयान्ताद् गोदानादेश्च चरत्यर्थे इकण् स्यात् । चान्द्रायणिक: गौदानिकः ।।८।। १. [ ] P3सं० ॥ Page #409 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं देवव्रतादीन् डिन् ।६।४।८३॥ एभ्यो निर्देशादेव द्वितीयान्तेभ्यश्चरत्यर्थे डिन् स्यात् । देवव्रती , महाव्रती ||८३॥ डकश्चाष्टाचत्वारिंशतं वर्षाणाम् ।६।४८४॥ वर्षाणामष्टाचत्वारिंशतो द्वितीयान्ताचरत्यर्थे डको डिन् च स्यात् । अष्टाचत्वारिंशकः , अष्टाचत्वारिंशी ।।८४।। चातुर्मास्यं तौ यलुक् च ।६।४।८५॥ अस्माद् द्वितीयान्तात् चरत्यर्थे डक-डिनौ स्याताम् , यलुक् च । चातुर्मासक: , चातुर्मासी ॥८५।। क्रोश-योजनपूर्वाच्छता योजनाचाऽभिगमा ।६।४।८६॥ क्रोशपूर्वाद् योजनपूर्वाच्च शताद् योजनाच्च पञ्चम्यन्तादभिगमाहेऽर्थे इकण् स्यात् । क्रौशशतिको मुनिः , यौजनशतिकः , यौजनिकः ।।८६।। तद् यात्येभ्यः ।६।४।८७॥ तदिति द्वितीयान्तेभ्य एभ्यः क्रोशशत-योजनशत-योजनेभ्यो याति गच्छत्यर्थे इकण् स्यात् । क्रौशशतिकः , यौजनशतिकः , यौजनिको दूतः ॥८७|| पथ इकट् ।६।४।८८॥ पथो द्वितीयान्ताद् यात्यर्थे इकट् स्यात् । पथिकी ।।८८।। नित्यं णः पन्थश्च ।६।४।८९॥ पथो द्वितीयान्ताद् नित्यं यात्यर्थे ण: स्यात् , पन्थ् चास्य । पान्थः ।।८९।। शङ्कत्तर-कान्तारा-ऽज-वारि-स्थल-जङ्गलादेस्तेनाऽऽहृते च।६।४।९०॥ __ शक्कादिपूर्वपदात् पथिन्नन्तात् , तेनेति तृतीयान्तादाहते याति चार्थे इकण् स्यात् । शाङ्कुपथिक: , औत्तरपथिक: , कान्तारपथिकः , आजपथिकः , वारिपथिकः , स्थालपथिक: , जाङ्गलपथिकः ॥९०।। स्थलादेर्मधुक-मरिचेऽण् ।६।४।९१॥ स्थलपूर्वपदात् पथिन्नन्तादाहृते मधुके मरिचे चार्थेऽण् स्यात् । स्थालपथं मधुकम् १. पान्था स्त्री, पान्थः पासं२, J3 || Page #410 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् , मरिचं वा ॥९१|| तुरायण-पारायणं यजमाना-ऽधीयाने।६।४।९२॥ आभ्यां द्वितीयान्ताभ्यां यथासंख्यं यजमाना-ऽधीयानयोरिकण् स्यात् । तौरायणिकः , पारायणिकः ॥९२॥ । संशयं प्राप्ते ज्ञेये ।६।४।९३॥ संशयमिति द्वितीयान्तात् प्राप्ते ज्ञेयेऽर्थे इकण् स्यात् । सांशयिकोऽर्थः ।।९३।। तस्मै योगादेः शक्ते ।६।४।९४॥ एभ्यस्तस्मै इति चतुर्थ्यन्तेभ्यः शक्तेऽर्थे इकण् स्यात् । यौगिकः , सान्तापिक: ||९४|| योग-कर्मभ्यां योको।६।४।९५॥ आभ्यां चतुर्थ्यन्ताभ्यां शक्तेऽर्थे यथासंख्यं योकञौ स्याताम् । योग्य: , कार्मुकम् ||९५॥ यज्ञानां दक्षिणायाम् ।६।४।९६॥ एभ्य: षष्ठ्यन्तेभ्यो दक्षिणायामर्थे इकण् स्यात् । आग्निष्टोमिकी ।।९६।। तेषु देये।६।४।९७॥ यज्ञार्थेभ्य: सप्तम्यन्तेभ्यो देयेऽर्थे इकण् स्यात् । वाजपेयिकं भक्तम् ।।९७।। काले कार्ये च भववत् ।६।४।९८॥ कालार्थात् सप्तम्यन्ताद् देये कार्ये चार्थे भवे इव प्रत्ययाः स्युः । यथा वर्षासु भवं वार्षिकम् , तथा कार्यं देयं च ।।९८।। व्युष्टादिष्वण् ।६।४।९९॥ एभ्य: सप्तम्यन्तेभ्यो देये कार्ये चाऽण् स्यात् । वैयुष्टम् , नैत्यम् ।।९९।। यथाकथाचाण्णः ।६।४।१००॥ अस्माद् देये कार्ये चार्थे ण: स्यात् । याथाकथाचम् ॥१००|| तेन हस्ताद् यः ।।४।१०१॥ तेनेति तृतीयान्ताद् हस्ताद् देये कार्ये च य: स्यात् । हस्त्यम् ।।१०१।। शोभमाने।६।४।१०२॥ Page #411 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं टान्ताच्छोभमाने इकण् स्यात् । कार्णवेष्टकिकं मुखम् ॥१०२॥ कर्म-वेषाद् यः | ६|४|१०३ ॥ आभ्यां टान्ताभ्यां शोभमानेऽर्थे यः स्यात् । कर्मण्यं शौर्यम्, वेष्यो नटः ।। १०३।। ३६२ कालात् परिजय्य-लभ्य- कार्य - सुकरे |६|४|१०४ ॥ कालविशेषार्थाट्टान्तात् परिजय्यादावर्थे इकण् स्यात् । मासिको व्याधिः पटः चान्द्रायणं प्रासादो वा ॥ १०४ ॥ | निर्वृत्ते |६|४|१०५॥ कालार्थाट्टान्ताद् निर्वृत्तेऽर्थे इण् स्यात् | आह्निकम् ||१०५ || तं भावि भूते | ६|४|१०६॥ - मिति द्वितीयान्तात् कालार्थाद् भाविनि भूते चार्थे इकण् स्यात् । मासिक उत्सवः ||१०६ ॥ तस्मै भृता ऽधीष्टे च |६|४|१०७॥ तस्मै इति चतुर्थ्यन्तात् कालार्थाद् भृतेऽधीष्टे चार्थे इकण् स्यात् । मासिकः कर्मकर:, उपाध्यायो वा ॥ १०७ ॥ षण्मासादवयसि ण्येकौ | ६|४|१०८ || , अस्मात् कालार्थात् तेन निर्वृत्ते तं भाविनि भूते, तस्मै भृताऽधीष्टे चेति विषये ण्य इकश्च स्याद्, अवयसि गम्यमाने । षाण्मास्यः, षण्मासिकः || १०८ || समाया ईनः | ६|४|१०९॥ अस्मात् तेन निर्वृत्ते इत्यादिपञ्चद्विषये ईनः स्यात् । समीनः || १०९ || रात्र्यहः-संवत्सराच्च द्विगोर्वा | ६|४|११० ॥ रात्र्याद्यन्तात् समान्ताच्च द्विगोस्तेन निर्वृत्त इत्यादिपञ्चद्विषये ईनो वा स्यात् । द्विरात्रीणः, द्वैरात्रिकः; द्वयहीनः, द्वैयह्निक: ; द्विसंवत्सरीणः, द्विसांवत्सरिक: द्विसमीन:, द्वैसमिकः ||११०|| ; वर्षादश्च वा | ६ |४|१११॥ कालवाचिवर्षान्ताद् द्विगोस्तेन निर्वृत्ते इत्यादिपञ्चद्विषये अ ईनश्च वा स्यात् Page #412 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । द्विवर्षः , द्विवर्षीण: , द्विवार्षिक: ।।१११।। प्राणिनि भूते ।६।४।११२॥ कालार्थवर्षान्ताद् द्विगोभूते प्राणिन्यर्थे अ: स्यात् । द्विवर्षों वत्सः । प्राणिनीति किम् ? द्विवर्षः , द्विवर्षीण: , द्विवार्षिक: सरकः ।।११२।। मासाद् वयसि यः ।६।४।११३॥ मासान्ताद् द्विगोभूतेऽर्थे य: स्यात् , वयसि गम्ये । द्विमास्य: शिशुः । वयसीति किम् ? द्वैमासिको व्याधिः ।।११३।। ईनञ् च ।६।४।११४॥ मासाद् भूतेऽर्थे ईनञ् यश्च स्यात् , वयसि गम्ये । मासीनः , मास्यः शिशु: ॥११४|| षण्मासाद् य-यणिकण् ।६।४।११५॥ अस्मात् कालार्थाद् भूतेऽर्थे एते स्यु: , वयसि गम्ये । षण्मास्य: , षाण्मास्यः , पाण्मासिक: शिशुः ।।११५।। सोऽस्य ब्रह्मचर्य-तद्वतोः ।६।४।११६॥ स इति प्रथमान्तात् कालार्थादस्येति षष्ठ्यर्थे , ब्रह्मचर्ये ब्रह्मचारिणि चेकण् स्यात् । मासिकं ब्रह्मचर्यम् , मासिकस्तद्वान् ॥११६।। प्रयोजनम् ।६।४।११७॥ प्रथमान्तात् षष्ठ्यर्थे इकण् स्यात् , प्रथमान्तं चेत् प्रयोजनम् । जैनमहिकं देवागमनम् ॥११७|| एकागाराच्चौरे ।६।४।११८॥ अस्मात् तदस्य प्रयोजनमिति विषये चौरेऽर्थे इकण् स्यात् । ऐकागारिक: ॥११८|| चूडादिभ्योऽण् ।६।४।११९॥ एभ्यस्तदस्य प्रयोजनमिति विषयेऽण् स्यात् । चौडं श्राद्धम् ।।११९।। विशाखा-ऽषाढान्मन्थ-दण्डे ।६।४।१२०॥ आभ्यां तदस्य प्रयोजनमिति विषये यथासंख्यं मन्थे दण्डे चाऽर्थेऽण् स्यात् Page #413 -------------------------------------------------------------------------- ________________ ३६४ स्वोपज्ञलघुवृत्तिविभूषितं । वैशाखो मन्थ: , आषाढो दण्डः ॥१२०॥ उत्थापनादेरीयः ।६।४।१२१॥ एभ्यस्तदस्य प्रयोजनमिति विषये ईय: स्यात् । उत्थापनीय: , उपस्थापनीय: ||१२१।। विशि-रुहि-पदि-पूरि-समापेरनात् सपूर्वपदात् ।६।४।१२२॥ एभ्योऽनडन्तेभ्य: सपूर्वपदेभ्यस्तदस्य प्रयोजनमित्यर्थे ईय: स्यात् । गृहप्रवेशनी यम् , आरोहणीयम् , गोप्रपदनीयम् , प्रपापूरणीयम् , अङ्गसमापनीयम् ॥१२२।। स्वर्ग-स्वस्तिवाचनादिभ्यो य-लुपौ।६।४।१२३॥ स्वर्गादेः स्वस्तिवाचनादेश्च तदस्य प्रयोजनमित्यर्थे यथासंख्यं यो लुप् च स्यात् । स्वर्ग्यम् , आयुष्यम् , स्वस्तिवाचनम् , शान्तिवाचनम् ॥१२३।। समयात् प्राप्तः ।६।४।१२४॥ समयात् प्रथमान्तात् षष्ठयर्थे इकण् स्यात् , चेत् समय: प्राप्तः । सामयिक कार्यम् ।।१२४।। ऋत्वादिभ्योऽण् ।६।४।१२५॥ एभ्यः प्रथमान्तेभ्य: सोऽस्य प्राप्त इत्यर्थेऽण् स्यात् । आर्त्तवं फलम् , औपवस्त्रम् ॥१२५|| कालाद् यः ।६।४।१२६॥ कालात् सोऽस्य प्राप्त इत्यर्थे य: स्यात् । काल्या मेघाः ।।१२६।। दीर्घः ।६।४।१२७॥ कालात् प्रथमान्तादस्येत्यर्थे इकण् स्यात् , प्रथमान्तश्चेद् दीर्घः । कालिकमृणम् ॥१२७॥ आकालिकमिकश्चाद्यन्ते ।६।४।१२८॥ आकालाद् इक इकण च भवत्यर्थे स्यात् , आदिरेव यदि अन्तः । आकालिकोऽनध्याय: , पूर्वेधुर्यस्मिन् काले प्रवृत्तोऽपरेधुरपि आ तस्मात् कालाद् भवतीत्यर्थः ; आकालिकी , आकालिका वा विद्युत् , आजन्मकालमेव स्यात् , जन्मान्तरनाशिनीत्यर्थः ।।१२८। १. मेव सती जन्मान्तर J2 || Page #414 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् त्रिंशद्-विंशतेर्डकोऽसंज्ञायामाऽर्हदर्थे ।६।४।१२९॥ आभ्यामा अर्हदर्थाद् योऽर्थो वक्ष्यते तस्मिन् डक: स्यात् , असंज्ञाविषये । त्रिंशकम् , विंशकम् , त्रिंशकः , विंशकः । असंज्ञायामिति किम् ? त्रिंशत्कम् , विंशतिकम् ।।१२९।। सङ्ख्या-डतेश्वाऽशत्-ति-ष्टेः कः ।६।४।१३०॥ शदन्त-त्यन्त-ष्टयन्तवर्जसंख्याया डत्यन्तात् त्रिंशविंशतिभ्यां चाऽऽर्हदर्थे क: स्यात् । द्विकम् , कतिकम् , त्रिंशत्कम् , विंशतिकम् । अशत्तिष्टेरिति किम् ? चात्वारिंशत्कम् , साप्ततिकम् , षाष्टिकम् ।।१३०॥ शतात् केवलादतस्मिन् येकौ ।६।४।१३१॥ शतात् केवलादाऽर्हदर्थे येकौ स्याताम् , स चेदर्थः प्रकृत्यर्थाद् नाऽभिन्न: । शत्यम् , शतिकम् । केवलादिति किम् ? द्विशतकम् । अतस्मिन्निति किम् ? शतकं स्तोत्रम् ।।१३१|| वाऽतोरिकः ।६।४।१३२॥ अत्वन्तसंख्याया आऽर्हदर्थे इको वा स्यात् । यावतिकम् , यावत्कम् ।।१३२।। कार्षापणादिकट प्रतिश्चास्य वा ।६।४।१३३॥ अस्मादाऽर्हदर्थे इकट् स्यात् , अस्य च प्रतिर्वा । कार्षापणिकी , प्रतिकी ।।१३३।। अर्धात् पल-कंस-कर्षात् ।६।४।१३४॥ अर्धपूर्वात् पलाद्यन्तादाऽर्हदर्थे इकट् स्यात् । अर्धपलिकम् , अर्धकंसिकम् , अर्धकर्षिकी ।।१३४॥ कंसा-ऽर्धात् ।६।४।१३५॥ आभ्यामाऽर्हदर्थे इकट् स्यात् । कंसिकी , अर्धिकी ॥१३५।। सहस्र-शतमानादण् ।६।४।१३६॥ आभ्यामाऽर्हदर्थेऽण् स्यात् । साहस्रः , शातमानः ॥१३६।। शूर्पाद् वाऽञ्।६।४।१३७॥ आऽर्हदर्थे वाऽञ् स्यात् । शौर्पम् , शौर्पिकम् ।।१३७|| Page #415 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं वसनात् ।६।४।१३८॥ आऽहंदर्थेऽञ् स्यात् । वासनम् ।।१३८।। विंशतिकात् ।६।४।१३९॥ आऽहंदर्थेऽञ् स्यात् । शतिकम् ।।१३९।। द्विगोरीनः ।६।४।१४०॥ विंशतिकान्ताद् द्विगोराऽहंदर्थे ईन: स्यात् । द्विविंशतिकीनम् ।।१४०॥ अनाम्न्यद्विः प्लुप् ।६।४।१४१॥ द्विगोराऽर्हदर्थे जातस्य प्रत्ययस्य पित् लुप् स्यात् , न तु द्वि: अनाम्नि । द्विकंसम् । अनाम्नीति किम् ? पाञ्चलोहितिकम् । अद्विरिति किम् ? द्विशूर्पण क्रीतं द्विशौर्पिकम् ।।१४१।। नवाऽणः ।६।४।१४२॥ द्विगो: परस्याऽऽर्हदर्थेऽण: पित् लुब् वा स्यात् , न तु द्वि: । द्विसहस्रम् , द्विसाहस्रम् ।।१४२॥ _सुवर्ण-कार्षापणात् ।६।४।१४३॥ एतदन्ताद् द्विगो: परस्याऽऽहंदर्थे प्रत्ययस्य लुब् वा स्यात् , न तु द्विः । द्विसुवर्णम् , द्विसौवर्णिकम् ; द्विकार्षापणम् , द्विकार्षापणिकम् ।।१४३।। द्वि-त्रि-बहोर्निष्क-विस्तात् ।६।४।१४४॥ एभ्यः परौ यौ निष्क-विस्तौ तदन्ताद् द्विगोराऽर्हदर्थे प्रत्ययस्य लुब् वा स्यात् , अद्वि: । द्विनिष्कम् , द्विनैष्किकम् ; त्रिनिष्कम् , त्रिनैष्किकम् ; बहुनिष्कम् , बहुनैष्किकम् ; द्विविस्तम् , द्विवैस्तिकम् ; त्रिविस्तम् , त्रिवैस्तिकम् ; बहुविस्तम् , बहुवैस्तिकम् ।।१४४।। शताद् यः ।६।४।१४५॥ शतान्ताद् द्विगोराऽर्हदर्थे यो वा स्यात् । द्विशत्यम् , द्विशतम् ।।१४५।। शाणात् ।६।४।१४६॥ शाणान्ताद् द्विगोराऽर्हदर्थे यो वा स्यात् । पञ्चशाण्यम् , पञ्चशाणम् ।।१४६।। द्वि-त्र्यादेर्याऽण् वा ।६।४।१४७॥ Page #416 -------------------------------------------------------------------------- ________________ श्री सिद्धहेमचन्द्रशब्दानुशासनम् द्वित्रिपूर्वो यः शाणस्तदन्ताद् द्विगोरार्हदर्थे या - sणौ वा स्याताम् । द्विशाण्यम् , द्वैशाणम् ; द्विशाणम्, त्रिशाण्यम्, त्रैशाणम्, त्रिशाणम् || १४७ || पण-पाद-माषाद् यः | ६|४|१४८ || पणाद्यन्ताद् द्विगोराऽर्हदर्थे यः स्यात् । द्विपण्यम्, द्विपाद्यम्, अध्यर्धमाष्यम् ।। १४८।। खारी - काकणीभ्यः कच् |६|४|१४९ ॥ एतदन्ताद् द्विगोराभ्यां चाऽऽदर्थे कच् स्यात् । द्विखारीकम्, द्विकाकणीकम् खारीकम्, काकणीकम् || १४९|| मूल्यैः क्रीते |६|४|१५०॥ मूल्यार्थाट्टान्तात् क्रीतेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम्, त्रिंशकम् ।। १५० ।। " तस्य वा |६|४|१५१ ॥ तस्येति षष्ठ्यन्ताद् वापेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम् , खारीकम् , ।। १५१ ।। ३६७ वात-पित्त - श्लेष्म - सन्निपाताच्छमन - कोपने | ६ | ४|१५२ ॥ एभ्यः षष्ठ्यन्तेभ्यः शमने कोपने चार्थे यथोक्तमिकण् स्यात् । वातिकम्, पैत्तिकम्, श्लैष्मिकम् सान्निपातिकम् ॥ १५२ ॥ 7 at संयोगोत्पा | ६|४|१५३॥ षष्ठ्यन्ताद् हेतावर्थे यथोक्तं प्रत्ययः स्यात्, चेद् हेतुः संयोग उत्पातो वा । शत्य:, शतिको दातृसंयोग:, सोमग्रहणिको भूमिकम्पः || १५३ || पुत्राद् येयौ |६|४|१५४॥ पुत्रात् षष्ठ्यन्ताद् हेतावर्थे येयौ स्याताम् चेद्धेतुः संयोग उत्पातो वा । पुत्र्यः, पुत्रीयः || १५४|| द्विस्वर-ब्रह्मवर्चसाद् योऽसङ्ख्या परिमाणा-ऽश्वादेः | ६|४|१५५ ॥ संख्या-परिमाणा-ऽश्वादिवर्जात् द्विस्वराट् ब्रह्मवर्चसाच्च षष्ठयन्ताद् हेतौ संयोगे उत्पाते वा यः स्यात् । धन्यः ब्रह्मवर्चस्यः । संख्यादिवर्जनं किम् ? पञ्चकः १. त्रिपाद्यम् P2 विना || , Page #417 -------------------------------------------------------------------------- ________________ ३६८ स्वोपज्ञलघुवृत्तिविभूषितं , प्रास्थिक: , आंश्विकः ।।१५५।। पृथिवी-सर्वभूमेरीश-ज्ञातयोश्वाञ् ।६।४।१५६॥ आभ्यां षष्ठ्यन्ताभ्यामीश-ज्ञातयोरर्थयोस्तस्य हेतुः संयोगोत्पात इति विषये चाऽञ् स्यात् । पार्थिवः , सार्वभौम ईशो ज्ञात: संयोगोत्पातरूपो हेतुर्वा ।।१५६।। लोक-सर्वलोकाज्ज्ञाते।६।४।१५७॥ आभ्यां षष्ठचन्ताभ्यां ज्ञातेऽर्थे यथोक्तं प्रत्यय: स्यात्। लौकिक: , सार्वलौकिक: ||१५७|| तदत्राऽस्मै वा वृद्ध्याय-लाभोपदा-शुल्कं देयम् ।६।४।१५८॥ तदिति प्रथमान्ताद् अत्रेति सप्तम्यर्थेऽस्मै इति चतुर्थ्यर्थे वा यथोक्तं प्रत्यय: स्यात् , तच्चेत् प्रथमान्तं वृद्धयादि देयं च स्यात्। वृद्धि-पञ्चकं शतम् , आय-पञ्चको ग्राम: , लाभ-पञ्चक: पट: , उपदा लेञ्चा---- पञ्चको व्यवहारः , शुल्क-पञ्चकं शतम् , एवं शत्यं , शतिकम् ।।१५८॥ पूरणा-ऽर्धादिकः ।६।४।१५९॥ __ पूरणप्रत्ययान्तादर्धाच्च प्रथमान्ताद् अस्मिन् अस्मै वा दीयते इत्यर्थयोरिक: स्यात् , प्रथमान्तं चेद् वृद्धयादि । द्वितीयिकः , अर्धिका ।।१५९।। भागाद् येकौ ।६।४।१६०। भागात् तदस्मिन्नस्मै वा वृद्धयाद्यन्यतमं देयमिति विषये येकौ स्याताम् । भाग्य: , भागिका ॥१६०॥ तं पचति द्रोणाद् वाऽञ् ।६।४।१६१॥ तमिति द्वितीयान्ताद् द्रोणात् पचत्यर्थे वाऽञ् स्यात् । द्रौणी , द्रौणिकी स्थाली ।।१६।। सम्भवदहरतोश्च ।६।४।१६२॥ द्वितीयान्तात् पचत्-सम्भवदवहरत्सु यथोक्तं प्रत्यय: स्यात् । आधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः , अतिरेकेणावहारः । प्रास्थिकी स्थाली ॥१६२।। पात्रा-ऽऽचिता-ऽऽढकादीनो वा ।।४।१६३॥ १. आश्विकः गाणिकः पार ॥ २. वृद्धि: J2मू P3मू विना ।। ३. आय: J2मू० P3मू० विना ।। ४. लाभ: J2मू० विना ॥ ५. लञ्चः J2 P3विना ।। ६. शुल्कः J2सं० J1,J3 । शुल्कं P3 ।। ७. भागिकः पार J1,3 ।। Page #418 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्यो द्वितीयान्तेभ्यः पचदाद्यर्थे ईनो वा स्यात् । पात्रीणा , पात्रिकी ; आचितीना , आचितिकी ; आढकीना , आढकिकी ॥१६३।। द्विगोरीनेकटौ वा ।६।४।१६४॥ पात्रा-ऽऽचिता-ऽऽढकान्ताद् द्विगोर्द्वितीयान्तात् पचदाद्यर्थे ईनेकटौ वा स्याताम् , पक्षे इकण् , तस्य चानाम्नीत्यादिना प्लुप् न अनयोर्विधानबलात् । द्विपात्रीणा , द्विपात्रिकी , द्विपात्री ; द्वयाचितीना , व्याचितिकी , व्याचिता ; व्याढकीना , व्याढकिकी , व्याढकी ॥१६४॥ कुलिजाद् वा लुप् च ।६।४।१६५॥ कुलिजान्ताद् द्विगोर्द्वितीयान्तात् पचदाद्यर्थे ईनेकटौ वा स्याताम् , पक्षे इकण् तस्य च वा लुप् । द्विकुलिजीना , द्विकुलिजिकी , द्विकुलिजी , द्वैकुलिजिकी ॥१६५|| वंशादेर्भाराद्धरद्-वहदावहत्सु ।६।४।१६६॥ एभ्यः परो यो भारस्तदन्ताद् द्वितीयान्तादेष्वर्थेषु यथोक्तं प्रत्यय: स्यात् । वांशभारिक: , कौटभारिकः ।।१६६।। द्रव्य-वस्नात् केकम् ।६।४।१६७॥ आभ्यां द्वितीयान्ताभ्यां हरदाद्यर्थे यथासंख्यं क इकश्च स्यात् । द्रव्यकः , वस्निकः ॥१६७|| सोऽस्य भृति-वस्त्रांशम् ।६।४।१६८॥ स इति प्रथमान्ताद् भृत्याद्यर्थाद् अस्येति षष्ठयर्थे यथोक्तं प्रत्यय: स्यात् । पञ्चक: कर्मकृत् पटो ग्रामो वा , साहस्रः ।।१६८।। मानम् ।६।४।१६९॥ प्रथमान्तात् षष्ठयर्थे यथोक्तं प्रत्यय: स्यात् ,स्यन्तं चेद् मानम् । द्रौणिक: , खारीको राशिः ॥१६९।। जीवितस्य सन् ।६।४।१७०॥ जीवितमानार्थात् स्यन्तात् षष्ठयर्थे यथोक्तं प्रत्यय: स्यात् , तस्य च न लुप् । द्विषाष्टिको ना ॥१७०॥ सङ्ख्यायाः संघ-सूत्र-पाठे।६।४।१७१॥ Page #419 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूपितं अस्मात् स्यन्ताद् अस्य मानमित्यर्थे यथोक्तं प्रत्यय: स्यात् , षष्ठ्यर्थश्चेत् सङ्घः सूत्रं पाठो वा । पञ्चक: सङ्घः , अष्टकं पाणिनीयं सूत्रम् , अष्टकः पाठः ॥१७१|| नाम्नि ।६।४।१७२॥ संख्यार्थात् तदस्य मानमित्यर्थे यथोक्तं प्रत्यय: स्यात् , नाम्नि । पञ्चका: शकुनयः ।।१७२।। विंशत्यादयः ।६।४।१७३॥ एते तदस्य मानमित्यर्थे साधवः स्युः , नाम्नि । द्वौ दशतौ मानमेषां विंशतिः , त्रिंशत् ।।१७३॥ श-चात्वारिंशम् ।६।४।१७४॥ त्रिंशच्चत्वारिंशद्यां तदस्य मानमित्यर्थे डण् स्यात् , नाम्नि । शानि , चात्वारिंशानि ब्राह्मणानि ।।१७४।। पञ्चद्-दशद् वर्गे वा ।६।४।१७५॥ एतौ तदस्य मानमिति विषये वर्गेऽर्थेऽदन्तौ वा निपात्यौ । पञ्चत् , दशत् , पञ्चक: दशको वर्गः ॥१७५।। स्तोमे डट् ।६।४।१७६॥ संख्यार्थात् तदस्य मानमिति विषये स्तोमेऽर्थे डट् स्यात् । विंश: स्तोमः ||१७६।। तमर्हति ।६।४।१७७॥ तमिति द्वितीयान्तार्हत्यर्थे यथोक्तं प्रत्यय: स्यात्। वैषिक: , साहस्रः॥१७७|| दण्डादेर्यः ।६।४।१७८॥ एभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे य: स्यात् । दण्ड्यः , अर्घ्यः ॥१७८॥ यज्ञादियः ।६।४।१७९॥ द्वितीयान्तात् यज्ञादर्हति इय: स्यात् । यज्ञियो देश: ॥१७९|| पात्रात् तौ ।६।४।१८०॥ द्वितीयान्तात् पात्राद् अर्हति येयौ स्याताम् । पात्र्य: , पात्रियः ।।१८०।। Page #420 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३७१ दक्षिणा-कडङ्गर-स्थालीबिलादीय-यौ।६।४।१८१॥ एभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे ईय-यौ स्याताम् । दक्षिणीयो , दक्षिण्यो गुरुः ; कडङ्गरीयः , कडङ्गयों गौ: ; स्थालीबिलीया: , स्थालीबिल्यास्तण्डुलाः ।।१८१।। छेदादेर्नित्यम् ।६।४।१८२॥ अस्माद् द्वितीयान्तानित्यमर्हति यथोक्तं प्रत्यय: स्यात् । छैदिक: , भैदिक: ॥१८२॥ विरागाद् विरङ्गश्च ।६।४।१८३॥ अस्माद् द्वितीयान्तान्नित्यमर्हति यथोक्तं प्रत्यय: स्यात् , तद्योगे चास्य विरङ्गः । वैरङ्गिक: ।।१८३।। शीर्षच्छेदाद् यो वा ।६।४।१८४॥ अस्माद् द्वितीयान्तान्नित्यमर्हति यो वा स्यात् । शीर्षच्छेद्यः , शैर्षच्छेदिकश्चौर: ॥१८४|| शालीन-कौपीना-ऽऽर्बिजीनम् ।६।४।१८५॥ एते तमर्हतीत्यर्थे ईनञन्ता निपात्या: । शालीनोऽधृष्टः , कौपीनं पापकर्मादि , आविजीनो यजमान ऋत्विग वा ।।१८५।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ षष्ठोऽध्याय: समाप्तः ।।६।४|| भूमिं कामगवि ! स्वगोमयरसैरासिञ्च रत्नाकरा: ! मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भीभव । धृत्वा कल्पतरोदलानि सरलैर्दिग्वारणास्तोरणान्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः ।।२४|| १. कर्मादिः J3 ।। २. समाप्त:--- नास्ति पार ।। Page #421 -------------------------------------------------------------------------- ________________ ३७२ स्वोपज्ञलघुवृत्तिविभूषितं [ अथ सप्तमाध्यायस्य ] प्रथमः पादः यः ॥७॥११॥ यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र ईयादर्वाग् य इत्यधिकृतं ज्ञेयम् ।।१।। वहति रथ-युग-प्रासङ्गात् ।७।१।२॥ तमिति वर्तते , एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे य: स्यात् । द्विरथ्यः , युग्य: , प्रासङ्गो वत्सदमनस्कन्धकाष्ठम् , प्रासङ्गयः ।।२।। धुरो यैयण् ।७।३॥ धुरो द्वितीयान्ताद् वहत्यर्थे एतौ स्याताम् । धुर्यः , धौरेय: ।।३।। वामाद्यादेरीनः ।७।१४॥ वामादिपूर्वाद् धुरन्तादमन्ताद् वहत्यर्थे ईन: स्यात् । वामधुरीण: , सर्वधुरीण: ||४|| अश्वैकादेः ।७११५॥ एकपूर्वाद् धुरन्तादमन्ताद् वहत्यर्थे अ ईनश्च स्यात् । एकधुरः , एकधुरीण: हल-सीरादिकण् ।७।१६॥ आभ्यां तं वहत्यर्थे इकण् स्यात् । हालिक: , सैरिकः ||६|| शकटादण् ।७११७॥ अस्मात् तं वहत्यर्थेऽण् स्यात् । शाकटो गौः ।।७।। विध्यत्यनन्येन ।७।१।८॥ द्वितीयान्ताद् विध्यत्यर्थे य: स्यात् , न चेदात्मनोऽन्येन करणेन विध्यते । पद्या: शर्करा: । अनन्येनेति किम् ? चौरं विध्यति चैत्र: ।।८।। धनगणाल्लब्धरि ।७१।९।। आभ्याममन्ताभ्यां लब्धर्यर्थे य: स्यात् । धन्य: , गण्यः ।।९।। णोऽन्नात् ।७।१।१०॥ अन्नाद् अमन्तात् लब्धरि ण: स्यात् । आन्नः ।।१०।। Page #422 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३७३ हृद्य-पद्य-तुल्य-मूल्य-वश्य-पथ्य-वयस्य-धेनुष्या-गार्हपत्य-जन्यधर्म्यम् ।।१।११॥ एतेऽर्थविशेषेषु यान्ता निपात्या: । हृद्यमौषधम् , पद्यः पङ्कः , तुल्यं भाण्डं सदृक् च , मूल्यं धान्यं पटादिविक्रयाल्लभ्यं च , वश्यो गौः , पथ्यमोदनादि , वयस्य: सखा , धेनुष्या पीतदुग्धा गौः , गार्हपत्यो नामाग्निः , जन्या वरवयस्याः , धर्म्यं सुखम् ॥११॥ नौ-विषेण तार्य-वध्ये ७।१।१२॥ आभ्यां निर्देशाट्टान्ताभ्यां यथासङ्ख्यं तार्ये वध्ये चार्थे य: स्यात् । नाव्या नदी , विष्यो गजः ।।१२।। न्याया-ऽर्थादनपेते ।।१।१३॥ आभ्यां पञ्चम्यन्ताभ्यामनपेतेऽर्थे य: स्यात् । न्याय्यम् , अर्थ्यम् ।।१३।। मत-मदस्य करणे ।७।१।१४॥ आभ्यां षष्ठयन्ताभ्यां करणे य: स्यात् । मत्यम् , मद्यम् ।।१४।। तत्र साधौ ।७१।१५॥ तत्रेति ड्यन्तात् साधावर्थे य: स्यात् । सभ्यः ।।१५।।। पथ्यतिथि-वसति-स्वपतेरेयण् ।७।१।१६॥ एभ्यस्तत्र साधावेयण् स्यात् । पाथेयम् , आतिथेयम् , वासतेयम् , स्वापतेयम् ॥१६॥ भक्ताण्णः ।१।१७॥ भक्तात् तत्र साधौ ण: स्यात् । भाक्तः शालिः ॥१७|| पर्षदो ण्य-णौ ।७१।१८॥ तत्र साधौ स्याताम् । पार्षद्यः , पार्षदः ॥१८॥ सर्वजनाण्ण्येनजौ।७।१।१९॥ तत्र साधौ स्याताम् । सार्वजन्य: , सार्वजनीनः ।।१९।। प्रतिजनादेरीनञ् ।७१२०॥ तत्र साधौ स्यात् । प्रातिजनीनः , आनुजनीनः ।।२०।। Page #423 -------------------------------------------------------------------------- ________________ ३७४ स्वोपज्ञलघुवृत्तिविभूपितं कथादेरिकण् ।७॥१॥२१॥ तत्र साधौ स्यात् । काथिकः , वैकथिकः ॥२१।। देवतान्तात् तदर्थे ।७।१।२२॥ देवतान्तात् तदर्थे य: स्यात् । अग्निदेवत्यं हविः ।।२२।। पाद्या-ऽर्थे ।७।१२३॥ एतौ तदर्थे यान्तौ निपात्यौ । पाद्यं जलम् , अर्घ्यं रत्नम् ।।२३।। ण्योऽतिथेः ।७।१।२४॥ तदर्थेऽर्थे स्यात् । आतिथ्यम् ॥२४।। सादेवा तदः ।।२।। तद् [७।११५०] इति सूत्रं यावत् केवलस्य सादेश्च वक्ष्यमाणो विधि यः ॥२५॥ __ हलस्य कर्षे ।७।१।२६॥ हलात् षष्ठयन्तात् कर्षेऽर्थे य: स्यात् । हल्या , द्विहल्या ॥२६।। सीतया संगते ।७।।२७॥ अस्माट्टाऽन्तात् सङ्गतेऽर्थे य: स्यात् । सीत्यम् , त्रिसीत्यम् ॥२७|| ईयः ।।१।२८॥ आ तदो वक्ष्यमाणार्थेषु ईयोऽधिकृतो ज्ञेयः ।।२८।। हविरन्नभेदा-ऽपूपायो वा ।७२९॥ हविर्भेदादन्नभेदादपूपादेश्वाऽऽतदोऽर्थेषु वा योऽधिक्रियते । आमिक्ष्यम् , आमिक्षीयम् ; ओदन्याः , ओदनीयास्तण्डुला: ; अपूप्यम् , अपूपीयम् ; यवापूप्यम् , यवापूपीयम् ।।२९॥ ___ उवर्ण-युगादेर्यः ।७।१॥३०॥ उवर्णान्ताद् युगादेश्वाऽऽतदोऽर्थेषु य: स्यात् । शङ्कव्यं दारु , युग्यं , हविष्यम् ॥३०॥ नाभेर्नभ् चादेहांशात् ।७।१॥३१॥ अदेहांशार्थानाभेरा तदोऽर्थेषु यः स्यात् , नभ् चाऽस्य । नभ्योऽक्षः । Page #424 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अदेहांशादिति किम् ? नाभ्यं तैलम् ||३१|| न् चोधसः |७|१|३२| " आ तदोऽर्थेषु ऊधसो यः स्यात्, न् चान्तस्य । ऊधन्यम् ||३२|| शुनो व दूत् | ७|१|३३|| 2 अस्माद् आ तदोऽर्थेषु नाम्नि यः स्यात् । कम्बल्यम् ऊर्णापलशतम् । नाम्नीति किम् ? कम्बलीया ऊर्णा ||३४|| तस्मै हिते | ७|१| ३५ ॥ तस्मै इति चतुर्थ्यन्तात् हितेऽर्थे यथाधिकृतं प्रत्ययः स्यात् । वत्सीयः, आमिक्ष्य: आमिक्षीयः युग्यः ||३५|| न राजा ssचार्य - ब्राह्मण - वृष्णः | ७|१|३६| एभ्यश्चतुर्थ्यन्तेभ्यो हितेऽधिकृतः प्रत्ययो न स्यात् । राज्ञे, ब्राह्मणाय वृष्णे वा हित इति वाक्यमेव ॥ ३६ ॥ प्राण्यङ्ग-रथ- तिल - यव- वृष- ब्रह्म मापाद् यः | ७|१|३७|| प्राण्यङ्गार्थेभ्यो रथादिभ्यश्चतुर्थ्यन्तेभ्यो हिते यः स्यात् । दन्त्यम् रथ्या भूमिः खल्यम्, तिल्यम्, यव्यम्, वृष्यं क्षीरम्, ब्रह्मण्यो देश: माष्य: राजमाष्यः ||३७|| आ तदोsर्थेषु शुनो यः स्यात्, वश्च उदूद्रूपः । शुन्यम्, शून्यम् ||३३|| कम्बलान्नाम्नि | ७|१|३४॥ - पञ्च सर्व विश्वाज्जनात् कर्मधारये | ७ | १ | ४१ ॥ अव्यजात् थ्यप् ।७|१|३८|| आभ्यां तस्मै हिते थ्यप् स्यात् | अविध्यम्, अजथ्या यूतिः ||३८|| चरक - माणवादीनञ् ॥७|१|३९|| - ३७५ आचार्या , , आभ्यां तस्मै हिते ईनञ् स्यात् । चारकीणः, माणवीनः ||३९|| भोगोत्तरपदा - ssत्मभ्यामीनः | ७|१|४० ॥ भोग उत्तरपदं यस्य तस्माद् आत्मनश्च तस्मै हिते ईनः स्यात् । मातृभोगीण: आत्मनीनः || ४० ॥ " 1 Page #425 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूपितं पञ्चादेः पराज्जनात् कर्मधारयवृत्तेः तस्मै हिते ईन: स्यात् । पञ्चजनीन: , सर्वजनीन: , विश्वजनीन: । कर्मधारय इति किम् ? पञ्चानां जनाय हितः पञ्चजनीयः ॥४१|| महत्-सर्वादिकण् ।७।१।४२॥ आभ्यां पराज्जनात् कर्मधारयवृत्तेस्तस्मै हिते इकण् स्यात् । माहाजनिक: , सार्वजनिकः ।।४२|| सर्वाण्णो वा ।७।१।४३॥ सर्वात् तस्मै हिते णो वा स्यात् । सार्व: , सर्वीय: ॥४३॥ परिणामिनि तदर्थे ।७।११४४॥ चतुर्थ्यन्ताच्चतुर्थ्यन्तार्थार्थे परिणामिनि हेतावर्थे यथाऽधिकृतं प्रत्यय: स्यात् | अङ्गारीयाणि काष्ठानि , शङ्कव्यं दारु ॥४४।। चर्मण्यञ् ।११।४५॥ चतुर्थ्यन्तात् तदर्थे परिणामिनि चर्मण्यर्थेऽञ् स्यात् । वार्धं चर्म ।।४।। __ऋषभोपानहाच्यः ।७१।४६॥ आभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे ज्य: स्यात् । आर्षभ्यो वत्सः , औपानह्यो मुञ्जः ।।४६।। छदिर्बलेरेयण् । ७४७॥ आभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे एयण् स्यात् । छादिषेयं तृणम् , बालेयास्तण्डुलाः ॥४७॥ परिखाऽस्य स्यात् ।७।१।४८॥ अस्मात् स्यन्तादस्येति षष्ठयर्थे परिणामिन्येयण् स्यात् , सा चेत् स्यादिति सम्भाव्या । पारिखेय्य इष्टका: ।।४८।। अत्र च ।७।१४९॥ परिखाया: स्यादिति सम्भाव्याया: स्यन्ताया अत्रेति सप्तम्यर्थे एयण् स्यात् । पारिखेयी भूमिः ॥४९।। १. चतुर्थ्यन्तात् तदर्थे चतुर्थ्यन्तार्थार्थे परि पा२ । चतुर्थ्यन्तार्थार्थ परि J3 ।। Page #426 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३७७ तद् ।७१॥५०॥ तदिति स्यन्तात् स्यादिति सम्भाव्यात् , षष्ठ्यर्थे परिणामिनि सप्तम्यर्थे च यथाऽधिकृतं प्रत्यय: स्यात् । प्राकारीया इष्टका: , परशव्यमय: , प्रासादीयो देश: ॥५०॥ तस्याऽर्हे क्रियायां वत् ।७।११५१॥ तस्येति षष्ठयन्तात् क्रियारूपेऽहेऽर्थे वत् स्यात् । राजवद् वृत्तं राज्ञः । क्रियायामिति किम् ? राज्ञोऽहों मणिः ॥५१।। स्यादेरिवे ॥१॥५२॥ स्याद्यन्तादिवार्थे सादृश्ये क्रियार्थे वत् स्यात् । अश्ववद् याति चैत्रः , देववत् पश्यन्ति मुनिम् ।।५२।। तत्र ७१५३॥ तत्रेति सप्तम्यन्तादिवार्थे वत् स्यात् । सुघ्नवत् साकेते परिखा ।।५३।। तस्य ।७।११५४॥ तस्येति षष्ठ्यन्तादिवार्थे वत् स्यात् । चैत्रवद् मैत्रस्य भूः ।।५४।। भावे त्व-तल् ।७।११५५॥ षष्ठयन्ताद् भावे एतौ स्याताम् , शब्दप्रवृत्तिहेतुर्गुणो भावः । गोत्वम् , गोता ; शुक्लत्वम् , शुक्लता ।।५५।। प्राक् त्वादगडुलादेः १७॥१॥५६॥ ब्रह्मणस्त्व: [७।११७७] इत्यतोऽर्वाक् त्वतलावधिकृतौ ज्ञेयौ न तु गडुलादेः , तत्रैवोदाहरिष्येते । गडुलादिवर्जनं किम् ? गाडुल्यम् , कामण्डलवम् ।।५६।। नञ्तत्पुरुषादबुधादेः ।७।१।५७॥ प्राक् त्वान्नपूर्वात् तत्पुरुषाद् बुधाद्यन्तवर्जात् त्वतलावेव स्यातामित्यधिकृतं ज्ञेयम् । अशुक्लत्वम् , अशुक्लता ; अपतित्वम् , अपतिता । अबुधादेरिति किम् ? आबुध्यम् , आचतुर्यम् ।।५७|| पृथ्वादेरिमन् वा ७७१।५८॥ एभ्यो भावे वा इमन् स्यात् । प्रथिमा , पृथुत्वम् , पृथुता , पार्थवम् ; Page #427 -------------------------------------------------------------------------- ________________ ३७/८ म्रदिमा, मृदुत्वम्, मृदुता, मार्दवम् ॥५८॥ , , वर्णविशेषार्थेभ्यो दृढादेश्च तस्य भावे ट्यण् इमन् च वा स्यात् । शौक्लयम् शुक्लिमा, शुक्लत्वम्, शुक्लता; शैत्यम्, शितिमा, शितित्वम्, शितिता शैतम् ; दाढर्यम्, द्रढिमा दृढत्वम् दृढता ; वैमत्यम् विमतिमा विमतित्वम्, विमतिता, वैमतम् ॥५९॥ पति- राजान्त-गुणाङ्ग-राजादिभ्यः कर्मणि च | ७|१|६०॥ पत्यन्तराजान्तेभ्यो गुणोऽङ्गं प्रवृत्तौ हेतुर्येषां तेभ्यो राजादेश्च तस्य भावे क्रियायां च ट्यण् स्यात् । आधिपत्यम्, अधिपतित्वम्, अधिपतिता; आधिराज्यम् अधिराजत्वम्, अधिराजता मौढ्यम् मूढत्वम् मूढता राज्यम्, राजत्वम्, राजता ; काव्यम्, कवित्वम्, कविता ||६० || ; T अर्हतस्तो न्त् च | ७|१|६१॥ , ; , " स्वोपज्ञलघुवृत्तिविभूषितं वर्ण - दृढादिभ्यष्टयण् च वा | ७|११५९ ॥ अस्मात् तस्य भावे कर्मणि च ट्यण् स्यात्, तद्योगे च तस्य न्तादेशः । आर्हन्त्यम्, अर्हत्त्वम् अर्हता ॥ ६१ ॥ सहायाद् वा | ७|११६२॥ अस्मात् तस्य भावे कर्मणि च ट्यण् वा स्यात् । साहाय्यम् साहायकम् सहायत्वम्, सहायता ||६२|| सखि वणिग्- दूताद् यः ।७|१|६३॥ एभ्यस्तस्य भावे कर्मणि च यः स्यात् । सख्यम्, सखित्वम्, सखिता वणिज्या, वणिक्त्वम्, वणिक्ता, वाणिज्यम् ; एवं दूत्यम् ||६३ || स्तेनान्नलुक् च | ७|१|६४|| स्तेनात् तस्य भावे कर्मणि च यः स्यात्, तद्योगे च नस्य लुक् । स्तेयम् स्तेनत्वम् स्तेनता, स्तैन्यम् ||६४ || कपि-ज्ञातेरेयण् , - , , आभ्यां तस्य भावे कर्मणि च एयण् स्यात् । कापेयम्, कपित्वम्, कपिता ; ज्ञातेयम् ज्ञातित्वम् ज्ञातिता ॥ ६५ ॥ प्राणिजाति-वयोऽर्थादञ् | ७|१|६६ ॥ , " Page #428 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् प्राणिजात्यर्थाद् वयोऽर्थाच्च तस्य भावे कर्मणि चाऽञ् स्यात् । आश्वम्, अश्वत्वम् , अश्वता ; कौमारम्, कुमारत्वम्, कुमारता ||६६ || युवादेरण् |७|१|६७ || एभ्यस्तस्य भावे कर्मणि चाऽण् स्यात् । यौवनम् युवत्वम् युवता ; स्थाविरम्, स्थविरत्वम् स्थविरता ||६७ || हायनान्तात् |७|१|६८॥ , , अस्मात् तस्य भावे कर्मणि चाऽण् स्यात् । द्वैहायनम् द्विहायनत्वम्, द्विहायनता ||६८|| " " य्वृवर्णाल्लघ्वादेः | ७|१|६९ ॥ लघुरादिः समीपो येषामि उ ऋवर्णानां तदन्तेभ्यस्तस्य भावे कर्मणि चाण् स्यात् । शौचम्, शुचित्वम् शुचिता ; एवं हारीतकम्, पाटवम्, वाधवम् 7 पैत्रम् | लघ्वादेरिति किम् ? पाण्डुत्वम् ||६९|| पुरुष - हृदयादसमासे । ७७ ११७० ॥ " आभ्यामसमासविषयाभ्यां तस्य भावे कर्मणि चाऽण् स्यात् । पौरुषम्, पुरुषत्वम् पुरुषता एवं हार्दम् | असमास इति किम् ? परमपुरुषत्वम्, परमपौरुषमिति मा भूत् ॥७०॥ , " , ३७९ , श्रोत्रियाद् यलुक् च | ७|१|७१ ॥ अस्मात् तस्य भावे कर्मणि चाऽण् स्यात्, तद्योगे च यस्य लुक् । श्रौत्रम् श्रोत्रियत्वम्, श्रोत्रियता, श्रीत्रियकम् ॥७१ || योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ् | ७|१|७२ ॥ , त्र्यादीनामन्त्यमुत्तमम्, तत्समीपमुपोत्तमम्, तद् गुरुर्यस्य तस्माद् युपान्त्यात् सुप्रख्यवर्णात् तस्य भावे कर्मणि चाऽकञ् स्यात् । रामणीयकम् रमणीयत्वम् रमणीयता ; एवम् आचार्यकम् । गुरूपोत्तमादिति किम् ? क्षत्रियत्वम्, कायत्वम् | असुप्रख्यादिति किम् ? सुप्रख्यत्वम् सौख्यम् ॥७२॥ चौरादेः | ७|१|७३|| एभ्यस्तस्य भावे कर्मणि चाकञ् स्यात् । चौरिका, चोरत्वम्, चोरता १. चौरादेः J1 पा२ || २. चौरत्वम्, चौरता J1 पार ॥ Page #429 -------------------------------------------------------------------------- ________________ ३८० स्वोपज्ञलघुवृत्तिविभूषितं ; एवं धौर्त्तिका ॥७३॥ द्वन्द्वाल्लित् ।७।११७४॥ द्वन्द्वात् तस्य भावे कर्मणि च लिद् अकञ् स्यात् । वैनिका , वि-नृत्वम् , विनृता ।।७४।। गोत्र-चरणाच्छ्लाघा-ऽत्याकार-प्राप्त्यवगमे ।७११७५॥ गोत्रार्थ-चरणार्थाभ्यां तस्य भावे कर्मणि च लिदकञ् स्यात् , श्लाघादिविषये | गार्गिकया श्लाघते , अत्याकुरुते वा , गार्गिकां प्राप्तोऽवगतवान् वा , एवं काठिकयेत्यादि । श्लाघादिष्विति किम् ? गार्गम् , काठम् ।।७५।। होत्राभ्य ईयः ४११७६॥ होत्रा ऋत्विग्विशेष: , तदर्थात् तस्य भावे कर्मणि च ईय: स्यात्। मैत्रावरुणीयम् । त्वतलावपि ॥७६।। ब्रह्मणस्त्वः ।७११७७॥ अस्माद् ऋत्विगर्थात् तस्य भावे कर्मणि च त्व: स्यात् । ब्रह्मत्वम् ॥७७|| शाकट-शाकिनौ क्षेत्रे ७११७८॥ षष्ठयन्तात् क्षेत्रेऽर्थे एतौ स्याताम् । इक्षुशाकटम् , शाकशाकिनम् ।।७८।। धान्येभ्य ईनञ् ।७।११७९॥ धान्यार्थेभ्य: षष्ठयन्तेभ्यः क्षेत्रेऽर्थे ईनञ् स्यात् । मौद्गीनम् , कौद्रवीणम् ॥७९॥ व्रीहि-शालेरेयण् ।७।११८०॥ आभ्यां तस्य क्षेत्रे एयण् स्यात् । त्रैहेयम् , शालेयम् ।।८०॥ यव-यवक-पष्टिकाद् यः ।१८१॥ एभ्यस्तस्य क्षेत्रे य: स्यात् । यव्यम् , यवक्यम् , षष्टिक्यम् ।।८१|| वाऽणु-माषात् ।७।११८२॥ आभ्यां तस्य क्षेत्रे यो वा स्यात् । अणव्यम् , आणवीनम् ; माष्यम् , माषीणम् ।।८२।। . वोमा-भङ्गा-तिलात् ।।११८३॥ Page #430 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३८१ एभ्यस्तस्य क्षेत्रेऽर्थे यो वा स्यात् । उम्यम् , औमीनम् ; भङ्गयम् , भाङ्गीनम् ; तिल्यम् , तैलीनम् ।।८३।। अलाब्वाश्च कटो रजसि ।७।१८४॥ अस्मादुमादेश्च तस्य रजस्यर्थे कट: स्यात् । अलाबूकटम् , उमाकटम् , भङ्गाकटम् , तिलकटम् ।।८४॥ अह्ना गम्येऽश्वादीनञ् ।७११८५॥ षष्ठयन्तादश्वादेकेनाहा गम्येऽर्थे ईनञ् स्यात् । आश्वीनोऽध्वा ॥८५।। कुलाज्जल्पे ।।१।८६॥ षष्ठयन्तात् कुलाज्जल्पेऽर्थे ईनञ् स्यात् । कौलीनः ॥८६।। पील्वादेः कुणः पाके १७११८७॥ एभ्यस्तस्य पाके कुण: स्यात् । पीलुकुण: , शमीकुणः ॥८७|| कर्णादेर्मूले जाहः ।७।१।८८॥ एभ्यस्तस्य मूलेऽर्थे जाह: स्यात् । कर्णजाहम् , अक्षिजाहम् ।।८८|| पक्षात् तिः ।७११८९॥ पक्षात् तस्य मूलेऽर्थे ति: स्यात् । पक्षति: ।।८९।। हिमादेलुः सहे ।७११९०॥ हिमात् तस्य सहमानेऽर्थे एलुः स्यात् । हिमेलुः ॥९०।। बल-वातादूलः ।।९१॥ आभ्यां तस्य सहेऽर्थे ऊल: स्यात् । बलूल: . वातूलः ।।९१|| शीतोष्ण-तृप्रादालुरसहे ।७११९२॥ एभ्यस्तस्यासहेऽर्थे आलुः स्यात् । शीतालुः , उष्णालुः , तृप्रालुः ।।९२।। यथामुख-संमुखादीनस्तद् दृश्यतेऽस्मिन् ।७१।९३॥ आभ्यां तदिति स्यन्ताभ्याम् , अस्मिन्निति ड्यर्थे ईन: स्यात् , स्यन्तं चेद् दृश्यते । यथामुखं प्रतिबिम्बम् , यथामुखीन आदर्शः , एवं संमुखीन: ।।९३।। सर्वादेः पथ्यङ्ग-कर्म-पत्र-पात्र-शरावं व्याप्नोति ।७।११९४॥ सर्वशब्दपूर्वेभ्य एभ्यो द्वितीयान्तेभ्यो व्याप्नोतीत्यर्थे ईन: स्यात् । सर्वपथीनो Page #431 -------------------------------------------------------------------------- ________________ ३८२ स्वोपज्ञलघुवृत्तिविभूषितं रथ: , सर्वाङ्गीणस्तापः , सर्वकर्मीणो ना , सर्वपत्रीणो यन्ता , सर्वपात्रीणं भक्तम् , सर्वशरावीणमोदनम् ।।९४।। आप्रपदम् ।७।११९५॥ आ पादाग्राद् आप्रपदम् , अस्मादमन्ताद् व्याप्नोतीत्यर्थे ईन: स्यात् । आप्रपदीन: पट: ।।९५|| __ अनुपदं बद्धा ७१।९६॥ अस्मादमन्ताद् बद्धेत्यर्थे ईन: स्यात् । अनुपदीनोपानत् ।।९६।। ___ अयानयं नेयः ।७।१।९७॥ अस्माद् द्वितीयान्तान्नेयेऽर्थे ईन: स्यात् । अयानयीन: शारः ।।९७।। ___ सर्वाऽन्नमत्ति ।७।१।९८॥ अस्मादमन्तादत्त्यर्थे ईन: स्यात् । सर्वान्नीनो भिक्षुः ।।९८।। परोवरीण-परम्परीण-पुत्रपौत्रीणम् ।७।११९९॥ एतेऽनुभवत्यर्थे ईनान्ता निपात्या: । परोवरीण: , परम्परीण: , पुत्रपौत्रीण: ॥९९।। ___ यथाकामा-ऽनुकामा-ऽत्यन्तं गामिनि ॥१०॥ एभ्योऽमन्तेभ्यो गामिन्यर्थे ईन: स्यात् । यथाकामीन: , अनुकामीन: , अत्यन्तीनः ॥१०॥ पारावारं व्यस्त-व्यत्यस्तं च ।७१।१०१॥ अस्माद् समस्ताद् व्यस्ताद् व्यत्यस्ताच्चामन्ताद् गामिनि ईन: स्यात् । पारावारीण: , पारीण: , अवारीण: , अवारपारीण: ॥१०१।। १. लघुवृत्तेस्तालपत्रोपरिलिखितादर्शेषु 'पादाग्राद्' इति पाठ: । केवलं P3सं० मध्ये ‘पदाग्राद्' इति पाठः । अभिधानचिन्तामणिनाममालायामपि ‘पादाग्रं प्रपदम्' [श्लोक ६१७] इति पाठ: । पाणिनीयव्याकरणस्य [५।२।८] वृत्तौ काशिकायामपि “प्रपदम् इति पादस्याग्रमुच्यते” इति पाठ: । किन्तु सिद्धहेमचन्द्रशब्दानुशासनस्य बृहद्वृत्तौ 'प्रगतं पदं प्रपदम्' इति पाठ: । चान्द्रव्याकरणे [४।२।१२] वृत्तौ “पदाग्रं प्रपदम्' इति पाठः । शाकटायनव्याकरणस्वोपज्ञवृत्तौ [३।३।५४] “पदस्याग्रं प्रपदम्' इति पाठ: । जैनेन्द्रव्याकरणमहावृत्तौ [३।४।१३३] "प्रवृद्धं पदं प्रपदम्, पदस्योपरि गुल्फ: पदाग्रं वा'' इति पाठः । “आ पदाग्राद् आप्रपदम्' इति मलयगिरिशब्दानुशासनस्य स्वोपज्ञवृत्तौ तद्धिते सप्तमे पादे पञ्चमे सूत्रे [पृ० ३३८] पाठः ।। Page #432 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३८३ अनुग्वलम् ।७२१०२॥ अस्मादमन्तादलङ्गामिनि ईन: स्यात् । अनुगवीनो गोपः ||१०२।। अध्वानं येनौ ।७।१।१०३॥ अस्मादमन्तादलङ्गामिनि येनौ स्याताम् । अध्वन्य: , अध्वनीनः ॥१०३।। अभ्यमित्रमीयश्च ।७।१।१०४॥ अस्मादमन्तादलङ्गामिनि ईयो येनौ च स्याताम् । अभ्यमित्रीय: , अभ्यमित्र्य: , अभ्यमित्रीण: ॥१०४।। समांसमीना-ऽद्यश्वीना-ऽद्यप्रातीना-ऽऽगवीन-साप्तपदीनम् । ७१।१०५॥ एते ईनान्ता निपात्या: , साप्तपदीनस्त्वीनञन्तः । समांसमीना गौः , अद्यश्वीना गौः , अद्यप्रातीनो लाभः , आगवीन: कर्मकृत् , साप्तपदीनं सख्यम् ।।१०५।। ___ अषडक्षा-ऽऽशितंग्वलङ्कर्मा-ऽलंपुरुषादीनः ।७।१।१०६॥ एभ्य: स्वार्थे ईन: स्यात् । अषडक्षीणो मन्त्रः , आशितंगवीनमरण्यम् , अलङ्कर्मीण: , अलंपुरुषीण: ।।१०६।। अदिस्त्रियां वाऽश्चः ।७।१।१०७॥ अञ्चत्यन्तात् स्वार्थे ईनो वा स्यात् , न चेत् स दिशि स्त्रियाम् । प्राचीनम् , प्राक् ; प्राचीना शाखा , प्राची । अदितियामिति किम् ? प्राची दिक् ॥१०७|| तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः ७४११०८॥ तस्येति षष्ठयन्तात् तुल्येऽर्थे कः स्यात् , संज्ञायां प्रतिकृतौ च विषये । अश्वक: , अश्वकं रूपम् ।।१०८।। न नृ-पूजार्थ-ध्वज-चित्रे ११०९॥ नरि पूजार्थे ध्वजे चित्रकर्मणि चार्थे को न स्यात् । चञ्चा ना , अर्हन् , ध्वजे सिंहः , चित्रे भीमः ॥१०९।। अपण्ये जीवने।७।११०॥ जीव्यते येन तस्मिन् पण्यवर्जे को न स्यात् । शिवः । अपण्य इति किम् Page #433 -------------------------------------------------------------------------- ________________ ३८४ स्वोपज्ञलघुवृत्तिविभूपितं ? हस्तिकान् विक्रीणीते ॥११०॥ देव-पथादिभ्यः ।७।११११॥ एभ्यस्तुल्ये संज्ञा-प्रतिकृत्यो: को न स्यात् । देवपथ: , हंसपथः ।१११।। बस्तेरेयञ् ।।११२॥ बस्तेस्तस्य तुल्येऽर्थे एयञ् स्यात् । बास्तेयी प्रणालिका ॥११२।। शिलाया एयच्च ७१।११३॥ अस्मात् तस्य तुल्येऽर्थे एयच् एयञ् च स्यात् । शिलेयम् , शैलेयं दधि ॥११३॥ शाखादेर्यः ।।११११४॥ एभ्यस्तस्य तुल्ये य: स्यात् । शाख्य: , मुख्यः ॥११४|| द्रोभव्ये ७१।११५॥ द्रोस्तस्य तुल्ये भव्येऽर्थे य: स्यात् । द्रव्यमयं ना , स्वर्णादि च ॥११५|| कुशाग्रादीयः ।७।१।११६॥ अस्मात् तस्य तुल्ये ईय: स्यात् । कुशाग्रीया बुद्धिः ।।११६।। काकतालीयादयः ।७१।११७॥ एते तस्य तुल्ये ईयान्ता: साधवः स्युः । काकतालीयम् , खलतिबिल्वीयम् ॥११७॥ शर्करादेरण् ।७।१११८॥ एभ्यस्तस्य तुल्येऽण् स्यात् । शार्करं दधि , कापालिकम् ॥११८|| अः सपढ्याः ।७।१११९॥ अस्मात् तस्य तुल्ये अ: स्यात् । सपत्नः ॥११९।। एकशालाया इकः ।७।१।१२०॥ अस्मात् तस्य तुल्ये इक: स्यात् । एकशालिकम् ॥१२०॥ गोण्यादेचेकण् ।७।१।१२१॥ एभ्य एकशालायाश्च तस्य तुल्ये इकण् स्यात् । गौणिकम् , आङ्गुलिकम् , ऐकशालिकम् ॥१२१॥ Page #434 -------------------------------------------------------------------------- ________________ " श्रीसिद्धहेमचन्द्रशब्दानुशासनम् कर्कलोहिताट्टीकण् च ॥७|१|१२२॥ आभ्यां तस्य तुल्ये टीकण् इकण् च स्यात् । कार्कीक:, कार्किकः, लौहितीक लौहितिकः ||१२२|| वेर्विस्तृते शाल - शङ्कट | ७|१|१२३॥ [ वेर्विस्तृते शाल - सङ्कटौ स्याताम् ] विशाल:, विशङ्कटः || १२३ || कटः | ७|१|१२४॥ वेर्विस्तृतेऽर्थे कटः स्यात् । विकटः || १२४|| सं-प्रोन्नेः संकीर्ण- प्रकाशा ऽधिक-समीपे | ७|१|१२५ ॥ एभ्यो यथासङ्खयमेष्वर्थेषु कटः स्यात् । सङ्कटः ||१२५ || ? अवात् कुटारश्चावनते | ७|१|१२६॥ " अवादवनतेऽर्थे कुटारः कटश्च स्यात् । अवकुटारः अवकटः || १२६॥ नासानति तद्वतोष्टीट-नाट भ्रटम् | ७|१|१२७॥ 7 अवान्नासानतौ तद्वति चार्थे एते स्युः । अवटीटम्, अवनाटम्, अवभ्रटं नासानमनम्, तद्वद् वा नासादि || १२७|| नेरिन पिट- काश्चिक् चि चिकश्वाऽस्य | ७|१|१२८ ॥ नेर्नासानतौ तद्वति चार्थे एते स्युः, तद्योगे च नेर्यथासङ्ख्यं चिक्-चि-चिक: । चिकिनम् चिपिटम्, चिक्कं नासानमनं नासादि च ॥ १२८|| fas - बिसौ नीरन्ध्रे च | ७|१|१२९ ॥ १. [ , - - ] P3सं० मध्ये एव ॥ प्रकटः, उत्कटः, निकट : 'नेरन्ध्रे नासानति तद्वतोश्च एतौ स्याताम् । निबिडा, निबिरीसाः केशाः निबिडम्, निबिरीसं नासानमनं नासादि च ॥ १२९|| ३८५ क्लिन्नालचक्षुषि चिल्- पिल्-चुल् चास्य |७|१|१३०॥ क्लिन्नाच्चक्षुष्यर्थे लः स्यात्, तद्योगे चास्य चिल्- पिल्-चुलः । चिल्लम्, पिल्लम्, चुल्लं चक्षुः || १३०|| उपत्यका - धित्यके |७|१|१३१ ॥ Page #435 -------------------------------------------------------------------------- ________________ ३८६ स्वोपज्ञलघुवृत्तिविभूषितं ___ एतौ निपात्येते । उपत्यका गिर्यासन्ना भू: , अधित्यका पर्वताऽधिरूढा भूः ॥१३१|| अवेः संघात-विस्तारे कट-पटम् ।७।१।१३२॥ __ अवेरर्थात् षष्ठयन्तात् संघाते विस्तारे चार्थे यथासङ्खयं कट-पटौ स्याताम् । अविकट: संघात: , अविपटो विस्तारः ।।१३२।। पशुभ्यः स्थाने गोष्ठः ।।१।१३३॥ पश्वर्थेभ्य: षष्ठयन्तेभ्य: स्थानेऽर्थे गोष्ठः स्यात्। गोगोष्ठम् , अश्वगोष्ठम्॥१३३|| द्वित्वे गोयुगः ।७।१।१३४॥ पश्वर्थेभ्यस्तस्य द्वित्वेऽर्थेऽयं स्यात् । गोगोयुगम् ॥१३४।। षट्त्वे षड्गवः ।।१।१३५।। पश्वर्थेभ्यस्तस्य षट्त्वेऽयं स्यात् । हस्तिषङ्गवम् ।।१३५।। तिलादिभ्यः स्नेहे तैलः ।७।१।१३६॥ एभ्यस्तस्य स्नेहेऽर्थे तैल: स्यात् । तिलतैलम् , सर्षपतैलम् ।।१३६।। तत्र घटते कर्मणष्ठः ।७१।१३७॥ तत्रेति ड्यन्तात् कर्मशब्दाद् घटते इत्यर्थे ठ: स्यात् । कर्मठ: ।।१३७|| तदस्य सञ्जातं तारकादिभ्य इतः ।।१।१३८॥ तदिति स्यन्तेभ्य एभ्योऽस्येति षष्ठ्यर्थे इत: स्यात् , स्यन्तं सञ्जातं चेत् । तारकितं नमः , पुष्पितस्तरुः ॥१३८॥ गर्भादप्राणिनि ।११।१३९।। गर्भात् तदस्य सआतमित्यर्थे इत: स्यात् , न तु प्राणिनि । गर्भितो व्रीहि: ||१३९।। प्रमाणान्मात्रट् ।७१।१४०॥ स्यन्तात् प्रमाणार्थात् षष्ठ्यर्थे मात्रट् स्यात् । आयाम: प्रमाणम् । जानुमात्रं जलम् , तन्मात्री भूः ॥१४०।। हस्ति-पुरुषाद् वाऽण् ।७।१।१४१॥ स्यन्ताभ्यां प्रमाणार्थाभ्यामाभ्यां षष्ठ्यर्थेऽण्वा स्यात्। हास्तिनम् , हस्तिमात्रम् Page #436 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३८७ , हस्तिदघ्नम् , हस्तिद्वयसं जलम् , एवं पौरुषम् ।।१४१।। वोर्ध्वं दनट द्वयसट ७१।१४२॥ ऊर्ध्वं यत् प्रमाणं तदर्थात् स्यन्तात् षष्ठ्यर्थे वैतौ स्याताम् । ऊरुदनम् , ऊरुद्वयसम् , ऊरुमात्रं जलम् । ऊर्ध्वमिति किम् ? रज्जुमात्री भूः ॥१४२।। मानादसंशये लुप् ।७।१।१४३॥ मानार्थ एव साक्षाद् यः प्रमाणशब्दो हस्त-वितस्त्यादिर्न तु रज्ज्वादिः , तस्मात् प्रस्तुतस्य मात्रडादेरसंशये गम्ये लुप् स्यात् । हस्त: , वितस्ति: । मानादिति किम् ? ऊरुमात्रं जलम् । असंशय इति किम् ? शममात्रं स्यात् ।।१४३।। द्विगोः संशये च ।।१।१४४॥ मानान्ताद् द्विगो: संशयेऽसंशये च प्रस्तुतमात्रडादेर्लुप् स्यात् । द्विवितस्ति: , द्विप्रस्थ: स्यात् ॥१४४॥ मात्रट ।।२१४५॥ स्यन्तान्मानार्थात् षष्ठ्यर्थे मात्रट् स्यात् , संशये। प्रस्थमानं स्यात् ।।१४५।। शन्-शद्-विंशतेः ।७।१।१४६॥ शन्नन्ताच्छदन्ताच सङ्ख्यार्थाद् विंशतेश्च मानवृत्ते: स्यन्तात् षष्ठ्यर्थे मात्रट स्यात् , संशये । दशमात्रा: स्युः , एवं त्रिंशन्मात्रा: , विंशतिमात्रा: ।।१४६।। डिन् ।७१।१४७॥ शन्-शद्-विंशतिभ्य: स्यन्तेभ्यो मानार्थेभ्य: षष्ठ्यर्थे डिन् स्यात् । पञ्चदशी अर्धमास: , त्रिंशी मास: , विंशिनो भवनेन्द्राः ॥१४७|| इदं-किमोऽतुरिय-किय् चास्य ।।११४८॥ आभ्यां मानार्थाभ्यां षष्ठयर्थे मेयेऽतु: स्यात् , तद्योगे चानयोर्यथासंख्यमिकियौ स्याताम् । इयान् , कियान् पटः ॥१४८॥ यत्-तदेतदो डावादिः ।७।१।१४९।। एभ्य: स्यन्तेभ्यो मानार्थेभ्य: षष्ठ्यर्थे मेयेऽतुर्डावादिः स्यात् । यावान् , तावान् , एतावान् धान्यराशिः ।।१४९।। यत्-तत्-किमः सङ्ख्याया डतिर्वा ७१।१५०॥ Page #437 -------------------------------------------------------------------------- ________________ ३८८ स्वोपज्ञलघुवृत्तिविभूषितं __ संख्यारूपं यन्मानं तदर्थेभ्य एभ्य: स्यन्तेभ्य: षष्ठ्यर्थे संख्येये डतिर्वा स्यात् । यति , यावन्त: ; एवं तति , तावन्तः ; कति , कियन्तः ॥१५०॥ . अवयवात् तयट ।७।।१५१॥ अवयववृत्तेः संख्यार्थात् स्यन्तात् षष्ठ्यर्थेऽवयविनि तयट् स्यात् । पञ्चतयो यमः ॥१५१।। द्वि-त्रिभ्यामयट् वा ।७१।१५२॥ आभ्यामवयवार्थाभ्यां स्यन्ताभ्यां षष्ठयर्थेऽयट् वा स्यात् । द्वयम् , द्वितयम् ; त्रयम् , त्रितयम् ।।१५२॥ व्यादेर्गुणान्मूल्य-क्रेये मयट् ।७।१।१५३॥ व्यादेर्गुणवृत्ते: स्यन्तात् षष्ठ्यर्थे मयट् स्यात् , व्यादिश्चेन्मूल्यार्थ: क्रयाओं वा । द्विमयमुदश्विद् यवानाम् , एवं त्रिमयम् ; द्विमया यवा उदश्वित: , एवं त्रिमया: । गुणादिति किम् ? द्वौ व्रीहि-यवौ मूल्यमस्य ।।१५३।। अधिकं तत्सङ्ख्यमस्मिन् शत-सहस्रे शति-शद्-दशान्ताया डः १७१११५४॥ स्यन्तात् शत्याद्यन्तात् संख्यार्थादस्मिन्निति ड्यर्थे , शत-सहस्रे च ड: स्यात् , स्यन्तं चेदधिकं शतादिसंख्यं च वस्तु स्यात् । विंशं योजनशतं योजनसहस्रं वा , एवं त्रिंशम् , एकादशम् । तत्संख्यमिति किम् ? विंशतिर्दण्डा अधिका अस्मिन् योजनशते ।।१५४।। सङ्ख्यापूरणे डट् ।७।१।१५५॥ संख्या पूर्यते येन तत्रार्थे संख्याया डट् स्यात् । एकादशी । संख्येति किम् ? एकादशानामुष्ट्रिकाणां पूरणो घटः ।।१५५।। विंशत्यादेर्वा तमः ।।१।१५६॥ अस्या: संख्यायाः संख्यापूरणे तमट् वा स्यात् । विंशतितमः , विंशः ; त्रिंशत्तमः , त्रिंशः ॥१५६॥ शतादि-मासा-ऽर्द्धमास-संवत्सरात् ।७।१।१५७॥ शतादे: संख्याया मासादेश्च संख्यापूरणे तमट् स्यात् । शततमी , सहस्रतमी , मासतमः , अर्धमासतमः , संवत्सरतमो दिनः ।।१५७|| Page #438 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३८९ षष्टयादेरसङ्ख्यादेः ।।१।१५८॥ संख्या आदिरवयवो यस्य तद्वर्जात् षष्टयादे: संख्यापूरणे तमट् स्यात् । षष्टितमः , सप्ततितमः । असंख्यादेरिति किम् ? एकषष्टः ।।१५८।। नो मट् ।७।१।१५९॥ असंख्यादेर्नान्ताया: संख्याया: संख्यापूरणे मट् स्यात् । पञ्चमी । असंख्यादेरित्येव- द्वादशः ॥१५९|| पित् तिथट् बहु-गण-पूग-संघात् ।।१।१६०॥ एभ्य: संख्यापूरणे तिथट् स्यात् पित् । बहुतिथी , गणतिथ: , पूगतिथ: , सङ्घतिथ: ।।१६०॥ अतोरिथट् ।।१६१॥ अत्वन्तात् संख्यापूरणे इथट् स्यात् पित् । इयतिथ: , तावतिथी ।।१६१।। षट्-कति-कतिपयात् थट् ।७।१।१६२॥ एभ्य: संख्यापूरणे थट् स्यात् पित् । षष्ठी , कतिथ: , कतिपयथी ।।१६२।। चतुरः ।७।१।१६३॥ अस्मात् संख्यापूरणे थट् स्यात् । चतुर्थी ।।१६३।। येयौ च लुक् च ।७।१।१६४॥ चतुर: संख्यापूरणे एतौ स्याताम् , चस्य लुक् च । तुर्यः , तुरीय: ।।१६४|| द्वेस्तीयः ।७।१।१६५॥ द्वे: संख्यापूरणे तीय: स्यात् । द्वितीयः ।।१६५।। त्रेस्तृ च ।७११६६॥ त्रे: संख्यापूरणे तीय: स्यात् , तद्योगे चास्य तृः । तृतीया ॥१६६।। पूर्वमनेन सादेश्वेन् ।७।१।१६७॥ पूर्वमित्यमन्तात् केवलात् सपूर्वाच्चाऽनेनेति टार्थे कर्तरि इन् स्यात् । पूर्वी कटम् , पीतपूर्वी पयः ।।१६७।। ___ इष्टादेः ।७।१।१६८॥ एभ्योऽर्थात् स्यन्तेभ्यष्टार्थे कर्तरि इन् स्यात् । इष्टी यज्ञे , पूर्ती श्राद्धे ।।१६८।। Page #439 -------------------------------------------------------------------------- ________________ ३९० स्वोपज्ञलघुवृत्तिविभूषितं श्राद्धमद्यभुक्तमिकेनौ ।११।१६९॥ श्राद्धात् स्यन्तादद्यभुक्ताट्टार्थे कर्तरि एतौ स्याताम् । श्राद्धिक: , श्राद्धी ।।१६९।। अनुपद्यन्वेष्टा ।७।१।१७०॥ एष इन्नन्तो निपात्यते , अन्वेष्टा चेत् । अनुपदी गवाम् ।।१७०।। दाण्डाजिनिका-ऽऽयःशूलिक-पार्श्वकम् ।७।१।१७१॥ एते यथायोगमिकण-कान्ता निपात्या: , अन्वेष्टर्यर्थे । दाण्डाजिनिको दाम्भिक: , आयःशूलिकः तीक्ष्णोपायोऽर्थान्वेष्टा , पार्शकः अनृजूपाय: स एव ||१७|| क्षेत्रेऽन्यस्मिन् नाश्य इयः ।७।१।१७२॥ क्षेत्रान्निर्देशाद् ड्यन्तादन्योपाधिकान्नाश्येऽर्थे इय: स्यात् । क्षेत्रियो व्याधिः , जारश्च ।।१७२।। छन्दोऽधीते श्रोत्रश्च वा १११७३॥ अस्मादमन्तादधीतेऽर्थे इयो वा स्यात् , तद्योगे चास्य श्रोत्रः । श्रोत्रियः , छान्दसः ।।१७३।। इन्द्रियम् ।११।१७४॥ इन्द्राद् इयो निपात्य: । इन्द्रस्य लिङ्गादि इन्द्रियम् ।।१७४।। तेन वित्ते चञ्चु-चणौ।७।१।१७५॥ तेनेति टान्ताद् वित्तेऽर्थे एतौ स्याताम् । विद्याचञ्चुः , केशचण: ।।१७५|| पूरणाद् ग्रन्थस्य ग्राहके को लुक् चाऽस्य ।७।१।१७६॥ पूरणप्रत्ययान्ताट्टान्ताद् ग्रन्थस्य ग्राहकेऽर्थे क: स्यात् , तद्योगे च पुरणार्थस्य लुक् । द्विकः शिष्यः ॥१७६।। ग्रहणाद् वा ७१।१७७॥ गृह्यतेऽनेनेति ग्रहणं रूपादि , ग्रन्थस्य ग्रहणार्थात् पूरणप्रत्ययान्तात् कः स्वार्थे स्यात् , तद्योगे च पूरणार्थस्य लुग् वा । द्विकं द्वितीयकं वा ग्रन्थग्रहणम् ।।१७७|| सस्याद् गुणात् परिजाते ।७१।१७८॥ सस्याद् गुणार्थाट्टान्तात् परिजातेऽर्थे कः स्यात् । सस्यक: शालिर्देशो वा Page #440 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३९१ । गुणादिति किम् ? सस्येन परिजातं क्षेत्रम् ।।१७८|| धन-हिरण्ये कामे ।।१।१७९॥ आभ्यां ङयन्ताभ्यां कामेऽर्थे क: स्यात् । धनकः , हिरण्यको मैत्रस्य ।।१७९।। स्वाङ्गेषु सक्ते।७।१।१८०॥ स्वाङ्गार्थेभ्यो ड्यन्तेभ्य: सक्तेऽर्थे क: स्यात् । नखक: , दन्तौष्ठकः ।।१८०।। उदरे त्विकणाधूने ७१।१८१॥ अस्माद् ड्यन्तात् सक्ते आद्यूनेऽर्थे इकण् स्यात् । औदरिकः , उदरकोऽन्यः ||१८१॥ अंशं हारिणि ।।१।१८२॥ अंशादमन्ताद् हारिण्यर्थे क: स्यात् । अंशको दायादः ॥१८२॥ तत्रादचिरोद्धृते ।७।१।१८३॥ तन्त्रात् पञ्चम्यन्तादचिरोद्धृतेऽर्थे क: स्यात् । तन्त्रक: पटः ।।१८३।। ब्राह्मणानाम्नि ७११८४॥ अस्माद् डस्यन्तादचिरोद्धृतेऽर्थे क: स्यात् , नाम्नि । ब्राह्मणको नाम देश: ॥१८४|| उष्णात् ।७।१८५॥ उष्णाद् डस्यन्तादचिरोद्धृतेऽर्थे क: स्यात् , नाम्नि। उष्णिका यवागू: ।।१८५।। शीताच्च कारिणि ।७११८६॥ शीतोष्णाभ्यामर्थादमन्ताभ्यां कारिण्यर्थे क: स्यात् , नाम्नि । शीतकोऽलस: , उष्णको दक्षः ।।१८६॥ अधेरारूढे ।७।१।१८७॥ अधेरारूढार्थात् स्वार्थे क: स्यात् । अधिको द्रोण: खार्याः , अधिका खारी द्रोणेन ।।१८७|| अनोः कमितरि ।।१।१८८॥ अनो: क: स्यात् , तदन्तश्चेत् कमितरि । अनुक: ।।१८८|| अभेरीश्व वा ।७।१।१८९॥ Page #441 -------------------------------------------------------------------------- ________________ ३९२ स्वोपज्ञलघुवृत्तिविभूषितं अभे: क: स्यात्, ईश्चाऽस्य वा तदन्तश्चेत् कमितरि । अभिक: , अभीकः ।।१८९।। सोऽस्य मुख्यः ।७१।१९०॥ स इति स्यन्ताद् अस्येति षष्ठ्यर्थे कः स्यात् , स्यन्तं चेन्मुख्यार्थम् । देवदत्तक: सङ्घः ॥१९०।। शृङ्खलकः करभे ।७।१९१॥ कान्तो निपात्य: । करभ उष्ट्रशिशुः ॥१९१।। उदुत्सोरुन्मनसि ।।१९२॥ आभ्यामस्येति उन्मनस्यर्थे क: स्यात् । उत्क: , उत्सुकः ।।१९२।। ___ काल-हेतु-फलाद् रोगे।७।१।१९३॥ कालविशेषार्थेभ्यो हेत्वर्थेभ्य: फलार्थेभ्यश्च स्यन्तेभ्योऽस्येति रोगेऽर्थे कः स्यात् । द्वितीयको ज्वरः , पर्वतको रोगः , शीतको ज्वरः ॥१९३।। प्रायोऽन्नमस्मिन् नाम्नि ।७१।१९४॥ स्यन्तादस्मिन्निति ड्यर्थे संज्ञाविषये कः स्यात् , स्यन्तं चेदन्नं प्रायेण । गुडापूपिका पौर्णमासी ।।१९४|| कुल्माषादण् ।७।१।१९५॥ अस्मात् स्यन्तात् प्रायोऽन्नमस्मिन्नित्यर्थेऽण् स्यात् , नाम्नि । कौल्माषी , पौर्णमासी ॥१९५॥ वटकादिन् ।११।१९६॥ अस्मात् स्यन्तात् प्रायोऽन्नमस्मिन्नित्यर्थे इन् स्यात् , नाम्नि । वटकिनी पौर्णमासी ।।१९६॥ साक्षाद् द्रष्टा ।।१९७॥ साक्षातो द्रष्टेत्यस्मिन्नर्थे इन् स्यात् , नाम्नि । साक्षी ।।१९७|| इति [आचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] सप्तमस्याध्यायस्य प्रथमः पाद: समाप्तः ।।७।१।। लंब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । तथापि तव सिद्धेन्द्र ! दातेत्युत्कन्धरं यश: ।।२५।। १. करभक उष्ट्रशिशुकः P3मू० । शृंखलक उष्ट्रशिशुकः P3सं० ॥ २. इति J2 नास्ति । ३. श्लोकोऽयं प्रा० मध्ये J2 टिप्पने बृहद्वृत्तौ च ।। Page #442 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [ द्वितीयः पादः ] तदस्याऽस्त्यस्मिन्निति मतुः ।७।२।१॥ तदिति स्यन्ताद् , अस्येति षष्ठ्यर्थेऽस्मिन्निति ङयर्थे वा मतुः स्यात् , चेत् स्यन्तमस्तीति । गोमान् , वृक्षवान् गिरिः । अस्तीति किम् ? गावोऽस्यासन् । इते: प्रायो भूमादौ मत्वादयः ||१|| आ यात् ।७।२।२॥ रूपात् प्रशस्ताहतात् [७/२।५४] इति आ यविधेर्वक्ष्यमाणप्रकृतिभ्यो मतु: स्यात् , तदस्यास्ति तदस्मिन्नस्तीति विषये । कुमारीमान् , व्रीहिमान् ।।२।। नावादेरिकः ।।२।३॥ एभ्यो मत्वर्थे इक: स्यात् । नाविकः , नौमान् । एवं कुमारिकः , कुमारीमान् ||३|| शिखादिभ्य इन् ।।२।४॥ एभ्यो मत्वर्थे इन् स्यात् । शिखी , शिखावान् ; माली ।।४।। वीह्यादिभ्यस्तौ ।७।२।५॥ एभ्यो मत्वर्थे इकेनौ स्याताम् । व्रीहिकः , व्रीही , व्रीहिमान् ; मायिक: ; मायी , [मायावान् , मायावी] ||५|| अतोऽनेकस्वरात् ।७।२।६॥ अदन्तादनेकस्वराद् मत्वर्थे इकेनौ स्याताम् । दण्डिक: , दण्डी . दण्डवान् ; छत्रिक: , छत्री , छत्रवान् । अनेकस्वरादिति किम् ? खवान् ।।६।। अशिरसोऽशीर्षश्च ।।२।७॥ अस्मान्मत्वर्थे इकेनौ स्याताम् , मतुश्च , तद्योगे चास्याऽशीर्षः । अशीर्षिक: , अशीर्षी , अशीर्षवान् ।।७।। अर्था-ऽर्थान्ताद् भावात् ।१२।८॥ अर्थादर्थान्ताच्च भावार्थादेव मत्वर्थे इकेनावेव स्याताम् । अर्थिक: , अर्थी ; १. [ ] पासं०२ मध्ये एव ।। Page #443 -------------------------------------------------------------------------- ________________ ३९४ स्वोपज्ञलघुवृत्तिविभूषितं प्रत्यर्थिकः , प्रत्यर्थी ; मतुर्न स्यात् । भावादिति किम् ? धनार्थाद् मतुरेव-अर्थवान् |॥८॥ व्रीह्यर्थ-तुन्दादेरिलश्च ।।२।९॥ आभ्यां मत्वर्थे इल इकेनौ च स्युः । शालिल: , शालिकः , शाली , शालिमान् ; तुन्दिल: , तुन्दिक: , तुन्दी , तुन्दवान् ; उदरिल: , उदरिक: , उदरी , [उदरवान् ।।९।। स्वाङ्गाद् विवृद्धात् ते ।२।१०॥ अस्मान्मत्वर्थे इलेकेना: स्युः । कर्णिल: , कर्णिक: , कर्णी , कर्णवान् ॥१०॥ वृन्दादारकः ।।२।११॥ मत्वर्थे स्यात् । वृन्दारकः , वृन्दवान् , [वृन्दी] ||११|| शृङ्गात् ।७२।१२॥ मत्वर्थे आरक: स्यात् । शृङ्गारकः , शृङ्गवान् , शृङ्गी ॥१२॥ फल-बच्चेिनः ।।२।१३॥ आभ्यां शृङ्गाच्च मत्वर्थे इन: स्यात् । फलिनः , फलवान् ; बर्हिण: , शृङ्गिण: ||१३|| मलादीमसश्च ।७।२।१४॥ मलान्मत्वर्थे ईमस इनश्च स्यात् । मलीमसः , मलिन: , मलवान् ।।१४|| __ मरुत्-पर्वणस्तः ।७२।१५॥ आभ्यां मत्वर्थे त: स्यात् । मरुत्त: , मरुत्वान् ; पर्वतः , पर्ववान् ।।१५।। वलि-वटि-तुण्डेर्भः ॥७॥२॥१६॥ एभ्यो मत्वर्थे भ: स्यात् । वलिभः , वटिभः , तुण्डिभ: , वलिमान् ।।१६।। ऊर्णा-ऽहं-शुभमो युस् ।७२।१७॥ एभ्यो मत्वर्थे यु: स्यात् । ऊर्णायु: , अहंयुः , शुभंयुः ॥१७|| __ कं-शंभ्यां युस्-ति-यस्-तु-त-व-भम् ।७।२।१८॥ १. [ ] पासं० २, J2सं०, P3सं० मध्ये ।। २. [ ] पासं०२ मध्ये ।। ३. शृङ्गी J2 P3 नास्ति ।। Page #444 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३९५ आभ्यां मत्वर्थे एते स्युः । कंयु: , शंयुः , कंतिः , शंति: , कंय: , शंय: , कंतुः , शंतु: , कंतः , शंत: , कंव: , शंव: , कंभ: , शंभ: ॥१८।। बल-वात-दन्त-ललाटादलः ।७२।१९॥ एभ्यो मत्वर्थे ऊल: स्यात् । बलूल: , वातूल: , दन्तूल: , ललाटूल: , बलवान् ॥१९॥ प्राण्यङ्गादातो लः ॥७२२०॥ प्राण्यङ्गार्थादादन्ताद् मत्वर्थे ल: स्यात् । चूडाल: , चूडावान् । प्राण्यङ्गादिति किम् ? जङ्घावान् प्रासादः ।।२०।। सिध्मादि-क्षुद्रजन्तु-रुग्भ्यः ।७।२।२१॥ सिध्मादेः क्षुद्रजन्त्वर्थाद् रुगर्थाच्च मत्वर्थे ल: स्यात् । सिध्मल: , सिध्मवान् , वर्मल: , यूकालः , मूर्छाल: ।।२१।। प्रज्ञा-पर्णोदक-फेनाल्लेलौ ।१२।२२॥ एभ्यो मत्वर्थे लेलौ स्याताम् । प्रज्ञाल: , प्रज्ञिल: ; पर्णल: , पर्णिल: ; उदकल: , उदकिल: ; फेनल: , फेनिल: , फेनवान् ।।२२।। काला-जटा-घाटात् क्षेपे ।७।२।२३॥ एभ्यो मत्वर्थे लेलौ स्याताम् , क्षेपे गम्ये । कालाल: , कालिल: ; जटाल: , जटिल: ; घाटाल: , घाटिल: । क्षेपे इति किम् ? कालावान् ।।२३।। वाच आला-ऽऽटौ ।७।२।२४॥ मत्वर्थे स्याताम् , क्षेपे गम्ये । वाचाल: , वाचाटः ॥२४॥ ग्मिन् ।७।२।२५॥ वाचो मत्वर्थे ग्मिन् स्यात् । वाग्ग्मी , वाग्वान् ।।२५।। मध्वादिभ्यो रः ।७।२।२६॥ मत्वर्थे स्यात् । मधुरो रस: , खरो गर्दभः ।।२६।। कृष्यादिभ्यो वलच् ।।२।२७॥ मत्वर्थे स्यात् । कृषीवल: कुटुम्बी , आसुतीवल: कल्यपाल: , आसुतिमान् ॥२७॥ Page #445 -------------------------------------------------------------------------- ________________ ३९६ स्वोपज्ञलघुवृत्तिविभूषितं लोम-पिच्छादेः शेलम् ।७।२।२८॥ लोमादेः पिच्छादेश्च मत्वर्थे यथासंख्यं श इलश्च स्यात् । लोमश: , लोमवान् , गिरिश: ; पिच्छिल: , पिच्छवान् , उरसिलः ॥२८॥ नोऽङ्गादेः ।७।२।२९॥ एभ्यो मत्वर्थे न: स्यात् । अङ्गना चार्वङ्गी स्त्री , पामनः , पामवान् ।।२९।। शाकी-पलाली-दवा ह्रस्वश्च ।७।२।३०॥ एभ्यो मत्वर्थे न: स्यात् , तद्योगे चैषां ह्रस्व: । महच्छाकं पलालं च शाकी , पलाली ; दर्द्राधिः ; शाकिन: , शाकीमान् , पलालिन: , द्रुण: ॥३०॥ ___विष्वचो विषुश्च ।।२।३१॥ अस्मात् मत्वर्थे न: स्यात् , विषुश्वास्य । विषुण: रविर्वायुर्वा , विष्वग्वान् ||३१|| लक्ष्म्या अनः ॥७॥२॥३२॥ मत्वर्थे स्यात् । लक्ष्मणः , लक्ष्मीवान् ।।३२।। प्रज्ञा-श्रद्धा-ऽर्चा-वृत्तेर्णः ।७।२।३३॥ एभ्यो मत्वर्थे ण: स्यात् । प्राज्ञः , प्रज्ञावान् ; श्राद्धः , आर्चः , वातः ॥३३॥ ज्योत्स्नादिभ्योऽण् ।७।२॥३४॥ मत्वर्थे स्यात् । ज्योत्स्नी रात्रि: , तामिस्री ।।३४।। सिकता-शर्करात् ।७२।३५॥ आभ्यां मत्वर्थेऽण् स्यात् । सैकत: , सिकतावान् ; शार्करः ॥३५॥ इलश्च देशे ॥२॥३६॥ सिकता-शर्कराभ्यां देशे मत्वर्थे इला-ऽणौ स्याताम् । सिकतिलः , सैकत: सिकतावान् ; शर्करिल: , शार्करो देश: ॥३६।। द्यु-द्रोर्मः ॥७॥२॥३७॥ आभ्यां मत्वर्थे म: स्यात् । धुमः , द्रुमः ॥३७|| काण्डा-ऽऽण्ड-भाण्डादीरः ।७।२॥३८॥ Page #446 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३९७ एभ्यो मत्वर्थे ईर: स्यात् । काण्डीर: , काण्डवान् ; आण्डीर: , भाण्डीर: ||३८।। कच्छ्वा डुरः ॥७॥२॥३९॥ मत्वर्थे स्यात् । कच्छुर: , कच्छूमान् ।।३९।। दन्तादुनतात् ।।२।४०॥ उन्नत्युपाधेर्दन्ताद् मत्वर्थे डुर: स्यात् । दन्तुरः । उन्नतादिति किम् ? दन्तवान् ॥४०॥ मेधा-रथानवेरः ॥२॥४१॥ __ आभ्यां मत्वर्थे इरो वा स्यात् । मेधिरः , मेधावान् , मेधावी ; रथिर: , रथिक: , रथी ॥४१॥ कृपा-हृदयादालुः ।७२।४२।। आभ्यां मत्वर्थे वाऽऽलुः स्यात् । कृपालुः , कृपावान् ; हृदयालुः , हृदयी ॥४२॥ केशाद् वः ॥२॥४३॥ मत्वर्थे वा स्यात् । केशव: , केशवान् , केशी ।।४।। मण्यादिभ्यः ।।४४॥ एभ्यो मत्वर्थे व: स्यात् । मणिव: , मणिमान् ; हिरण्यवः , हिरण्यवान् ||४४|| हीनात् स्वाङ्गादः ।७।२।४५॥ हीनत्वोपाधे: स्वाङ्गार्थाद् मत्वर्थे अ: स्यात् । कर्णः । हीनादिति किम् ? कर्णवान् ॥४५॥ अभ्रादिभ्यः ।७।२।४६॥ एभ्यो मत्वर्थे अ: स्यात् । अभ्रं नभः , अर्शसो मैत्र: ॥४६।। अस्-तपो-माया-मेधा-स्रजो विन् ।७२।४७॥ असन्तात् , तपसादेश्च मत्वर्थे विन् स्यात् । यशस्वी , यशस्वान् ; तपस्वी , मायावी , मेधावी , स्रग्वी ।।४७।। Page #447 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूपितं आमयाद् दीर्घश्व ।७।२।४८॥ अस्माद् मत्वर्थे विन् स्यात् , दीर्घश्चास्य । आमयावी , आमयवान् ।।४८।। स्वान्मिन्नीशे ।७।२।४९॥ स्वाद् मत्वर्थे ईशे मिन् स्यात् , दीर्घश्वास्य । स्वामी , स्ववान् अन्य: ।।४९|| गोः ।२।५०॥ गोर्मत्वर्थे मिन् स्यात् । गोमी , गोमान् ।।५०।। ऊर्जा विन्-वलावस् चान्तः ।७।२।५१॥ ऊर्जा मत्वर्थे विन्-वलौ स्याताम् , तद्योगे चोर्नोऽसन्तः । ऊर्जस्वी , ऊर्जस्वल: , ऊर्वान् ।।५१॥ तमिस्राऽर्णव-ज्योत्स्नाः ।७।२।५२॥ एते मत्वर्थे निपात्या: । तमिस्रा रात्रिः , तमिस्राणि गुहामुखानि , तमस्वान् , अर्णव: समुद्रः , ज्योत्स्ना चन्द्रप्रभा ।।५२।। गुणादिभ्यो यः ।७।२।५३।। एभ्यो मत्वर्थे य: स्यात् । गुण्यो ना , हिम्यो गिरिः , हिमवान् ।।५३।। रूपात् प्रशस्ता-ऽऽहतात् ।७।२।५४॥ प्रशस्तोपाधेराहतोपाधेश्च रूपाद् मत्वर्थे य: स्यात् । रूप्यो गौः , रूप्यं कार्षापणम् , रूपवान् अन्यः ॥५४|| पूर्णमासोऽण् ।७।२।५५॥ मत्वर्थे स्यात् । पौर्णमासी ॥५५॥ गोपूर्वादत इकण् ।७।२।५६॥ ___ गोपूर्वाददन्ताद् मत्वर्थे इकण् स्यात् । गौशतिक: । अत इति किम् ? गोविंशतिमान् ।।५६|| निष्कादेः शत-सहस्रात् ।७।२।५७॥ निष्काद्यवयवात् परं यत् शतं सहस्रं च तदन्ताद् मत्वर्थे इकण् स्यात् । नैष्कशतिक: , नैष्कसहस्रिकः । आदेरिति किम् ? स्वर्णनिष्कशतमस्यास्ति ।।५७|| एकादेः कर्मधारयात् ।७।२।५८॥ Page #448 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३९९ अस्माददन्ताद् मत्वर्थे इकण् स्यात् । ऐकगविकः ।।५८।। सर्वादेरिन् ।७।२।५९॥ सर्वाऽऽदेरदन्तात् कर्मधारयाद् इन् स्यात् । सर्वधनी ।।५९।। प्राणिस्थादस्वाङ्गाद् द्वन्द्व-रुग्-निन्द्यात् ।७।२।६०॥ प्राणिस्थोऽस्वाङ्गार्थोऽदन्तो यो द्वन्द्वो , यश्च रुग्वाची निन्द्यार्थश्व तस्माद् मत्वर्थे इन् स्यात् । कटकवलयिनी , कुष्ठी , ककुदावर्ती । प्राणिस्थादिति किम् ? पुष्पफलवान् वृक्षः । अस्वाङ्गादिति किम् ? स्तनकेशवती ॥६०॥ वाता-ऽतीसार-पिशाचात् कश्चान्तः ।।२।६१॥ एभ्यो मत्वर्थे इन् स्यात् , कश्चान्तः । वातकी , अतिसारकी , पिशाचकी ॥६१|| पूरणाद् वयसि ।७२।६२॥ पूरणप्रत्ययान्ताद् वयसि गम्ये मत्वर्थे इन्नेव स्यात् । पञ्चमी बाल: ।।६२|| सुखादेः ।७।२।६३॥ एभ्यो मत्वर्थे इन्नेव स्यात् । सुखी , दुःखी ॥६३।। मालायाः क्षेपे ।।२।६४॥ मत्वर्थे इन्नेव स्यात् । माली । क्षेप इति किम् ? मालावान् ॥६४|| धर्म-शील-वर्णान्तात् ।७।२।६५॥ धर्माद्यन्ताद् मत्वर्थे इन्नेव स्यात् । मुनिधर्मी , यतिशीली , ब्राह्मणवर्णी ॥६५।। बाहूर्वादेर्बलात् ।७।२।६६॥ बाह्रुपूर्वाद् बलाद् मत्वर्थे इन्नेव स्यात् । बाहुबली , ऊरुबली ॥६६।। मन्-मा-ऽजादेर्नाम्नि ।६।२।६७॥ मन्नन्ताद् मान्तेभ्योऽलादेश्च मत्वर्थे इन्नेव स्यात् , नाम्नि । दामिनी , सोमिनी , अजिनी , कमलिनी ॥६७।। हस्त-दन्त-कराज्जातौ ।७।२।६८॥ एभ्यो मत्वर्थे इन्नेव स्यात् , एतदन्तस्य जातावर्थे । हस्ती , दन्ती , करी ||६८|| Page #449 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं वर्णाद् ब्रह्मचारिणि ।७।२।६९।। ___ वर्णाद् मत्वर्थे इन् स्यात् , चेद् ब्रह्मचार्यर्थः । वर्णी , ब्रह्मचारीत्यर्थः , वर्णवानन्य: ।।६९|| पुष्करादेर्देशे।७।२७०॥ एभ्यो मत्वर्थे इन्नेव स्यात् , देशेऽर्थे । पुष्करिणी , पद्मिनी । देश इति किम् ? पुष्करवान् हस्ती ।।७०।। सूक्त-साम्नोरीयः ।७२।७१॥ सूक्ते साम्नि चार्थे मत्वर्थे ईय: स्यात् । अच्छावाकीयं सूक्तम् , यज्ञायज्ञीयं साम ||७१॥ लुब् वाऽध्याया-ऽनुवाके ।।२।७२॥ __ अनयोर्मत्वर्थे ईयस्य लुब् वा स्यात् , लुविधेरैवेयः । गर्दभाण्डः , गर्दभाण्डीयोऽध्यायोऽनुवाको वा ।।७२।। विमुक्तादेरण् ।७।२।७३॥ एभ्यो मत्वर्थेऽध्याया-ऽनुवाकयोरण स्यात्। वैमुक्त: , दैवासुरोऽध्यायोऽनुवाको वा ॥७३॥ घोषदादेरकः ।।२।७४॥ . एभ्यो मत्वर्थेऽध्याया-ऽनुवाकेऽक: स्यात् । घोषदक: , गोषदकोऽध्यायादि: ॥७४|| प्रकारे जातीयर् ।७।२।७५॥ स्यन्तात् षष्ठयर्थेऽयं स्यात् , चेत् स्यन्तं प्रकारार्थम् , सामान्यस्य विशेषो विशेषान्तरानुयायी प्रकार: । पटुजातीय: ॥७५।। कोऽण्वादेः ।७।२।७६॥ एभ्यस्तदस्य प्रकार इति विषये क: स्यात् । अणुकः , स्थूलक: पटः ।।७६।। जीर्ण-गोमूत्रा-ऽवदात-सुरा-यव-कृष्णाच्छाल्याच्छादन-सुरा-ऽहिब्रीहि-तिले ७२।७७॥ १. देशेऽर्थे पार नास्ति । Page #450 -------------------------------------------------------------------------- ________________ श्रीसिद्धहैमर्चन्द्रशब्दानुशासनम् ४०१ एभ्यो यथासंख्यमेष्वर्थेषु तदस्य प्रकार इति विषये क: स्यात् । जीर्णक: शालि: , गोमूत्रकमाच्छादनम् , अवदातिका सुरा , सुरकोऽहि: , यवको व्रीहि: , कृष्णकास्तिलाः ॥७७|| __भूतपूर्वे प्चरट ।७।२।७८॥ भूतपूर्वार्थात् स्वार्थे प्चरट् स्यात् । आढ्यचरी ॥७८।। गोष्ठादीनञ् ।७२।७९॥ भूतपूर्वे स्यात् । गौष्ठीनो देशः ।।७९।। षष्ठया रूप्य-प्चरट् ।७१२।८०॥ षष्ठयन्ताद् भूतपूर्वेऽर्थे एतौ स्याताम् । मैत्ररूप्यो गौः , मैत्रचरः ||८०॥ व्याश्रये तसुः ।७।२।८१॥ षष्ठ्यन्ताद् नानापक्षाश्रये गम्ये तसुः स्यात् । देवा अर्जुनतोऽभवन् , रवि: कर्णतोऽभवत् ।।८१|| रोगात् प्रतीकारे ।।२।८२॥ षष्ठ्यन्ताद् रोगार्थादपनयने तसुः स्यात् । प्रवाहिकात: कुरु ॥८२।। पर्यभेः सर्वोभये ।७।२।८३॥ ___ आभ्यां यथासङ्ख्यं सर्वोभयार्थाभ्यां तसुः स्यात् । परितः , अभितः । सर्वोभय इति किम् ? वृक्षं परि , अभि वा ।।८३॥ आधादिभ्यः ।।२।८४॥ एभ्य: सम्भवत्स्याद्यन्तेभ्यस्तसुः स्यात् । आदित: , मध्यत: ।।८४|| क्षेपा-ऽतिग्रहा-ऽव्यथेष्वकर्तुस्तृतीयायाः ।७।२।८५॥ टान्तादकत्रर्थात् क्षेपादिविषये तसुः स्यात् । वृत्ततः क्षिप्तोऽतिग्राह्यो न व्यथते वा । अकर्तुरिति किम् ? मैत्रेण क्षिप्तः ॥८५|| पाप-हीयमानेना।२।८६॥ आभ्यां योगे टान्तादकर्तुस्तसु: स्यात् । वृत्तत: पापो हीयते वा ।।८६।। प्रतिना पञ्चम्याः ।७।२।८७॥ प्रतिना योगे पञ्चम्यन्तात् तसुर्वा स्यात् । अभिमन्युरर्जुनाद् अर्जुनतो वा Page #451 -------------------------------------------------------------------------- ________________ ४०२ प्रति ॥ ८७॥ अहीय-रुहोऽपादाने | ७|२|८८ ॥ अपादानपञ्चम्यन्तात् तसुर्वा स्यात्, न चेत् तद् हीय-रुहोः । ग्रामाद् ग्रामतो वैति । अहीय- रुह् इति किम् ? सार्थाद् हीनः गिरेरवरोहति ||८८ || किमद्व्यादिसर्वाद्यवैपुल्यबहोः पित् तस् | ७|२|८९ ॥ कुतः किमो द्वयादिवर्जसर्वादिभ्योऽवैपुल्यार्थ होश्च स्यन्तात् तस् पित् स्यात् । सर्वतः यतः बहुतः । द्वयादिवर्जनं किम् ? द्वाभ्याम् त्वत् । अवैपुल्येति किम् ? बहोः सूपात् ||८९ || , इतोऽतः कुतः | ७|२९०॥ " स्वोपज्ञलघुवृत्तिविभूषितं एते तसन्ता निपात्याः ||१०|| 2 भवत्वायुष्मद्-दीर्घायुर्देवानांप्रियैकार्थात् | ७|२|९१॥ भवत्वाद्यैस्तुल्याधिकरणात् किमद्वयादिसर्वाद्यवैपुल्यबहोः सर्वस्याद्यन्तात् पित् ते भवन्तः ततो भवन्तः , तस् वा स्यात् । स भवान् ततो भवान् ; स आयुष्मान् ; तत आयुष्मान् ततो देवानांप्रियम् ॥ ९१ ॥ स दीर्घायुः, ततो दीर्घायुः ; तं देवानांप्रियम् 2 , त्रप् च ।७।२।९२। भवत्वाद्यैरेकार्थात् किमद्वयादिसर्वाद्यवैपुल्यबहोः सर्वस्याद्यन्तात् त्रप् तस् च वा स्यात् । स भवान्, तत्र भवान् ततो भवान् ; [तस्मिन् भवति] ततो भवति ; तत्र भवति, आयुष्मदादिनाऽप्येवम् ॥ ९२|| , ह|७|२|९३ ॥ क्व - कुत्रा एते बन्ता निपात्याः ||९३ || " सप्तम्याः |७/२/९४|| सप्तम्यन्तात् किमद्वयादिसर्वाद्यवैपुल्यबहोः त्रप् स्यात् । कुत्र सर्वत्र तत्र बहुत्र ॥९४॥ , " किम्-यत्-तत्- सर्वैका ऽन्यात् काले दा | ७१२२९५६ ॥ एभ्यो ङयन्तेभ्यः कालेऽर्थे दाः स्यात् । कदा, यदा तदा, सर्वदा ] P3सं० मध्ये एव ॥ १. ततो भवान् पार नास्ति । २. [ " ? Page #452 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४०३ एकदा , अन्यदा ।।९५॥ ___ सदा-ऽधुनेदानीं-तदानीमेतर्हि ।।२।९६॥ एते कालेऽर्थे निपात्याः ।।९६।। सद्यो-ऽद्य-परेद्यव्यह्नि ।७।२।९७॥ एतेऽह्नि काले निपात्या: ॥९७|| पूर्वा-ऽपरा-ऽधरोत्तरा-ऽन्या-ऽन्यतरेतरादेद्युस् ।७।२।९८॥ एभ्यो ड्यन्तेभ्योऽह्नि कालेऽर्थे एद्युस् स्यात् । पूर्वेयुः , अपरेछुः , अधरेद्यु: उत्तरेयु: , अन्येद्युः , अन्यतरेयुः , इतरेयु: ।।९८|| उभयाद् द्युस् च ।७।२।९९॥ अतोऽहयर्थे घुसेद्युसौ स्याताम् । उभयद्युः , उभयेधुः ।।९९।। ऐषमः-परुत्-परारि वर्षे ।।२।१००॥ एते वत्सरेऽर्थे निपात्याः ॥१०॥ अनद्यतने र्हिः ।।२।१०१॥ ड्यन्तादनद्यतनकालार्थाद् यथासम्भवं किमद्वयादिसर्वाद्यवैपुल्यबहो: हि: स्यात् । कर्हि , यर्हि , अमुर्हि , बहुर्हि ।।१०१।। प्रकारे था ।७।२।१०२॥ प्रकारार्थात् सम्भवत्स्याद्यन्तात् किमद्वयादिसर्वाद्यवैपुल्यबहो: था स्यात्। सर्वथा , अन्यथा ।।१०२।। कथमित्थम् ।७।२।१०३॥ एतौ प्रकारे निपात्यौ ॥१०३।। सङ्ख्याया धा ।७।२।१०४॥ सङ्ख्यार्थात् प्रकारवृत्तेर्धा स्यात् । एकधा , कतिधा ॥१०४।। विचाले च ।७।२।१०५॥ एकस्यानेकीभावोऽनेकस्य चैकीभावो विचाल: , तस्मिन् गम्ये सङ्ख्यार्थाद् धा वा स्यात् । एको राशिौ द्विधा क्रियते , अनेकमेकमेकधा वा करोति ।।१०५।। १. वा पामू०२ मध्ये नास्ति ।। Page #453 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं वैकाद् ध्यमञ् ।७।२।१०६॥ काटयन एकेति सङ्ख्यार्थात् प्रकारवृत्तेर्विचाले च गम्ये ध्यमञ् वा स्यात् । ऐकध्यम् , एकधा भुङ्क्ते ; अनेकमेकं करोति-ऐकध्यम् , एकधा वा करोति ।।१०६।। द्वि-वेर्धमत्रेधौ वा ।१२।१०७॥ आभ्यां प्रकारार्थाभ्यां विचाले च गम्ये एतौ वा स्याताम् । द्वैधम् ; त्रैधम् ; द्वैधा , त्रेधा ; द्विधा , त्रिधा , भुङ्क्ते ; एकराशिं द्वौ करोति-द्वैधम् , वैधम् ; द्वेधा , त्रेधा ; द्विधा , त्रिधा , करोति ।।१०७।। तद्वति धण् ।७।२।१०८॥ द्वि-त्रिभ्यां प्रकारवति विचालवति चार्थे धण् स्यात् । द्वैधानि , त्रैधानि ॥१०८|| वारे कृत्वस् ।१२।१०९॥ वारवृत्ते: संख्यार्थाद्वारवति धात्वर्थे कृत्वस् स्यात् । पञ्चकृत्वो भुते ।।१०९।। द्वि-त्रि-चतुरः सुच् ।७।२।११०॥ एभ्यो वारार्थेभ्यस्तद्वति सुच् स्यात् । द्विः , त्रिः , चतुर्भुते ।।११०॥ एकात् सकृच्चास्य ।१२।१११॥ अस्माद् वारार्थात् तद्वति सुच् स्यात् , सकृच्चाऽस्य । सकृद् भुङ्क्ते ।।१११।। बहोर्धाऽऽसन्ने ।७।२।११२॥ बहो: संख्यार्थाददूरवारार्थात् तद्वति धा स्यात् । बहुधा भुङ्क्ते ।।११२।। दिक्शब्दाद् दिग्-देश-कालेषु प्रथमा-पञ्चमी-सप्तम्याः ।१२।११३॥ दिशि दृष्टाद् दिगाद्यर्थात् सि-ङसि-ड्यन्तात् स्वार्थे धा स्यात् । प्राची दिग् रम्या प्रारम्यम् , प्राग् देश: कालो वा रम्य: प्राग्रम्यम् , प्राच्या दिशो देश-कालाभ्यां वा आगतः प्रागागत: , प्राच्यां दिशि देश-कालयोर्वा वास: प्राग्वासः ॥११३।। ऊर्ध्वाद् रि-रिष्टातौ उपश्चास्य ।।२।११४॥ अर्ध्वाद् दिग्-देश-कालार्थात् सि-ङसि-ड्यन्तादेतौ स्याताम् , उपश्चोर्ध्वस्य । उपरि , उपरिष्टाद् रम्यमागतो वासो वा ॥११४|| १. त्रिधा वा करोति पार ।। Page #454 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४०५ पूर्वा-ऽवरा-ऽधरेभ्योऽसस्तातौ पुरवधश्चैषाम् ।।२।११५॥ एभ्यो दिग्-देश-कालार्थेभ्यः सि-डसि-ड्यन्तेभ्योऽस् अस्तात् च स्यात् , एषां च यथासंख्यं पुर् , अव् , अध् च । पुरः , अव: , अधः , पुरस्तात् , अवस्तात् , अधस्ताद् रम्यमागतो वासो वा ॥११५।। परा-ऽवरात् स्तात् ।७।२।११६॥ आभ्यां दिगाद्यर्थाभ्यां प्रथमाद्यन्ताभ्यां स्वार्थे स्तात् स्यात् । परस्तात् , अवरस्ताद् रम्यमागतो वासो वा ॥११६।। दक्षिणोत्तराच्चाऽतस् ।७।२।११७॥ आभ्यां परावराभ्यां च दिगाद्याभ्यां प्रथमाद्यन्ताभ्यां स्वार्थेऽतस् स्यात् । दक्षिणत: , उत्तरत: , परतः , अवरतो रम्यमागतो वासो वा ॥११७।। अधरा-ऽपराच्चाऽऽत् ।७।२।११८। आभ्यां दक्षिणोत्तराभ्यां च दिगाद्याभ्यां प्रथमाद्यन्ताभ्यामात् स्यात् । अधरात् , पश्चात् , दक्षिणात् , उत्तराद् रम्यमागतो वासो वा ॥११८।। __ वा दक्षिणात् प्रथमा-सप्तम्या आः ।।२।११९॥ अरमाद् दिग्-देशार्थात् सि-ड्यन्ताद् , आ वा स्यात् । दक्षिणा , दक्षिणत: दक्षिणाद् रम्यं वासो वा ॥११९।। आ-ऽऽही दूरे ।२।१२०॥ दूरदिग्-देशार्थात् सि-ड्यन्ताद् दक्षिणाद् आ , आहिश्च स्यात् । ग्रामाद् दक्षिणा , दक्षिणाहि रम्यं वासो वा ।।१२०।। वोत्तरात् ।१२।१२१॥ दिगाद्यर्थादस्मात् सि-ड्यन्ताद् आ , आहिश्च वा स्यात् । उत्तरा , उत्तराहि , उत्तरत: उत्तराद् रम्यं वासो वा ।।१२१।। ___ अदूरे एनः ।७२।१२२॥ दिक्शब्दाददूरदिगाद्यर्थात् सि-ड्यन्तादेनः स्यात् । पूर्वेणास्य रम्यं वसति वा ॥१२२॥ लुबञ्चेः ।।२।१२३॥ Page #455 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं अञ्चत्यन्ताद् दिक्शब्दाद् दिगादिवृत्तेः सि-डसि-ड्यन्ताद् विहिता यो धा एनो वा तस्य लुप् स्यात् । प्राग् रम्यमागतो वासो वा ॥१२३।। पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति ।१२।१२४॥ अपरस्य केवलस्य दिगर्थपूर्वपदस्य चाऽऽति परे पश्च: स्यात् । पश्चात् , दक्षिणपश्चात् रम्यमागतो वासो वा ।।१२४।। वोत्तरपदेऽर्धे ।।२।१२५॥ अपरस्य केवलस्य दिक्पूर्वस्य चार्धे उत्तरपदे पश्चो वा स्यात् । पश्चार्धम् , अपरार्धम् ; दक्षिणपश्चार्द्धः , दक्षिणापरार्द्ध: ।।१२५।। कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे चिः ।।२।१२६॥ कर्मार्थात् कृगा योगे , कर्थाच्च भ्वस्तियोगे प्रागभूततद्भावे गम्ये च्वि: स्यात् । शुक्लीकरोति पटम् , शुक्लीभवति , शुक्लीस्यात् पट: । प्रागिति किम् ? अशुक्ल शुक्लं करोत्येकदा ॥१२६।। अरुर्मनश्चक्षुश्चेतो-रहो-रजसां लुक् च्वौ ।।२।१२७॥ एषां च्वौ अन्तस्य लुक् स्यात् । अरूस्यात् , महाऽरूस्यात् , उन्मनीस्यात् , चक्षूस्यात् , चेतीस्यात् , रहीस्यात् , रजीस्यात् ।।१२७|| इसुसोर्बहुलम् ।७२।१२८॥ इसुसन्तस्य च्वौ बहुलं लुक् स्यात् । सप्पीकरोति नवनीतम् , धनूस्याद् वंश: । न च भवति-सर्पिर्भवति , धनुर्भवति ॥१२८।। व्यञ्जनस्यान्त ई ।१२।१२९॥ व्यञ्जनान्तस्य च्वौ बहुलमीरन्त: स्यात् । दृषदीभवति शिला । न च भवति-दृषद्भवति शिला ॥१२९।। व्याप्तौ स्सात् ।।२।१३०॥ कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्व इति विषये सादि: सात् स्यात् , व्याप्तौ प्रागतत्तत्त्वस्य सर्वात्मना द्रव्येण सम्बन्धे गम्ये । अग्निसात् करोति काष्ठम् , अग्निसाद्भवति , अग्निसात् स्यात् ।।१३०।। जातेः सम्पदा च ।७।२।१३१॥ कृ-भ्वस्तिभिः सम्पदा च योगे कृगकर्मणो भ्वस्तिसम्पत्कर्तुश्च प्रागतत्तत्त्वेन Page #456 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४०७ जातेः सामान्यस्य व्याप्तौ स्सात् स्यात् । अस्यां सेनायां सर्वं शस्त्रमग्निसात् करोति दैवम् , एवम् अग्निसाद् भवति , अग्निसात् स्यात् , अग्निसात् सम्पद्यते ।।१३१॥ तत्राऽधीने ।१२।१३२॥ तत्रेति ड्यन्ताद् आयत्तेऽर्थे कृ-भ्वस्ति-सम्पद्योगे स्सात् स्यात् । राजसात् करोति , राजसाद् भवति , राजसात् स्यात् , राजसात् सम्पद्यते ।।१३२।। देये त्रा च ।७।२।१३३॥ ड्यन्ताद् देये आयत्तेऽर्थे कृ-भ्वस्ति-सम्पद्योगे त्रा: स्यात् । देवत्रा करोति द्रव्यम् , देवत्रा भवेत् , स्यात् , सम्पद्यते वा । देय इति किम् ? राजसात् स्याद् राष्ट्रम् ।।१३३।। सप्तमी-द्वितीयाद् देवादिभ्यः ।१२।१३४॥ एभ्यो ङ्यमन्तेभ्यः स्वार्थे वा स्यात् । देवत्रा वसेत् , भवेत् , स्यात् , करोति वा , एवं मनुष्यत्रा ॥१३४|| तीय-शम्ब-बीजात् कृगा कृषौ डाच् ।।२।१३५॥ तीयान्ताच्छम्ब-बीजाभ्यां च कृग्योगे कृषिविषये डाच् स्यात् । द्वितीया करोति , शम्बा करोति , बीजा करोति क्षेत्रम् । कृषाविति किम् ? द्वितीयं पटं करोति ||१३५।। सङ्ख्यादेर्गुणात् ।।२।१३६॥ सङ्ख्याया आद्यवयवात् परो यो गुणस्तदन्तात् कृग्योगे कृषिविषये डाच् स्यात् । द्विगुणा करोति क्षेत्रम् ।।१३६।। समयाद् यापनायाम् ।७।२।१३७॥ अस्मात् कालक्षेपे गम्ये कृग्योगे डाच् स्यात् । समया करोति , कालं क्षिपतीत्यर्थः ॥१३७|| सपत्र-निष्पत्रादतिव्यथने ।।२।१३८॥ आभ्यां कृग्योगेऽतिपीडने गम्ये डाच् स्यात् । सपत्रा करोति मृगम् , निष्पत्रा करोति । अतिव्यथन इति किम् ? सपत्रं करोति तरुं सेकः ॥१३८।। १. जातेः P3 J2 नास्ति । Page #457 -------------------------------------------------------------------------- ________________ ४०८ स्वोपज्ञलघुवृत्तिविभूषितं निष्कुलानिष्कोषणे ।।२।१३९॥ अस्मात् कृग्योगे निष्कोषणेऽर्थे डाच् स्यात् । निष्कुला करोति दाडिमम् । निष्कोषण इति किम् ? निष्कुलं करोति शत्रुम् ।।१३९॥ प्रिय-सुखादानुकूल्ये ।७।२।१४०॥ आभ्यां कृग्योगे आनुकूल्ये गम्ये डाच् स्यात् । प्रिया करोति , सुखा करोति गुरुम् । आनुकूल्य इति किम् ? प्रियं करोति साम ।।१४०॥ दुःखात् प्रातिकूल्ये ।७।२।१४१॥ दु:खात् प्रातिकूल्ये गम्ये कृग्योगे डाच् स्यात् । दुःखा करोति शत्रुम्। प्रातिकूल्य इति किम् ? दु:खं करोति रोगः ॥१४१।। शूलात् पाके ।७२।१४२॥ शूलात् पाके गम्ये कृग्योगे डाच् स्यात् । शूला करोति मांसम् ।।१४२|| सत्यादशपथे ।१२।१४३॥ __ अशपथार्थात् सत्यात् कृग्योगे डाच् स्यात् । सत्या करोति वणिग् भाण्डम् । अशपथ इति किम् ? सत्यं करोति , शपथमित्यर्थः ।।१४३॥ मद्र-भद्राद् वपने ।।२।१४४॥ आभ्यां मुण्डने गम्ये कृग्योगे डाच् स्यात् । मद्रा करोति , भद्रा करोति नापितः । वपन इति किम् ? मद्रं करोति , भद्रं करोति साधुः ॥१४४|| अव्यक्तानुकरणादनेकस्वरात् कृ-भ्वस्तिनाऽनितौ द्विश्च ।।२।१४५॥ यस्मिन् ध्वनौ वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः , तदनुकरणार्थादनेकस्वराद् अनितिपरात् कृ-भ्वस्तियोगे डाच् वा स्यात् , द्विश्वास्य प्रकृतिः । पटपटा करोति , भवेत् , स्याद् वा । अनेकस्वरादिति किम् ? खाट् करोति | अनिताविति किम् ? पटिति करोति ।।१४५।। इतावतो लुक् ।७।२।१४६॥ अव्यक्तानुकरणस्यानेकस्वरस्य योऽदिति तस्येतिशब्दे लुक् स्यात् । पटिति ॥१४६॥ १. भद्रं करोति J2 पार नास्ति ।। Page #458 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् न द्वित्वे ।।२।१४७॥ अव्यक्तानुकरणस्यानेकस्वरस्य द्वित्वे सति इतौ परेऽतो लुग् न स्यात् । पटत्पटदिति ।।१४७॥ तो वा ।१२।१४८॥ द्वित्वेऽव्यक्तानुकरणस्यानेकस्वरस्यातस्तो लुग् वा स्यात् । पटत्पटेति करोति , पटत्पटदिति वा ॥१४८॥ डाच्यादौ ।।२।१४९॥ अव्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सति आद्यतस्तो डाचि लुक् स्यात् । पटपटा करोति । आदाविति किम् ? पतपता करोति ।।१४९|| बह्वल्पार्थात् कारकादिष्टा-ऽनिष्टे शस् ।१२।१५०॥ बह्वल्पाभ्यां कारकवाचिभ्यां यथासंख्यमिष्टेऽनिष्टे च विषये शस् पिद् वा स्यात् , इष्टं प्राशित्रादि , अनिष्टं श्राद्धादि । ग्रामे बहवो बहुशो वा ददति , एवं भूरिशः , अल्पमल्पशो वा धनं दत्ते श्राद्धे , एवं स्तोकश: । इष्टानिष्ट इति किम् ? बहु दत्ते श्राद्धे , अल्पं प्राशिः ॥१५०|| संख्यैकार्थाद् वीप्सायां शस् ।७।२।१५१॥ संख्यैकार्थाभ्यां कारकार्थाभ्यां वीप्सायां द्योत्यायां शस् वा स्यात् । एकैकमेकशो वा दत्ते , माषं माषं माषशो वा देहि । संख्यैकार्थादिति किम् ? माषौ माषौ दत्ते । वीप्सायामिति किम् ? द्वौ दत्ते ॥१५१।। संख्यादेः पादादिभ्यो दान-दण्डे चाऽकल्लुक् च ।।२।१५२॥ ___ संख्यार्थादाद्यवयवात् परे ये पादादयस्तदन्ताद् दाने दण्डे वीप्सायां च विषयेऽकल् स्यात् , तद्योगे च प्रकृतेरन्तस्य लुक् । द्विपदिकां दत्ते दण्डितो भुङ्क्ते वा , एवं द्विशतिकाम् ।।१५२।। तीयाट्टीकण न विद्या चेत् ।।२।१५३॥ तीयान्तादविद्यार्थात् स्वार्थे टीकण् वा स्यात् । द्वितीयम् , द्वैतीयीकम् । विद्या तु द्वितीया ॥१५३|| निष्फले तिलात् पिञ्ज-पेजौ ।१२।१५४॥ १.संख्यार्थादावयवात् पामू०२ । संख्यार्थादाद्यावयवात् पासं०२ । संख्यार्थादवयवात् P3 || Page #459 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं निष्फलार्थात् तिलादेतौ स्याताम् । तिलपिञ्जः , तिलपेजः ॥१५४|| प्रायोऽतोयसट्-मात्रट् ।७।२।१५५।। अत्वन्तात् स्वार्थे एतौ स्याताम् , यथालक्ष्यम् । यावद्द्वयसम् , यावन्मात्रम् ||१५५|| वर्णा-ऽव्ययात् स्वरूपे कारः ।।२।१५६॥ एभ्य: स्वरूपार्थेभ्य: कारो वा स्यात् । अकार: , ॐकारः । स्वरूप इति किम् ? अ: विष्णुः ।।१५६।। रादेफः ।७२।१५७॥ वा स्यात् । रेफ: । प्रायोऽधिकाराद् रकार: ॥१५७|| नाम-रूप-भागाद् धेयः ।७।२।१५८॥ एभ्य: स्वार्थे धेयो वा स्यात् । नामधेयम् , रूपधेयम् , भागधेयम् ।।१५८।। मादिभ्यो यः ।७।२।१५९॥ एभ्यो य: स्यात् । मर्त्यः , सूर्यः ॥१५९।। नवादीन-तन-त्नं च नू चास्य ।।२।१६०॥ नवात् स्वार्थे एते यश्च वा स्युः , तद्योगे च नवस्य नू: । नवीनम् , नूतनम् , नूनम् , नव्यम् ।।१६०|| प्रात् पुराणे नश्च ।।२।१६१॥ पुराणार्थात् प्रात् न ईन-तन-त्नाश्च स्युः । प्रणम् , प्रीणम् , प्रतनम् , प्रत्नं पुराणम् ।।१६१|| देवात् तल् ।७।२।१६२॥ स्वार्थे वा स्यात् । देवता ॥१६२।। होत्राया ईयः ।७।२।१६३॥ स्वार्थे वा स्यात् । होत्रीयम् ॥१६३॥ भेषजादिभ्यष्टयण् ।७।२।१६४॥ स्वार्थे वा स्यात् । भैषज्यम् , आनन्त्यम् ॥१६४॥ प्रज्ञादिभ्योऽण् ।७।२।१६५॥ Page #460 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्वार्थे वा स्यात् । प्राज्ञः, वाणिजः || १६५ || श्रोत्रौषधि-कृष्णाच्छरीर-भेषज-मृगे |७|२।१६६॥ एभ्यो यथासंख्यं शरीराद्यर्थेभ्य: स्वार्थेऽण् वा स्यात् । श्रौत्रं वपुः, औषधं भेषज, काष्ण मृगः ॥ १६६॥ कर्मणः सन्दिष्टे | ७|२।१६७॥ सन्दिष्टार्थात् कर्मणः स्वार्थेऽण् वा स्यात् अन्येनान्योऽन्यस्मै यदाह त्वयेदं कार्यमिति तत् सन्दिष्टम् | कार्मणम् || १६७|| वाच इकण् ।७।२।१६८॥ सन्दिष्टार्थात् स्यात् । वाचिकं वक्ति || १६८ || विनयादिभ्यः | ७|२|१६९॥ स्वार्थे इकण् वा स्यात् । वैनयिकम् सामयिकम् ॥१६९|| उपायास्वश्च |७|२।१७०॥ स्वार्थे इकण् वा स्यात्, तद्योगे च ह्रस्वः । औपयिकम् ॥१७०॥ मृदस्तिकः |७|२|१७१॥ स्वार्थे वा स्यात् । मृत्तिका ॥ १७१ ॥ , सत्रौ प्रशस्ते | ७|२।१७२ ॥ प्रशस्तार्थाद् मृदः स-स्त्रौ वा स्याताम् । मृत्सा, मृत्स्ना ॥ १७२ ॥ इति [आचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ] सप्तमस्याध्यायस्य द्वितीयः पादः समाप्तः ||७|२|| उत्साहसाहसवता भवता नरेन्द्र, धाराव्रतं किमपि तद् विषमं सिषेवे । यस्मात् फलं न खलु मालवमात्रमेव श्रीपर्वतोऽपि तव कन्दुककेलिपात्रम् ॥२६॥ , १. भैषजम् पार । २. सामायिकम् पार J2मू० P3मू० । “विनय एव वैनयिकम्, समय एव सामयिकम् । विनय समय समाय कथंचित् I ॥। ३. समाप्तः P3 J1 नास्ति ॥ इति विनयादिराकृतिगणः” इति बृहत् ४११ ... *** Page #461 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूपितं [ तृतीयः पादः ] प्रकृते मयट् ।७।३॥१॥ प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् , तदर्थात् स्वार्थे मयट् स्यात् । अन्नमयम् , पूजामयम् ॥१॥ अस्मिन् ।७।३।२।। प्रकृतार्थादस्मिन्निति विषये मयट् स्यात् । अपूपमयं पर्व ।।२।। तयोः समूहवच बहुषु ।७॥३॥३॥ प्रकृतेऽस्मिन्निति च विषययोर्बह्वर्थात् समूह इव प्रत्यय: स्यात् , मयट च | आपूपिकम् , अपूपमयम् , अपूपास्तत्पर्व वा ॥३॥ निन्ये पाशप् ।७३॥४॥ निन्द्यार्थात् स्वार्थे पाशप् स्यात् । छान्दसपाश: ॥४|| प्रकृष्टे तमप् ।७।३५॥ प्रकृष्टार्थात् तमप् स्यात् । शुक्लतमः , कारकतमः ।।५।। द्वयोर्विभज्ये च तरप् ।।३।६॥ द्वयोर्मध्ये प्रकृष्टे विभज्ये च प्रकृष्टे वर्तमानात् तरप् स्यात् । पटुतरा स्त्री , साङ्काश्यकेभ्य: पाटलिपुत्रका आढ्यतरा: ।।६।। क्वचित् स्वार्थे ।७।३।७॥ यथालक्ष्यं स्वार्थेऽपि तरप् स्यात् । अभिन्नतरकम् , उच्चैस्तराम् ।।७।। किं-त्याये-ऽव्ययादसत्त्वे तयोरन्तस्याऽऽम् ।७।३।८॥ किमस्त्याद्यन्तादेदन्तादव्ययाच परयोस्तमप्-तरपोरन्तस्याऽऽम् स्यात् , न चेत् तौ सत्त्वे द्रव्ये वर्त्तते । किन्तमाम् , किन्तराम् ; पचतितमाम् , पचतितराम् ; पूर्वाह्नेतमाम् , पूर्वाह्नेतरां भुङ्क्ते , अतितमाम् , अतितराम् । असत्त्व इति किम् ? किन्तरं दारु ।।८।। गुणाङ्गाद् वेष्ठेयसू ।।३।९॥ गुणप्रवृत्तिहेतुकात् तमप्-तरपोर्विषये यथासंख्यमेतौ वा स्याताम् । पटिष्ठः , पटुतमः ; गरीयान् , गुरुतरः ।।९।। Page #462 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् त्यादेश्च प्रशस्ते रूपप् ।७।३।१०॥ त्याद्यन्ताद् नाम्नश्च प्रशस्तार्थाद् रूपप् स्यात् । पचतिरूपम् , दस्युरूप: ||१०|| अतमबादेरीषदसमाप्ते कल्पब्-देश्यब्-देशीयर् ।७।३॥११॥ किञ्चिदसमाप्तार्थात् त्याद्यन्तात् नाम्नश्च तमबाद्यन्तवर्जादेते स्युः । पचतिकल्पम् , पचतिदेश्यम् , पचतिदेशीयम् ; पटुकल्पा , पटुदेश्या , पटुदेशीया ।११।। नाम्नः प्राग् बहुर्वा ।७।३।१२॥ ईषदपरिसमाप्तार्थात् प्राग् बहुर्वा स्यात् । बहुपटुः , पटुकल्पः ।।१२।। न तमबादिः कपोऽच्छिन्नादिभ्यः ॥७॥३॥१३॥ छिन्नादिवर्जाद् य: कप् तदन्तात् तमबादिर्न स्यात् । अयमेषामनयोर्वा प्रकृष्टः पटुक: । अच्छिन्नादिभ्य इति किम् ? छिन्नकतमः ।।१३।। अनत्यन्ते ।७।३।१४॥ अनत्यन्तार्थात् कबन्तात् तमबादिर्न स्यात् । इदमेषामनयोर्वा प्रकृष्टं छिन्नकम् , भिन्नकम् ।।१४॥ यावादिभ्यः कः ।।३।१५॥ स्वार्थे स्यात् । यावकः , मणिकः ।।१५।। कुमारीक्रीडनेयसोः ।॥३॥१६॥ कुमारीणां यत् क्रीडनं तदर्थाद् , ईयस्वन्ताच्च स्वार्थे क: स्यात् । कन्दुक: , श्रेयस्कः ॥१६॥ लोहितान्मणौ ॥७॥३॥१७॥ अस्माद् मण्यर्थात् स्वार्थे को वा स्यात् । लोहितको मणि: , लोहितो वा ||१७|| रक्ता-ऽनित्यवर्णयोः ।७॥३॥१८॥ लाक्षादिरक्तार्थादनित्यवर्णार्थाच लोहितात् को वा स्यात् । लोहितक: पट: . लोहितकमक्षि कोपेन ॥१८॥ Page #463 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं कालात् |७|३|१९॥ कज्जलादिरक्तेऽनित्यवर्णे च वर्त्तमानात् कालात् को वा स्यात् । काल एव कालकः पटः, कालकं मुखं शोकेन || १९|| शीतोष्णादृतौ ।७।३।२०॥ ४१४ आभ्यामृत्वर्थाभ्यां को वा स्यात् । शीतकः, उष्णक ऋतुः ||२०|| लून - वियतात् पशौ | ७|३|२१|| आभ्यां पश्वर्थाभ्यां को वा स्यात् । लूनकः वियातकः स्नाताद् वेदसमाप्तौ ।७।३।२२॥ " अस्यां गम्यायां स्नातात् कः स्यात् । वेदं समाप्य स्नातः स्नातकः ||२२|| तनु-पुत्राणु- बृहती - शून्यात् सूत्र - कृत्रिम - निपुणा-ऽऽच्छादनरिक्ते |७|३|२३|| तन्वादिभ्यो यथासंख्यं सूत्राद्यर्थेभ्यः कः स्यात् । तनुकं सूत्रम्, पुत्रकः कृत्रिम, अणुको निपुण, बृहतिका आच्छादनम् शून्यको रिक्तः ||२३|| भागेऽष्टमाञ्ञः | ७|३॥२४॥ पशुः | २१ || " भागार्थादस्मात् ञो वा स्यात् | आष्टमो भागः ||२४|| षष्ठात् ।७।३।२५।। अस्माद् भागार्थात् ञो वा स्यात् । षाष्ठो भागः ||२५|| माने क | ७|३|२६॥ . मीयते येन तद्रूपभागार्थात् षष्ठात् को अश्व वा स्यात् । षष्ठकः षष्ठो भागो मानं चेत् ||२६|| एकादाकिन् चासहाये |७|३|२७|| असहायार्थादेकाद् आकिन् कश्च स्यात् । एकाकी, एककः ||२७|| प्राग् नित्यात् प् | ७|३|२८|| नित्यशब्दसङ्कीर्त्तनात् प्राग् येऽर्थास्तेषु द्योत्येषु कप् अधिकृत ज्ञेयः । कुत्सितोऽल्पोऽज्ञातो वाऽश्वः अश्वकः ||२८|| त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक् |७|३|२९|| , Page #464 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् त्याद्यन्तस्य , सर्वादेश्च स्वराणां मध्ये योऽन्त्यस्वरस्तस्मात् पूर्वोऽक् स्यात् , प्राग् नित्यात् । कुत्सितमल्पमज्ञातं वा पचति पचतकि , सर्वके , विश्वके |२९|| युष्मदस्मदोऽसोभादिस्यादेः ॥७॥३॥३०॥ अनयोः स्-ओ-भादिवर्जस्याद्यन्तयोः स्वरेष्वन्त्यात् पूर्वोऽक् स्यात् । त्वयका , मयका । असोभादिस्यादेरिति किम् ? युष्मकासु , युवकयोः , युवकाभ्याम् ॥३०॥ अव्ययस्य को द् च ।७॥३॥३१॥ प्राग् नित्याद् येऽर्थास्तेषु द्योत्येष्वव्ययस्य स्वरेष्वन्त्यस्वरात् पूर्वोऽक् स्यात् तद्योगे चाऽस्य को द् । कुत्सिताधुच्चैः उच्चकैः , एवं धिक् धकिद् ॥३१॥ तूष्णीकाम् ।७॥३॥३२॥ __तूष्णीमो म: प्राक् का इत्यन्तो निपात्यः , प्राक् नित्यात् । कुत्सितादि तूष्णीं तूष्णीकामास्ते ।।३२।। कुत्सिता-ऽल्पा-ऽज्ञाते ७॥३॥३३॥ कुत्सिताद्युपाधिकार्थाद् यथायोगं कबादय: स्युः । अश्वकः , पचतकि , उच्चकैः ॥३३॥ अनुकम्पा-तयुक्तनीत्योः ।७।३।३४॥ अनुकम्पायां तद्युक्तायां च नीतौ गम्यायां यथायोगं कबादय: स्युः । पुत्रक: , स्वपिषकि , पुत्रक ! एहकि , उत्सङ्गके उपविश , कर्दमकेनाऽसि दिग्धकः |३४|| अजातेन॒नाम्नो बहुस्वरादियेकेलं वा ।७।३॥३५॥ मनुष्यनाम्नो बहुस्वरादनुकम्पायां गम्यायां एते वा स्युः , न चेत् नृनाम जात्यर्थम् । देविय: , देविकः , देविल: , देवदत्तकः । अजातेरिति किम् ? महिषकः ॥३५॥ वोपादेरडा-ऽकौ च ।।३॥३६॥ उपपूर्वादजात्यर्थाद् बहुस्वराद् नृनाम्नोऽनुकम्पायामडा-ऽकौ , इयेकेलाश्च वा १. उपविशक पार ॥ Page #465 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं स्युः । उपड: , उपक: , उपियः , उपिकः , उपिल: , उपेन्द्रदत्तकः ॥३६।। ___ऋवर्णोवर्णात् स्वरादेरादेर्लुक् प्रकृत्या च ।७॥३॥३७॥ ऋवर्णान्तोवर्णान्ताभ्यां परस्यानुकम्पोत्पन्नस्य स्वरादेः प्रत्ययस्यादेर्लुक् स्यात् , लुकि तु सति प्रकृतेः प्रकृतिः । मातृयः , मातृक: , मातृल: , वायुयः , वायुकः , वायुलः । स्वरादेरिति किम् ? मद्रबाहुकः ॥३७|| लुक्युत्तरपदस्य कपन् ।॥३॥३८॥ नृनाम्नो यदुत्तरपदं तस्य ते लुग् वा [३।२।१०८] इति लुकि सति तत: कपन् स्यात् , अनुकम्पायां गम्यायाम् । देवदत्ता , लुकि देवी , अनुकम्पिताऽसौदेवका । उत्तरपदस्येति किम् ? दत्तिका ।।३८|| लुक् चाजिनान्तात् ।७।३।३९॥ अजिनान्तात् नृनाम्नोऽनुकम्पायां कप्न् स्यात् , तद्योगे च लुगुत्तरपदस्य । व्याघ्रकः ॥३९|| पड्व कस्वरपूर्वपदस्य स्वरे ।७।३॥४०॥ षड्वर्जमेकस्वरं पूर्वपदं यस्य तस्योत्तरपदरयानुकम्पार्थे स्वरादौ प्रत्यये लुक् स्यात् । अनुकम्पितो वागाशी: वाचिय: । षड्वर्जेत्या दि किम् ? उपेन्द्रेण दत्त: उपेन्द्रदत्तः , सोऽनुकम्पितः उपडः , षडङ्गुलिस्तु षडियः । स्वर इति किम् ? वागाशीर्दत्तकः ॥४०॥ द्वितीयात् स्वरादूर्ध्वम् ।७॥३॥४१॥ अनुकम्पार्थे स्वरादी प्रत्यये प्रकृतेर्द्वितीयात् स्वरादूर्ध्वं लुक् स्यात् । देविय: ॥४१॥ सन्ध्यक्षरात् तेन ॥३॥४३॥ अनुकम्पार्थ स्वरादौ प्रत्यये प्रकृतेर्द्वितीयात् सन्ध्यक्षरस्वरादूर्ध्वं तेन सन्ध्यक्षरेण सह लुक् स्यात् । कुवियः , कहिकः ॥४२॥ शेवलाद्यादेस्तृतीयात् ।७।३॥४३॥ शेवलादिपूर्वपदस्य नृनाम्नोऽनुकम्पार्थे स्वरादौ प्रत्यये तृतीयात् स्वरादूचं लुक् स्यात् । शेवलियः , सुपरियः ।।४३।। १. त्यादीति पार J2 || Page #466 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् क्वचित् तुर्यात् ।७३।४४॥ अनुकम्पोत्पन्ने स्वरादौ प्रत्यये यथालक्ष्यं चतुर्थात् स्वरादूर्ध्वं लुक् स्यात् । बृहस्पतिय: । क्वचिदिति किम् ? उपडः ॥४४॥ पूर्वपदस्य वा ।७।३।४५॥ अनुकम्पार्थे स्वरादौ प्रत्यये पूर्वपदस्य लुग् वा स्यात् । दत्तिय: , देविय: ||४५।। ह्रस्वे ।।३।४६॥ ह्रस्वार्थाद् यथायोगं कबादि: स्यात् । पटकः , पचतकि ।।४६।। कुटी-शुण्डाद् रः ।।३।४७।। आभ्यां ह्रस्वार्थाभ्यां र: स्यात् । कुटीर: . शुण्डारः ।।४७|| शम्या रु-रौ ।७।३।४८॥ अस्माद् ह्रस्वार्थादेतौ स्याताम् । शमीरुः . शमीरः ।।४८।। __ कुत्वा डुपः ।।३।४९।। अस्माद् ह्रस्वार्थात् डुप: स्यात् । कुतुपः ।।४।। कासू-गोणीभ्यां तरट् ।७।३।५०॥ आभ्यां ह्रस्वार्थाभ्यां तरट् स्यात् । कासूतरी , गोणीतरी ।। || वत्सोक्षा-ऽश्वर्पभाद्धासे पित् ।७।३।५२॥ एभ्य: स्वप्रवृत्तिहेतोयसे गम्ये तरट पित् स्यात् । वत्सतर: , उक्षतर: . अश्वतर: , ऋषभतरः ||५१|| वैकाद् द्वयोर्निर्धार्ये डतरः ।७।३।५२।। एकाद् द्वयोः निर्धार्थाद् डतरो वा स्यात् । एकतर: . एकको वा भवतो: कठ: पटुर्गन्ता चैत्रो दण्डी वा ।।५२।। यत्-तत्-किमन्यात् ।७।३।५३॥ एभ्यो द्वयोरेकस्मिनिर्धार्येऽर्थे वर्तमानेभ्यो डतर: स्यात् । यतरी भवता: कठादिस्ततर आगच्छेत् , एवं कतरः , अन्यतरः ।।५३।। १. निर्धार्ये डतरो पार J2सं० ।। Page #467 -------------------------------------------------------------------------- ________________ ४१८ स्वोपज्ञलघुवृत्तिविभूषितं बहूनां प्रश्ने डतमश्च वा ।७।३।५४॥ यदादिभ्यो बहूनां मध्ये निर्धार्यार्थेभ्य: प्रश्ने डतमो डतरश्च वा स्यात् । यतमो यतरो वा भवतां कठस्ततमस्ततरो वा यातु , एवं कतमः , कतर: , अन्यतमः , अन्यतर: , पक्षे यको यो वा , सक: स वा भवतां कठ इत्यादि ।।५४|| वैकात् ।।३।५५॥ एकाद् बहूनां मध्ये निर्धार्थाित् डतमो वा स्यात् । एकतमः , एकक: , एको वा भवतां कठः ॥५५।। तात् तमबादेश्यानत्यन्ते ।।३।५६॥ तान्तात् केवलात् तमबाद्यन्ताचानत्यन्तार्थात् कप् स्यात् । अनत्यन्तं भिन्नभिन्नकम् , भिन्नतमकम् , भिन्नतरकम् ।।५६।। न सामिवचने ।७।३।५७॥ अर्धवचने उपपदेऽनत्यन्तार्थात् क्तान्तात् केवलात् तमबाद्यन्ताच्च कप् न स्यात् । सामि अनत्यन्तं भिन्नम् , अर्धमनत्यन्तं भिन्नम् ।।५७|| नित्यं ञ-जिनोऽण् ।७।३।५८॥ ञ-जिनन्तात् स्वार्थे नित्यमण् स्यात् । व्यावक्रोशी , साङ्कोटिनम् ।।५८|| विसारिणो मत्स्ये ।७।३।५९॥ अस्माद् मत्स्यार्थात् स्वार्थेऽण् स्यात् । वैसारिणो मत्स्य: ॥५९|| पूगादमुख्यकाघ्यो द्रिः ।।३।६०॥ नानाजातीया अनियतवृत्तयोऽर्थकामप्रधाना: सङ्घा: पूगा: , तदर्थात् स्वार्थे ज्यो द्रिः स्यात् , न चेत् पूगार्थं मुख्यार्थकान्तम् । लौहध्वज्य: , लोहध्वजा: । अमुख्यकादिति किम् ? देवदत्तकः पूगः ॥६०॥ वातादस्त्रियाम् ।७।३।६।। नानाजातीया अनियतवृत्तय: शरीरायासजीविन: सङ्घा: वाता: , तदर्थादस्त्रियां स्वार्थे ञ्यो द्रिः स्यात् । कापोतपाक्य: , स्त्री तु कपोतपाका ।।६।। शस्त्रजीविसङ्घाज्यड् वा ।७।३।६२॥ एतदर्थात् स्वार्थे द्रियंड् वा स्यात् । शाबर्यः , शबराः , पौलिन्द्यः , पुलिन्दा: Page #468 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । सङ्घादिति किम् ? वागुरः ॥६२।। वाहीकेष्वब्राह्मण-राजन्येभ्यः ।७।३।६३॥ एषु य: शस्त्रजीविसङ्घो ब्राह्मणराजन्यवर्जस्तदर्थात् स्वार्थे द्रिय॑ट् स्यात् । कौण्डीविश्यः , कुण्डीविशा: । अब्राह्मणेत्यादि किम् ? गौपालि: , राजन्य: ॥६३।। वृकाट्टेण्यण् ।१३६४॥ वृकात् शस्त्रजीविसङ्घार्थात् स्वार्थे टेण्यण् द्रिः स्यात् । वार्केण्यः ॥६४|| __ यौधेयादेरञ् ।७।३।६५॥ एभ्य: शस्त्रजीविसंघार्थेभ्योऽञ् द्रि: स्यात् । यौधेयः , घार्तेयः ॥६५।। पर्धादेरण् ।७।३।६६॥ एभ्यः शस्त्रजीविसंघार्थेभ्य: स्वार्थेऽण् द्रि: स्यात् । पार्शवः , राक्षसः ||६६।। दामन्यादेरीयः ।।३।६७॥ एभ्य: शस्त्रजीविसंघार्थेभ्य: स्वार्थे ईयो द्रि: स्यात् । दामनीय: , औलपीय: ॥६७|| श्रुमच्छमीवच्छिखावच्छालावदूर्णावद्-विदभृदभिजितो गोत्रेऽणो यञ् ।७३।६८॥ ___ एभ्यो गोत्राऽणन्तेभ्य: स्वार्थे यञ् द्रि: स्यात् । श्रीमत्य: , शामीवत्य: , शेखावत्यः , शालावत्यः , और्णावत्यः , वैदभृत्य: , आभिजित्य: ॥६८|| समासान्तः ।७।३।६९॥ अत: परं विधास्यमानं समासस्यावयव: स्यात् , ततस्तस्य तत्तत्समाससंज्ञा । सुजम्भे , सुजम्भानौ स्त्रियौ , उपधुरम् , द्विधुरी , [सक्त्वचिनी] ।।६९।। न किमः क्षेपे ।।३।७०॥ निन्दार्थात् किम: परं यद् ऋगादिस्तदन्तात् समासात् समासान्तो न स्यात् । किंधू: , किंसखा । क्षेप इति किम् ? केषां राजा किंराजः ॥७०|| १. सक्त्वचिनी J2सं०मध्य एव । “स्रक् च त्वक् च चवर्गदषह: समाहारे [७।३।९८] सक्त्वचमस्यास्ति अतो[ऽनेकस्वरात् ७।२।६]" इति J2 टिप्पन्याम् ।। .. Page #469 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूपितं नञ्तत्पुरुषात् ।।३।७१॥ अस्मात् समासान्तो न स्यात् । अनृक् , अराजा । तत्पुरुषादिति किम ? अधुरं शकटम् ||७|| पूजास्वतेः प्राक् टात् ।७।३।७२॥ पूजार्थस्वतिभ्यां परं यद् ऋगादि तदन्तात् टात् प्राग् य: समासान्तः स न स्यान । सुधू: , अतिधूरियम् । पूजेति किम् ? अतिराजोऽरिः । प्राक टादिति .किम ? स्वङ्गुलं काष्ठम् ।।७२।। बहोर्डे ।७३।७३॥ ___डस्य प्राप्तिर्यतस्तत: समासान्तो ड: कच्च न स्यात् । उपबहवो घटा: : ? इति किम् ? प्रियबहुकः ।७३।। इज् युद्धे ।।३।७४॥ युद्धे य: समास उक्तस्तस्मादिच् समासान्त: स्यात् । कशाकशि ।। ७ ।। द्विदण्ड्यादिः ।।३।७५॥ एते इजन्ता: साधवः स्यु: । द्विदण्डि हन्ति , उभादन्ति ।।७. ! . ऋक्-पू:-पथ्यपोऽत् ।।३।७६॥ ऋगाद्यन्तात् समासादः समासान्त: स्यात् । अर्धच: . त्रिपुरम . जारपथ. , द्वीपम् ।।७६।। धुरोऽनक्षस्य ।७।३।७७॥ धुरन्तात् समासादोऽन्त: स्यात् , चंद धृनाउनग्य : गज्यधग : .. किम् ? अक्षधूः ॥७७|| __ सङ्ख्या-पाण्डूदक्-कृष्णाद् भूमः ।।३।७८।। सङ्ख्याऽर्थात् पाण्ड्वादेश्च परो यो भूमिस्तदन्ताद: समायान्त : स्यान दिन , पाण्डुभूमम् , उदग्भूमम् , कृष्णभूमम ।।७८।। उपसर्गादध्वनः ।।७।। उपसर्गत्वयोग्यात् प्रादेः परादध्वनः अः समासान्तः स्यात् । प्राध्या - अ शकटम् । अनुचो माणवकः पा ! : ममामाददन्तः प... 3सं० ।। Page #470 -------------------------------------------------------------------------- ________________ रथः ॥ ७९ ॥ " , " अन्धतमसम् ||८० ॥ समवा-ऽन्धात् तमसः |७|३|८०|| एभ्यः परो यंस्तमास्तदन्तादः समासान्तः स्यात् । सन्तमसम्, अवतमसम् श्रीसिद्धहेमचन्द्रशब्दानुशासनम् तप्ता ऽन्ववाद् रहसः | ७|३|८१|| तप्तादिपूर्वो यो रहास्तदन्तादः समासान्तः स्यात् । तप्तरहसम्, अनुरहसम् अवरहसम् ||८१॥ प्रत्यन्ववात् साम- लोम्नः ॥७३॥८२॥ एभ्यः परौ यौ सामलोमानौ, तदन्तादः समासान्तः स्यात् । प्रतिसामम् अनुसामम्, अवसामम्, प्रतिलोम: अनुलोमः, अवलोमः ||८२|| ब्रह्म- हस्ति-राज-पल्याद् वर्चसः |७|३|८३॥ ब्रह्मादिपूर्वाद् वर्चसन्तादोऽन्तः स्यात् । ब्रह्मवर्चसम्, हस्तिवर्चसम् राजवर्चसम् पल्यवर्चसम् ||८३ || 7 प्रतेरुरसः सप्तम्याः ॥७३॥८४॥ प्रतिपूर्वात् सप्तम्यन्तोरसन्ताददन्तः स्यात् । प्रत्युरसम् । सप्तम्या इति किम् ? प्रत्युरः ||८४|| ||८७ || अक्ष्णोऽप्राण्यङ्गे |७|३३८५ ॥ अप्राण्यङ्गार्थादक्ष्यन्तादोऽन्तः स्यात् । लवणाक्षम् । अप्राण्यङ्ग इति किम् ? अजाक्षि || ८५ || ४२१ सं-कटाभ्याम् |७|३|८६ ॥ वाभ्यां परादक्ष्यन्ताददन्तः स्यात् । समक्षम् कटाक्षः ||८६|| प्रति परो ऽनोरव्ययीभावात् ।७।३।८७|| - प्रत्यादिपूर्वादक्ष्यन्तादव्ययीभावादत् स्यात् । प्रत्यक्षम्, परोक्षम्, अन्वक्षम् १. यस्तमस्त ं J2मू० J1 ।। २. २ || " अनः | ७|३|८८ ॥ Page #471 -------------------------------------------------------------------------- ________________ ४२२ स्वोपज्ञलघुवृत्तिविभूषितं अन्नन्तादव्ययीभावादत् स्यात् । उपतक्षम् ।।८८|| नपुंसकाद् वा ।७।३।८९॥ अनन्तं यत् क्लीबं तदन्तादव्ययीभावादद् वा स्यात् । अनुलोमम् , अनुलोम ।।८९|| गिरि-नदी-पौर्णमास्याग्रहायण्यपञ्चमवाद् वा ।७।३।९०॥ एतदन्तात् पञ्चमवर्जवान्ताचाव्ययीभावादद् वा स्यात् । अन्तर्गिरम् , अन्तर्गिरि ; उपनदम् , उपनदी ; उपपौर्णमासम् , उपपौर्णमासि ; उपाग्रहायणम् , उपाग्रहायणि ; उपसुचम् , उपयुक् ।।९०।। संख्याया नदी-गोदावरीभ्याम् ।७।३।९१॥ संख्यार्थात् परौ यावेतौ तदन्तादव्ययीभावादत् स्यात्। पञ्चनदम् , द्विगोदावरम् ।।९१| शरदादेः ।७३।९२॥ शरदाद्यन्तादव्ययीभावादत् स्यात् । उपशरदम् , प्रतित्यदम् ।।९२|| जराया जरस् च ।७।३।९३॥ जरान्तादव्ययीभावादत् स्यात् , तद्योगे च जराया जरस् । उपजरसम् ।।९३।। - सरजसोपशुना-ऽनुगवम् ।७।३।९४॥ एतेऽव्ययीभावा अदन्ता निपात्याः । सरजसं भुङ्क्ते , उपशुनमास्ते , अनुगवमन: ॥२४॥ जात-महद्-वृद्धादुक्ष्णः कर्मधारयात् ।।३।९५॥ एभ्य: परो य उक्षा , तदन्तात् कर्मधारयादत् स्यात् । जातोक्षः , महोक्ष: , वृद्धोक्ष: । कर्मधारयादिति किम् ? जातस्योक्षा जातोक्षा ।।९५।। स्त्रियाः पुंसो द्वन्द्वाच ।७।३।९६॥ स्त्रिया: परो य: पुमान् , तदन्तात् द्वन्द्वात् कर्मधारयाच्चाऽत् स्यात् । स्त्रीपुंसौ , स्त्रीपुंस: , शिखण्डी ॥९६।। ऋक्साम→जुप-धेन्वनडुह-वाङ्मनसा-ऽहोरात्र-रात्रिंदिव-नक्तंदिवा१. भावादः स्यात् पा२ ।। २. भावादः स्यात् पार ।। Page #472 -------------------------------------------------------------------------- ________________ श्री सिद्धहेमचन्द्रशब्दानुशासनम् ऽहर्दिवोर्वष्ठीव- पदष्ठीवा ऽक्षिभ्रुव दारगवम् ॥७३॥९७॥ एते द्वन्द्वा अदन्ता निपात्याः । ऋक्सामे, ऋग्यजुषम्, धेन्वनडुहौ, वाङ्मनसे अहोरात्र : रात्रिंदिवम् नक्तंदिवम् अर्दिवम् ऊर्वष्ठीवम् पदष्ठीवम् " ' , " , अक्षिभ्रुवम् दारगवम् ||९७|| , , " चवर्ग-द-ष-हः समाहारे | ७|३|९८ || अन्नन्तादहन्नन्ताच्च समाहारार्थाद् द्विगोरट् स्यात् । पञ्चतक्षी, पञ्चतक्षम् द्वहः । द्विगोरिति किम् ? समह्नाः ||९९|| द्वि-रायुषः | ७|३|१००॥ आभ्यां परो य आयुस्तदन्तात् समाहारद्विगोरट् स्यात् । द्वयायुषम्, त्र्यायुषम् ॥१००॥ , एतदन्ताद् द्वन्द्वात् समाहारार्थादत् स्यात् । वाक्त्वचम्, संपद्विपदम्, वाक्त्विषम् छत्रोपानहम् । समाहार इति किम् ? प्रावृट् - शरद्भ्याम् ॥९८|| द्विगोरन्नह्नोऽट् |७|३|९९॥ वाऽञ्जलेरलुकः ।७।३।१०१॥ द्वित्रिभ्यां परो योऽञ्जलिस्तदन्ताद् द्विगोरट् वा स्यात् न चेद् द्विगुस्तद्धितलुगन्तः । द्वयञ्जलम् द्वयञ्जलि ; त्र्यञ्जलमयम्, त्र्यञ्जलिमयम् | अलुक इति किम् ? द्वयञ्जलिर्घटः || १०१ || खार्या वा | ७|३|१०२॥ ? D १. हाराद् द्विगो J2 || , , ४२३ खार्यन्ताद् द्विगोरलुकोsट् वा स्यात् । द्विखारम् द्विखारि; पञ्चखारधनः पञ्चखारीधनः || १०२॥ 7 वार्धाच्च |७|३|१०३ ॥ अर्थात् परा या खारी तदन्तात् समासादलुकोsट् वा स्यात् । अर्धखारम् अर्धखारी || १०३ || नावः | ७|३|१०४॥ अर्थात् परो यो नौस्तदन्तात् समासाद् द्विगोश्चाऽलुकोsट् स्यात् । अर्धनावम् अर्धनावी, पञ्चनावम् । अलुक इत्येव ? द्विनौः || १०४ || Page #473 -------------------------------------------------------------------------- ________________ ४२४ स्वोपज्ञलघुवृत्तिविभूपितं गोस्तत्पुरुषात् ।।३।१०५॥ गवन्तात् तत्पुरुषादलुकोऽट् स्यात् । राजगवी । तत्पुरुषादिति किम् ? चित्रगुः । अलुक इत्येव ? पञ्चगु: पटः ॥१०५।। राजन्-सखेः ।७३।१०६॥ एतदन्तात् तत्पुरुषादट् स्यात् । पञ्चराजी , राजसखः ॥१०६।। राष्ट्राख्याद् ब्रह्मणः ।७।३।१०७॥ राष्ट्रार्थात् परो यो ब्रह्मा तदन्तात् तत्पुरुषादट् स्यात्। सुराष्ट्रब्रह्मः । राष्ट्राख्यादिति किम् ? देवब्रह्मा नारदः ।।१०७|| कु-महद्भ्यां वा ।७।३।१०८॥ आभ्यां परो यो ब्रह्मा तदन्तात् तत्पुरुषाद्वाऽट् स्यात् । कुब्रह्मः , कुब्रह्मा : महाब्रह्मः . महाब्रह्मा ।।१०८।। ग्राम-कौटात् तक्ष्णः ।७।३।१०९॥ आभ्यां परा यस्तक्षा तदन्तात् तत्पुरुषादट् स्यात् । ग्रामतक्ष: , कौटतक्ष: ।।१०।। गोष्ठा-ऽतेः शुनः ।७३।११०॥ आभ्यां परो य: श्वा तदन्तात् तत्पुरुषादट् स्यात् । गोष्ठश्वः , अतिश्वो वराहः ।।११०॥ प्राणिन उपमानात् ।७।३।१११॥ प्राण्यर्थादुपमानात् परो य: श्वा तदन्तात् तत्पुरुषादट् स्यात् । व्याघ्रश्वः । प्राणिन इति किम् ? फलकश्वा ।।१११।। अप्राणिनि ।७।३।११२॥ अप्राण्यर्थ उपमानवाची य: श्वा तदन्तात् तत्पुरुषादट् स्यात् । आकर्षश्व: । अप्राणिनीति किम् ? वानरश्वा ।।११२|| __ पूर्वोत्तर-मृगाच सक्थ्नः ।७३।११३॥ एभ्य उपमानार्थाच्च परो य: सक्थिस्तदन्तात् तत्पुरुषादट् स्यात् । पूर्वसक्थम् , उत्तरसक्थम् , मृगसक्थम् , फलकसक्थम् ।।११३।। Page #474 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४२५ उरसोऽग्रे।७।३।११४॥ अग्रं मुखं प्रधानं वा , तदर्थो य उरास्तदन्तात् तत्पुरुषादट् स्यात् । अश्वोरसं सेनायाः , अश्वोरसं कविकम् ।।११४।। सरो-ऽनो-ऽश्मा-ऽयसो जाति-नाम्नोः ।।३।११५॥ एतदन्तात् तत्पुरुषादट् स्यात् , यथासम्भवं जातावर्थे संज्ञाविषये च । जालसरसम् , उपानसम् , स्थूलाश्म: , कालायसम् । जाति-नाम्नोरिति किम् ? परमसरः ।।११५|| अह्नः ।७३।११६॥ अहन्नन्तात् तत्पुरुषादट् स्यात् । परमाहः ।।११६।। संख्यातादह्नश्च वा ।७।३।११७॥ सङ्ख्यातात् परो योऽहा तदन्तात् तत्पुरुषादट् स्यात् , अह्नश्च वाऽह् । सङ्ख्याताह्नः , सङ्ख्याताहः ॥११७|| सर्वां-ऽश-संख्या-ऽव्ययात् ।७।३।११८॥ सर्वादंशार्थात् संख्यार्थादव्ययाच परो योऽहा तदन्तात् तत्पुरुषादट् स्यात् , अह्रश्वाह् । सर्वाह्नः , पूर्वाह्नः , व्यह्नः पट: , अत्यही कथा ॥११८|| संख्यातैक-पुण्य-वर्षा-दीर्घाच्च रात्ररत् ।७३।११९॥ एभ्य: सर्वांशादेश्च परो यो रात्रिस्तदन्तात् तत्पुरुषादत् स्यात् । सङ्ख्यातरात्र: , एकरात्र: , पुण्यरात्रः , वर्षारात्रः , दीर्घरात्र: , सर्वरात्र: , पूर्वरात्रः , द्विरात्र: , अतिरात्रः ॥११९॥ पुरुषायुष-द्विस्ताव-त्रिस्तावम् ।।३।१२०॥ एते तत्पुरुषा अदन्ता निपात्या: । पुरुषायुषम् , द्विस्तावा , त्रिस्तावा वेदिः ||१२०॥ श्वसो वसीयसः ।७।३।१२१॥ श्वस: परो यो वसीयांस्तदन्तात् तत्पुरुषादत् स्यात् । श्वोवसीयसम् ।।१२१।। निसश्च श्रेयसः ।७३।१२२॥ निस: श्वसश्च परो य: श्रेयांस्तदन्तात् तत्पुरुषादत् स्यात् । निःश्रेयसम् Page #475 -------------------------------------------------------------------------- ________________ ४२६ स्वोपज्ञलघुवृत्तिविभूषितं , श्व:श्रेयसम् ।।१२२॥ नत्रव्ययात् संख्याया डः ।७।३।१२३॥ आभ्यां परो य: सङ्ख्यार्थस्तदन्तात् तत्पुरुषाद् ड: स्यात् । अदशा: , निस्त्रिंशः . खड्गः ॥१२३।। संख्या-ऽव्ययादङ्गुलेः ।७।३।१२४॥ आभ्यां परो योऽङ्गुलिस्तदन्तात् तत्पुरुषाद् ड: स्यात् । व्यङ्गुलम् , निरङ्गुलम् ||१२४|| बहुव्रीहेः काष्ठे टः ।७।३।१२५॥ काष्ठार्थादगुल्यन्ताद् बहुव्रीहे: ट: स्यात् । व्यङ्गुलं काष्ठम् । काष्ठ इति किम् ? पञ्चाङ्गुलिर्हस्तः ॥१२५।। सक्थ्यक्ष्णः स्वाङ्गे ।७।३।१२६॥ __ स्वाङ्गार्थी यौ सक्त्थ्यक्षी , तदन्ताद् बहुव्रीहे: ट: स्यात् । दीर्घसक्थी , स्वक्षी । स्वाङ्ग इति किम् ? दीर्घसक्थि अनः ।।१२६।। द्वित्रेद्र्नो वा ।७३।१२७॥ आभ्यां परो यो मूर्धा तदन्ताद् बहुव्रीहे: टो वा स्यात् । द्विमूर्धः , द्विमूर्धा । त्रिमूर्धः , त्रिमूर्धा ।।१२७॥ प्रमाणी-संख्याड्डः ।७।३।१२८॥ प्रमाण्यन्तात् सङ्ख्यार्थाच्च बहुव्रीहेर्ड: स्यात् । स्त्रीप्रमाणा: कुटुम्बिनः , द्वित्रा: ॥१२८|| सुप्रात-सुश्व-सुदिव-शारिकुक्ष-चतुरौणीपदा-ऽजपद-प्रोष्ठपद- भद्र पदम् ।७।३।१२९॥ एते बहुव्रीहयो डान्ता निपात्या: । सुप्रातो ना , सुश्वः , सुदिवः , शारिकुक्ष: , चतुरस्रः , एणीपदः , अजपदः , प्रोष्ठपदः , भद्रपदः ।।१२९।। पूरणीभ्यस्तत्प्राधान्येऽप् ।।३।१३०॥ पूरणप्रत्ययान्ता या स्त्री , तदन्ताद् बहुव्रीहेरप् स्यात् , पूरण्या: प्राधान्ये समासार्थत्वे सति । कल्याणीपञ्चमा रात्रयः । तत्प्राधान्य इति किम् ? Page #476 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् कल्याणपञ्चमीक: पक्षः ।।१३०।। नञ्-सु-व्युप-त्रेश्चतुरः ।७।३।१३१॥ एभ्यो यश्चत्वा: तदन्ताद् बहुव्रीहेरप् स्यात् । अचतुरः , सुचतुरः , विचतुरः , उपचतुरः , त्रिचतुराः ।।१३१|| __ अन्तर्बहियां लोम्नः ।१३।१३२॥ आभ्यां परो यो लोमा तदन्ताद् बहुव्रीहेरप् स्यात् । अन्तर्लोमः , बहिर्लोम: प्रावारः ।।१३२।। भान्नेतुः ।७।३।१३३॥ नक्षत्रार्थात् परो यो नेता तदन्ताद् बहुव्रीहेरप् स्यात् । मृगनेत्रा निशा ।।१३३।। नाभेर्नाम्नि ।७।३।१३४॥ नाभ्यन्ताद् बहुव्रीहेर्नाम्न्यप् स्यात् । पद्मनाभः । नाम्नीति किम् ? विकसितवारिजनाभिः ।।१३४।। नञ्-बहोर्चचो माणव-चरणे।७।३।१३५॥ आभ्यां परो य वाक् , तदन्ताद् बहुव्रीहेरप् स्यात् , यथासंख्यं माणवे चरणे चार्थे । अनुचो माणव: , बढचश्चरण: । माणव-चरण इति किम् ? अनृकं साम , बढुक्कं सूक्तम् ।।१३५।। नञ्-सु-दुर्यः सक्ति-सक्त्थि -हलेर्वा ।७।३।१३६॥ नञादे: परो य: सक्त्यादिस्तदन्ताद् बहुव्रीहेरप् वा स्यात् । असक्तः , असक्तिः , सुसक्तः , सुसक्तिः , दु:सक्तः , दुःसक्तिः ; एवम् असक्त्थः , असक्त्थिः ; अहल: , अहलि: ।।१३६।। प्रजाया अस् ।७।३।१३७॥ नञादिपूर्वपदात् प्रजान्ताद् बहुव्रीहेरस् स्यात् । अप्रजा: , सुप्रजा: , दुष्प्रजा: ।।१३७। मन्दा-ऽल्पाच्च मेधायाः ।७।३।१३८॥ आभ्यां नञादिभ्यश्च परो यो मेधाशब्दस्तदन्ताद् बहुव्रीहेरस् स्यात् । मन्दमेधा: , अल्पमेधाः , अमेधाः , सुमेधाः , दुर्मेधा ना ॥१३८।। जातेरीयः सामान्यवति ।७।३।१३९॥ Page #477 -------------------------------------------------------------------------- ________________ ४२८ स्वोपज्ञलघुवृत्तिविभूषितं जात्यन्ताद् बहुव्रीहेरीय: स्यात् , सामान्याश्रयेऽन्यपदार्थे । ब्राह्मणजातीय: । सामान्यवतीति किम् ? बहुजातिामः ॥१३९।। भृतिप्रत्ययान्मासादिकः ।७।३।१४०॥ भृत्यर्थाद् यः प्रत्ययस्तदन्तात् परो यो मासस्तदन्ताद् बहुव्रीहेरिक: स्यात् । पञ्चको मासोऽस्य पञ्चकमासिकः । मासादिति किम् ? पञ्चकदिवसकः ॥१४०॥ द्विपदाद् धर्मादन् ।७।३।१४१॥ धर्मान्ताद् द्विपदाद् बहुव्रीहेरन् स्यात् । साधुधर्मा । द्विपदादिति किम् ? परमस्वधर्मः ॥१४१।। सु-हरित-तृण-सोमाज्जम्भात् ।७।३।१४२॥ एभ्य: परो यो जम्भस्तदन्ताद् बहुव्रीहेरन् स्यात् । सुजम्भा , हरितजम्भा , तृणजम्भा , सोमजम्भा ना ॥१४२॥ दक्षिणेर्मा व्याधयोगे ।७।३।१४३॥ अयं बहुव्रीहिरन्नन्तो निपात्य: , व्याधेन योगे सति । ईर्मं बहु व्रणं वा , दक्षिणेर्मा मृग: । व्याधयोग इति किम् ? दक्षिणेम: पशुः ॥१४३।। सु-पूत्युत्-सुरभेर्गन्धादिद् गुणे।७।३।१४४॥ एभ्यः परो गुणार्थो यो गन्धस्तदन्ताद् बहुव्रीहेरित् स्यात् । सुगन्धि , पूतिगन्धि , उद्गन्धि , सुरभिगन्धि द्रव्यम् । गुण इति किम् ? द्रव्ये सुगन्ध आपणिक: ।।१४४।। वाऽऽगन्तौ ।७।३।१४५॥ स्वादिभ्यः पर आहार्यगुणार्थो यो गन्धस्तदन्ताद् बहुव्रीहेरिद् वा स्यात् । सुगन्धिः , सुगन्धो वा काय: ; एवं पूतिगन्धिः , पूतिगन्धः ; उद्गन्धिः , उद्गन्धः ; सुरभिगन्धिः , सुरभिगन्धः ।।१४५।। वाऽल्पे ।७।३।१४६॥ अल्पार्थे यो गन्ध: तदन्ताद् बहुव्रीहेरिद् वा स्यात् । सूपगन्धि सूपगन्धं भोजनम् ||१४६॥ वोपमानात् ।७।३।१४७॥ उपमानात् परोयो गन्धस्तदन्ताद् बहुव्रीहेरिद्वा स्यात्। उत्पलगन्धि उत्पलगन्धं Page #478 -------------------------------------------------------------------------- ________________ मुखम् ||१४७|| श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पात् पादस्याऽहस्त्यादेः |७|३|१४८ ॥ हस्त्यादिवर्जादुपमानात् परस्य पादस्य बहुव्रीहौ पात् स्यात् । व्याघ्रपात् । अहस्त्यादेरिति किम् ? हस्तिपादः, अश्वपादः || १४८|| कुम्भपद्यादिः | ७|३|१४९॥ एते कृतपदन्ता ङचन्ता एव बहुब्रीहयो निपात्याः । कुम्भपदी, जालपदी ।। १४९ ।। सु-संख्यात् ।७।३।१५०॥ सोः संख्यायाश्च परस्य पादस्य बहुव्रीहौ पात् स्यात् । सुपाद्, द्विपात् ॥ १५० ॥ वयसि दन्तस्य तृः | ७|३|१५१॥ सुपूर्वस्य संख्यापूर्वस्य च दन्तस्य बहुव्रीहौ वयसि गम्ये दतृः स्यात् । सुदन् कुमारः, द्विदन् बालः । वयसीति किम् ? सुदन्तः || १५१ || स्त्रियां नाम्नि | ७|३|१५२॥ बहुव्रीहौ स्त्रियां नाम्नि दन्तस्य दतृः स्यात्, अयोदती । स्त्रियामिति किम् ? वज्रदन्तः || १५२॥ " श्यावा - sरोकाद् वा ।७।३।१५३॥ आभ्यां परस्य दन्तस्य बहुव्रीहौ दतृर्वा स्यात्, नाम्नि । श्यावदन्, श्यावदन्तः | अरोकदन्, अरोकदन्तः || १५३|| वाऽग्रान्त-शुद्ध-शुभ्र-वृप वराहाऽहि मूषिक- शिखरात् | ७|३|१५४।। ४२९ अग्रान्तात्, शुद्धादिभ्यश्च परस्य दन्तस्य बहुव्रीहौ दतृर्वा स्यात् । कुड्मलाग्रदन् कुड्मलाग्रदन्तः ; शुद्धदन्, शुद्धदन्तः ; शुभ्रदन्, शुभ्रदन्तः ; वृषदन् , वृषदन्तः ; वराहदन् वराहदन्तः ; अहिदन्, अहिदन्तः :; मूषिकदन् मूषिकदन्तः; शिखरदन् शिखरदन्तः ॥ १५४॥ , सं-प्राज्जानो - ज्ञौ ।७।३।१५५॥ आभ्यां परस्य जानोर्बहुव्रीहौ - ज्ञौ स्याताम् । संज्ञः संज्ञः प्रज्ञः, प्रज्ञः || १५५ || बोर्ध्वात् ।७।३।१५६।। - , , Page #479 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं ऊर्ध्वात् परस्य जानोर्बहुव्रीहौ जु-ज्ञौ वा स्याताम् । ऊर्ध्वजुः , ऊर्ध्वज्ञ: , ऊर्ध्वजानुः ।।१५६।। सुहृद्-दुर्हन्मित्रा-ऽमित्रे।७।३।१५७॥ सु-दुल् परस्य हृदयस्य बहुव्रीहौ यथासंख्यं मित्रेऽमित्रे चार्थे हृद् निपात्य: । सुहन् मित्रम् , दुर्हद् अमित्रः । मित्रा-ऽमित्र इति किम् ? सुहदयो मुनिः , दुर्हदयो व्याधः ।।१५७॥ धनुषो धन्वन् ।७।३।१५८॥ बहुव्रीहौ स्यात् । शार्ङ्गधन्वा ।।१५८।। वा नाम्नि ।७।३।१५९॥ धनुषो बहुव्रीहौ धन्वन् वा स्यात् , नाम्नि । पुष्पधन्वा , पुष्पधनुः ।।१५९।। खर-खुरान्नासिकाया नस् ।७।३।१६०॥ आभ्यां परस्या नासिकाया बहुव्रीहौ नस् स्यात् , नाम्नि। खरणा: , खुरणा: ॥१६०॥ __ अस्थूलाच नसः ।७।३।१६१॥ स्थूलवर्जात् खर-खुराभ्यां च परस्या नासिकाया बहुव्रीहौ नसः स्यात् , नाम्नि । द्रुणसः , खरणसः , खुरणसः । अस्थूलादिति किम् ? स्थूलनासिक: ॥१६१।। उपसर्गात् ।।३।१६२॥ अस्मात् परस्या नासिकाया बहुव्रीहौ नस: स्यात् । प्रणसं मुखम् ॥१६२।। वेः खु-ख-ग्रम् ।७।३।१६३॥ वेरुपसर्गात् परस्या नासिकाया बहुव्रीहावेते स्युः । विखु: , विनः , विग्र: ||१६३।। जायाया जानिः ।७।३।१६४॥ जायाशब्दस्य जानिर्बहुव्रीहौ स्यात् । युवजानिः ।।१६४।। __ व्युदः काकुदस्य लुक् ।७।३।१६५॥ आभ्यां परस्यास्य बहुव्रीहौ लुक् स्यात् । विकाकुत् , उत्काकुत् ।।१६५।। Page #480 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पूर्णाद् वा ।७।३।१६६॥ पूर्णात् परस्य काकुदस्य बहुव्रीहौ लुग् वा स्यात् । पूर्णकाकुत् , पूर्णकाकुद: ||१६६।। ककुदस्याऽवस्थायाम् ।७।३।१६७॥ अस्य बहुव्रीही वयसि गम्ये लुक् स्यात् । पूर्णककुद् युवा ।।१६७|| त्रिककुद् गिरौ ।।३।१६८॥ गिरावर्थे त्रे: परस्य ककुदस्य बहुव्रीहौ ककुन्निपात्यः । त्रिककुद् गिरिः ।।१६८॥ स्त्रियामूधसो न् ।७।३।१६९॥ स्त्र्यर्थस्योधसो बहुव्रीहौ न् स्यात् । कुण्डोध्नी गौः ।।१६९।। इनः कच् ।७।३।१७०॥ इन्नन्ताद् बहुव्रीहे: स्त्र्यर्थात् कच् स्यात् । बहुदण्डिका सेना ॥१७०।। ऋनित्यदितः ।७।३।१७१॥ दन्तात् , नित्यं दिदादेशो यस्मात् तदन्ताच्च बहुव्रीहे: कच् स्यात् । बहुकर्तृक: , बहुनदीको देश: । नित्येति किम् ? पृथुश्री: ।।१७१।। दध्युरः-सर्पिर्मधूपानच्छालेः ।७।३।१७२॥ एतदन्ताद् बहुव्रीहे: कच् स्यात् । प्रियदधिकः , प्रियोरस्कः , बहुसर्पिष्क: , अमधुकः , बहूपानत्कः , अशालिकः ।।१७२।। पुमनडुनौ-पयो-लक्ष्म्या एकत्वे ।।३।१७३॥ एकार्था येऽमी , तदन्ताद् बहुव्रीहे: कच् स्यात् । अपुंस्क: , प्रियानडुत्क: अनौकः , अपयस्क: , सुलक्ष्मीकः । एकत्व इति किम् ? द्विपुमान् ॥१७३।। नञोऽर्थात् ।७।३।१७४॥ नञः परो योऽर्थस्तदन्ताद् बहुव्रीहे: कच् स्यात् । अनर्थकं वचः ।।१७४।। शेषाद् वा ।७।३।१७५॥ उपर्युक्तातिरिक्ताद् बहुव्रीहे: कच् वा स्यात् । बहुखट्वकः , बहुखट्दः । शेषादिति किम् ? प्रियपथः ।।१७५|| न नाम्नि ।७।३।१७६॥ Page #481 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूपितं नाम्नि विषये कच् न स्यात् । बहुदेवदत्तो नाम ग्रामः ।।१७६|| ईयसोः ।७।३।१७७॥ ईयस्वन्तात् समासात् कच् न स्यात् । बहुश्रेयसी सेना ।।१७७|| __ सहात् तुल्ययोगे।७३।१७८॥ तुल्ययोगार्थात् सहाद् बहुव्रीहे: कच् न स्यात् । सपुत्रो याति । तुल्ययोग इति किम् ? सकर्मकः ।।१७८।। भ्रातुः स्तुतौ ।७।३।१७९॥ भ्रात्रन्तात् समासात् कच् न स्यात् , स्तुतौ गम्यायाम् । सुभ्राता ।।१७९।। नाडी-तन्त्रीभ्यां स्वाङ्गे ।७।३।१८०॥ स्वाङ्गार्थात् नाडी-तन्त्र्यन्तात् समासात् कच् न स्यात् । बहुनाडि: काय: , बहुतन्त्री ग्रीवा । स्वाङ्ग इति किम् ? बहुनाडीक: स्तम्बः ॥१८०।। निष्प्रवाणिः ।७३।१८१॥ अस्मिन् कजभावो निपात्यः । निष्प्रवाणि: पट: ।।१८१।। सुध्वादिभ्यः ।७।३।१८२॥ एभ्य: कच् न स्यात् । सुभ्रूः , वरोरू: ॥१८२।। इति [आचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] सप्तमस्याध्यायस्य तृतीय: पाद: समाप्त: ।।७।३।। अयमवनिपतीन्दो ! मालवेन्द्रावरोधस्तनकलशपवित्रां पत्रवल्लीं लुनातु । कथमखिलमहीभृन्मौलिमाणिक्यभेदे , घटयति पटिमानं भग्नधारस्तवासि: ? ||२७|| १. समाप्तः P3 J2 नास्ति ।। Page #482 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [ चतुर्थः पादः ] वृद्धिः स्वरेष्वादेर्च्छिति तद्धिते |७|४|१|| ञिति णिति च तद्धिते परे प्रकृतेः स्वराणां मध्ये आद्यस्वरस्य वृद्धिः स्यात् | दाक्षि:, भार्गवः । तद्धित इति किम् ? चिकीर्षकः || १ || , , केकय-मित्रयु-प्रलयस्य यादेरिय् च |७|४|२ || एषां ञ्णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः, यादेश्चांशस्येय् स्यात् । कैकेयः मैत्रेयिया श्लाघते प्रालेयं हिमम् | २|| " देविका - शिंशपा - दीर्घसत्र - श्रेयसस्तत्प्राप्तावाः | ७|४|३|| एषां स्वरेष्वादेः स्वरस्य ञ्णिति तद्धिते वृद्धिप्राप्तावा: स्यात् । दाविकं जलम् शांशपः स्तम्भः, दार्घसत्रम्, श्रायसं द्वादशाङ्गम् । तत्प्राप्ताविति किम् ? सौदेविकः ||३|| वहीनरस्यैत् |७|४|४| अस् ति तद्धिते स्वरेष्वादेः स्वरस्यैः स्यात् । वैहीनरिः ||४|| य्वः पदान्तात् प्रागैदौत् |७|४|५|| णिति तद्धिते वर्णोवर्णयोर्वृद्धिप्राप्तौ तयोरेव स्थाने यौ य्वौ पदान्तौ ताभ्यां प्राक् यथासङ्खयमै दौतौ स्याताम् नैयायिकः सौवश्वः । पदान्तादिति किम् ? इमे याताः ||५|| , ४३३ " द्वारादेः |७|४|६|| एषां यौ य्वौ तयोः समीपस्य स्वरेष्वादेः स्वरस्य वृद्धिप्राप्तौ ताभ्यामेव प्रागैदौतौ स्यातां णिति तद्धिते । दौवारिकः, सौवरो ग्रन्थः ||६|| न्यग्रोधस्य केवलस्य ||७|४|७|| अस्य केवलस्य यो यः तत्सम्बन्धिनः स्वरेष्वादेः स्वरस्य वृद्धिप्राप्तौ तस्मादेव यः प्रागैत् स्यात् ञ्णिति तद्धिते । नैयग्रोधो दण्डः । केवलस्येति किम् ? न्याग्रोधमूलाः शालयः ||७|| 1 , न्यङ्कोर्वा |७|४|८|| न्यङ्कोस्तद्धिते ञ्णिति यः प्रागैद्वा स्यात् । नैयङ्कवम्, न्याङ्कवम् ||८|| Page #483 -------------------------------------------------------------------------- ________________ ४३४ स्वोपज्ञलघुवृत्तिविभूषितं न ञ-स्वङ्गादेः ।७४॥९॥ ञान्तस्य स्वङ्गादेश्च णिति तद्धिते स्व: प्रागैदौतौ न स्याताम् । व्यावक्रोशी , स्वाङ्गिः , व्याङ्गिः ।।९।। श्वादेरिति ।१४।१०॥ श्वादिरवयवो यस्य , तस्येदादौ णिति तद्धिते व: प्रागौन स्यात् । श्वाभस्त्रि: । इतीति किम् ? शौवहानम् ।।१०।। इञः ॥४॥११॥ इञन्तस्य श्वादेर्णिति तद्धिते व: प्रागौन्न स्यात् । श्वाभस्त्रम् ।।११।। पदस्यानिति वा ।।४।१२॥ पदशब्दान्तस्य श्वादेरिदादिवर्जे णिति तद्धिते व: प्रागौद् वा स्यात् । श्वापदम् शौवापदम् । अनितीति किम् ? श्वापदिकः ।।१२।। प्रोष्ठ-भद्राज्जाते ।७४।१३॥ आभ्यां परस्य पदस्योत्तरपदस्य स्वरेष्वादे: स्वरस्य जातार्थे णिति तद्धिते वृद्धि: स्यात् । प्रोष्ठपादः , भद्रपादो बटुः ।।१३।। अंशाहतोः ॥४॥१४॥ अंशार्थात् परस्य त्रत्वर्थस्योत्तरपदस्य स्वरेष्वादे: स्वरस्य णिति तद्धिते वृद्धि: स्यात् । पूर्ववार्षिकः । अंशादिति किम् ? सौवर्षिक: ।।१४।। सु-सर्वाऽर्द्धाद् राष्ट्रस्य ।४।१५॥ एभ्य: परस्य राष्ट्रार्थोत्तरपदस्य णिति तद्धिते स्वरेष्वादे: स्वरस्य वृद्धिः स्यात् । सुपाञ्चालकः , सर्वपाञ्चालक: , अर्धपाञ्चालकः ।।१५।। अमद्रस्य दिशः ॥७॥४॥१६॥ दिगर्थात् परस्य मद्रवर्जराष्ट्रार्थस्य णिति तद्धिते स्वरेष्वादे: स्वरस्य वृद्धि: स्यात् । पूर्वपाञ्चालकः । अमद्रस्येति किम् ? पौर्वमद्रः ।।१६।। प्राग्ग्रामाणाम् ।७।४।१७॥ प्राग्देशे ग्रामार्थानां योऽशो दिगर्थस्तत: परस्यांशस्य , दिशः परेषां च १. प्रागौर्न पा२ ॥ Page #484 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् प्राग्ग्रामार्थानां णिति तद्धिते स्वरेष्वादे: स्वरस्य वृद्धि: स्यात् । पूर्वकार्णमृत्तिक: , पूर्वकान्यकुलः ॥१७॥ संख्या-ऽधिकाभ्यां वर्षस्याऽभाविनि ।७४।१८॥ संख्यार्थादधिकाच्च परस्य वर्षस्य णिति तद्धिते स्वरेष्वादे: स्वरस्य वृद्धि: स्यात् , न चेत् तद्धितो भाविन्यर्थे । द्विवार्षिक: , अधिकवार्षिक: । अभाविनीति किम् ? द्वैवर्षिकं धान्यम् ।।१८।। ___मान-संवत्सरस्याशाण-कुलिजस्याऽनाम्नि ।७४।१९॥ संख्यार्था-ऽधिकाभ्यां परस्य शाणकुलिजवर्जमानार्थस्य , संवत्सरस्य च णिति तद्धिते स्वरेष्वादे: स्वरस्य वृद्धिः स्यात् , अनाम्नि । द्विकौडविक: , अधिककौडविक: , द्विसांवत्सरिकः । अशाणकुलिजस्येति किम् ? द्वैशाणम् , द्वैकुलिजिकः । अनाम्नीति किम् ? पाञ्चलोहितिकम् ॥१९॥ अर्धात् परिमाणस्याऽनतो वा त्वादेः ।।४।२०॥ अर्धात् परस्य परिमाणार्थस्य स्वरेष्वादेरद्वर्जस्वरस्य णिति तद्धिते वृद्धि: स्यात् , वा त्वर्धस्य । अर्धकौडविकम् , आर्धकौडविकम् । अनत इति किम् ? अर्धप्रस्थिकम् , आर्धप्रस्थिकम् ।।२०|| प्राद् वाहणस्यैये ॥४॥२१॥ प्रात् परस्य वाहणस्य एये णिति तद्धिते स्वरेष्वादेर्वृद्धि: स्यात् , प्रस्य तु वा । प्रवाहणेयः , प्रावाहणेयः ॥२१॥ एयस्य ७४॥२२॥ एयान्तांशात् प्रात् परस्य वाहणस्य णिति तद्धिते स्वरेष्वादेर्वृद्धि: स्यात् , प्रस्य तु वा । प्रवाहणेयिः , प्रावाहणेयि: ।२।। नञः क्षेत्रज्ञेश्वर-कुशल-चपल-निपुण-शुचेः ।७४॥२३॥ नञः परेषामेषां णिति तद्धिते स्वरेष्वादेर्वृद्धि: स्यात् , नञस्तु वा । अक्षैत्रज्ञम् आक्षेत्रज्ञम् ; अनैश्वरम् , आनैश्वरम् ; अकौशलम् , आकौशलम् ; अचापलम् , आचापलम् ; अनैपुणम् , आनैपुणम् ; अशौचम् , आशौचम् ।।२३।। जङ्गल-धेनु-वलजस्योत्तरपदस्य तु वा ।७४॥२४॥ एतदुत्तरपदानामादेः पूर्वपदस्य स्वरेष्वादेर्नित्यं वृद्धि: स्यात् , वा तूत्तरपदस्य Page #485 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं ञ्णिति तद्धिते । कौरुजङ्गल: , कौरुजाङ्गल: । वैश्वधेनवः , वैश्वधैनवः । सौवर्णवलजः , सौवर्णवालजः ।।२४|| हृद्-भग-सिन्धोः ।७।४।२५॥ हृदाद्यन्तानां पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेर्वृद्धि: स्यात् , णिति तद्धिते । सौहार्दम् , सौभाग्यम् , साक्तुसैन्धवः ।।२५।। प्राचां नगरस्य ।७४।२६॥ प्राग्देशार्थस्य नगरान्तस्य णिति तद्धिते पूर्वोत्तरपदयो: स्वरेष्वादेर्वृद्धि: स्यात् । सौह्मनागरः । प्राचामिति किम् ? माडनगरः ॥२६॥ अनुशतिकादीनाम् ।७।४।२७॥ एषां णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेर्वृद्धि: स्यात् । आनुशातिकम् , आनुहौडिकम् ।।२७|| देवतानामात्वादौ ।७।४।२८॥ आत्वविषये देवतार्थानां पूर्वोत्तरपदयो: स्वरेष्वादेर्वृद्धि: स्यात् , णिति तद्धिते | आग्नावैष्णवं सूक्तम् । आत्वादाविति किम् ? ब्राह्मप्रजापत्यम् ||२८|| आतो नेन्द्र-वरुणस्य ।७४॥२९॥ आदन्तात् पूर्वपदात् परस्येन्द्रस्य वरुणस्य चोत्तरपदस्य स्वरेष्वादेर्वृद्धिर्न स्यात् । आग्नेन्द्रं सूक्तम् , ऐन्द्रावरुणम् । आत इति किम् ? आग्निवारुणम् ।।२९।। सारवैक्ष्वाक-मैत्रैय-भ्रौणहत्य-धैवत्य-हिरण्मयम् ।७।४।३०॥ एतेऽणाद्यन्ता अय्लोपादौ निपात्या: । सारवं जलम् , ऐक्ष्वाक: , मैत्रेय: , भ्रौणहत्यम् , धैवत्यम् , हिरण्मयम् ।।३०|| वाऽन्तमा-ऽन्तितमा-ऽन्तितो-ऽन्तिया-ऽन्तिषत् ।।४।३१॥ एते तमबाद्यन्ता: कृततिकादिलुको वा निपात्या: । अन्तमः , अन्तिकतम: ; अन्तितमः , अन्तिकतम: ; अन्तितः , अन्तिकत: ; अन्तियः अन्तिक्य: 3; अन्तिषद् , अन्तिकसद् ॥३१।। विन्-मतोष्ठेियसौ लुप् ।।४।३२॥ विन्मत्वोरेषु परेषु लुप् स्यात् । स्रजयति , स्रजिष्ठः , स्रजीयान् , त्वचयति १. विन्मतो पार P3॥ Page #486 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् , त्वचिष्ठः , त्वचीयान् ।।३२।। अल्प-यूनोः कन् वा ।७४॥३३॥ अनयोतीष्ठेयसुषु कन् वा स्यात् । कनयति , कनिष्ठः , कनीयान् ; अल्पयति अल्पिष्ठः , अल्पीयान् ; यवयति , यविष्ठः , यवीयान् ॥३३।। प्रशस्यस्य श्रः ७४॥३४॥ अस्य ण्यादौ श्र: स्यात् । श्रयति , श्रेष्ठः , श्रेयान् ।।३४।। वृद्धस्य च ज्यः ॥४॥३५॥ अस्य प्रशस्यस्य च ण्यादौ ज्य: स्यात् । ज्ययति , ज्येष्ठः ।।३५।। ज्यायान् ।७१४॥३६॥ ज्यादेशात् परस्येयसोरीत् आ निपात्यः । ज्यायान् ।।३६।। बाढा-ऽन्तिकयोः साध-नेदौ ।।४।३७॥ अनयोादौ यथासंख्यमेतौ स्याताम् । साधयति , साधिष्ठः , साधीयान् ; नेदयति , नेदिष्ठः , नेदीयान् ।।३७|| प्रिय-स्थिर-स्फिरोरु-गुरु-बहुल-तृप्र-दीर्घ-वृद्ध-वृन्दारकस्येमनि च प्रा-स्था-स्फा-वर-गर-बंह-त्रप-द्राघ-वर्ष-वृन्दम् ।१४।३८॥ प्रियादीनां यथासंभवमिमनि ण्यादौ च यथासंख्यमेते स्युः । प्रेमा , प्रापयति , प्रेष्ठः , प्रेयान् ; स्थेमा , स्थापयति , स्थेष्ठः , स्थेयान् ; स्फापयति , वरिमा , गरिमा , बंहिमा , पिमा , द्राघिमा , बर्षिमा , वृन्दिमा ।।३८।। __ पृथु-मूदु-भृश-कृश-दृढ-परिवृढस्य ऋतो रः ।७।४।३९॥ एषामृत इम्नि ण्यादौ च र: स्यात् । प्रथिमा , प्रथयति , प्रथिष्ठः , प्रथीयान् ; एवं मद्रिमा , भ्रशिमा , क्रशिमा , द्रढिमा , परिवढिमा ।।३९।। बहोर्णीष्ठे भूय ।।४।४०॥ भूययति , भूयिष्ठः ॥४०॥ ___ भूर्लक् चेवर्णस्य ॥४॥४१॥ बहोरीयसाविम्नि च भू: स्यात् , लुक् चाऽनयोरिवर्णस्य । भूयान् , भूमा ॥४१|| Page #487 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं स्थूल- दूर- युव- ह्रस्व- क्षिप्र - क्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः | ७|४|४२ || एषामिम्नि ण्यादौ चान्तस्थादेरंशस्य लुक् स्यात्, नामिनश्च गुणः । स्थवयति , स्थविष्ठः स्थवीयान् एवं दवयति यवयति, हसिमा क्षेपिमा क्षोदिमा ||४२|| ४३८ , " ॥४५॥ त्रन्त्यस्वरादेः |७|४|४३ ॥ तुरन्त्यस्वरादेश्चांशस्येम्नि प्यादौ च लुक् स्यात् । करयति, करिष्ठः, करीयान् ; पटिमा, पटयति, पटिष्ठः, पटीयान् ||४३|| नैकस्वरस्य ||७|४|४४॥ , , एकस्वरस्य योऽन्त्यस्वरादिरंशः तस्येम्नि प्यादौ च लुग् न स्यात् । स्रजयति स्रजिष्ठः स्रजीयान् ||४४|| दण्ड - हस्तिनोरायने | ७|४|४५ ॥ अनयोरायनप्रत्ययेऽन्त्यस्वरादेर्लुग् न स्यात् । दाण्डिनायनः हास्तिनायनः वाशिन आयन | ७|४|४६॥ अन्त्यस्वरादेर्लुग् न स्यात् । वाशिनायनिः ||४६|| ये जिह्माशिनः | ७|४|४७॥ अन्त्यस्वरादेर्लुग् न स्यात् । आथर्वणिकः || ४९ || यूनोsh | ७|४|५० || , अन्त्यस्वरादेर्लुग् न स्यात् | जैह्माशिनेयः ||४७ || ईनेऽध्वा - ssत्मनोः | ७|४|४८|| , अन्त्यस्वरादेर्लुग् न स्यात् । अध्वनीनः आत्मनीनः || ४८|| इकण्यथर्वणः | ७|४|४९ ॥ अन्त्यस्वरादेर्लुग् न स्यात् । यौवनिका ||५० || अनोsटये ये | ७|४|५१॥ " + अन्नन्तस्य ट्यवर्जे यादावन्त्यस्वरादेर्लुग् न स्यात् । सामन्यः । अट्य इति किम् ? राज्यम् ॥५१॥ Page #488 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४३९ अणि ।।४।५२॥ अन्नन्तस्याऽणि अन्त्यस्वरादेलुंग न स्यात् । सौत्वनः ।।५२।। संयोगादिनः ।।४।५३॥ संयोगात् परो य इन् , तदन्तस्याऽण्यन्त्यस्वरादेर्लुग् न स्यात् । शाङ्खिन: ॥५३॥ गाथि-विदथि-केशि-पणि-गणिनः ॥४॥५४॥ एषामण्यन्त्यस्वरादे ग न स्यात् । गाथिन: , वैदथिन: , कैशिन: , पाणिन: , गाणिनः पुत्रः ।।५४|| __ अनपत्ये ॥४॥५५॥ इन्नन्तस्यानपत्यार्थेऽण्यन्त्यस्वरादेलुंग न स्यात् । सांराविणम् ।।५५|| उक्ष्णो लुक् ।७४।५६॥ उक्ष्णोऽनपत्येऽण्यन्त्यस्वरादेर्लुक् स्यात् । औक्षं पदम्। अनपत्य इत्येव-औक्षण: ॥५६।। ब्रह्मणः ।७४।५७॥ अस्यानपत्येऽण्यन्त्यस्वरादेर्लुक् स्यात् । ब्राह्ममस्त्रम् ।।५७|| जातौ ।७।४।५८॥ ब्रह्मणो जातावर्थेऽनपत्येऽण्यन्त्यस्वरादेर्लुक् स्यात् । ब्राह्मी औषधिः । अपत्ये तु ब्राह्मण: । जाताविति किम् ? ब्राह्मो नारदः ||५८|| अवर्मणो मनोऽपत्ये ।७।४।५९॥ वर्मन्वर्जमन्नन्तस्यापत्यार्थेऽण्यन्त्यस्वरादेर्लुक् स्यात् । सौषाम: । अवर्मण इति किम् ? चाक्रवर्मणः ।।५९|| हितनाम्नो वा ।७।४।६०॥ अस्यापत्यार्थेऽण्यन्त्यस्वरादेर्लुग् वा स्यात् । हैतनाम: , हैतनामनः ||६०।। नोऽपदस्य तद्धिते ।।४।६१॥ नन्तस्यापदस्य तद्धिते. परेऽन्त्यस्वरादे क् स्यात् । मैधाव: । अपदस्येति किम् ? मेधाविरूप्यम् ॥६॥ Page #489 -------------------------------------------------------------------------- ________________ ४४० स्वोपज्ञलघुवृत्तिविभूषितं कलापि-कुथुमि-तैतलि-जाजलि-लाङ्गलि-शिखण्डि-शिलालिसब्रह्मचारि-पीठसर्पि-सूकरसम-सुपर्वणः ।।४।६२॥ एषामपदानां तद्धितेऽन्त्यस्वरादेर्लुक् स्यात् । कालापा: , कौथुमाः , तैतला: , जाजला: , लाङ्गला: , शैखण्डा: , शैलाला: , साब्रह्मचाराः , पैठसर्पाः , सौकरसद्मा: , सौपर्वाः ।।६२॥ वाऽश्मनो विकारे ।१४।६३॥ अस्यापदस्य विकारार्थे तद्धितेऽन्त्यस्वरादेर्लुग् वा स्यात् । आश्मः , आश्मनः ॥६३॥ चर्म-शुनः कोश-सङ्कोचे ।७।४।६४॥ अनयोरपदयोर्यथासंख्यं कोशे सङ्कोचे चार्थे तद्धितेऽन्त्यस्वरादेर्लुक् स्यात् । चार्म: कोश: , शौव: सङ्कोचः ॥६४।। प्रायोऽव्ययस्य ।॥४॥६५॥ अपदस्यास्य तद्धितेऽन्त्यस्वरादेः प्रायो लुक् स्यात् । सौवः । प्रायः किम् ? आरातीयः ॥६५।। अनीना-ऽट्यह्नोऽतः ७४॥६६॥ ईना-ऽड्वर्जे तद्धितेऽपदस्याऽहोऽतो लुक् स्यात् । आह्नम् । अनीनाटीति किम् ? ढुंचहीनः , प्रत्यहम् , व्यहः ॥६६।। १. अनीनादटय J2सं० पा२ । “ईनश्च अश्च अट् च ईनाट्, न ईनाट्' इति P3 मध्ये टिप्पनम् ।“ ईनश्च अच्च अट् च ईनाट्, न तत्, तस्मिन् । अथवा ईनश्च अश्च अट् च ईनाट्, न ईनाट् अनीनाट्, तस्मिन् । तदा अनीनाट्यहोऽतः इति सूत्रम्” इति पा२ मध्ये टिप्पनं वर्तते । अत्रेदमवधेयम्- 'अनीनाट्यहोऽतः' इत्येव सूत्रं प्रागासीत्, तदनुसारेणैव च वृत्तिरपि आसीत् । किन्तु अस्य दुर्गमत्वं विभाव्य केनचित् संशोधकेन 'अनीनादट्यहोऽत:' इति संशोधित: पाठो विहितः, अत: सम्प्रति तस्यैव प्रवृत्तिदृश्यते । किन्तु अनीनाट्यहोऽतः इत्येव मौल: पाठः ।। २.ईनादड्वर्जे J2सं० ।। ३.अनीनादटीति J2सं० पा२ ।। ४.अत्र प्रतिषु ईदृशा:- पाठा: व्यहीनः, व्यहः P3मू० । व्यहीनः प्रत्यहं व्यहः P3सं० । व्यहीनः पार, व्यहीनः , अति अन्वहं प्रत्यहं पासं२ । द्वयहीनः J2, व्यहीनः प्रत्यहं व्यहं J2सं० । द्वयहीनः त्वह यह J1 ।। Page #490 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४४१ विंशतेस्तेर्डिति ।।४।६७॥ अस्यापदस्य तेर्डिति तद्धिते लुक् स्यात् । विंशक: पटः ॥६७|| अवर्णेवर्णस्य ।७।४।६८॥ एतदन्तस्यापदस्य तद्धिते लुक् स्यात् । दाक्षिः , चौडि: , नाभेयः , दौलेय: । अपदस्येति किम् ? ऊर्णायु: ।।६८।। __ अकद्रू-पाण्ड्वोरुवर्णस्यैये ।७।४।६९॥ एतद्व|वर्णान्तस्य एये तद्धिते लुक् स्यात् । जाम्बेय: । कवादिवर्जनं किम् ? काद्रवेय: , पाण्डवेयः ॥६९।। अस्वयम्भुवोऽव् ।७।४।७०॥ स्वयंभूवोंवर्णान्तस्यापदस्य तद्धितेऽव् स्यात् । औपगव: । अस्वयम्भुव इति किम् ? स्वायम्भुवः ।।७०|| ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक् ।।४।७१॥ त्रावर्णोवर्णान्ताभ्यां दोसिसुसन्ताभ्यां शश्वदकरमावर्जतन्ताच परस्येकस्थस्येतो लुक् स्यात् । मातृकम् , नैषादकर्षक: , दौष्कः , सार्पिष्क: , धानुष्क: , औदश्वित्कः । शश्वदकस्माद्वर्जनं किम् ? शाश्वतिकम् , आकस्मिकम् ।।७१।। असकृत् संभ्रमे ७॥४॥७२॥ भयादिभिः प्रयोक्तुस्त्वरणे द्योत्ये पदं वाक्यं वाऽसकृत् प्रयोज्यम् । अहिरहिरहि: , हस्त्यागच्छति हस्त्यागच्छति , लघु पलायध्वं लघु पलायध्वम् ।।७२।। भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः ।।४।७३॥ क्रियाया अवयवक्रियाणां कात्स्न्यं भृशार्थः , पौन:पुन्यमाभीक्ष्ण्यम् , क्रियान्तराव्यवधानमविच्छेदः , एषु द्योत्येषु पदं वाक्यं वा तमबादेः प्राग् द्विः स्यात् । लुनीहि लुनीहीत्येवाऽयं लुनाति , भोजं भोजं याति , प्रपचति प्रपचति ।।७३।। नानावधारणे ।४।७४॥ नानाभूतानामियत्तापरिच्छेदे गम्ये शब्दो द्वि: स्यात् । अस्मात् कार्षापणादिह भवद्भ्यां माषं माषं देहि ।।७४।। आधिक्या-ऽऽनुपूर्ये ।।४।७५॥ Page #491 -------------------------------------------------------------------------- ________________ ४४२ स्वोपज्ञलघुवृत्तिविभूषितं एतद्वृत्ति द्वि: स्यात् । नमो नमः , मूले मूले स्थूला: ॥७५।। डतर-डतमौ समानां स्त्रीभावप्रश्ने।७४।७६॥ केनचिद् गुणेन तुल्यानां स्त्रीलिङ्गभावस्य प्रश्ने वर्तमानो डतरडतमान्तो द्वि: स्यात् । उमाविमावाढ्यौ , कतरा कतरा कतमा कतमा वा अनयोराढ्यता ? । भावेति किम् ? उभाविमौ लक्ष्मीवन्तौ कतराऽनयोर्लक्ष्मी: ? ।।७६।। पूर्व-प्रथमावन्यतोऽतिशये ।१४।७७॥ एतौ स्वार्थस्यान्यत: प्रकर्षे द्योत्ये द्विः स्याताम् । पूर्वं पूर्वं पुष्पन्ति , प्रथम प्रथमं पच्यन्ते ॥७७|| प्रोपोत्-सम् पादपूरणे।७।४।७८॥ एते द्विः स्युश्चेत् पाद: पूर्यः । प्रप्रशान्तकषायाग्नेरुपोपप्लववर्जितम् । उदुज्जवलं तपो यस्य , संसंश्रयत तं जिनम् ॥११॥७८॥ __सामीप्येऽधोऽध्युपरि ७॥४७९॥ एते सामीप्येऽर्थे द्विः स्युः । अधोऽधः , अध्यधि , उपर्युपरि ग्रामम् ।।७९।। वीप्सायाम् ।।४।८०॥ अस्यां वर्तमानं द्वि: स्यात् । वृक्षं वृक्षं सिञ्चति , ग्रामो ग्रामो रम्यः ।।८०॥ प्लुप् चादावेकस्य स्यादेः १७।४।८१॥ । एकस्य वीप्सायां द्वयुक्तस्याद्यस्य स्यादेः पिल्लुप् स्यात् । एकैकस्याः ।।८१।। द्वन्द्वं वा ।।४।८२॥ वीप्साद्व्युक्तस्य द्वेरादेः स्यादेर्लुप् स्यात् , एश्चाऽम् , उत्तरत्रेतोऽत्वं स्यादेश्वाऽम् वा निपात्य: । द्वन्द्वं द्वौ द्वौ वा तिष्ठतः ।।८२।। रहस्य-मर्यादोक्ति-व्युत्क्रान्ति-यज्ञपात्रप्रयोगे ।।४।८३॥ एषु गम्येषु द्वेर्विचनं शेषं च पूर्ववन्निपात्यम् । द्वन्द्वं मन्त्रयन्ते , पशवो द्वन्द्वं मिथुनायन्ते , द्वन्द्वं व्युत्क्रान्ता: , द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥८३।। लोकज्ञातेऽत्यन्तसाहचर्ये ।।४।८४॥ अत्र द्योत्ये द्वेः पूर्ववत् द्वन्द्वमिति निपात्यम् । द्वन्द्वं रामलक्ष्मणौ ॥८४॥ Page #492 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् आबाधे |७|४|८५ | मन:पीडाविषये शब्दो द्विः स्यात्, आदौ स्यादेश्च प्लुप् । ऋक् ऋक् ॥ ८५ ॥ नवा गुणः सदृशे रित् |७|४|८६ ॥ गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्त्तमानो द्विर्वा स्यात्, आदौ स्यादेः प्लुप् च, सा च रित् । शुक्लशुक्लं रूपम्, कालककालिका, पक्षे शुक्लजातीयः ||८६|| प्रिय सुखं चाकृच्छ्रे |७|४८७॥ एतावक्लेशार्थौ वा द्विः स्याताम्, आदौ स्यादेश्च प्लुप् । प्रियप्रियेण प्रियेण वा दत्ते ; सुखसुखेन सुखेन वाऽधीते ॥ ८७॥ वाक्यस्य परिवर्जने | ७|४|८८ || |७|४|८९|| ४४३ , , वर्जनार्थो वाक्यांश: परिर्वा द्विः स्यात् । परि परि परि वा त्रिगर्तेभ्यो वृष्टो मेघः । वाक्यस्येति किम् ? परित्रिगर्त्तं वृष्टो मेघः ||८८|| सम्मत्यसूया-कोप-कुत्सनेष्वाद्यामन्त्र्यमादौ स्वरेष्वन्त्यश्च प्लुतः I , एतद्वृत्तेर्वाक्यस्यादिभूतमामन्त्र्यार्थं पदं द्विः स्यात् द्वित्वे चादौ स्वराणां मध्येऽन्त्यस्वरः प्लुतो वा स्यात् । माणवक३ माणवक ! माणवक माणवक ! आर्यः खल्वसि ; रिक्तं ते आभिरूप्यम् इदानीं ज्ञास्यसि जाल्म ! रिक्ता " 7 शक्तिरिति वा । आदीति किम् ? भव्यः खल्वसि माणवक ! || ८९ || भर्त्सने पर्यायेण | ७|४|९०॥ कोपेन दण्डाविष्क्रिया भर्त्सनम्, एतद्वृत्तेर्वाक्यस्य यदामत्रयं पदं तद् द्विः स्यात्, द्वित्वे च क्रमेण पूर्वोत्तरपदयोः स्वरेष्वन्त्यः प्लुतो वा स्यात् । चौर ३ चौर !, चौर चौर ३ !, चौर चौर ! घातयिष्यामि त्वाम् ||९०|| त्यादेः साकाङ्गस्याङ्गेन | ७|४|११|| भर्त्सनाऽर्थस्य वाक्यस्य स्वरेष्वन्त्यः स्वरः, त्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य अङ्गेन युक्तस्यांशः प्लुतो वा स्यात् । अङ्ग ! कूज ३ अङ्ग ! कूज इदानीं ज्ञास्यसि जाल्म ! | साकाङ्क्षस्येति किम् ? अङ्ग ! पच ॥ ९१|| " " १. स्यादेः प्लुप् च P3 | स्यादेश्व प्लुप् च J2 || Page #493 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं क्षिया - ssशीः - प्रेषे | ७|४|९२॥ क्षिया आचारभ्रेष:, [ आंशी: प्रार्थनाविशेषः ; प्रैषोऽसत्कारपूर्विका व्यापारणा ] | एतद्वत्तेर्वाक्यस्य स्वरेष्वन्त्यः स्वरः, त्याद्यन्तस्य वाक्यान्तराकाङ्गस्यांश: प्लुतो वा स्यात् । स्वयं ह रथेन याति ३ याति वा, उपाध्यायं पदातिं गमयति । सिद्धान्तमध्येषीष्ठाः ३ अध्येषीष्ठा वा तर्कं च तात ! | कटं च कुरु ३ कुरुवा, ग्रामं च गच्छ ॥९२॥ , ४४४ चितीवार्थे |७|४|९३॥ सादृश्यार्थे चिति प्रयुक्ते वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अग्निश्चिद्भाया ३ त् ; भायाद् वा । इवार्थे इति किम् ? कर्णवेष्टकांश्चित्कारय ॥९३॥ प्रतिश्रवण- निगृह्यानुयोगे | ७|४|९४ ॥ एतद्वृत्तेर्वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । गां मे देहि भोः ! हन्त ते ददामि ३, ददामि वा । अद्य श्राद्धमित्यात्थ ३, आत्थ वा ॥९४|| विचारे पूर्वस्य | ७|४|९५॥ विचारः संशयः, तद्विषये संशय्यमानस्य यत् पूर्वं तस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अहिर्नु ३ नु वा रज्जुर्नु || ९५ ॥ ओमः प्रारम्भे |७|४|९६॥ ओमः प्रणामाद्यभ्यादानार्थस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । ओ ३ म्, ओम् वा, ऋषभमृषभगामिनं प्रणमत || ९६ || हे: प्रश्नाख्याने |७|४|९७॥ " पृष्टप्रतिवचनार्थं वाक्यस्य हे: स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अकार्षीः कटं मैत्र ? अकार्षं हि ३, हि वा ॥ ९७ ॥ प्रश्ने च प्रतिपदम् ॥७४॥९८॥ प्रश्नार्थस्य प्रश्नाख्यानार्थस्य च वाक्यस्य यत् पदं तस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अगम: ३ पूर्वा ३ न् ग्रामा ३ न् मैत्र ३१, अगमः पूर्वान् ग्रामान् मैत्र ? ; अगम ३ म् पूर्वा ३ न् ग्रामा ३ न् मैत्र ३ ! अगमं , १. [ ] बृहद्वृत्तावेवायं पाठः ।। Page #494 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पूर्वान् ग्रामान् मैत्र ! ।।९८॥ ___ दूरादामन्त्रयस्य गुरुर्वैकोऽनन्त्योऽपि लनृत् ।१४।९९॥ वाक्यस्य य: स्वरेष्वन्त्यस्वरो दूरादामन्त्रयार्थपदस्थो गुरुर्वाऽनन्त्योऽपि ऋद्वर्जस्वरलकारश्चैकोऽसौ प्लुतो वा स्यात् । आगच्छ भो देवदत्त ३ ! , देवदत्त ! वा ; सक्तून् पिब दे३वदत्त , देवदत्त , देवदत्त वा ; आगच्छ भो कृ३प्तशिख , कृप्तशिख वा । अनृदिति किम् ? कृष्णमित्र ! , कृष्णमित्र !॥९९।। हे-हैष्वेषामेव ॥७॥४॥१०॥ दूरादामन्त्रयस्य यौ हे-हैशब्दौ तयोः प्रयुक्तयोरेव वाक्ये यत्र तत्रस्थयोरन्त्यः स्वर: प्लुतो वा स्यात् । हे३ मैत्र ! आगच्छ , आगच्छ हे३ मैत्र ! , आगच्छ मैत्र हे ३ ! ; है३ मैत्राऽऽगच्छ , आगच्छ है३ मैत्र ! , आगच्छ मैत्र है ३ ! ॥१००॥ अस्त्री-शूद्रे प्रत्यभिवादे भो-गोत्र-नाम्नो वा ।४१०१॥ यदभिवादितो गुरुः कुशलानुयोगादिमद्वाक्यं प्रयुङ्क्ते तत्राऽस्त्रीशूद्रविषये वर्त्तमानस्य वाक्यस्य स्वरेष्वन्त्यस्वरो भोसो गोत्रस्य नाम्नो वाऽऽमन्त्रयस्यांश: प्लुतो वा स्यात् । अभिवादये मैत्रोऽहं भो: ! , आयुष्यमानेधि भो: ३ ! भो ! वा | अभिवादये गार्योऽहं भो: ! , कुशल्यसि गार्ग्य ३ ! गार्ग्य ! वा । अभिवादये मैत्रोऽहं भो: ! , आयुष्मन्नेधि मैत्र ३ ! मैत्र वा । स्त्री-शूद्रवर्जनं किम् ? अभिवादये गार्म्यहं भोः ! , आयुष्यमती त्वं भव गार्गि ! ; अभिवादये तुषजकोऽहं भोः ! , कुशल्यसि तुषजक ! ॥१०१॥ प्रश्ना-ऽर्चा-विचारे च सन्धेयसन्ध्यक्षरस्याऽऽदिदुत्परः ।७।४।१०२॥ एषु प्रत्यभिवादे च वर्त्तमानस्य वाक्यस्य स्वरेष्वन्त्य: स्वर: सन्धियोग्यसन्ध्यक्षरान्तस्य प्लुतो भवन् आ इदुत्पर: स्यात्। अगम:३ पूर्वा३न् ग्रामाश्न् अग्निभूता३ इ ! , पटा३उ ! ? ; अर्चा-शोभन: खल्वसि अग्निभूता३इ ! , पटा३उ ! ; विचार-वस्तव्यं किं निर्ग्रन्थस्य सागारिका३इ , उताऽनागारिके ?; प्रत्यभिवाद-आयुष्मानेधि अग्निभूता३इ ! । सन्धेयेति किम् ? कच्चि३त् कुशल३म् भवत्यो:३ कन्ये३? ।।१०२।। १. वादे P3 विना ।। Page #495 -------------------------------------------------------------------------- ________________ ४४६ स्वोपज्ञलघुवृत्तिविभूषितं तयोवौं स्वरे संहितायाम् ।।४।१०३॥ तयोः प्लुताऽऽकारात् परयोरिदुतोः स्वरे परे संहिताविषये यथासंख्यं य्वौ स्याताम् । अगम:३ अग्निभूता३यत्रागच्छ , अगम:३ पटा३वत्रागच्छ । संहिताया मिति किम् ? अग्ना३इ इन्द्रम् । पटा३उ उदकम् ॥१०३|| पञ्चम्या निर्दिष्टे परस्य ।७४।१०४॥ पञ्चम्या निर्दिष्टे यत् कार्यमुक्तं तत् परस्याऽव्यवधेः स्यात् । अतो भिस ऐस् [१।४।२] वृक्षैः , इह मा भूत्-मालाभिरत्र , दृषद्भिः ॥१०४।। सप्तम्या पूर्वस्य ।।४।१०५॥ सप्तम्या निर्दिष्टे यत् कार्यमुक्तं तत् पूर्वस्याऽव्यवधेः स्यात् । दध्यत्र , इह मा भूत्- समिदन ।।१०५॥ षष्ठयाऽन्त्यस्य ।७४।१०६॥ षष्ठया निर्दिष्टे यदुक्तं तत् षष्ठयुक्तस्य योऽन्त्यस्तस्य स्यात् । अष्टाभिः ।।१०६।। अनेकवर्णः सर्वस्य ।।४।१०७॥ अयं विधिः षष्ठयोक्तस्य सर्वस्यैव स्यात् । तिसृभिः ॥१०७॥ प्रत्ययस्य ७७४।१०८॥ प्रत्ययस्थानिनो विधि: सर्वस्य स्यात् । सर्वे ।।१०८।। स्थानीवाऽवर्णविधौ ।४।१०९॥ आदेश आदेशीव स्यात् , न चेत् स्थानिवर्णाश्रयं कार्यम् । भव्यम् , कस्मै , राजा , प्रकृत्य । अवर्णविधाविति किम् ? द्यौः , क इष्टः , प्रदीव्य ॥१०९।। स्वरस्य परे प्राविधौ ।७४।११०॥ स्वरस्यादेश: परनिमित्तकः पूर्वस्य विधौ विधेये स्थानीव स्यात् । कथयति , पादिकः , संस्यते । पर इति किम् ? द्विपदिकां दत्ते । प्राविधाविति किम् ? नैधेयः ॥११०॥ न सन्धि-ङी-य-क्वि-द्वि-दीर्घा-ऽसद्विधावस्क्लुकि ।४।१११॥ सन्धिविधौ ङीविधौ यविधौ विविधौ द्वित्वविधौ दीर्घविधौ संयोगस्यादौ स्कोर्लुक् [२।११८८] इति स्क्लुग्वर्जे चाऽसद्विधौ स्वरस्याऽऽदेश: स्थानीव न स्यात् । Page #496 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४४७ सन्धि-वियन्ति , ङी-बिम्बम् , य-कण्डूति: , कि-दयू: , द्वि-दद्धयत्र , दीर्घ-शामं शामम् , [असद्विधौ]-यायष्टिः । अस्क्लुकीति किम् ? सुकू: , काष्ठतक्॥१११।। लुप्यय्वृल्लेनत् ।७।४।११२॥ प्रत्ययस्य लुपि सत्यां लुब्भूतपरनिमित्तकं पूर्वं कार्यं न स्यात् , वृत् लं एनच्च मुक्त्वा । तद् , गर्गाः । लुपीत्युक्ते लुकि स्यादेव-गोमान् । अय्वृल्लेनदिति किम् ? जरीगृहीति , निजागलीति , एनत् पश्य ।।११२।। विशेषणमन्तः ।७४|११३॥ अभेदेनोक्तोऽवयवो विशेषणं विशेष्यस्य समुदायस्यान्त: स्यात् अत: स्यमोऽम् [१४/५७] कुण्डम् , इह न स्यात्- तद् ।।११३।। सप्तम्या आदिः ।४।११४॥ सप्तम्यन्तस्य विशेष्यस्य यद् विशेषणं तत् तस्याऽऽदि: स्यात् । इन् ङीस्वरे लुक् [१४/७९] पथः , इह मा भूत्- पथिषु ॥११४॥ प्रत्ययः प्रकृत्यादेः ।७।४।११५॥ यस्माद् यः प्रत्ययो विधीयते सा तस्य प्रकृतिः , प्रत्यय: प्रकृत्यादे: समुदायस्य विशेषणं स्यात् , नोनाधिकस्य । मातृभोगीण: ॥११५।। गौणो ड्यादिः ।७।४।११६॥ ङीमारभ्य व्यं यावत् ड्यादिः प्रत्ययः , स गौण: सन् प्रकृत्यादेः समुदायस्य विशेषणं स्यात् । अतिकारीषगन्ध्यबन्धुः । गौण इति किम् ? मुख्योऽधिकस्यापि विशेषणं स्यात्-परमकारीषगन्धीबन्धुः ।।११६।। कृत् सगतिकारकस्यापि ।४।११७॥ कृत्प्रत्ययः प्रकृत्यादेः समुदायस्य गतिकारकपूर्वस्य , केवलस्य च विशेषणं स्यात् । यथेह समासो-भस्मनिहुतं , तथा-उदकेविशीर्णम् , अवतप्तेनकुलस्थितम् ||११७|| परः ।७४।११८॥ प्रत्यय: प्रकृते: पर एव स्यात् । अजा , वृक्षः , जुगुप्सते ॥११८॥ स्पः ।७।४।११९॥ द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्रानेकत्र चोपनिपात: स्पर्द्ध: , Page #497 -------------------------------------------------------------------------- ________________ ४४८ स्वोपज्ञलघुवृत्तिविभूषितं तत्र य: सूत्रपाठे पर: स विधि: स्यात् । वनानि , अत्र शसोऽता सश्च न: पुंसि [१।४।४९] इत्यतो नपुंसकस्य शि: [१।४/५५] इत्येव स्यात् ।।११९।। आसन्नः ।७।४।१२०॥ यथास्वं स्थाना-ऽर्थ-प्रमाणादिभिरासन्न एव विधि: स्यात् । दण्डाग्रम् , अत्र कण्ठ्ययोरतो: कण्ठ्य एव आ दीर्घः । वातण्डययुवतिः , वतण्ड्याः पुंवद्भावेऽर्थत आसन्न:-वातण्डय: ; अमुष्मै, मादुवर्णोऽनु [२।११४७] इति मात्रिकस्य मात्रिक: ।।१२०॥ सम्बन्धिनां सम्बन्धे ।७४।१२१॥ सम्बन्धिशब्दानां यत् कार्यमुक्तं तत् सम्बन्ध एव सति स्यात् । श्वशुर्यः , संज्ञायास्तु इनेव-श्वाशुरिः ॥१२१।। समर्थः पदविधिः ।।४।१२२॥ समर्थपदाश्रयत्वात् समर्थः , पदसम्बन्धी विधि: पदविधि: , सर्व: पदविधि: समर्थो ज्ञेयः , सामर्थ्यं च व्यपेक्षा एकार्थीभावश्च । पदविधिस्तु समास-नामधातुकृत्-तद्धितोपपदविभक्ति-युष्मदस्मदादेश-प्लुतरूप: । धर्मश्रितः , पुत्रीयति , कुम्भकारः , औपगव: , नमो देवेभ्यः , धर्मस्ते स्वम् , धर्मो मे स्वम् , अङ्ग ! कूज३ इदानीं ज्ञास्यसि जाल्म ! । समर्थ इति किम् ? पश्य धर्मं श्रितो मैत्रो गुरुकुलम् , पश्यति पुत्रमिच्छति सुखम् , पश्य कुम्भं करोति कटम् , गृहमुपगोरपत्यं तव , इदं नमो देवा: ! शृणुत , ओदनं पच तव मम वा भविष्यति | अङ्ग ! कूजत्ययमिदानीं ज्ञास्यति जाल्म: । पदोक्तवर्णविधिरसामर्थेऽपि स्यात्-तिष्ठतु दध्यशान त्वं शाकेन । एवं समास-नामधातु-कृत्-तद्धितेषु वाक्ये व्यपेक्षा । वृत्तावेकार्थीभाव: , शेषेषु पुनर्व्यपेक्षैव सामर्थ्यम् ॥१२२।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ सप्तमस्याध्यायस्य चतुर्थः पाद: समाप्तः ।।७।४।। ।। सप्तमोऽध्याय: समाप्तः ॥ Page #498 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् क्षितिधव ! भवदीयः क्षीरधारावल: रिपुविजययशोभिः श्वेत एवासिदण्डः । किमुत कवलितैस्तै: कज्जलैर्मालवीनां परिणतमहिमाऽसौ नीलिमानं बिभर्ति ।।२८।। [ समाप्तम् ] अपरं शुद्धिपत्रकम् । म्बाऽत्य बाऽत्य संस् २५७ ३३६ ३३६ ३६८ ४२६ संसनेमिः । परुत्नम् प्ररुत्तनम् दहरतोच सक्थ्यक्ष्णः सक्त्य्यक्षी सक्त्यि असक्त्यः असक्त्यिः सक्त्यक्ष्ण नेमि । परुनम परुत्तनम टवहर सश्याण सस्थ्यधी सस्थि । असक्थः अमक्थिः ४२७ Page #499 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः। सूत्रम् सूत्राङ्कः सूत्रम् सूत्राङ्क: अइउवर्ण-दे: ।१।२।४१|| अघोषे प्र-टः ।१।३।५०॥ अं अः-सौ ।शश८॥ अघोषे शिटः ।४।१४५॥ अं अः ४क-ट् ।१।१।१६।। अङप्रतिस्त-म्भः ।२।३।४१|| अंशं हारिणि ।७।१।१८२।। अङे हि-हनो-र्वात् ४।११३४।। अंशादृतो: ७/४|१४|| अङ्गानिरसने णिङ् ।३।४।३८।। अः सपत्न्याः ।७।१।११९।। अस्थाच्छन्त्रादेर ।६४।६।। अ: सृजिदृशो०।४।४।१११।। अच् ।५।१।४९॥ अ: स्थाम्नः ।६।१।२२।। अचः ।१।४।६९॥ अकखाद्य-वा।२।३१८०॥ अचि ।३।४।१५|| अकट्घिनोश्च रञ्जः ।४।२।५०॥ अचित्ताददेशकालात् ।६।३।२०६।। अकद्रू-ये ।७।४।६९।। अचित्ते टक् ।५।१।८३॥ अकमेरुकस्य ।२।२।९३।। अच्च् प्रा-श्च ।२।१।१०४।। अकल्पात् सूत्रात् ।६।२।१२०।। अजातेः पञ्चम्या: ।५।१।१७०।। अकालेऽव्ययीभावे ।३।२।१४६।। अजाते: शीले ।५।१।१५४|| अकेन क्रीडाजीवे ।३।११८१॥ अजातेन॒-वा ।७।३।३५॥ अक्लीबेऽध्वर्युक्रतोः ।३।१।१३९।। अजादिभ्यो धेनोः ।६।१।३४॥ अक्ष्णोऽप्राण्यङ्गे।७।३।८५|| अजादेः ।२।४।१६॥ अगारान्तादिकः।६।४/७५|| अज्ञाने ज्ञः षष्ठी ।२।२।८०॥ अगिलागिलगिल० ।३।२।११५।। अञ्च: ।२।४॥३॥ अग्निचित्या ।५।११३७॥ अञ्चोऽनर्चायाम् ।४।२।४६।। अग्नेश्च: ।५।१११६४॥ अञ्जनादीनां गिरौ ।३।२।७७|| अग्रहानुपदेशे०।३।११५॥ अञ्वर्ग-त: ।१।३।३३।। अघञ्क्य बल-वी।४।४।२।। अवर्गात्-न् ।१।२।४०॥ Page #500 -------------------------------------------------------------------------- ________________ श्रीसिहेमचन्द्रशब्दानुशासनमुप्तालावीसूत्राणामकाराद्यनुक्रमः। ४५१ अट्यर्तिसू-र्णोः ।३।४।१०॥ अड् धातोरा-ङा ।४।४।२९।। अणजेयेक-ताम् ।२।४।२०।। अणि ।७/४/५२|| अणिकर्मणिक्-तौ ।३।३।८८|| अणिगि प्राणिक० ।३।३।१०७|| अतः ।४।३।८२॥ अत: कृ-कमि-स्य ।२।३।५।। अतः प्रत्ययाल्लुक् ।४।२।८५।। अत: शित्युत् ।४।२।८९|| अत: स्यमोऽम् ।१।४/५७|| अत आ:-ये ।१।४।१।। अत इञ् ।६।१।३१।। अतमबादे-यर् ।७।३।११।। अतिरतिक्रमे च ।३।१।४५॥ अतोऽति रोरुः ।१।३।२०।। अतोऽनेकस्वरात् ।७।२।६।। अतो म आने ।४।४।११४। अतोरिथट् ।७१।१६१॥ अतोऽह्रस्य ।२।३।७३।। अत्र च ।७।१।४९।। अदसोऽकञायनणोः ।३।२।३३।। अदसो द: सेस्तु डौ ।२।१।४३।। अदिस्त्रियां०७१।१०७।। अदीर्घात्-ने ।१।३।३२।। अदुरुपसर्गा-ने: ।२।३।७७।। अदूरे एन: ।७।२।१२२।। अदृश्याधिके ।३।२।१४५।। अदेत:-क् ।१।४।४४॥ अदेवासुरादिभ्यो० ।६।३।१६४|| अदेशकालादध्या० ।६।४।७६।। अदोऽनन्नात् ।५।१।१५०|| अदो मुमी ।१।२।३५।। अदोरायनिः ।६।१।११३॥ अदोर्नदीमा-म्नः ।६।१।६७|| अद्यतनी ।५।२।४॥ अद्यतनी-महि ।३।३।११।। अद्यतन्यां वा-ने ।४।४।२२।। अद्यर्थाच्चाधारे ।५।१।१२।। अद्-व्यञ्जनात् स-लम् ।३।२।१८।। अद् व्यञ्जने ।२।१।३५।। अधण-सः ।१।१।३२।। अधरापराच्चात् ।७।२।११८॥ अधर्म-क्षत्र-त्रि-याः ।६।२।११।। अधश्चतुर्थात् तथोधः ।२।१।७९। अधातुवि-म ।१।१।२७|| अधातूदृदितः ।२।४।२।। अधिकं तत्सं-डः ७।१११५४|| अधिकेन भूयसस्ते ।२।२।१११।। अधीष्टौ ।५।४।३२।। अधे: प्रसहने ।३।३।७७|| अधे: शीङ्स्थास० ।२।२।२०|| Page #501 -------------------------------------------------------------------------- ________________ ४५२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । अधेरारूढे ।७।१।१८७॥ अध्यात्मादिभ्य इकण् ।६।३।७८॥ अध्वानं येनौ ।७।१।१०३।। अनः ।७३।८८॥ अनक् ।२।११३६।। अनजिरादि-तौ ।३।२।७८।। अनञ: क्त्वो यप् ।३।२।१५४।। अनञो मूलात् ।।४।५८॥ अनट् ।५।३।१२४|| अनडुहः सौ ।१।४।७२।। अनतोऽन्तोदात्मने ।४।२।११४।। अनतो लुप् ।१।४।५९।। अनतो लुप् ।३।२।६॥ अनत्यन्ते ।७३।१४॥ अनद्यतने र्हिः ।७।२।१०१॥ अनद्यतने श्वस्तनी ।५।३।५।। अनद्यतने ह्यस्तनी ।५।२।२।। अननो: सनः ।३।३।७०|| अनन्तः प-यः ॥१।११३८|| अनपत्ये ७४/५५|| अनरे वा ।६।३।६१॥ अनवर्णा नामी ।१।१६।। अनाङ्माङो-छः ।१।३।२८।। अनाच्छादजा-वा ।२।४|४७।। अनातो नश्चान्त-स्य ।४।१।६९।। अनादेशादे-त: ।४।१।२४।। अनाम्न्यद्वि: प्लुप् ।६।४।१४१।। अनामस्वरे नोन्तः ।१।४।६४॥ अनार्षे वृद्ध-ष्यः ।२।४/७८॥ अनिदम्यणपवादे० ।६।१।१५।। अनियो-वे ।।२।१६।। अनीनाट्य-त: ।७४।६६।। अनुकम्पा-त्योः ।७।३।३४॥ अनुग्वलम् ।७।१।१०२।। अनुनासिके च-ट् ।४।१।१०८।। अनुपदं बद्धा ।७।१९६।। अनुपद्यन्वेष्टा ।७।१।१७०॥ अनुपसर्गाः क्षीबो०।४।२।८०।। अनुब्राह्मणादिन् ।६।२।१२३॥ अनुशतिकादीनाम् ।७।४।२७।। । अनेकवर्णः सर्वस्य ।७।४।१०७।। अनो: कमितरि ७११८८॥ . अनो: कर्मण्यसति ।३।३।८१।। अनोऽटये ये ७४/५१|| अनोर्जनेर्डः ।५।१।१६८|| अनोर्देशे उप ।३।२।११०॥ अनो वा ।२।४।११।। अनोऽस्य ।२।१।१०८|| अन्त:पूर्वादिकण् ।६।३।१३७।। अन्तर्द्धि: ।५।३।८९॥ अन्तर्बहि-म्नः ।७।३।१३२।। अन्तो नो लुक् ।४।२।९४।। Page #502 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४५३ अन्यत्यदादेरा: ।३।२।१५२।। अन्यथैवंकथ-कात् ।५।४/५०|| अन्यस्य ।४।१८।। अन्यो घोषवान् ।१।१।१४।। अन्वापदे; ।३।३।३४॥ अन् स्वरे ।३।२।१२९।। अप: ।१।४।८८|| अपचितः ।४।४।७७।। अपञ्चमा-ट् ।१।९।११।। अपण्ये जीवने ७१।११०॥ अपस्किरः ।३।३।३०॥ अपाच्चतुष्पा-र्थे ।४।४।९५॥ अपाच्चायश्चिः क्तौ ।४।२।६६।। अपायेऽवधिरपादा०।२।२।२९।। अपील्वादेर्वहे ।३।२।८९॥ अपोऽद् भे।२।१४।। अपोनपादपा-त: ।६।२।१०५॥ अपो यञ् वा ।६।२।५६।। अपो ययोनिमतिचरे ।३।२।२८॥ अप्रत्यादावसाधुना ।२।२।१०१|| अप्रयोगीत् ।१।१।३७॥ अप्राणिनि ।७।३।११२।। अप्राणिपश्वादेः ।३।१।१३६।। अब्राह्मणात् ।६।१।१४१॥ अभक्ष्याच्छादने वा०६।२।४६॥ अभिनिष्क्रामति० ।६।३।२०२।। अभिनिष्ठान: ।२।३।२४।। अभिव्याप्तौ-जिन् ।५।३।९०|| अमेरीश्च वा ।७।१।१८९।। अभ्यमित्रमीयश्च ।७।१।१०४।। अभ्यम् भ्यस: ।२।१।१८|| अभ्रादिभ्यः |७२।४६।। अभ्वादे-सौ ।१।४।९०|| अमद्रस्य दिश: ।७।४।१६।। अमव्ययीभाव-म्या: ।३।२।२।। अमा त्वामा ।२।१२४|| अमाव्ययात् क्यन् च ।३।४।२३।। अमूर्धमस्तका-मे ।३।२।२२।। अमोऽकम्यमिचमः ।४।२।२६।। अमोऽधिकृत्य ग्रन्थे ।६।३।१९८।। ।। अमोऽन्तावोंधसः ।६।३।७४|| अमौ मः ।२।१।१६॥ अयज्ञे स्त्र: ।५।३।६८॥ अयदि श्रद्धा-नवा ।५।४।२३।। अयदि स्मृ-न्ती ।५।२।९।। अयमियं पुं-सौ ।२।१।३८॥ अयि र: ।४।१।६॥ अरण्यात् पथि-रे ।६।३।५१॥ अरीहणादेरकण् ।६।२।८३।। अरुर्मनश्च-च्चौ ।७।२।१२७॥ 'अरो: सुपि रः ।।३।५७|| अझै च ।१४।३९।। Page #503 -------------------------------------------------------------------------- ________________ ४५४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । अतिरीव्लीह्री-पुः ।४।२।२१|| अर्थपदपदोत्तर-ण्ठात् ।६।४।३७|| अर्थार्थान्ता-त् ।७।२।८|| अर्धपूर्वपदः पूरण: ।१।१।४२।। अर्धात् परि-दे: ।७४।२०॥ अर्धात् पलकं-त् ।६।४।१३४।। अर्धाद् यः ।६।३।६९॥ अर्हतस्तो न्त च ।७।१।६।। अर्हम् ।।१।१।। अहें तृच् ।५।४।३७|| अर्होऽच् ।५।१।९१॥ अलाब्वाश्व-सि ।७।१।८४॥ अलुपि वा ।२।३।१९।। अल्पयूनो: कन् वा ।७।४।३३।। अल्पे ।३।२।१३६।। अव: स्वपः ।२।३।५७|| अवक्रये ।६।४।५३॥ अवयवात् तयट् ।७।१।१५१॥ अवर्णभो-धि: ।१।३।२२॥ अवर्णस्याम: साम् ।१।४।१५।। अवर्णस्ये-रल् ।१।२।६।। अवर्णादश्नो-ड्योः ।२।१।११५।। अवर्णेवर्णस्य ।७।४।६८|| अवर्मणो-त्ये ।७४/५९॥ अवहसासंस्रो: ।५।११६३।। अवाच्चाश्रयो-रे ।२।३।४२।। अवात् ।३।३।६७|| अवात् ।५।३।६२।। अवात् कुटा-ते ।७१।१२६।। अवात् तृस्तृभ्याम् ।५।३।१३३।। अविति वा ।४।१।७५|| अवित्परोक्षा-रेः ।४।१।२३।। अविदूरेऽभे: ।४।४।६४।। अविवक्षिते ।५।२।१४॥ अविशेषणे-दः ।२।२।१२२।। अवृद्धादोर्नवा ।६।१।११०॥ अवृद्धेर्गृह्णति गर्यो ।६।४।३४।। अव: संघा-टम् ।७।१।१३२|| अवेर्दुग्धे-सम् ।६।२।६॥ अवौ दाधौ दा ।३।३।५॥ अव्यक्तानु-श्च ।७।२।१४५॥ अव्यजात् थ्यप् ।७१।३८।। अव्ययं प्रवृ-भिः ।३।११४८।। अव्ययम् ।३।१।२१|| अव्ययस्य ।३।२।७॥ अव्ययस्य कोऽद् च ।७३।३१॥ अव्याप्यस्य मुचे०।४।१।१९।। अशवि ते वा ।३।४।४।। अशित्यस्सन्-टि ।४।३।७७|| अशिरसोऽशीर्षश्च ।७।२|७|| अशिशो: ।२।४८॥ अश्च वाऽमावा०।६।३।१०४।। Page #504 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । ४५५ अस्थूलाच्च नसः |७|३|१६१।। अस्पष्टाव - वा | १|३|२५|| अस्मिन् |७|३|२|| अस्य ङयां लुक् | २|४|८६|| अस्यादेरा: परोक्षायाम् |४| ११६८|| अश्चैकादेः |७|१|५|| अश्रद्धामर्षे - प |५|४|१५|| अश्वत्थादेरिकण् ||६|२|९७|| अश्ववडवपू-राः ।३।१।१३१॥ अश्वादेः |६|१|४९|| अषडक्षा - नः | ७|१|१०६ || अषष्ठीतृती- र्थे |३|२| ११९ || अष्ट औ जस्-शसोः | १|४|५३|| असंभवाजिनैक० | २|४|५७|| असंयोगादोः ।४।२।८६|| असकृत् संभ्रमे |७|४|८२।। असत्काण्ड-त् ।२|४|५६|| असत्त्वाराद० | २|२|१२०|| असत्त्वे ङसेः | ३|२|१०|| असदिवा-म् | २|१|२५|| असमानलोपे ङे ।४।१|६३॥ असरूपोप- क्तेः | ५|१|१६|| असहनञ्वि-भ्यः ।२|४|३८|| अको वाक | २|१|४४|| असूर्योग्राद् दृशः ।५।१।१२६|| असो-ङसिवू-टाम् |२|३|४८|| अस् च लौल्ये ।४।३।११५।। अस्तपोमाया-विन् |७|२|४७|৷ अस्तिब्रुवोर्भूवचाव० |४|४|१|| अस्ते: सि-ति | ४ | ३ |७३|| अस्त्रीशूद्रे-वा |७|४|१०१ ॥ अस्याऽयत्त-नाम् |२|४|११ ॥ अस्वयंभुवोऽव् |७|४|७० ॥ अस्वस्थगुणैः |३|१|८७|| अन्पञ्चमस्य- |४|१|१०७|| अहरादिभ्योऽञ् |६|२|८७|| अहीयरुहो-ने |७|२|८८|| अह्नः |२|१|७४ | अह्नः |७|३|११६ | अह्ना ग-नञ् |७|१|८५|| आ अम्शसोता | १|४|७५ || आः खनिसनिजनः |४|२|६०|| आकालिक-न्ते |६|४|१२८|| आख्यातर्युपयोगे |२| २|७३ ॥ आगुणावन्यादेः |४|१|४८|| आग्रहायण्यश्व-कणू |६|२|९९|| आङः |४|४|१२०॥ आङः क्रीडमुषः ।५।२।५१ || आङः शीले |५|१|१६|| आङल्पे | ३|१|४६ ॥ आङावधौ |२|२|७०॥ आङो ज्योतिरुमे | ३|३|५२|| Page #505 -------------------------------------------------------------------------- ________________ ४५६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । आङोऽन्धूधसोः ।४।१।९३।। आङो यमहन:-च ।३।३।८६।। आङो यि ।४।४।१०४॥ आङो युद्धे ।५।३।४३॥ आङो रुप्लो: ।५।३।४९|| आ च हौ ।४।२।१०१।। आत् ।२।४।१८।। आत ए: कृञौ ।४।३।५३॥ आतामाते-दिः ।४।२।१२१।। आ तुमोऽत्या-त् ।५।१।१।। आतो डोऽह्वावाम: ।५।११७६।। आतो नेन्द्र-स्य ।७।४।२९।।। आतो णव औः ।४।२।१२०॥ आत्मनः पूरणे ।३।२।१४॥ आत्रेयाद् भारद्वाजे ।६।१।५२।। आत्संध्यक्षरस्य ।४।२।१।। आथर्वणिका-च ।६।३।१६७|| आदितः ।४|४/७१|| आदेश्छन्दसः प्रगाथे।६।२।११२।। आद्यद्वितीय-षाः ।।१।१३।। आद्यात् ।६।१।२९।। आद्यादिभ्यः ।।२।८४॥ आद्योंऽश एकस्वरः ।४।१।२।। आ द्वन्द्वे ।२।२।३९॥ आ द्वेरः ।२।१।४१॥ आधाराच्चोप-रे ।३।४।२४॥ आधारात् ।५।१।१३७|| आधारात् ।५।४।६८|| आधिक्यानुपूर्थे ।७४।७५।। आनायो जालम् ।५।३।१३६।। आनुलोम्येऽन्वचा ।५।४।८८॥ आपत्यस्य क्यच्च्योः ।२।४।९१॥ आपो डितां-याम् ।१।४।१७|| आप्रपदम् ।७।११९५॥ आबाधे ।७।४।८५|| आभिजनात् ।६।३।२१४|| आम आकम् ।२।१।२०।। आम: कृगः ।३।३७५॥ आमन्ताल्वाय्येत्नावय् ।४।३।८५।। आमन्त्रये ।२।२॥३२॥ आमयादीर्घश्च ।७।२।४८।। आमो नाम् वा ।१।४।३१।। आयस्थानात् ।६।३।१५३।। आ यात् ।७२।२।। आयुधादिभ्यो-दे: ।५।१।९४।। आयुधादीयश्च ।६।४।१८।। आरम्भे ।५।१।१०॥ आरादथैः।२।२।७८॥ आ रायो व्यञ्जने ।२।१।५।। आर्यक्षत्रियाद्वा ।२।४।६६॥ आशिषि तु-तङ् ।४।२।११९।। आशिषि नाथ: ।३।३।३६।। Page #506 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४५७ आशिषि हन: ।५।१।८०॥ आशिषीण: ।४।३।१०७|| आशिष्याशी:पञ्चम्यौ ।५।४।३८।। आशी: क्यात्-सीमहि ।३।३।१३। आशीराशा-गे।३।२।१२०॥ आश्वयुज्या अकञ्।६।३।११९।। आसनः ।७४।१२०॥ आसन्नादूरा-र्थे ।३।१।२०॥ आसीनः ।४।४।११५|| आसुयु-मः ।५।१।२०।। आस्तेयम् ।६।३।१३१|| आस्यटिव्रज्यज: क्यप् ।५।३।९७|| आहावो निपानम् ।५।३।४४।। आहिताग्न्यादिषु ।३।१।१५३।। आही दूरे ।७।२।१२०॥ इकण् ।६।४।१।। इकण्यथर्वणः ।७।४।४९।। इकिश्तिव स्वरूपार्थे ।५।३।१३८।। इको वा ।४।३।१६।। इडित: कर्तरि ।३।३।२२।। इडितो व्यञ्जना-त् ।५।२।४४|| इडोऽपादाने-द्वा ।५।३।१९।। इच्चापुंसो-रे ।२।४।१०७॥ इच्छार्थे कर्मण: सप्तमी ।५।४।८९।। इच्छार्थे सप्तमीपञ्चम्यौ ।५।४।२७|| इच्यस्वरे दी-च्च ।३।२।७२।। इच् युद्धे ।७।३।७४॥ इञ इत: ।२।४७१।। इञः ७४|११|| इट ईति ।४।३।७१॥ इट् सिजाशिषो-ने।४।४।३६।। इडेत्पुसि-लुक् ।४।३।९४।। इण: ।२।११५१|| इणिकोर्गाः ।४।४।२३।। इणोऽभ्रषे ।५।३।७५।। इतावतो लुक् ।७।२।१४६।। इतोऽक्त्य र्थात् ।२।४।३२।। इतोऽतः कुतः |७२।९०॥ इतोऽनिञः ।६।१।७२।। इदंकिमीत्की ।३।२।१५३॥ इदंकिमो-स्य ।७१११४८|| इदमः ।२।१।३४|| इदमदसोऽक्येव ।।४।३।। इदुतोऽस्त्रे-त् ।१।४।२१|| इन: कच् ।७।३।१७०।। इन् ङीस्वरे लुक् ।१।४।७९॥ इन्द्रियम् ।७।१।१७४|| इन्द्रे ।१२।३०॥ इन्ध्यसंयोगा-द्वत् ।४।३।२१।। इन्हन्-स्योः ।१।४।८७|| इरंमदः ।५।१।१२७|| इर्दरिद्रः ।४।२।९८|| Page #507 -------------------------------------------------------------------------- ________________ ४५८ श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । इर्वृद्धिमत्यविष्णौ | ३ | २|४३|| इलश्च देशे |७|२|३६| इवर्णादे-लम् |१|२|२१|| इवृध-सनः |४|४|४७॥ इश्व स्थादः |४|३|४१|| इषोऽनिच्छायाम् ।५।३।११२|| इष्टादेः |७|१|१६८|| इसासः शासोव्यञ्जने | ४|४|११८ || इसुसोर्बहुलम् |७|२|१२८|| ईषोमवरुणेऽग्नेः | ३|२|४२|| ईगितः ।३।३।९५|| ईङौ वा | २|१|१०९|| ई च गणः |४|१|६७|| ईतोऽकञ् ।६।३।४१।। ईदूदे-नम् | १|२|३४|| ईनञ् च |६|४|११४॥ ईनयौ चाशब्दे |६| ३ | १२९|| ईनेऽध्वात्मनोः | ७|४|४८|| सोऽह्नः क्रतौ |६| २|२१|| ः ७|१|२८|| "ईय: स्वसुश्च |६|१|८९| ईयकारे | ३|२|१२१।।। ईयसोः *।७|३१७७|| ई व्यञ्जनेऽपि | ४ | ३ | ९७|| ईशीड : - मोः | ४|४|८७|| ईवाववर्ण-स्य |४| ३|१११॥ ईषद्गुणवचनैः | ३ | ३|६४|| ई३वा | १|२|३३|| उ:पदान्तेऽनूत् ।२।१।११८|| उक्ष्णो लुक् |७|४|५६|| उणादयः १५/२/९३ ॥ उत और्विति व्य-द्वेः |४|३|५९ | उति शवर्हा-भे | ४|३|२६|| उतोऽनुडुच्चतुरो वः | १|४|८१|| उतोsप्राणिनउत्करादेरीयः उत्कृष्टेऽनूपेन | २|२|३९|| -ऊङ् |२|४|७३॥ : १६/२/९१ || उत्तरादाहञ् |६|३|५|| उत्थापनादेरीयः ।६।४|१२१|| उत्पातेन ज्ञाये | २|२|५९|| उत्सादेरञ् |६|१|१९|| उत्स्वराद्-पात्रे ।३।३।२६|| उदः पचि-दे: |५|२|२९|| उदः श्रे: |५|३|५३|| उद: स्थास्तम्भः सः | १|३|४४ || उदकस्योदः पेषंधि-ने | ३|२| १०४ उदग्ग्रामाद्यमः | ६ |३|२५|| उदङ्को तोये | ५ | ३ | १३५|| उदच उदीच् | २|१|१०३ ।। उदन्वानब्धौ च | २|१|९७|| उदरे त्विकणाद्यूने | ७|१|१८१ ।। उदश्वरः साप्यात् | ३ | ३|३१|| Page #508 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४५९ उदित: स्वरान्नोऽन्तः ।४।४।९८।। उदितगुरो -ब्दे ।६।२।५।। उदुत्सोरुन्मनसि ।७।१।१९२।। उदोऽनूर्वे हे ।३।३।६२।। उद्यमोपरमौ ।४।३।५७|| उपज्ञाते।६।३।१९१|| उपत्यका-ऽधित्यके ।७।१।१३१।। उपपीडरुध-म्या ।५।४।७५।। उपमानं सामान्यैः ।३।१११०१।। उपमानसहित-रो: ।२।४।७५।। उपमेयं व्याघ्रा-क्तौ ।३।१११०२।। उपसर्गस्यानि-ति ।१।२।१९।। उपसर्गस्यायौ ।२।३।१००॥ उपसर्गात् ।७।३।१६२।। उपसर्गात् खल्घञोश्च ।४।४।१०७|| उपसर्गात् सुग्-त्वे ।२।३।३९।। उपसर्गादध्वनः ।७३।७९।। उपसर्गादस्योहो वा ।३।३।२५।। उपसर्गादात: ।५।३।११०॥ उपसर्गादातो-श्य: ।५।११५६।। उपसर्गादहो ह्रस्व: ।४।३।१०६।। उपसर्गाद: कि: ।५।३।८७|| उपसर्गादिव ।२।२।१७।। उपसर्गाद्देव-श: ।५।२।६९।। उपाजेऽन्वाजे ।३।१।१२।। उपाज्जानुनीवि-ण ।६।३।१३९।। उपात् ।३।३।५८॥ उपात् किरो लवने ।५।४।७२।। उपात् स्तुतौ ।४।४।१०५।। उपात् स्थः ।३।३।८३॥ उपाद्भूषासमवाय-रे ।४।४।९२|| उपान्त्यस्यासमा-डे ।४।२।३५।। उपान्वध्यावस: ।२।२।२१।। उपायाधस्वश्च ।७।२।१७०|| उपेनाधिकिनि ।२।२।१०५।। उप्ते ।६।३।११८।। उभयाद् द्युस् च ।७।२।९९|| उमोर्णाद्वा ।६।२।३७|| उरसोऽग्रे ।७।३।११४॥ उरसो याणौ ।६।३।१९६।। उवर्णयुगादेर्यः ।७।१।३०॥ उवर्णात् ।४।४।५८॥ उवर्णादावश्यके ।५।१।१९।। उवर्णादिकण् ।६।३।३९|| उश्नोः ।४।३।२।। उषासोषस: ।३।२।४६।। उष्ट्रमुखादयः ।३।१।२३।। उष्ट्रादकञ् ।७।१।१८५।। उष्णादिभ्य: कालात् ।६।३।३३।। ऊङः ।३।२।६७|| Page #509 -------------------------------------------------------------------------- ________________ ४६० श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । ऊँ चोञ् ।।२।३९।। ऊटा ।१।२।१३।। ऊढायाम् ।२।४।५१|| ऊदितो वा ।४।४।४२।। ऊद् दुषो णौ ।४।२।४०॥ ऊनः ।२।४/७|| ऊनार्थपूर्वाद्यैः ।३।११६७|| ऊर्जा विन्-न्त: ।७।२।५।। ऊर्णाहंशुभमो युस् ।७।२।१७|| ऊर्ध्वात् पू:-शुष: ।५।४।७०॥ ऊर्ध्वादिभ्यः कर्तुः ।५।१।१३६।। ऊर्ध्वादिरिष्टा-स्य ।७।२।११४।। ऊर्याद्यनु-तिः ।३।१।२।। ऋलति-वा ।१।२।२॥ ऋः शृदुप्रः ।४।४।२०।। ऋक्पू:पथ्यपोऽत् ।७।३।७६।। ऋक्सामर्दी-वम् ।७।३।९७॥ ऋगृद्विस्वरया० ।६।३।१४४|| ऋच: श्शसि ।३।२।९७|| ऋचि पाद:-दे ।२।४।१७|| ऋणाद्धेतोः ।२।२।७६।। ऋणे प्र-र ।१।२।७|| ऋत इकण् ।६।३।१५२।। ऋतः ।४।४/७९।। ऋत: स्वरे वा ।४।३।४३।। ऋतां विद्यायो-न्धे ।३।३।३७।। ऋते तृ-से ।१।२।८।। ऋते द्वितीया च ।२।२।११४।। ऋतेमय: ।३।४।३।। ऋतो डुर् ।१।४।३७|| ऋतोऽत् ।४।१।३८॥ ऋतो र:-नि ।२।१२।। ऋतो रस्तद्धिते ।१२।२६।। ऋतो री ।४।३।१०९॥ ऋतो वा तौ च ।।२।४|| ऋत्तृषमृषकृश-सेट् ।४।३।२४।। ऋत्यारु-स्य ।।२।९।। ऋत्वादिभ्योऽण् ।६।४।१२५।। ऋत्विदिश्-ग: ।२।१।६९।। ऋददितः ।।४/७०।। ऋदित्तरतम-श्च ।३।२।६३।। ऋदुपान्त्याद-च: ।५।११४१।। ऋदुशनस्पु-र्डाः ।१।४।८४।। ऋवर्णस्य ।४।२।३७॥ ऋद्धनदीवंश्यस्य ।३१२।५॥ ऋध ई ।४।१११७|| ऋनरादेरण ।६।४।५।। ऋनित्यदितः ।७।३।१७१॥ ऋफिडादीनां-ल: ।२।३।१०४।। ऋमतां री ।४।१।५५॥ Page #510 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४६१ ऋ-र ल-लं-षु ।२।३।९९।। ऋवर्णव्यञ्ज-घ्यण् ।५।१।१७|| ऋवर्णश्यूणुगः कितः ।४।४।५७।। ऋवर्णात् ।४।३।३६।। ऋवर्णोवर्ण-लुक् ।७४/७१।। ऋवर्णोवर्णा-च ।७।३।३७|| ऋवृव्येद इट् ।४।४।८०॥ ऋश्यादेः कः ।६।२।९४|| ऋषभोपा-ज्य: ।७।११४६।। ऋषिनाम्नो: करणे ।५।२।८६।। ऋषिवृष्ण्यन्धककुरु० ।६।१।६१|| ऋषेरध्याये ।६।३।१४५॥ ऋषौ विश्वस्य मित्रे ।३।२।७९।। ऋस्मिपूङञ्जशौ-प्रच्छः ।४।४।४८|| ऋहीघ्राध्रा-र्वा ।४।२।७६॥ ऋतां विडती४।४।११६।। ऋदिच्छिस्तम्भू-वा ।३।४।६५।। ऋल्वादेरे-प्र।४।२।६८॥ ऋस्तयोः ।१।२।५।। लत-वा ।१।२।३।। लत्याल् वा ।।२।११॥ लदिद्युतादि ।३।४।६४॥ लूदन्ता-नाः ।१।१७॥ ए ऐ ओ औ-रम् ।।१८॥ ए: ११४/७७|| एकद्वित्रि-ता: ।१।१।५॥ एकद्विबहुषु ।३।३।१८।। एकधातौ कर्म-ये ।३।४।८६।। एकशालाया-इक: ।७।१।१२०॥ एकस्वरात् ।६।२।४८॥ एकस्वरादनु-त: ।४।४।५६।। एकागाराचौरे ।६।४।११८|| एकात्-स्य ।७।२।१११।। एकादश-षोडश० ।३।२।९१।। एकादाकि-ये ।७।३।२७|| एकादेः कर्मधारयात् ।७।२।५८।। एकार्थं चानेकं च ।३।१।२२।। एकोपसर्गस्य च घे।४।२।३४।। एजे: ।५।१।११८॥ एण्या एयञ् ।६।२।३८॥ एतदश्च-से ।१।३।४६॥ एताः शितः ।३।३।१०।। एत्यकः ।२।३।२६।। एत्यस्तेर्वृद्धिः ।४।४।३०॥ एदापः ।।४।४२॥ एदैतोऽयाय् ।१।१॥२३॥ एदोत:-लुक् ।१।२।२७|| एदोद्देश एवेयादौ ।६।१।९।। एदोदभ्यां-र: ४३५|| एद् बहुस्भोसि ।११४|४|| एयस्य ।७४।२२।। एयेऽग्नायी ।३।२।५२।। Page #511 -------------------------------------------------------------------------- ________________ ४६२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। एये जिह्माशिनः ।७।४।४७॥ एषामीळञ्जनेऽदः ।४।२।९७।। एष्यत्यवधौ-गे ।५।४।६।। एष्यदृणेन: ।२।२।९४॥ ऐकायें ।३।२।८|| ऐदौत्-रैः ।१।२।१२।। ऐषम:परु-र्ष ।७।२।१००॥ ऐषमोह्य:श्वसो वा ।६।३।१९|| ओज:सहो-ते ।६।४।२७|| ओजोञ्ज:स-ष्टः ।३।२।१२।। ओजोऽप्सरस: ।३।४।२८|| ओत औः ।१।४।७४।। ओत: श्ये ।४।२।१०३॥ ओदन्तः ।।२।३७|| ओदौतोऽवाव् ।१।२।२४।। ओम: प्रारम्भे ।७४।९६॥ ओमाङि ।१२।१८॥ ओर्जाऽन्तस्था-र्णे।४।।६०|| ओष्ठ्यादुर् ।४।४।११७|| औता ।१।४।२०॥ औदन्ताः स्वराः ।१।१४।। औरी ।।४।५६।। कंशंभ्यां-भम् ।७।२।१८।। कंसार्धात् ।६।४।१३५॥ कंसीयात् ञ्यः ।६।२।४१॥ ककुदस्या-म् ।७।३।१६७|| कखोपान्त्य-दोः ।६।३।५९|| कगेवनूजनै-रञ्जः ।४।२।२५।। कङश्वञ् ।४।१।४६।। कच्छाग्निवक्त्र-दात् ।६।३।६०।। कच्छादेर्नुनृस्थे ।६।३।५५|| कच्छ्वा डुरः ।७।३।३९॥ कटः ।७।१।१२४|| कटपूर्वात्प्राचः ।६।३।५८|| कठादिभ्यो वेदे लुप् ।६।३।१८३।। कडारादय: कर्म० ।३।१११५८॥ कणेमनस्तृप्तौ ।३।१।६।। कण्ड्वादेस्तृतीयः ।४।१।९।। कतरकतमौ-ने ।३।१।१०९।। कत्रिः ।३।२।१३३॥ कत्र्यादेश्चैयकञ् ।६।३।१०।। कथमित्थम् ।७।२।१०३।। कथमि सप्तमी च वा ।५।४।१३।। कथादेरिकण् ।७।१।२१|| कदाकॉर्नवा ।५।३।८|| कन्थाया इकण् ।६।३।२०।। कन्यात्रिवेण्या:-च ।६।१।६२।। कपिज्ञातेरेयण् ।७।१।६५॥ कपिबोधा-से ।६।११४४|| कपेगोत्रे ।२।३।२९॥ Page #512 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४६३ कबरमणि-दे: ।२।४।४२।। कमेर्णिङ् ।३।४।२।। कम्बलान्नाम्नि ।७।१।३४।। करणं च ।२।२।१९।। करणक्रियया कचित् ।३।४।९४|| करणाद्यजो भूते ।५।१।१५८॥ करणाधारे ।५।३।१२९।। करणेभ्य: ।५।४।६४।। कर्कलोहि-च ।७।१।१२२।। कर्णललाटात्कल् ।६।३।१४१|| कर्णादेर्मूले जाहः ।७।१।८८।। कर्तरि ।२।२।८६॥ कर्तरि ।५।१।३॥ कतर्यनदभ्य: शव् ।३।४।७१।। कर्तुः विप्-डित् ।३।४।२५।। कर्तुः खश् ।५।१।११७॥ कर्तुर्जीवपुरुषा-ह: ।५।४।६९।। कर्तुर्णिन् ।५।१।१५३।। कर्तुर्व्याप्यं कर्म ।२।२।३॥ कर्तृस्थांमूर्ताप्यात् ।३।३।४०॥ कर्मजा तुचा च ।३।१।८३।। कर्मण: संदिष्टे ।७।२।१६७।। कर्मणि ।२।२।४०॥ कर्मणि कृतः ।२।२।८३।। कर्मणोऽण् ।५।३।१४।। कर्मण्यग्न्यर्थे ।५।१।१६५॥ कर्मवेषाद् यः ।६।४।१०३॥ कर्माभिप्रेय: संप्रदा० ।२।२।२५।। कलापिकुथु-ण: ।७।६।२४॥ कलाप्यश्वत्थ-कः ।६।३।११४।। कल्यग्नेरेयण ।६।१।१७।। कल्याण्यादेरिन् चा० ।६।१।७७|| कवचिह-कण् ।६।२।१४।। कवर्गकस्वरवति ।२।३।७६।। कष: कृच्छ्रगहने ।४।४।६७|| कषोऽनिट: ।५।३।३।। कष्टकक्षकृच्छ्र-णे ।३।४।४१।। कसमासे-द्धः ।१।१।४१॥ क-सोमात् ट्यण ।६।२।१०७|| काकतालीयादयः १७।१।११७|| काकवौ वोष्णे ।३।२।१३७|| काकाद्यैः क्षेपे ।३।१।९०॥ काक्षपथोः ।३।२।१३४|| काण्डाऽऽण्डभाण्डा० |७२।३८॥ काण्डात् प्रमा-।।२।४।२४॥ कादिर्व्यञ्जनम् ।१।१।१०॥ कामोक्तावकञ्चिति ।५।४।२६।। कारकं कृता ।३।११६८॥ कारणम् ।५।३।१२७|| कारिका स्थित्यादौ ।३।१।३।। कार्षापणा-वा ।६।४।१३३॥ काल: ।३।११६०॥ Page #513 -------------------------------------------------------------------------- ________________ ४६४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । कालवेलासमये-रे ।५।४।३३॥ कालस्यानहोरात्राणाम् ।५।४।७।। कालहेतु-गे।७।१।१९३।। कालाजटाधा-पे ।७।२।२३।। कालात् ।७।३।१९।। कालात् तनतरतम० ।३।२।२४|| कालात् परि-रे ।६।४।१०४।। कालाद् भववत् ।६।२।१११।। कालाद् यः ।६।४।१२६।। कालाध्वनोप्प्तौ ।२।२।४२।। कालाध्वमा-णाम् ।२।२।२३।। काले कार्ये-वत् ।६।४।९८॥ कालेन तृष्य-रे ।५।४।८२।। काले भानवाऽऽधारे ।२।२।४८।। कालो द्विगौ च मेयैः ।३।११५७|| काशादेरिल: ।६।२।८२।। काश्यप-कौ-च्च ।६।३।१८८॥ काश्यादेः ।६।३।३५|| कासूगोणीभ्यां तरट् ।७।३।५०|| किंयत्तत्सर्व-दा ।७।२।९५|| किंवृत्ते लिप्सायाम् ।५।३।९।। किंवृत्ते सप्तमी-न्त्यौ ।५।४।१४।। किंयत्तद्बहोर: ।५।१।१०१॥ किंकिलास्त्यर्थ-न्ती ।५।४।१६।। किं क्षेपे ।३।१।११०॥ किंत्याद्ये-स्याम् ।७३।८।। कित: संशयप्रतीकारे ।३।४।६।। किम: क-च ।२।१।४०॥ किमद्व्यादि-तस् ।७।२।८९।। किरो धान्ये ।५।३।७३॥ किरो लवने ।४।४।९३॥ किशरादेरिकट् ।६।४।५५|| कुक्ष्यात्मोदरा-खि: ।५।१।९०|| कुादे यन्य: ।६।११४७ कुटादेर्डिद्वदणित् ।४।३।१७|| कुटिलिकाया अण् ।६।४।२६।। कूटीशुण्डाद् र: ।७३।४७।। कुण्ड्यादिभ्यो यलु० ।६।३।११।। कुत्वा डुपः ।७।३।४९।। कुत्सिताल्पाज्ञाते ।७।३।३३।। कुन्त्यवन्ते: स्त्रियाम् ।६।१।१२।। कुप्यभिद्यो-म्नि ।५।१।३९।। कुमहद्भ्यां वा ।७।३।१०८।। कुमार: श्रमणादिना ।३।१।११५।। कुमारशीर्षाण्णिन् ।५।१।२८।। कुमारीक्रीड-सो: ।७।३।१६।। कुमुदादेरिकः ।६।२।९६।। कुरुछुरः ।२।१।६६॥ कुरुयुगंधराद् वा ।६।३।५३॥ कुरोर्वा ।६।१।१२२।। कुर्वादेर्यः ।६।१।१००॥ कुलकुक्षि-रे ।६।३।१२।। Page #514 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । ४६५ कुलटाया वा | ६ | ११७८|| कुलत्थकोपान्त्यादण् ।६।४|४| कुलाख्यानाम् |२|४|७९|| कुलाज्जल्पे |७|१|८६|| कुलादीनः |६|१|९६|| कुलालादेरकञ् |६|१|९४ || कुलिजाद्वा लुप् च | ६|४|१६५|| कुल्मासादण् |४|१|१९५।। कुशलायु- याम् | २|३|९७|| कुशले |६|३|९५|| कुशाग्रादीयः | ७|१|११६॥ कुषिरञ्जेर्व्याप्ये च | ३ | ४|७४|| कुसीदादिकट् | ६|४|३५ ॥ कूलादुद्रुजोद्वहः |५|१|१२२| कूलाभ्रकरी - षः | ५ | १ | ११० ॥ कृगः प्रतियत्ने |२| २|१२|| कृगः शचवा | ५|३|१०० || कृगः सुपुण्य-त् । ५|१|१६२।। कृगोऽव्ययेना- मौ | ५ | ४|८४|| गो नवा | ३|१|१०|| कृगो यि च |४| २|८८ || कृग्ग्रहो - वात् | ५ | ४|६१ || कुगूतनादेरुः | ३ | ४ |८३ || कृतचृतनृत- - र्वा | ४|४|५०|| कृताद्यैः |२|२|४७|| कृतास्मरणा - क्षा |५|२|११|| कृति |३|१|७७|| कृते |६|३|१९२|| कृत्यतुल्या-त्या | ३|१|११४|| कृत्येऽवश्यमो लुक् । ३।२।१३८|| कृत्यस्य वा | २|२|८८|| कृत्सगति-पि | ७|४|११७॥ कृनावश्यके | ३ | १|१५|| कृपः श्वस्तन्याम् |३|३|४६ || कृपाहृदयादालुः |७|२|४२|| कृभ्वस्तिभ्यां च्चिः | ७|२|१२६ ॥ कृवृषिमृजि-: कृशाश्वक-दिन् | ६|३|१९०॥ - वा |५|१|४२|| कृशाश्वादेरीयम् ||६ | २|९३ ॥ कृष्यादिभ्यो वलच् |७|२|२७|| कृतः कीर्तिः | ४|४|१२३|| केकयमित्रयु-च |७|४|२|| केदाराण्ण्यश्च |६|२|१३|| केवलमामककेवलस-रौ |१|४|२६|| केशाद्वः |७|२|४३|| -जात् |२|४|२९|| केशाद्वा |६|२|१८|| केशे वा | ३ |२| १०२|| को: कत् तत्पुरुषे | ३ |२| १३०|| कोटरमिश्रक-णे | ३|२|७६|| कोऽण्वादेः |७|२|७६॥ कोपान्त्याच्चाण् |६|३|५६।। Page #515 -------------------------------------------------------------------------- ________________ ४६६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । कोऽश्मादेः ।६।४।९७|| कौण्डिन्याग-च ।६।४।९७|| कौपिञ्जलहास्तिप० ।६।३।१७१।। कौरव्यमाण्डूकासुरे: ।२।४।७०॥ कौशेयम् ।६।२।३९।। क्डिति यि शय् ।४।३।१०५।। क्तं नञादिभिन्नैः ।३।१।१०५।। क्तक्तवतू ।५।१।१७४।। क्तयोः ।४।४।४०॥ क्तयोरनुपसर्गस्य ।४।१।९२।। क्तयोरसदाधारे ।२।२।९१।। क्ताः ।३।१।१५१॥ क्ताच्च नाम्नि वा ।२।४।२८।। तात्तमबादे-न्ते ।७।३।५६।। क्तादल्पे ।२।४।४५|| क्तादेशोऽषि ।२।१।६१।। क्तेटो गुरोर्व्यञ्जनात् ।५।३।१०६।। क्तेन ।३।१।९२|| क्तेनासत्त्वे ।३।१।७४।। क्तेऽनिटश्चजो:-ति ।४।१।१११।। क्त्वा ।४।३।२९॥ क्त्वातुमम् ।१।१।३५।। क्त्वातुमम् भावे ।५।१।१३।। क्न: पलितासितात् ।२।४।३७।। क्य: शिति ।३।४।७०॥ क्यङ् ।३।४।२६।। क्यङ्मानिपित्-ते ।३।२।५०।। क्यषो नवा ।३।३।४३।। क्यनि ।४।३।११२।। क्य-यङाशीर्ये ।४।३।१०॥ क्यो वा ।४।३।८१।। क्रमः ।४।४।५४॥ क्रम: क्त्वि वा ।४।१।१०६।। क्रमो दीर्घः परस्मै ।४।२।१०९।। क्रमोऽनुपसर्गात् ।३।३।४७॥ क्रय्य: क्रयार्थे ।४।३।९१|| क्रव्यात क्रव्या-दौ ।५।१।१५१|| क्रियातिपत्ति:-महि ।३।३।१६।। क्रियामध्येऽध्व-च ।२।२।११०।। क्रियायां क्रियार्था० ।५।३।१३।। क्रियार्थो धातुः ।३।३।३।। क्रियाविशेषणात् ।२।२।४१।। क्रियाव्यतिहा-र्थे ।३।३।२३।। क्रियाश्रयस्या-णम् ।२।२।३०।। क्रियाहेतु: कारकम् ।२।२|१|| क्रीडोऽकूजने ।३।३।३३।। क्रीतात् करणादे: ।२।४।४४।। क्रुत्संपदादिभ्यः विप् ।५।३।११४।। क्रुद्रुहे-प: ।२।२।२७|| क्रुशस्तुनः-सि ।१।४।९१॥ क्रोशयोजन-माहे ।६।४।८६।। क्रोष्टशलङ्कोर्लुक् च ।६।१।५६।। Page #516 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४६७ क्रौड्यादीनाम् ।२।४।७९।। क्रयादेः ।३।४/७९।। क्लिन्नाल्ल-स्य ।७।१।१३०॥ क्लीबमन्ये-वा ।३।११२८॥ क्ली ।२।४।९७॥ क्लीबे क्तः ।५।३।१२३।। क्लीबे वा ।२।१९३॥ क्लेशादिभ्योऽपात् ।५।११८१।। क्वकुत्रात्रेह [७२।९३॥ क्वचित् ।५।१।१७१।। कचित् ।६।२।१४५॥ कचित्तुर्यात् ।७।३।४४॥ कचित् स्वार्थे ।७।३।७॥ क्वसुष्मतौ च ।२।१।१०५।। किम् ।५।१।१४८॥ किवृत्तेरसुधियस्तौ ।२।१।५८|| केहामात्रतसस्त्यच् ।६।३।१६।। कौ ।४।४।१२०॥ क्षत्रादियः ।६।१।९३॥ क्षय्यजय्यौ शक्तौ ।४।३।९०॥ क्षिपरटः ।५।२।६६।। क्षिप्राशंसार्थ-म्यौ ।५।४।३।। क्षियाशी:प्रेषे ।७४।९२॥ क्षीरादेयण् ।६।२।१४२॥ क्षुत्तृगद्देऽशाना-यम् ।४।३।११३॥ क्षुद्रकमालवा-म्नि ।६।२।११।। क्षुद्राभ्य एरण् वा ।६।१।८०।। क्षुधक्लिशकुष-स: ।४।३।३१।। क्षुधवसस्तेषाम् ।४|४|४३॥ क्षुब्धविरिब्ध-भौ ।४।४।७०॥ क्षुम्नादीनाम् ।२।३।९६।। क्षुश्रो: ।५।३।७१॥ क्षेः क्षीः ।४।३।८९॥ क्षेः क्षी चाध्यार्थे ।४।२।७४|| क्षेत्रेऽन्य-य: ।७।१।१७२।। क्षेपातिग्र-या: ।७।२।८५|| क्षेपे च यच्चयत्रे |५|४|१८|| क्षेपेऽपिजात्वा-ना ।५।४।१२।। क्षेमप्रिय-खाण् ।५।१।१०५।। शुषिपचो-वम् ।४।२।७८।।। खनो डडरेकेकव० ।५।३।१३७|| खलादिभ्यो लिन् ।६।२।२७|| खारीकाक-कच् ।६।४।१४९|| खार्या वा ७।३।१०२।। खितिखीती-र् ।१।४।३६।। खित्यनव्यया-श्च ।३।२।१११|| खेयमृषोद्ये ।५।१।३८॥ ख्णम् चाभीक्ष्ण्ये ।५।४।४८॥ ख्यागि।१।३।५४|| ख्याते दृश्ये ।५।२८॥ गच्छति पथिदूते ।६।३।२०३॥ गडदबादे-ये ।२।१७७|| Page #517 -------------------------------------------------------------------------- ________________ ४६८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । गड्वादिभ्यः ।३।११५६।। गणिकाया ण्यः ।६।२।१७।। गतिः ।१।१।३६॥ गतिकारका-कौ ।३।२।८५।। गतिक्वन्य-षः ।३।११४२।। गतिबोधा-दाम् ।२।२।५।। गते गम्येऽध्व-वा ।२।२।१०७|| गतेर्नवाऽनाप्ते ।२।२।६३॥ गतौ सेधः ।२।३।६१॥ गत्यर्थवदोऽच्छः ।३।१।८।। गत्यर्थाकर्मक-जे: ।५।१।११।। गत्यर्थात् कुटिले ।३।४।११।। गत्वरः ।५।२७८|| गन्धनावक्षे—गे ।३।३।७६॥ गमहनजन-लुक् ।४।२।४४|| गमहनविद्ल-वा ।४।४।८३|| गमां क्वौ ।४।२।५८|| गमिषद्यमश्छः ।४।२।१०६।। गमे: क्षान्तौ ।३।३।५५॥ गमोऽनात्मने ।४।४।५१॥ गमो वा ।४।३।३७|| गम्भीर-वात् ।६।३।१३५|| गम्ययप: कर्माधारे ।२।२।७४।। गम्यस्याप्ये ।२।२।६२॥ गर्गभार्गविका ।६।११३६।। गर्गादेर्यञ् ।६।१।४२|| गर्तोत्तरपदादीय: ।६।३।५७|| गर्भादप्राणिनि ।७।१।१३९।। गवाश्वादिः ।३।१११४४।। गवि युक्ते ।३।२।७४॥ गवियुधे: स्थिरस्य ।२।३।२५|| गस्थक: ।५।११६६।। गहादिभ्यः ।६।३।६३|| गहोर्जः ।४।२।४०॥ गा: परोक्षायाम् ।४।४।२६।। गात्रपुरुषात् नः ।५।४।५९।। गाथिविद-नः ।७।४।५४॥ गान्धारिसाल्वेया ।६।१।११५।। गापापचो भावे ।५।३।९५॥ गापास्थासादा-कः ।४।३।९६।। गायोऽनुपसर्गादृक् ।५।१।७४|| गिरिनदी-द्वा |७३।९०॥ गिरिनद्यादीनाम् ।२।३।६८|| गिरेरीयोऽस्त्राजीवे ।६।३।२१९|| गुणाङ्गाद् वेष्ठेयसू ।७।३।९।। गुणाद-नवा ।२।२७७|| गुणादिभ्यो य: ।७।२।५३॥ गुणोडेरेदोत् ।३।३।२॥ गुपौधूपवि-यः ।३।४।१।। गुप्तिजो-सन् ।३।४।५।। गुरावेकश्च ।२।२।१२४|| गुरुनाम्यादे-र्णोः ।३।४।४८|| Page #518 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४६९ गृष्ट्यादेः ।६।१८४॥ गृहेऽग्नीधो रण धश्च ।६।३।१७४।। गृह्णोऽपरोक्षायां दीर्घः ।४।४।३४।। गृलुपसद-गर्थे ।३।४।१२।। गेहे ग्रहः ।५।११५५।। गोः ।७।२।५०|| गो: पुरीषे ।६।२।५०॥ गो: स्वरे य: ।३।१।२७|| गोचरसंचर-षम् ।५।३।१३१।। गोण्यादेश्चेकण् ।७।१।११२|| गोण्या मेये ।२।४।१०३॥ गोत्रक्षत्रिये-य: ।६।३।२०८|| गोत्रचरणा-मे ।७।११७५।। गोत्रादङ्कवत् ।६।२।१३४॥ गोत्रादङ्कवत् ।६।३।१५५॥ गोत्राददण्ड-ध्ये ।६।३।१६९।। गोत्रोक्षवत्सो-कञ् ।६।२।१२।। गोत्रोत्तरपदात्-त्यात् ।६।१।१२।। गोदानादीनां-र्ये ।६।४।८१॥ गोधाया दुष्टे णारश्च ।६।११८१।। गोपूर्वादत इकण् ।७।२।५६।। गोमये वा ।६।३।५२॥ गोऽम्बाम्ब-स्य ।२।३।३०|| गोरथवातात्र-लम् ।६।२।२४।। गोर्नाम्यवोऽक्षे ।।२।२८।। गोश्चान्ते-हौ ।२।४।९६॥ गोष्ठाते: शुन: ।७।३।११०।। गोष्ठादीनञ् ।७।२।७९|| गोस्तत्पुरुषात् ।७।३।१०५।। गोह: स्वरे ।४।२।४२।। गौणात् सम-या ।२।२।३३।। गौणो ड्यादिः ।७।४।११६|| गौरादिभ्यो मुख्यान् ।२।४।१९।। गौष्ठीतैकी-च्चरात् ।६।३।२६।। ग्मिन् ।७।२।२५।। ग्रन्थान्ते ।३।२।१४७|| ग्रहः ।५।३।५५॥ ग्रहगुहश्च सनः ।४।४/५९|| ग्रहणाद्वा ।७।१।१७७।। ग्रहश्चभ्रस्जप्रच्छः ।४।११८४|| ग्रहादिभ्यो णिन् ।५।११५३।। ग्रामकौटात् तक्ष्ण: ७।३।१०९।। ग्रामजनबन्धु-तल् ।६।२।२८।। ग्रामराष्ट्रांशाद्-णौ ।६।३।७२।। ग्रामाग्रान्नियः ।२।३।७१।। ग्रामादीनञ् च ।६।३।९।। ग्राम्याशिशुद्वि-यः ।३११२७।। ग्रीवातोऽण च।६।३।१३२।। ग्रीष्मवसन्ताद् वा ।६।३।१२०॥ ग्रीष्मावर-कञ् ।६।३।११५।। ग्रो यङि ।२।३।१०१|| ग्लाहाज्य: ।५।३।११८।। Page #519 -------------------------------------------------------------------------- ________________ ४७० श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । घञि भावकरणे ।४।२।५२।। घञ्युपसर्ग-लम् ।३।२।८६।। घटादेह्रस्वो-रे ।४।२।२४॥ घसेकस्वरा-सोः ।४।४।८२।। घस्ल सन-लि ।४।४।१७॥ घस्वस: १२।३।३६।। घुटि ।।४।६८॥ घुषेरविशब्दे ।४।४।६८|| घोषदादेरक: १७२।७४|| घोषवति ।१।३।२१।। घ्राध्मापाट्धे-श: ।५।११५८|| घ्राध्मोर्यङि ।४।३।९८॥ घ्यण्यावश्यके ।४।१।११५॥ डसेश्चाद् ।२।१।१९।। डसोऽपत्ये ।६।१।२८॥ डस्युक्तं कृता ।३।११४९।। डिडौँः ।१।४।२५॥ डित्यदिति ।१।४।२३॥ .: स्मिन् ।।४।८॥ डेङसा ते मे ।२।१।२३।। डेडस्योर्यातौ ।१।४।६।। ● पिब: पीप्य ।४।१॥३३॥ ङौ सासहिवाव-ति ।५।२।३८।। लो: कटा-वा ।१।३।१७|| यः ।३।२।६४|| यादीदूत: के ।२।४।१०४॥ ङ्यादेौण-च्योः ।२।४।९५।। ड्यापो बहुलं नाम्नि ।२।४।९९।। याप्त्यूङः ।६।११७०॥ चक्षो वाचि-ख्यांग ।४।४।४।। चज: कगम् ।२।११८६।। चटकाण्णैर:-प् ।६।११७९|| चटते सद्वितीये ।१।३७|| चतस्रार्द्धम् ।३।११६६|| चतुरः ।७।१।१६३॥ चतुर्थी ।२।२।५३॥ चतुर्थी प्रकृत्या ।३।११७०॥ चतुर्मासान्नाम्नि ।६।३।१३३॥ चतुष्पाद् गर्भिण्या ।३।१।११२।। चतुष्पाद्य एयञ्।६।१।८३॥ चतुस्नेह-सि ।२।३१७४| चत्वारिंशदादौ वा ।३।२।९३।। चन्द्रयुक्तात्-क्ते ।६।२।६।। चन्द्रायणं च चरति ।६।४।८२।। चरकमा-नञ् ७।१।३९|| चरणस्य स्थेणो-दे ।३।१।१३८।। चरणादकञ् ।६।३।१६८॥ चरणाद्धर्मवत् ।६।२।२३।। चरति ।६।४।११|| चरफलाम् ।४।१।५३॥ चराचरचला-वा ।४।१।१३।। चरेराङस्त्वगुरौ ।५।१।३१।। Page #520 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४७१ चरेष्ट: ।५।१।१३८॥ चर्मण्यञ् ।७१।४।। चर्मण्वत्य-त् ।२।१।९६॥ चर्मशुन:-चे |७४।६४॥ चर्मिवर्मि-रात् ।६।१।११२।। चर्मोदरात्पूरे: ।५।४।५६।। चलशब्दार्था-त् ।५।२।४३॥ चल्याहारार्थे-न: ।३।३।१०८।। चवर्गद-रे ।७।३।९८॥ चहण: शाठये ।४।२।३१।। चातुर्मास्यं च ।६।४।८५।। चादयोऽसत्त्वे ।।१।३१॥ चादि:-नाङ् ।१।२।३६।। चाय: की: ।४।११८६।। चार्थे द्वन्द्वः सहोक्तौ ।३।१।११७।। चाहहवैवयोगे ।२।१।२९।। चिक्लिदचक्नसम् ।४।१।१४।। चितिदेहा-दे: ।५।३।७९|| चितीवार्थे ।७।४।९३॥ चिते: कचि ।३।२।८३॥ चित्ते वा ।४।२।४१|| चित्रारेवती-याम् ।६।३।१०८।। चित्रे ।५।४।१९।। चिरपरुत्प-स्न: ।६।३।८५|| चिस्फुरोर्नवा ।४।२।१२।। चीवरात्परिधार्जने ।३।४।४१|| चुरादिभ्योऽण् ।६।४।११०॥ चूर्णमुद्गा-णौ ।६।४।७|| चे: किर्वा ।४।१३६।। चेलार्थात् क्नोपे: ।५।४।५८॥ चैत्रीकार्तिकी-द्वा ।६।२।१००। चोरादे: ।७।११७६।। च्चौ क्वचित् ।३।२।६०॥ व्यर्थे काप्या-ग: ।५।३।१४०॥ च्व्यर्थे भृशादे: स्तोः ।३।४।२९।। छगलिनो णेयिन् ।६।३।१८५।। छदिर्बलेरेयण् ।७।१।४७|| छदेरिस्मन्त्रट कौ ।४।२।३३।। छन्दसो य: ।६।३।१४७|| छन्दस्य: ।६।३।१९७|| छन्दोगौ-घे।६।३।१६६॥ छन्दोऽधीते वा ।७।१।१७३।। छन्दोनाम्नि ५,३७०| छाशोर्वा ।४।४।१२।। छेदादेर्नित्यम् ।६।४।१८२।। जङ्गल-वा ।७।४।२४|| जण्टपण्टात् ।६।११८२|| जनशो न्युपान्त्ये०।४।३।२३।। जपजभदहदश-श: ।४।११५२।। जपादीनां पो वः ।२।३।१०५।। जभ: स्वरे ।४।४।१००|| जम्ब्बा वा ।६।३।६०॥ Page #521 -------------------------------------------------------------------------- ________________ ४७२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । जयिनि च ।६।३।१२२।। जरत्यादिभिः ।३।११५५॥ जरसो वा ।।४।६०॥ जराया ज-च ७३१९३|| जराया ज-वा ।२।१॥३॥ जस इ: ।१।४।९।। , जस्येदोत् ।।४।२२।। जस्विशे-नये ।२।१।२६।। जागु: ।५।२।४८॥ जागुः किति ।४।३६।। जागुरश्च ।५।३।१०४|| जागुर्मिणवि ।४।३।५२।। जाग्रुषसमिन्धेर्नवा ।३।४।४९।। जाज्ञाजनोऽत्यादौ ।४।२।१०४।। जातमहद्-यात् ।७३।९५|| जातिकालसुखा-वा ।३।१११५२।। जातिश्च णि-तद्धि-रे ।३।२।५१।। जातीयैकार्थेऽच्चे: ।३।२।७०॥ जातुयद्यदायदौ स० ।५।४।१७|| जाते ।६।३।९८॥ जाते: सम्पदा च [७२।१३१|| जातेरयान्त-त् ।।४।५४|| जातेरीय: सामान्य० ७६।१३९।। जातौ ।७/४/५८॥ जातौ राज्ञः ।६।११९२|| जात्याख्यायां-वत् ।२।२।१२१।। जायापतेश्चि-ति ।५।१।८४।। जायाया जानि: ।७३।१६४।। जासनाट-याम् ।२।२।१४।। जिघ्रतेरिः ।४।२।३८॥ जिविपून्यो-ल्के ।५।११४३॥ जिह्वामूला-य: ।६।३।१२७|| जीण्दृक्षि-थ: ।५।२।७२॥ जीर्णगोमूत्रा-ले ।७।२।७७॥ जीवन्तपर्वताद्वा ।६।११५८|| जीविकोपनि-म्ये ।३।१।१७|| जीवितस्य सन् ।६।४।१७०।। जृभ्रमवम-वा ।४।१।२६।। जृवश्व: क्त्व: ।४४|४१॥ जृषोऽतृ: ।५।१।१७३॥ जेर्गि: सन्परोक्षयोः ।४।११३५॥ ज्ञः ।३।३।८२॥ ज्ञप्यायो ज्ञीपीप० ।४।१।१६।। ज्ञानेच्छाचार्था-न ।३।११८६।। ज्ञानेच्छाचार्थत्री-क्त: ।५।२।९२।। ज्ञीप्सास्थेये ।३।३।६४॥ ज्ञोऽनुपसर्गात् ।३।३।९६॥ ज्यश्च यपि ।४।११७६।। ज्यायान् ।७।४।३६॥ ज्याव्यध: क्डिति ।४।१।८१।। ज्याव्येव्यधिव्यचि० ४|११७१।। ज्योतिरायु-स्य ।२।३।१७।। Page #522 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४७३ ज्योतिषम् ।६।३।१९९।। ज्योत्स्नादिभ्योऽण् ।७।२।३४।। ज्वलहलह्मल-वा ।४।२।३२।। त्रिख्णमोर्वा ।४।४।१०६।। त्रिच ते पद-च ।३।४।६६॥ त्रिणवि घन् ।४।३।१०|| ञिदार्षादणिञोः ।६।१।१४०॥ ञ्णिति ।४।३।५०॥ ञ्णिति घात् ।४।३।१००|| ट: पुंसि ना ।।४।२४।। टनण् ।५।१४६७|| टस्तुल्यदिशि ।६।३।२१०।। टाङसोरिनस्यौ ।१।४।५।। टाङयोसि यः ।२।१।७|| टादौ स्वरे वा ।।४।९२।। टौस्यनः ।२।१।३७॥ टौस्येत् ।।४।१९।। ट्धेघ्राशाछासो वा ।४।३।६७|| ट्धेश्वेर्वा ।३।४।५९॥ ट्वितोऽथुः ।५।३।८३॥ डकश्चाष्टाच-णाम् ।६।४।८४।। डतरडतमौ-श्ने ।७।४।७६|| डतिष्ण:-प् ।१४।५४॥ डत्यतु संख्यावत् ।१।१।३९।। डाच्यादौ ।७।२।१४९।। डाच्लोहिता-षित् ।३।४।३०॥ डित्यन्त्यस्वरादेः ।२।१।११४|| डिद्वाण ।६।२।१३६।। डिन् ।७।१।१४७।। डीयश्व्यैदित: क्तयोः ।४।४।६१।। ड्न: स:-श्च: ।१।३।१८।।। ड्वितस्त्रिमक्-तम् ।५।३।८४।। ढस्तड्ढे ।१।३।४२।। णकतृचौ ।५।१।४८॥ णश्च विशवसो-वा ।६।१।६५।। णषमसत्परे स्यादि० २।१६०॥ णस्वराघोषा-श्च ।२।४।४॥ णावज्ञाने गमुः ।४।४।२४॥ णिज् बहुलं-षु ।३।४।४२॥ णिद्वान्त्यो णव् ।४।३।५८॥ णिन् चावश्य-पर्ये ।५।४।३६।। णिवेत्त्यास-नः ।५।३।१११।। णिश्रिद्सुकम:-ङः ।३।४।५८|| णिस्तोरेवाऽणि ।२।३।३७|| णिस्नुथ्रयात्मने-त् ।३।४।९२।। णेरनिटि ।४।३।८३॥ णेर्वा ।२।३।८८|| णोऽन्नात् ।७११०॥ णौ क्रीजीङः ।४।२।१०।। णौ ङसनि ।४।१।८८|| णौ दान्त-शान्त-प्तम् ।४।४।७४।। णौ मृगरमणे ।४।२।५१|| Page #523 -------------------------------------------------------------------------- ________________ ४७४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । तदत्रास्ति |६|२|७०| तदत्रास्मै वा-यम् ।६|४|१५८|| तदर्थार्थेन | ३|१|७२|| णौ सन्ङे वा | ४|४|२७|| योऽतिथेः | ७|१|२४|| तं पचति द्रोणाद्वाञ् |६|४|१६१|| तं प्रत्यनो-लात् ।६।४|२८|| तं भाविभूते |६|४|१०६॥ तः सौ सः | २|१|४२|| तक्षः स्वार्थे वा | ३ | ४|७७|| ततः शिटः | १ | ३ | ३६ || तत आगते |६|३|१४९|| ततोऽस्याः | १|३|३४|| ततो ह-र्थः | १|३|३॥ तत्पुरुषे कृति | ३|२|२०॥ तत्र | ७|१|५३ || तत्र कृत- लब्ध-ते |६|३|९४|| तत्र सुकानौ - त् |५|२|२|| तत्र घटते - ष्ठः | ७|१|१३७॥ तत्र नियुक्ते |६|४|७४॥ तत्र साधौ | ७|१|१५|| तत्रादाय मि वः | ३|१|२६|| तत्राधीने |७|२| १३२|| तत्राहोरात्रांशम् ||३|१|९३॥ तत्रोद्धृते पात्रेभ्यः ।६।२।१३८।। तत्साप्यानाप्या- श्व | ३ | ३|२१|| तद् |७|१|५०|| तदः से: - र्था |१| ३ | ४५|| तदन्तं पदम् | १|१|२०|| तदस्य पण्यम् | ६|४|५४|| तदस्य सं-तः | ७|१|१३८ || : तदस्यास्त्य - तुः |७|२|१|| तद्धितः स्वर-रे | ३|२|५५|| तद्धितस्वरेऽनाति |२|४|९२|| तद्धिताकको - ख्याः | ३|२|५४|| तद्धितोऽणादिः दः | ६ | १|१|| तद्भद्रायुष्य- षि | २|२|६६|| तद्यात्येभ्यः ||६|४|८७ तद्वति णू |७|२| १०८॥ तद्वेत्त्यधीते | ६ |२| ११७|| तद्युक्ते हेतौ | २|२| १००|| तनः क्ये |४|२|६३|| तनुपुत्राणु क्ते |७|३|२३|| तनो वा |४|१|१०५ ॥ तत्रादचि - ते |७|१|१८३॥ तन्भ्यो वा श्व | ४ | ३|६८|| तन्व्यधीण - तः | ५ | ११६४ || तपः कर्त्रनुतापे च | ३ | ४ |९१ || तपस: क्यन् | ३|४|३६|| तपेस्तप:कर्मकात् ।३।४|८५|| तप्तान्ववाद्रहसः | ७|३|८१ || तमर्हति |६|४|१७७|| Page #524 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४७५ तमिस्रार्णवज्योत्स्ना: ।७।२।५२।। तयोरु-याम् ।७।४।१०३।। तयोः समू-षु ।७।३।३।। तरति ।६।४।९।। तरुतृणधान्य-त्वे ।३।१।१३३।। तव मम डसा ।२।१।१५॥ तवर्गस्य श्च-गौँ ।१।३।६०॥ तव्यानीयौ ।५।१।२७|| तसिः ।६।३।२११।। तस्मै भृता-च ।६।४।१०७|| तस्मै योगादेः शक्ते ।६।४।९४।। तस्मै हिते ।७।१।३५॥ तस्य ।७।११५४॥ तस्य तुल्ये कः ।७।१।१०८।। तस्य वापे ।६।४।१५१|| तस्य व्याख्या -त् ।६।३।१४२।। तस्येदम् ।६।३।१६०॥ तस्याहे-वत् ।७।११५१॥ तादर्थ्ये ।२।२।५४।। ताभ्यां वा-त् ।२।४|१५|| तारका वर्णका-त्ये ।२।४।११३।। तालाद्धनुषि ।६।२।३२।। तिककितवादौ द्वन्द्वे ।६।१।१३१॥ तिकादेरायनिञ् ।६।१।१०७|| तिक्कृतौ नाम्नि ।५।११७१॥ ति चोपान्त्या-दुः ।४।१।५४।। तित्तिरिवर-यण् ।६।३।१८४|| तिरसस्तिर्यति ।३।२।१२४॥ तिरसो वा ।२।३।२॥ तिरोऽन्तौ ।३।१।९।। तिर्यचापवर्गे ।५।४।८५॥ तिर्वा ष्ठिव: ।४।१।४३॥ तिलयवादनाम्नि ।६।२।५२।। तिवां णव: परस्मै ।४।२।११७|| तिलादिभ्य:-ल: ७।१।१३६।। तिष्ठते: ।४।२।३९।। तिष्ठग्वि -य: ।३।११३६॥ तिष्यपुष्ययोर्भाणि ।२।४।९०॥ तीयं ङित्-वा ।१।४।१४॥ तीयशम्ब-डाच् ।७।२।१३५।। तीयाट्टीकण-चेत् ।७।२।१५३।। तुः ।४।४/५४॥ तुदादे: शः ।३।४।८१|| तुभ्यं मह्यं ड्या ।२।१।१४॥ तुमहादिच्छायां-नः ।३।४।२१।। तुमश्च मनः कामे ।३।२।१४०॥ तुमोर्थे भा-त् ।२।२।६१॥ तुरायणपा-ने ।६।४।९२।। तुल्यस्थाना-स्वः ।१।१।१७|| तुल्याईस्तृतीयाष० ।२।२।११६।। तूदीवर्मत्या एयण् ।६।३।२१८।। तूष्णीकः ।६।४।६१।। Page #525 -------------------------------------------------------------------------- ________________ ४७६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । तेषु देये |६|४|९७॥ तो वा ७/२/१४८|| तौ मायाक्रोशेषु |५|२|२१|| तो - स्वौ | १|३|१४|| तौ सनस्तिकि | ४|२|६४|| त्यजयजप्रवच: |४|१|११८ || त्यदादिः | ३|१|१२०|| त्यदादिः | ६|१|७|| त्यदादेर्मयट् |६|३|१५९|| तूष्णीकाम् |७|३|३२|| तूष्णीमा | ५|४|८७|| तृणादेः सल् |६|२|८१|| तृणे जातौ |३|२||१३२॥ तृतीयस्य च | १|३|१|| तृतीया तत्कृतैः | ३|१|६५ || तृतीयान्तात् - गे |१| ४|१३|| तृतीयायाम् ||३|१|८४|| तृतीयापीयसः | २|२| ११२ ॥ तृतीयोक्तं वा | ३|१|५० | तृन्नुदन्ता-स्य | २|२|९०॥ तृन् शीलधर्मसाधुषु |५|२|२७|| तृप्तार्थपूरणा - शा | ३ | १|८५|| तृषि षिस्वपो नजिङ | ५|२|८०|| तृस्वसृ - र् | १|४|३८|| तृहः श्नादीत् |४|३|६२॥ पॄत्रपफलभजाम् |४|१|२५|| कृत्याः | ५ | १|४७॥ तेन च्छन्ने रथे | ६ |२|१३१॥ तेन जित - त्सु |६|४|२|| तेन निर्वृत्ते च |६|२|७१॥ तेन प्रोक्ते | ६ | ३ | १८१ ॥ तेन वित्ते - णो | ७|१|१७५ ।। तेन हरताद्यः |६|४|१०१ ॥ तेर्ग्रहादिभ्यः || ४|४|३३|| ते लुग्वा ।३।२।१०८।। त्यदाद्यन्यसमा च |५|१|१५२ || त्यदामेन -ते |२|१|३३|| त्यादिसर्वादेः-ऽक् |७|३|२९|| त्यादेः सा न | ७|४| ९१ ॥ त्यादेश्च प्र-पप् | ७|३|१०|| त्यादौ क्षेपे | ३|२| १२६॥ - या |४| ४ | ३ || त्रन्त्यस्वरादेः |७|४|४३|| पुजतोः षोऽन्तश्च | ६ |२|३३|| त्रप् च |७|२|९२|| त्रसिगृधि-क्नुः |५|२|३२|| त्रिंशद्विंशते-र्थे |६|४|१२९|| त्रिककुद् गिरौ | ७|३ | १६८ ।। त्रिचतुरस्-दौ | २|१|१|| त्रीणि त्रीण्यन्य- दि | ३ | ३|१७| त्रेस्तृ च |७|१|१६६|| त्रयः | १|४|३४|| Page #526 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४७७ नैंश-चात्वारिंशम् ।६।४।१७४।। त्वते गुण: ।३२।५९|| त्वमहं-क: ।२।१।१२।। त्वमौ प्र-न् ।२।१।११।। त्वे ।२।४।१००॥ त्वे वा ।६।१।२६।। थे वा ।४।१।२९।। थो न्थ् ।।४।७८|| दंशसञ्जः शवि ।४।२।४९।। दंशेस्तृतीयया ।५।४।७३।। दंशेस्त्र: ।५/२/९०|| दक्षिणाकडङ्गर-यौ ।६।४।१८१।। दक्षिणापश्चा-त्यण् ।६।३।१३।। दक्षिणेर्मा व्याधयोगे ।७।३।१४३।। दक्षिणोत्तराच्चातस् ।७।२।११७|| दगुकोशल-दिः ।६।१।१०८॥ दण्डादेर्यः ।६।४।१७८|| दण्डिहस्ति -ने ।७।४।४५॥ दत् ।४।४।१०॥ दन इकण् ।६।२।१४३॥ दध्यस्थि-न् ।।४।६३।। दध्युर:स-ले: ।७।३।१७२॥ दन्तपादना-वा ।२।१११०१।। दन्तादुन्नतात् ।७।२।४०॥ दम्भः ।४।१।२८।। दम्भो धिप्धीप् ।४।१।१८॥ दयायास्कासः ।३।४।४७|| दरिद्रोऽद्यतन्यां वा ।४।३।७६।। दर्भकृष्णाग्निशर्म-त्स्ये ।६।१।१५७|| दशनावोदै-थम् ।४।२।५४।। दशैकादशादिकश्च ।६।४।३६।। दश्वाङः ।५।११७८।। दस्ति ।३।२।८८|| दागोऽस्वास्यप्रसार० ।३।३।५३।। दा-ट्धेसिशद-रु: ।५।२।३६।। दाण्डाजिनि-कम् ।७।१।१७१।। दाम: संप्रदा-च ।२।२।५२।। दामन्यादेरीयः ।७।३।६७॥ दाम्न: ।२।४।१०॥ दाश्वत्साहवन्मीढ्वत् ।४।१।१५।। दिक्पूर्वपदादनाम्नः ।६।३।२३।। दिक्पूर्वात्तौ ।६।३।७१॥ दिक्शब्दात्तीर-र ।३।२।१४२।। दिक्शब्दा-म्या: ।७।२।११३।। दिगधिकं संज्ञा-दे ।३।१।९८। दिगादिदेहांशाद्यः ।६।३।१२४।। दितेश्चैयण् वा ।६।१।६९॥ दिद्युद्ददृज्ज-प: ।५।२८३।। दिव औ: सौ ।२।१।११७|| दिवस् दिव:-वा ।३।२।४५।। दिवादेः श्य: ।३।४।७२।। दिवो द्यावा ।३।२।४४| Page #527 -------------------------------------------------------------------------- ________________ ४७८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। दिशो रूढया-ले ।३।१।२५।। दिस्योरीट् ।४।४।८९।। दीङ: सनि वा ।४।२।६।। दीपजनबुध-वा ।३।४।६७।। दीप्तिज्ञानयत्न-दः ।३।३।७८।। दीय दीङ:-रे ।४।३।९३॥ दीर्घः ।६।४।१२७|| दीर्घड्या -से: ।१।४।४५।। दीर्घमवोऽन्त्यम् ।४।१।१०३।। दीर्घश्च्चियङ्-च ।४।३।१०८|| दीर्घो नाम्य-प्रः ।१।४।४७|| दु:खात्प्रातिकूल्ये |७/२।१४१।। दुःस्वीषत:-खल् ।५।३।१३९।। दुगोरू च ।४।२।७७|| दनादिकुर्वि-ज्य: ।६।१।११८॥ दुर्निन्दाकृच्छ्रे ।३।११४३।। दुष्कुलादेयण्वा ।६।१।९८॥ दुहदिहलिह-क: ।४।३।७४।। दुहेर्डेघ: ।५।१।१४५।। दूरादामन्त्रय-नृत् ।७।४।९९।। दूरादेत्य: ।६।३।४|| दृग्दृशदृक्षे ।३।२।१५१|| दृतिकुक्षि-यण् ।६।३।१३०॥ दृतिनाथात्पशावि: ।५।१।९७|| दृन्पुनर्वर्षाकारैर्भुवः ।२।१।५९।। दृ-वृग्-स्तु-जुषे-स: ।५।१।४०॥ दृश: क्वनिप् ।५।१।१६६।। दृश्यभिवदोरात्मने ।२।२।९॥ दृश्यर्थैश्चिन्तायाम् ।२।१॥३०॥ दृष्टे साम्नि नाम्नि ।६।२।१३३॥ देये त्रा च ।७।२।१३३॥ देर्दिगि: परोक्षायाम् ।४।१।३२।। देवता ।६।२।१०१॥ देवतानामात्वादौ ।७।४।२८॥ देवतान्तात्तदर्थे ।७।१।२०॥ देवपथादिभ्यः ।७।१।१११॥ देववातादाप: ।५।११९९।। देवव्रतादीन् डिन् ।६।४।८३॥ देवात् तल् ।७।२।१६२॥ देवाद्यञ् च ।६।१।२१॥ देवानांप्रियः ।३।२।३४॥ देवार्चामैत्री-स्थः ।३।३।६०॥ देविका-शिं-वा: ।७।४।३॥ देशे ।२।३।७०॥ देशेऽन्तरो-नः ।२।३।९१॥ दैर्येऽनुः ।३।११३४॥ दैवयज्ञिशौचिवृ-र्वा ।२।४।८२॥ दो म: स्यादौ ।२।१।३९।। दोरप्राणिनः ।६।२।४९॥ दोरीयः ।६।३।३२॥ Page #528 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४७९ दोरेव प्राच: ।६।३।४०॥ दोसोमास्थ इ: ।४।४।११।। द्यावापृथिवी-यौ ।६।२।१०८।। धुतेरि: ।४।१।४१|| धुझ्योऽद्यतन्याम् ।३।३।४४|| धुद्रोर्मः ।७।२।३७|| धुप्रागपागु-यः ।६।३।८॥ धुप्रावृट्वर्षा-त् ।३।२।२७|| द्रमक्रमो यङः ।५।२।४६।। द्रव्यवस्नात्केकम् ।६।४।१६७।। द्रीञो वा ।६।१।१३९।। द्रेरञणोऽप्राच्यः ।६।१।१२३।। द्रोणाद्वा ।६११५९|| द्रोभव्ये ।७।१।११५|| द्रोर्वयः ।६।२।४३॥ द्रयादेस्तथा ।६।१।१३२|| द्वन्द्वं वा ।७४।८२|| द्वन्द्वात् प्रायः ।६।३।२०१।। द्वन्द्वादीयः ।६।२।७।। द्वन्द्वाल्लित् ।७१/७४|| द्वन्द्वे वा ।।४।११॥ द्वयोर्विभज्ये च तरप् ।७।३।६।। द्वारादेः ।७४/६।। द्वि: कान-स: ।१।३।११।। द्विगो: संशये च ।७१।१४४।। द्विगो: समाहारात् ।२।४।२२।। द्विगोरनपत्ये-द्विः ।६।१।२४|| द्विगोरनहोऽट् ।७।३।९९।। द्विगोरीनः ।६।४।१४०॥ द्विगोरीनेकटौ वा ।६।४।१६४|| द्वितीयतुर्य-वौं ।४।११४२।। द्वितीयया ।५।४।७८॥ द्वितीया खट्वा क्षेपे ।३।११५९।। द्वितीयात् स्वरादूर्ध्वम् ।७।३।४१।। द्वितीयाया: काम्य: ।३।४।२३।। द्वितीयाषष्ठयावे० ।२।२।११७।। द्वित्रिचतुरः सुच् ।७।२।११०॥ द्वित्रिबहो-स्तात् ।६।४।१४४।। द्वित्रिभ्यामयड् वा ।७।१।१५२।। द्वित्रिस्वरौ-भ्यः ।२।३।६७|| द्वित्रेरायुषः ।७।३।१००॥ द्विवेर्धमत्रेधौ वा ।७।२।१०७|| द्वित्रेनों वा ।७।३।१२७|| द्वित्र्यष्टानां-हौ ।३।२।९२।। द्वित्र्यादेर्याण् वा ।६।४।१४७|| द्वित्वे गोयुगः ।७।१।१३४|| द्वित्वेऽप्यन्ते-वा ।२।३।८१|| द्वित्वे वां-नौ ।२।१।२२॥ द्वित्वे ह्वः ।४।११८७॥ द्विदण्ड्यादिः ।७३।७५।। द्विपदाद् धर्मादन् ।७३।१४१।। द्विर्धातुः परोक्षाङे-धेः ।४।१।१।। Page #529 -------------------------------------------------------------------------- ________________ ४८० श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । द्विषन्तपपरन्तपौ ।५।१।१०८।। द्विषो वातृशः ।२।२।८४॥ द्विस्वरब्रह्म-दे: ।६।४।१५५।। द्विस्वरादणः ।६।१।१५५।। द्विस्वरादनद्याः ।६।१७१॥ द्विहेतो-वा ।२।२।८७॥ द्वीपादनुसमुद्रं ण्यः ।६।३।६८।। द्वेस्तीयः |७११६५॥ द्व्यन्तरनव-ईप् ।३।२।१०९।। द्व्यादेर्गुणान्-यट् ।७।१।१५३।। द्वयुक्तजक्षपञ्चतः ।४।२।९३॥ द्वयुक्तोपान्त्यस्य-रे ।४।३।१४॥ द्वयेकेषु-र्वा ।६।१।१३४॥ द्वयेषसूत-स्य ।२।४।१०९|| धनगणाल्लब्धरि ।७।१।९।। धनहिरण्ये कामे ।७१।१७९।। धनादेः पत्युः ।६।१।१४।। धनुर्दण्डत्सरु-ह: ।५।१।९२।। धनुषो धन्वम् ।७।३।१५८॥ धर्मशील-त् ।७।२।६५॥ धर्माधर्माच्चरति ।६।४।४९।। धर्मार्थादिषु द्वन्द्वे ।३।१११५९।। धवाद्योगा-त् ।२।४/५९|| धागः |४|४|१५|| धागस्तथोश्च ।२।१७८।। धातो: कण्ड्वादेर्यक् ।३।४।८॥ धातो: पू-च ।३।११|| धातो: सम्बन्धे० ५।४।४१।। धातोरनेकस्वरादाम्० ।३।४।४६।। धातोरिवर्णो-ये ।२।१५०॥ धात्री ।५।२।८१|| धान्येभ्य ईनञ् ।७।११७९।। धाय्यापाय्यसा-से ।५।१।२५।। धारीङोऽकृच्छ्रे ऽतृश् ।५।२।२५।। धारेर्धर् च ।५।१।११३।। धुटस्तृतीयः ।२।११७६।। धुटा प्राक् ।१।४।६६।। धुटो धुटि स्वे वा ।१।३।४८|| धुड्ह्रस्वा-थोः ।४।३।७०॥ धुरोऽनक्षस्य ।७।३।७७|| धुरो यैयण् ।७।१।३॥ धूगौदितः ।४।४।३८।। धूगप्रीगोर्नः ।४।२।१८|| धूगसुस्तो: परस्मै ।४।४।८॥ धूमादेः ।६।३।४६।। धृषशस: प्रगल्भे ।४।४।६६|| धेनोरनञः ।६।२।१५|| धेनो व्यायाम् ।३।२।११८|| न ।२।२।१८॥ नं क्ये ।।१।२२॥ Page #530 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४८१ न: शि ञ्च् ।१।३।१९।। न कचि ।२।४।१०५॥ न कर्तरि ।३।११८२॥ न कर्मणा त्रिच् ।३।४।८८॥ न कवतेर्यङः ।४।१४७॥ न किम: क्षेपे ।७।३।७०|| नखमुखादनाम्नि ।२।४|४०|| नखादयः ।३।२।१२८॥ न ख्यापूग-श्च ।२।३।९०॥ . नगरात्कुत्सादाक्ष्ये ।६।३।४९।। नगरादगजे ।५।१।८७|| न गृणाशुभरुच: ।३।४।१३।। नगोऽप्राणिनि वा ।३।२।१२७|| नग्नपलित-कञ् ।५।१।१२८|| न जनवधः ।४।३।५४|| नञ् ।३।११५१।। नञः क्षेत्रज्ञे-चे: ।७।४।२३।। नञत् ।३।२।१२५।। नञव्यया-डः ॥७३।१२३।। न ञस्वङ्गादेः ।७।४।९।। नञोऽनि: शापे ।५।३।११७|| नञोऽर्थात् ।७।३।१७४।। नञ्तत्पुरुषात् ।७।३।७१।। नञ्तत्पुरु-दे: ।७१५७|| नबहो-णे ।७।३।१३५।। नसुदुर्य:-र्वा ।७३।१३६॥ नसुव्युप-र: ७।३।१३१|| नटान्नुत्ते ज्य: ।६।३।१६५।। नडकुमुदवेतस-डित् ।६।२।७४।। नडशादाद् वलः ।६।२।७५।। नडादिभ्य आयनण् ।६।११५३।। नडादेः कीयः ।६।२।९२।। न डीशीङ्-दः ।४।३।२७|| न णिङ्यसूद-क्ष: ।५।२।४५।। न तमबादि-भ्यः ।७।३।१३।। न तिकि दीर्घश्च ।४।२।५९।। न दधिपयआदिः ।३।१।१४५।। न दिस्योः ।४।३।६।। नदीदेशपुरां-नाम् ।३।१।१४२।। नदीभिर्नाम्नि ।३।१।२७|| नद्यादेरेयण् ।६।३।२।। नद्यां मतुः ।६।२।७२।। न द्वित्वे ।७।२।१४७|| न द्विरद्वय-त् ।६।२।६।। न द्विस्वरा-तात् ।६।३।२९|| न नाङिदेत् ।१४॥२७॥ न नाम्नि [७३।१७६! न नाम्येक-ऽम: ।३।२।९।। न नृपूजार्थध्वज ७१।१०९।। ननौ पृष्टोक्तौ-त् !५।२।१७।। नन्द्यादिभ्योऽन: ।५।११५२।। नन्वोर्वा ।५।२।१८|| Page #531 -------------------------------------------------------------------------- ________________ ४८२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। नपुंसकस्य शिः ।।४।५५|| नपुंसकाद् वा ।७।३।८९।। न पंवनिषेधे ।३।२।७१।। न प्राग्जितीये स्वरे ।६।१।१३५।। न प्रादिरप्रत्ययः ।३।३।४|| न बदनं संयोगादिः ।१।१।५।। नमस्पुरसो-स: ।२।३।१|| नमोवरिवश्चित्रङो-र्ये ।३।४।३७॥ न यि तद्धिते ।२।१।६५॥ न राजन्य-के ।।४।९४॥ न राजाचार्य-ष्ण: ।७।१।३६।। न रात् स्वरे ।१।३।३७|| नरिका मामिका ।२।४।११२।। नरे ।३।२।८०॥ न वञ्चेर्गतौ ।४।१।११३॥ नवभ्य:-वा ।१।४।१६।। न वमन्तसंयोगात् ।२।१११११|| नवयज्ञादयोऽ-न्ते ।६।४/७३|| न वयो य ।४।१।७३|| नवा क्वणयमहसस्वनः ।५।३।४८|| नवाऽखित्कृद-त्रे: ।३।२।११७|| नवा गुण:-रित् ।७।४।८६।। नवाणः ।६।१।१४२।। नवादीन-स्य ।७।२।१६०॥ नवाद्यानि शतृ-पदम् ।३।३।१९।। नवाप: ।२।४।१०६॥ नवा परोक्षायाम् ।४।४।५।। नवा भावारम्भे ।४।४/७२।। नवा रोगातपे ।६।३।८२।। नवा शोणादेः ।२।४।३१।। नवा सुजथैः काले ।२।२।९६।। नवा स्वरे ।२।३।१०२।। न विंशत्यादि-न्त: ।३।११६९।। न वृद्धिश्चा-पे ।४।३।११॥ न वृद्भ्यः ।४।४।५५।। नवैकस्वराणाम् ।३।२।६६। नश: श: ।२।३।७८|| न शसदद-नः।४।१।३०॥ न शात् ।१।३।६२।। न शिति ।४।२।२।। नशेर्नेश् वाङि ।४।३।१०२।। नशो धुटि ।४।४।१०९।। नशो वा ।२।१।७०॥ न श्विजागशस-त: ।४।३।४९|| न संधिः ।१।३।५२॥ न संधिङीय-स्क्लु कि ।७।४।१११। न सप्तमीन्द्वादि० ।३।१।१६५।। न सर्वादिः ।।४।१२।। नसस्य ।२।३।६५।। न सामिवचने |७३।५७|| न स्तं-र्थे ।।१।२३॥ नस्नासिका-द्रो ।३।२।९९॥ Page #532 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । ४८३ न स्स: ।२।३१५९|| न हाको लुपि ।४।१।४९।। नहाहोर्धतौ ।२।१।८५|| नाडीघटीखरी-श्च ।५।१११२०॥ नाडीतन्त्रीभ्यां स्वाङ्गे ।७।३।१८०॥ नाथ: ।२।२।१०।। नानद्यतन-त्योः ।५।४।५।। नानावधारणे |७४/७४।। नान्यत् ।२।१२७|| नाप्रियादौ ।३।२।५३।। नाभेर्नभ्-शात् ।७।१।३१।। नाभेर्नाम्नि ।७।३।१३४|| नामन्त्रये ।२।१।९२।। नाम नाम्नैकार्थ्ये। ।३।१।१८।। नामरूप-यः ।७।२।१५८|| नाम सिद-ने ।१।१।२१॥ नामिन: काशे ।३।२।८७|| नामिनस्तयो: ष: ।२।३।८।। नामिनोऽकलिहल: ।४।३।५१।। नामिनो गणोऽक्ङिति ।४।३।१।। नामिनोऽनिट् ।४।३।३३॥ नामिनो लुग्वा ।१।४।६१|| नाम्न: प्रथमै-हौ ।२।२।३१।। नाम्नः प्राग्-र्वा ।७।३।१२।। नाम्ना ग्रहादिश: ।५।४।८३।। नाम्नि ।२।१।९५|| नाम्नि ।२।४।१२।। नाम्नि ।३।१।९४|| नाम्नि ।३।२।१६।। नाम्नि ।३।२।७५॥ नाम्नि ।३।२।१४४|| नाम्नि ।६।४।१७२।। नाम्नि कः ।६।२।५४|| नाम्नि पुंसि च ।५।३।१२१॥ नाम्नि मक्षिकादिभ्यः ।६।३।१९३।। नाम्नि वा ।१।२।१०॥ नाम्नि शरदोऽकञ् ।६।३।१००।। नाम्नो गम:-हः ।५।१।१३१।। नाम्नो द्विती-ष्टम् ।४।११७|| नाम्नो नोऽनह्नः ।२।१।९।। नाम्नो वदः क्यप् च ।५।१।३५|| नाम्न्युत्तरपदस्य च ।३।२।१०७|| नाम्न्युदकात् ।६।३।१२५।। नाम्यन्तस्था-पि ।२।३।१५।। नाम्यादेरेव ने ।२।३।८६।। नाम्युपान्त्य-क: ।५।११५४।। नारी-सखी-श्रू ।२।४/७६।। नावः ।७।३।१०४॥ नावादेरिकः ।७।२।३।। नाशिष्यगोवत्सहले ।३।२।१४८।। नासत्त्वाश्लेषे ।३।४।५७|| नासानति-टम् ।७।१।१२७|| Page #533 -------------------------------------------------------------------------- ________________ ४८४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । नासिकोदरौ-ण्ठात् ।२।४।३९।। नास्तिका-कम् ।६।४।६६।। निंसनिक्ष-वा ।२।३।८४।। निकटपाठस्य ।३।१।१४०॥ निकटादिषु वसति ।६।४।७७|| निगवादेर्नाम्नि ।५।१६१॥ निघोद्धसंघो-नम् ।५।३।३६।। निजां शित्येत् ।४।११५७|| नित्यं अजिनोऽण् ।७।३।५८|| नित्यं ण: पन्थश्च ।६।४।८९|| नित्यं प्रतिनाल्पे ।३।१।३७|| नित्यं हस्ते-हे ।३।१।१५।। नित्यदिद्-स्व: ।११४४३॥ नित्यमन्वादेशे ।२।१।३१।। नित्यवरस्य ।३।१।१४१।।। नि दीर्घः ।१।४।८५|| निनद्या:-ले ।२।३।२०।। निन्दहिंस-रात् ।५।२।६८॥ निन्द्यं कुत्सनै-द्यैः ।३।१।१००॥ निन्द्ये पाशप् ७३।४॥ निन्द्ये व्याप्या-य: ।५।१।१५९।। निपुणेन चार्चायाम् ।२।२।१०३।। निप्राधुजः शक्ये ।४।१।११६।। निप्रेभ्यो नः ।२।२।१५।। निमिल्यादिमेङ-के ।५।४।४६।। निमूलात्कष: ।५।४।६२।। निय आम् ।।४/५१॥ नियश्चानुपसर्गाद्वा ।५।३।६०॥ नियुक्तं दीयते ।६।४/७०॥ निरभे: पूल्व: ।५।३।२१।। निरभ्यनोश्च-नि ।२।३।५०|| निर्गो देशे ।५।१११३३॥ निर्दुःसुवे:-ते: ।२।३।५६।। निर्दुर्बहि-राम् ।२।३।९।। निर्दस्सो:-म्नाम् ।२।३।३१|| निर्नेः स्फुरस्फुलोः ।२।३।५३|| निर्वाणमवाते ।४।२।७९॥ निर्विण्ण: ।२।३।८९॥ निर्वृत्ते ।६।४।१०५।। निर्वृत्तेऽक्षयूतादेः ।६।४।२०॥ नि वा ।१।४।८९|| निवासाच्चरणेऽण् ।६।३।६५|| निवासादूरभवे-म्नि ।६।३।६९।। निविशः ।३।३।२४॥ निविस्वन्ववात् ।४।४।८|| निशाप्रदोषात् ।६।३।८३।। निषेधेऽलंखल्वो: क्त्वा ।५।४।४४|| निष्कादे:-स्रात् ।७।२।५७|| निष्कुलान्नि-णे ।७।२।१३९॥ निष्कुषः ।४।४।३९॥ निष्प्रवाणि: ।७।३।१८१।। निष्प्रा-नस्य ।२।३।६६।। Page #534 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४८५ निष्फले तिला-जौ ।७।२।१५४।। निसस्तपेऽनासेवा० ।२।३।३५।। निसश्च श्रेयस: [७३।१२२।। निसो गते ।६।३।१८।। निह्नवे ज्ञः ।३।३।६८॥ नी-दाव्-शसू-स्वट् ।५।२।८८॥ नीलपीतादकम् ।६।२।४॥ नीलात्प्राण्यौषध्यो: ।२।४।२७|| नुप्रच्छ: ।३।३।५४|| नुर्जाते: ।२।४/७२।। नुर्वा ।१।४।४८॥ नृतेर्यङि ।२।३।१५।। नृत्खनृञ्जः-ट् ।५।१॥६५॥ नृहेतुभ्यो-वा ।६।३।१५६।। नृन:-वा ।१।३।१०॥ नेन् सिद्धस्थे ।३।२।२९।।। नेमार्ध-वा ।१।४।१०॥ नेरिनपिट-स्य ।७।१।१२८॥ नेमादापत-ग्धौ ।२।३।७९।। नेधुंवे ।६।३।१७|| ने दगदपठ-ण: ।५।३।२६॥ नेषुः ।५।३।७४।। नैकस्वरस्य ।७।४।४४।। नैकार्थेऽक्रिये ।२।३।१२।। नोऽङ्गादेः ।७।२।२९|| नोत: ।३।४।१६।। नोऽपदस्य तद्धिते ।७।४।६१।। नोपसर्गात्-हा ।२।२।२८|| नोपान्त्यवत: ।२।४।१३।। नोऽप्रशानो-रे ।१।३।८।। नोभयोर्हेतोः ।२।२।८९|| नो मट् ।७।१।१५९।। नोादिभ्यः ।२।१।९९॥ नो व्यञ्जनस्या-त: ।४।२।४५|| नौद्विस्वरादिकः ।६।४।१०॥ नौविष्ण-ध्ये ।७।१।१२।। न् चोधसः ।७।१।३२।। न्यग्रोधस्य-स्य ।७।४।७।। न्य फूद्-य: ।४।१।११२।। न्यकोर्वा ।७।४।८॥ न्यभ्युपवेर्वाश्चोत् ।५।३।४२॥ न्यवाच्छापे ।५।३।५६।। न्यादो नवा ।५।३।२४॥ न्यायादेरिकण् ।६।२।११८।। न्यायार्थादनपेते ।७।१३।। न्यायावाया-रम् ।५।३।१३४|| न्युदो ग्र: ।५।३।७२॥ न्स्महतोः ।१।४।८६।। पक्षाच्चोपमादेः ।२।४।४३।। पक्षात्तिः ।७।१।८९।। पक्षिमत्स्य-ति ।६।४।३१।। पचिदुहे: ।३।४।८७|| Page #535 -------------------------------------------------------------------------- ________________ ४८६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । पञ्चको वर्ग: ।।१।१२।। पञ्चतोऽन्यादे-दः ।१।४।५८|| पञ्चद्दशद्वर्गे-वा ।६।४।१७५।। पञ्चमी-आमहैन् ।३।३।८॥ पञ्चमी भयाद्यैः ।३।११७३।। पञ्चम्यपादाने ।२।२।६९॥ पञ्चम्यर्थहेतौ ।५।३।११।। पञ्चम्या: कृग् ।३।४।५२।। पञ्चम्या त्वरायाम् ।५।४/७७।। पञ्चम्या नि-स्य ।७।४।१०४।। पञ्चसर्व-ये ।७११४१|| पणपादमाषाद्यः ।६।४।१४८|| पणेर्माने ।५।३।३२|| पतिराजान्त-च ।७।१।६०॥ पतिवल्यन्त-ण्योः ।२।४/५३|| पत्तिरथौ गणकेन ।३।११७९।। पत्युर्नः ।२।४।४८|| पत्रपूर्वाद ।६।३।१७७॥ पथ इकट् ।६।४।८८॥ पथ: पन्थ च ।६।३।१०३।। पथिन्मथिन्-सौ ।१।४।७३।। पथोऽक: ।६।३।९६।। पथ्यतिथि-यण् ।७।१।१६।। पद: पादस्याज्या-ते ।३।२।९५|| पदकल्पल-कात् ।६।२।११९।। पदक्रमशिक्षा-क: ।६।२।१२६।। पदरुजविश-घञ् ।५।३।१६।। पदस्य ।२।१।८९।। पदस्यानिति वा ।७।४।१२।। पदाधुग्-त्वे ।२।१।२१|| पदान्तरगम्ये वा ।३।३।९९|| पदान्ताट्ट-ते: ।११३।६३।। पदान्ते ।२।११६४।। पदास्वैरिबा-ह: ।५।११४४|| पदिकः ।६।४।१३॥ पदेऽन्तरेऽना-ते ।२।३।९३।। पदोत्तरपदेभ्य इकः ।६।२।१२५।। पद्धते: ।२।४।३३॥ पन्थ्यादेरायनण् ।६।२।८९।। पयोद्रोर्यः ।६।२।३५॥ परः ।७।४।११८॥ पर:शतादिः ।३।११७५|| परजनराज्ञोऽकीयः ।६।३।३१।। परत: स्त्री पुंवत्-ङ् ।३।२।४९।। परदारादिभ्यो गच्छ० ।६।४।३८।। परशव्याद्यलुक् च ।६।२।४०॥ परश्वधाद्वाण् ।६।४।६३।। परस्त्रिया: प-ये ।६।१।४०।। परस्परान्योन्येत-सि ।३।३।१।। पराणि कानान-दम् ।३।३।२०।। परात्मभ्यां डे: ।३।२।१७|| परानो: कृगः ।३।३।१०१।। Page #536 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४८७ परावरात्स्तात् ।७।२।११६।। परावराधमो-र्यः ।६।३।७३।। परावरे ।५।४।४५।। परावेर्जे: ।३।३।२८।। परिक्रयणे ।२।२।६७|| परिक्लेश्येन ।५।४।८०।। परिखाऽस्य स्यात् ।७१४८|| परिचाय्योप-ग्नौ ।५।१।२५।। परिणामि-र्थे ।७।११४४|| परिदेवने ।५।३।६।। परिनिवे: सेव: ।२।३।४६।। परिपथात् ।६।४।३३॥ परिपन्थात्तिष्ठति च ।६।४।३२।। परिमाणा-ल्यात् ।२।४।२३।। परिमाणार्थ-च: ।५।१११०९।। परिमुखादे-वात् ।६।३।१३६।। परिमुहायमा-ति ।३।३।९४॥ परिव्यवात् क्रिय: ।३।३।२७।। परे: ।२।३।५२।। परे: क्रमे ।५।३।७६|| परे: सृचरेर्यः ।५।३।१०२।। परेघ: ।५।३।४०॥ परेर्घायोगे ।२।३।१०३।। परेर्देविमुहश्च ।५।२।६५।। परे ते ।५।३।६३॥ परेर्मुखपार्थात् ।६।४।२९।। परेम॑षश्च ।३।३।१०४॥ परे वा ।५।४।८।। परोक्षा-महे ।३।३।१२।। परोक्षायां नवा ।४|४|१८|| परोक्षे ।५।२।१२।। परोपात् ।३।३।४९।। परोवरीण-णम् ।७।१।९९।। पर्णकृकणात्-जात् ।६।३।६२।। पादेरिकट ।६।४।१२|| पर्यधेर्वा ।५।३।११३॥ पर्यनोामात् ।६।३।१३८।। पर्यपाङ्-म्या ।३।१।३२।। पर्यपात् स्खदः ।४।२।२७।। पर्यपाभ्यां वज्र्ये ।२।२।७१॥ पर्यभे: सर्वोभये ।७।२।८३॥ पर्यायाहणोत्पत्तौ० ।५।३।१२०॥ पर्वतात् ।६।३।६०॥ पर्धा ड्वण् ।६।२।२०।। पर्वादेरण् ।७।३।६६।। पर्षदो ण्यः ।६।४।४७|| पर्षदो ण्यणौ ।७।१।१८।। पशुभ्य:-ष्ठः ।७।१।१३३।। पशुव्यञ्जनानाम् ।३।१।१३२।। पश्चात्यनुपदात् ।६।४।४।। पश्चादाद्यन्तौ-मः ।६।३।७५।। पश्चोऽपरस्य-ति ।७।२।१२४|| Page #537 -------------------------------------------------------------------------- ________________ ४८८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । पश्यद्वाग्दि-ण्डे ।३।२।३२॥ पाककर्णपर्ण-त् ।२।४५५॥ पाठे धात्वादेो नः ।२।३।९७|| पाणिकरात् ।५।१।१२१॥ पाणिगृहितीति ।२४/५२।। पाणिघताडघौ-नि ।५।१।८९।। पाणिसमवाभ्यां सृज: ।५।१।१८॥ पाण्टाहति-णश्च ।६।१।१०४|| पाण्डुकम्बलादिन् ।६।२।१३२।। पाण्डोडर्यण् ।६।१।१२९।। पाते: ।४।२।१७॥ पात्पादस्याह-दे: ।७।३।१४८|| पात्राचिता-वा ।६।४।१६३।। पात्रात्तौ ।६।४।१८०॥ पात्रेसमि-य: ।३।१।९१।। पात्र्यशूद्रस्य ।३।१।१४३।। पादाद्योः ।।२८|| पाद्यार्थे ।७।१।२३॥ पानस्य भावकरणे ।२।३।६९।। पापहीयमानेन ।७।२।८६|| पारावारं-च ।७।१।१०१॥ पारावारादीनः ।६।३।६॥ पारेमध्ये-वा ।३।१।३०॥ पार्थादिभ्य:-ङः ।५।१११३५।। पाशाच्छासा-यः ।४।२।२०।। पाशादेश्च ल्यः ।६।२।२५|| पिता मात्रा वा ।३।१११२२।। पितुर्यो वा ।६।३।१५१॥ पितृमातुर्व्य-रि ।६।२।६२|| पित्तिथट्-घात् ।७।१।१६०|| पित्रो महट् ।६।२।६३॥ पिबैतिदाभूस्थ:-ट् ।४।३।६६।। पिष्टात् ।६।२।५३।। पीलासाल्वा-द्वा ।६।१।६८।। पील्वादे:-के ।७।१।८७|| पुंजनुषोऽनुजान्धे ।३।२।१३।। पुंनाम्नि घः ।५।३।१३०॥ पुंवत् कर्मधारये ।३।२।५७|| पुंसः ।२।३।३॥ पुंसो पुमन्स् ।१।४।७३॥ पुंस्त्रियो:-स् ।११।२९॥ पुच्छात् ।२।४।४।। पुच्छादुत्परिव्यसने ।३।४।३९॥ पुत्रस्यादि-शे ।१।३।३८॥ पुत्राद्येयौ ।६।४।१५४॥ पुत्रान्तात् ।६।१११११॥ पुत्रे ।३।२।४०॥ पूत्रे वा ।३।२।३१|| पुनरेकेषाम् ।४।१।१०।। पुनर्भूपुत्र-ञ् ।६।१।३९।। पुमनडु-त्वे ।७।३।१७३॥ पुमोऽशि-र: ।१।३।९।। Page #538 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । ४८९ पूरणाद्वयसि |७|२|६२ || पूरणार्द्धादिकः |६|४|१५९ || पुरंदरभगंदरौ | ५ | १|११४॥ पुराणे कल्पे | ६ | ३ | १८७|| पुरायावतोर्वर्त्तमाना ||३|७|| मगधकलिङ्ग - |६|१|११६ || पुरुष: स्त्रिया | ३ | १ | १२६॥ पुरुषहृदयादसमासे |७|१|७०|| पुरुषात् कृत-यञ् |६|२|२९|| पुरुषाद्वा |२|४|२५|| पुरुषायु-वम् ।७।३।१२०॥ पुरुषे वा । ३।२।१३५।। पुरोऽग्रतोऽग्रे सः | ५ | १|१४०|| पुरोडाश - टौ | ६ | ३|१४६ || पुरो नः | ६|३|८६|| पुरोऽस्तमव्ययम् | ३ | १|७|| वो दैवते |५|२|८५ ॥ पुष्करादेर्देशे |७|२|७०|| पुष्यार्था पुनर्वसुः | ३|१|१२९|| पुस्पौ |४|३|३|| पूगादमुख्य- द्रिः | ७|३|६०|| पूक्लिशिभ्यो नवा | ४|४|४५ ॥ पूङ्यज: शान: |५|२|२३|| पूजाचार्यक-यः ।३।३|३९|| पूजास्वतेः प्राक् टात् ।७।३।७२|| पूतक्रतुवृषा- च |२| ४|६०|| पूदिव्यञ्चेर्ना-ने |४|२|७२॥ पूरणाद् ग्रन्थ-स्य |७|१|१७६॥ पूरणीभ्यस्तत्-पू | ७|३|१३० ।। पूर्णमासोऽण् | ७|२|५५ ॥ पूर्णाद्वा |७|३|१६६|| पूर्वकालैक-लम् ||३|१|९|| पूर्वपदस्था - गः | २|३|६४|| पूर्वपदस्य वा |७|३|४५|| पूर्वप्रथमा-ये |७|४|७७|| पूर्वमनेन-न् |७|१|१६७।। पूर्वस्याऽस्वे स्वरे० |४|१|३७|| पूर्वाग्रेप्रथमे |५|४|४९।। पूर्वात् कर्तुः ।५।१।१४१|| पूर्वापरप्र-रम् | ३|१|१०३।। पूर्वापराध-ना | ३ | १|५२|| पूर्वापरा-द्युस् |७|२|९८|| पूर्वावराध - षाम् |७|२| ११५ ॥ पूर्वाह्णा-नट् ।६।३।८७।। पूर्वाह्णा-कः |६|३|१०२|| पूर्वोत्तर - क्थनः | ७|३|११३ ।। पृथिवीमध्यान् -स्य | ६|४|१५६ || पृथिव्या ञाञ् |६|१|१८|| पृथिवीसर्व-श्वाञ् |६|१|१८|| पृथुमृदु-रः |७|४|३९॥ पृथ्वादेरिमन्वा | ७|१|५८ || पृषोदरादयः |३|२|१५५ ।। Page #539 -------------------------------------------------------------------------- ________________ ४९० श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । श्रीमिटर पृष्ठाद्य: ।६।२।२॥ पृभृमाहाङामिः ।४।१।५८|| पैङ्गाक्षीपुत्रादेरीय: ।६।२।१०२।। पैलादेः ।६।१।१४२॥ पोटायुवति-ति ।३।१।१११।। पौत्रादि वृद्धम् ।६।१।२।। प्याय: पी ।४।११९१॥ प्रकारे जातीयर् ।७।२।७५॥ प्रकारे था ।७।२।१०२।। प्रकृते मयट् ।७।३।१॥ प्रकृष्टे तमप् ।७।३।५।। प्रघणप्रघाणौ गृहांशे ।५।३।३५|| प्रचये नवा-स्य ||४|४३।। प्रजाया अस् ।७।३।१३७|| प्रज्ञादिभ्योऽण् ।७।२।१६५।। प्रज्ञापर्णोद-लौ ।७।२।२२॥ प्रज्ञाश्रद्धा-र्णः ।७।२।३३।। प्रणाय्यो नि-ते ।५।१।२३।। प्रतिजनादेरीनञ् ।७।१।२०।। प्रतिज्ञायाम् ।३।३।६५॥ प्रतिना पञ्चम्या: ।७२।८७|| प्रतिपथादिकश्च ।६।४।३९।। प्रतिपरोऽनो-वात् ।७।३।८७।। प्रतिश्रवण-गे।७।४/९४|| प्रते: ।४।१।९८।। प्रते: स्नातस्य सूत्रे ।२।३।२१|| प्रतेरुरस: सप्तम्या: ।७।३८४|| प्रतेश्च वधे ।४।४।९४॥ प्रत्यनोर्गुणा-रि ।२।२।५७|| प्रत्यन्ववात्सामलोम्नः १७।३।८२।। प्रत्यभ्यते: क्षिपः ।३।३।१०२।। प्रत्यय:-दे: ।७।४।११५|| प्रत्ययस्य ।७।४।१०८|| प्रत्यये ।२।३।६।। प्रत्यये च ।१।३।२।। प्रत्याङः श्रु-नि ।२।२।५६।। प्रथमाद-छः ।१।३।४॥ प्रथमोक्तं प्राक् ।३।१।१४८॥ प्रभवति ।६।३।१५७|| प्रभूतादि-ति ।६।४।४३।। प्रभृत्यन्यार्थ-रैः ।२।२।७५।। प्रमाणसमासत्त्योः ।५।४।७६।। प्रमाणान्मात्रटू ।७।१।१४०|| प्रमाणीसंख्याड्डः ।७।३।१२८।। प्रयोक्तृव्यापारे णिग् ।३।४।२०।। प्रयोजनम् ।६।४।११७|| प्रलम्भे गधिवञ्चेः ।३।३।८९|| प्रवचनीयादय: ।५।१।८|| प्रशस्यस्य श्रः ।७।४।३४।। प्रश्नाख्याने वेञ् ।५।३।११९।। प्रश्ना_विचा-र: ।७।४।१०२।। प्रश्ने च प्रतिपदम् ।७।४।९८।। Page #540 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४९१ प्रष्ठोऽग्रगे ।२।३।३२।। प्रसम: स्त्य: स्ती: ।४।११९५।। प्रसितोत्सु-द्धैः ।२।२।४९।। प्रस्तारसंस्थान-ति ।६।४।७९।। प्रस्थपुरवहान्त-त् ।६।३।४३।। प्रस्यैषै-ण ।१।२।१४॥ प्रहरणम् ।।४।६२।। प्रहरणात् ।३।१।१५४।। प्रहरणात् क्रीडायां० ।६।२।११६।। प्राक्कारस्य व्यञ्जने ।३।२।१९।। प्राक्काले ।५।४।४७|| प्राक् त्वादगडुलादेः ।७।१।५६।। प्रागनित्यात्कप् ।७।३।२८|| प्रागिनात् ।२।१।४८॥ प्रागग्रामाणाम् |७|४|१७|| प्राग्जितादण् ।६।१।१३।। प्राग्देशे ।६।१।१०॥ प्राग्भरते-ञः ।६।१।१२९|| प्राग्वत् ।३।३।७४|| प्राग्वत: स्नञ् ।६।१।२५।। प्राचां नगरस्य |७/४/२६।। प्राच यमयसः ।५।२।५२।। प्राच्येञोऽतौल्व० ।६।१११४३।। प्राज्ज्ञश्च ।५।११७९।। प्राणिजाति-दञ् ।७।१।६६।। प्राणितूर्याङ्गाणाम् ।३।१।१३७।। प्राणिन उपमानात् ।७।३।१११।। प्राणिनि भूते ।६।४।११२।। प्राणिस्थादस्वा-त् ।७।२।६०॥ प्राण्यङ्गरथखल-द्य: ।७।१।३७।। प्राण्यङ्गादातो ल: ।७।२।२०।। प्राण्यौषधिवृ-च ।६।२।३१।। प्रात्तश्च मो वा ।४।१।९६।। प्रात्तुम्पतेर्गवि ।४।४।९७|| प्रात् पुराणे नश्च |७२।१६१|| प्रात्यवपरि-न्तैः ।३।१।४७।। प्रात्सूजोरिन् ।५।२१७१॥ प्रात् सुद्रुस्तो: ।५।३।६७|| प्रादुरुपसर्गा-स्तेः ।२।३।५८॥ प्रादागस्त आ-क्ते ।४।४/७|| प्रादश्मितुलासूत्रे ।५।३।५१।। प्राद्वहः ।३।३।१०३।। प्राद्वाहणस्यैये ।७।४।२१।। प्राध्वं बन्धे ।३।१।१६॥ प्राप्तापनौ-च्च ।३।११६३॥ प्रायोऽतोर्द्वय-त्रट् ।७।२।१५५|| प्रायोऽनम-म्नि ।७।१।१९४|| प्रायो बहुस्वरादि०६।३।१४३।। प्रायोऽव्ययस्य ।७४/६५।। प्राल्लिप्सायाम् ।५।३।५७|| प्रावृष इकः ।६।३।९९।। प्रावृष एण्यः ।६।३।९२।। Page #541 -------------------------------------------------------------------------- ________________ ४९२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । प्रियः ।३।१११५७|| प्रियवशाद्वदः ।५।१।१०७|| प्रियसुखं-छे ।७।४।८७॥ प्रियसुखादा-ल्ये ।७।२।१४०॥ प्रियस्थिर-न्दम् ।७।४।३८॥ पुसृल्वोऽक: साधौ ।५।११६९।। प्रेक्षादेरिन् ।६।२।८०॥ प्रैषानुज्ञावसरे-म्यौ ।५।४।२९।। प्रोक्तात् ।६।२।१२९॥ प्रोपादारम्भे ।३।३।५१॥ प्रोपोत्सं-णे ।७४/७८॥ प्रोष्ठभद्राजाते ।७४।१३॥ प्लक्षादेरण् ।६।२।५९।। प्लुताद्वा ।१।३।२९॥ प्लुतोऽनितौ ।१।२।३२|| प्लुप् चादा-दे: ।७४।८१॥ प्वादेह्रस्व: ।४।२।१०५॥ फलबर्हाच्चेन: ।७।२।१३॥ फलस्य जातौ ।३।१।१३५।। फले ।६।२।५८|| फल्गुनीप्रो-भे ।२।२।१२३।। फल्गुन्याष्टः ।६।३।१०६।। फेनोष्मबाष्प-ने ।३।४।३३।। बन्धे घञि नवा ।३।२।२३।। बन्धेर्नाम्नि ।५।४।६७|| बन्धौ बहुव्रीहौ ।२।४।८४॥ बलवातदन्त-ल: ७२।१९।। बलवातादलः ७/१९|| बलादेर्यः ।६।२।८६॥ बलिस्थूले दृढः ।४।४।६९॥ बष्कयादसमासे ।६।१।२०।। बहिषष्टीकण च ।६।११६॥ बहुगणं भेदे ।१।११४०॥ बहुलं लुप् ।३।४।१४॥ बहुलम् ।५।१।२।। बहुलमन्येभ्यः ।६।३।१०९।। बहुलानुराधा-लुप् ।६।३।१०७|| बहुविध्वरु-दः ।५।१।१२४।। बहुविषयेभ्यः ।६।३।४५॥ बहुव्रीहे:-ट: ।७।३।१२५॥ बहुष्वस्त्रियाम् ।६।१।१२४॥ बहुष्वेरी: ।२।१।४९॥ बहुस्वरपूर्वादिकः ।६।४।६८॥ बहूनां प्रश्ने वा ।७।३।५४॥ बहोर्डे ।७।३।७३॥ बहोर्णीष्ठे भूत् ।७।४।४०॥ बहोर्धासन्ने ।७।२।११२॥ बह्वल्पार्था-प्शस् ।७।२।१५०॥ बाढान्तिक-दौ ।७।४।३७॥ बाहूर्वादेर्बलात् ।७।२।६६॥ बाह्वन्तक-म्नि ।२।४/७४|| बाह्वादिभ्यो गोत्रे ।६।१।३२।। Page #542 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४९३ बिडबिरी-च ।७।१।१२९।। बिदादेवृद्धे ।६।१।४१॥ बिभेतेीष् च ।३।३।९२।। बिल्वकीयादेरीयस्य ।२।४।९३।। ब्रह्मणः ।७/४/५७|| ब्रह्मणस्त्वः ।७।१।७७|| ब्रह्मणो वदः ।५।१११५६।। ब्रह्मभ्रूणवृ-प् ।५।१।१६१।। ब्रह्महस्ति-सः ।७।३।८३।। ब्रह्मादिभ्यः ।५।११८५।। ब्राह्मणमाण-द्यः ।६।२।१६।। ब्राह्मणाच्छंसी ।३।२।११।। ब्राह्मणाद्वा ।६।१।३५।। ब्राह्मणानाम्नि ।७।१।१८४।। ब्रुवः ।५।१।५१॥ ब्रूग: पञ्चानांश्च ।४।२।११८।। ब्रूत: परादिः ।४।३।६३।। भक्ताण्णः ७/१।१७|| भक्तौदनाद्वाणिकट् ।६।४।७२।। भक्षेहिँसायाम् ।२।२।६॥ भक्ष्यं हितमस्मै ।६।४६९।। भजति ।६।३।२०४॥ भजो विण् ।५।१।१४६।। भञ्जिभासिमिदो घुर: ।५।२।७४।। भर्छौं वा ।४।२।४८॥ भद्रोष्णात्करणे ।३।२।११६।। भर्गात् गर्ने ।६।१।५१॥ भर्तुः तुल्यस्वरम् ।३।१।१६२।। भर्तुसन्ध्यादेरण् ।६।३।८९।। भर्त्सने पर्यायेण ।७।४।९।। भवतेः सिज्लुपि ।४।३।१२।। भवतोरिकणीयसौ ।६।३।३०।। भवत्वायु-र्थात् ।७।२।९१।। भविष्यन्ती ।५।३।४॥ भविष्यन्ती-हे ।३।३।१५।। भवे ।६।३।१२३॥ भव्यगेयजन्य-नवा ।५।११७|| भस्त्रादेरिकट ।६।४।२४। भागवित्तिता-वा ।६।१।१०५।। भागाद्येकौ ।६।।१६।। भागिनि च-भिः ।२।२:३७|| भागेऽष्टमाञः ५७।३।२४।। भाजगोण-शे ।२४।३० भाण्डात्समाचितौ ।।४:४०।। भादितो दा !२।३।२७। भानेदुः ।७३।१३३॥ भावकर्मणोः ।३।४।६८॥ भावघञो-णः ।६।१।११४|| भावपचना: ।५।३।१५।। भावाकों : ।५।३।१८॥ भावादिमः ।६।४।२१|| भावे ।५।३।१२२।। Page #543 -------------------------------------------------------------------------- ________________ ४९४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः। भावे चाशि-ख: ।५।१।१३०|| भावे त्वतल् ।७११५५|| भावेऽनुपसर्गात् ।५।३।४५।। भिक्षादे: ।६।२।१०|| भिक्षा-सेनाऽऽदायात् ।५।१।१३९।। भित्तं शकलम् ।४।२।८१।। भिदादयः ।५।३।१०८।। भियो नवा ।४।२।९९।। भियो रुरुकलुकम् ।५।२।७६।। भिस एस् ।१।४।२।। भीमादयोऽपादाने ।५।१।१४।। भीरुष्ठानादयः ।२।३।३३|| भीषिभूषि-भ्य: ।५।३।१०९।। भीहीभृहोस्तित्वत् ।३।४।५०।। भुजन्युजं-गे।४।१।१२०॥ भुजिपत्या-ने ।५।३।१२८।। भुजो-भक्ष्ये ।४।१।११७॥ भुनजोऽत्राणे ।३।३।३७|| भुवो व:-न्योः ।४।२।४३।। भूवोऽवज्ञाने वा ।५।३।६४|| भूङः प्राप्तौ णिङ् ।३।४।१९।। भूजे: ष्णुक् ।५।२।३०॥ भूतपूर्वे पचरट् ।७।२।७८|| भूतवच्चाशंस्ये वा ।५।४।२।। भूते ।५।४।१०॥ भूय:संभूयो-च ।६।१।३६।। भूलक चेवर्णस्य ।७।४।४१॥ भूयदोऽल् ।५।३।२३।। भूषाक्रोधार्थ-न: ।५।२।४२।। भूषादरक्षेपे-त् ।३।१।४।। भूषार्थसन्-क्यौ ।३।४।९३।। भूस्वपोरदुतौ ।४।१।७०॥ भृगो नाम्नि ।५।३।९८॥ भृगोऽसंज्ञायाम् ।५।११४५।। भृग्वङ्गिरस्कु-त्रे: ।६।१।१२८।। भृज्जो भर्छ ।४।४।६।। भृतिप्रत्य-कः ।७।३।१४०।। भृतौ कर्मण: ।५।१।१०४।। भृवृजितृ-म्नि ।५।१।११२॥ भृशाभीक्ष्ण्या -दे: ।७।४।७३॥ भृशाभीक्ष्ण्ये हि-दि ।५।४।४२।। भेषजादिभ्यष्टयण् ।७।२।१६४॥ भोगवद्गौरिमतो ० ।३।२।६५।। भोगोत्तर-नः ७११४०॥ भोजसूतयो:-त्योः ।२।४।८१।। भौरिक्येषु-क्तम् ।६।२।६८|| भ्राजभासभाष-नवा ।४।२।३६।। भ्राज्यलंकृत्-ष्णु: ।५।२।२८।। भ्रातुर्व्यः ।६।१।८८।। भ्रातुः स्तुतौ ।७।३।१७९।। भ्रातुष्पुत्र-य: ।२।३।१४|| भ्रातृपुत्रा:स्वसृ-भि: ।३।१।१२१।। Page #544 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४९५ भ्राष्ट्राग्नेरिन्धे ।३।२।११४।। भ्रासभ्लासभ्रम-र्वा ।३।४।७३।। भ्रुवोऽच्च-ट्योः ।२।४।१०१॥ भ्रुवो भ्रुव च ।६।१।७६।। भ्रूश्नो: ।२।११५३।। भ्वादिभ्यो वा ।५।३।११५|| भ्वादेर्दादेर्घः ।२।१।८३॥ भ्वादेर्नामिनो-ने ।२।१।६३।। मड्डुकझर्झराद्वाण् ।६।४।५८।। मण्यादिभ्यः |७।२।४४|| मतमदस्य करणे ।७।१।१४।। मत्स्यस्य य: ।२।४८७|| मथलप: ।५।२।५३।। मद्रभद्राद्वपने ।७।२।१४४।। मद्रादञ् ।६।३।२४॥ मधुबभ्रोर्बाह्म-के ।६।११४३।। मध्य उत्क-र: ।६।३।७७।। मध्यादिनण्णेया० ।६।३।१२६।। मध्यान्ताद्गुरौ ।३।२।२१।। मध्यान्मः ।६।३।७६।। मध्ये पदे नि-ने ।३।१।११।। मध्वादिभ्यो र: ।७।२।२६।। मध्वादेः ।६।२।७३।। मनः ।२।४।१४।। मनयवलपरे हे ।१।३।१५।। मनसश्चाज्ञायिनि ।३।२।१५।। मनुर्नभो-ति ।१।१।२४॥ मनोरौ च वा ।२।४।६१॥ मनोर्याणौ षश्चान्तः ।६।१।९४।। मन्तस्य युवा-योः ।२।११०॥ मन्थौदनसक्तु-वा ।३।२।१०६।। मन्दाल्पाच मेघा० ।७।३।१३८।। मन्माब्जादेर्नाम्नि ।७।२।६७|| मन्यस्यानावा-ने ।२।२।६४।। मन्याण्णिन् ।५।१।११६।। मन्वन्क्वनि-चित् ।५।१११४७|| मयूरव्यंसकेत्यादयः ।३।११११६।। मरुत्पर्वणस्तः ।७।२।१५।। मादिभ्यो य: ।७।२।१५९।। मलादीमसश्च ।७।२।१४।। मव्यविश्रिवि-न ।४।१।१०९।। मव्यस्याः ।४।२।११३।। मस्जे: स: ।४।४।११०॥ महत:-डा: ।३।२।६८|| महत्सर्वादिकण् ।७।१४२।। महाकुलाद्वाजीनञौ ।६।१।९९।। महाराजप्रो-कण् ।६।२।११०। महाराजादिकण् ।६।३।२०५।। महेन्द्राद्वा ।६।२।१०६।। मांसस्यानड-वा।३।२।१४१।। माङयद्यतनी ।५।४।३९।।। माणवः कुत्सायाम् ।६।१।९५।। Page #545 -------------------------------------------------------------------------- ________________ ४९६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । मातमातृमातृके वा ।२।४।८५।। मातरपितरं वा ।३।२।४७|| मातुर्मात:-न्त्र्ये ।१।४।४०॥ मातुलाचार्यो-द्वा ।२।४/६३॥ मातृपितु: स्वसुः ।२।३।१८॥ मातृपित्रादेर्डेयणीयणौ ।६।१।१०।। मात्रट् ।७।१।१४५।। माथोत्तरपद-ति ।६।४।४०|| मादुवर्णोऽनु ।२।१।४७|| मानम् ।६।४।१६९।। मानसंव-म्नि ।७।४।१९।। मानात् क्रीतवत् ।६।२।४४।। मानादसंशये लुप् ।७।१।१४३।। माने ।५।३।८१॥ माने कश्च ।७।३।२६।। मारणतोषण-ज्ञश्च ।४।१।३०॥ मालायाः क्षेपे ।७।२।६४|| मालेषीके-ते ।२।४।१०२।। मावर्णान्तो-व: ।२।१।९४|| माशब्द इत्यादिभ्यः ।६।४।४४।। मासनिशा-वा ।२।१११००॥ मासवर्णभ्रात्रनुपूर्वम् ।३।१।१६१।। मासाद्वयसि य: ।६।४।११३।। मिग्मीगोऽखलचलि ।४।२।८।।। मिथ्याकृगोऽभ्यासे ।३।३।९३॥ मिदः श्ये ।४।३।५॥ मिमीमादामित्स्वरस्य ।४।१।२०॥ मुचादितृफडफ-शे।४।४।९९।। मुरतोऽनुनासिकस्य ।४।१।५१|| मुहद्रुहष्णुहष्णिहो वा ।२।१।८४।। मूर्तिनिचिताभ्रे घन: ।५।३।३७|| मूलविभुजादय: ।५।१११४४|| मूल्यैः क्रीते ।६।४।१५०॥ मृगक्षीरादिषु वा ।३।२।६२।। मृगयेच्छा-याच्ञा० ।।३।१०१|| मृजोऽस्य वृद्धि: ।४।३।४२।। मृदस्तिकः ।७।२।१७१।। मृष: क्षान्तौ ।४।३।२८॥ मेघर्तिभया-ख: ।५।१।१०६।। मेङो वा मित् ।४।३।८८|| मेघारथान्नवेरः ।७।२।४१।। मोऽकमियमिरमि० ।४।३।५५|| मो नो म्वोश्च ।२।११६७|| मोर्वा ।२१९।। मोऽवर्णस्य ।२।१४५|| मौदादिभ्यः ।६।३।१८२॥ म्नां धुड्-न्ते ।१।३।३९।। म्रियतेरद्यत-च ।३।३।४२।। य एच्चात: ।५।१२८|| यः ।६।३।१७६।। Page #546 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ४९७ यः ।७।१।१|| य: सप्तम्या: ।४।२।१२२।। यतुरुस्तोर्बहुलम् ।४।३।६४।। यजसृज-षः ।२।११८७|| यजादिवचे: किति ।४।१।७९।। यजादिवश्-यवृत् ।४।१।७२।। यजिजपिदंशि-क: ।५।२।४७|| यजिस्वपिरक्षि-न: ।५।३।८५।। यजेर्यज्ञाङ्गे।४।१।११४॥ यज्ञादियः ।६।४।१७९।। यज्ञानां दक्षिणायाम् ।६।४।२६।। यज्ञे ग्रहः ।५।३।६५।। यज्ञे ञ्य: ।६।३।१३४।। यञञोऽश्या-दे: ।६।१।१२६।। यञिञः ।६।११५४।।। यञो डायन् च वा ।२।४।६७|| यत: प्रतिनि-ना ।२।२।७२।। यत्कर्मस्पर्शात्-त: ।५।३।१२५।। यत्तत्किम:- ।७।१।१५०॥ यत्तत्किमन्यात् ।७।३।५३।। यत्तदेतदो डावादिः ।७।१।१४९।। यथाकथाचाण्ण: ।६।४।१०।। यथाकामा-नि ।७।१।१००।। यथातथादीोत्तरे ।५।४।५१।। यथाऽथा ।३।११४१| यथामुख-स्मिन् ।७।१।९३।। यद्भावो भावलक्षणम् ।२।२।१०६।। यद्भेदैस्तद्वदाख्या ।२।२।४६।। यद्वीक्ष्ये राधीक्षी ।२।२।५८॥ यपि ।४।२।५६।। यपि चादो जग्ध् ।४।४।१६।। यबक्ङिति ।४।२।७|| यमः सूचने ।४।३।३९।। यम: स्वीकारे ।३।३।५९।। यममदगदोऽनुपस० ।५।१।३०॥ यमिरमिनमिगमि० ।४।२।५५|| यमिरमिनम्या-श्च ।४।४।८६।। यमोऽपरिवे-च ।४।२।२९॥ यरलवा अन्तस्थाः ।।१।१५।। यवयवक-द्यः ।७१।८१।। यवयवनार-त्त्वे ।२।४/६५।। यश्चोरस: ।६।३।२१२॥ यस्कादेगोत्रे ।६।१।१२५|| यस्वरे पा-टि ।२।१।१०२।। याचितापमित्यात्कण् ।६।४।२२।। याजकादिभिः ।३।११७८|| याज्ञिकौक्थिक-कम् ।६।२।१२२।। याज्या दानर्चि ।५।१।२६।। याम्युसोरियमियुसौ ।४।२।१२३।। यायावर: ।५।२।८२।। यावतो विन्दजीव: ।५।४।५५।। यावदियत्त्वे ।३।१।३१।। Page #547 -------------------------------------------------------------------------- ________________ ४९८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । यावादिभ्यः कः ।७।३।१५।। यि: सन्वर्ण्यः ।२।१११।। यि लुक् ।४।२।१०२॥ युजञ्चक्रुञ्चो नो ङः ।२।१७१।। युजभुजभज-नः ।५।२।५०॥ युजादेर्नवा ।३।४।१८।। युज्रोऽसमासे ।१।४।७१॥ युदुद्रो: ।५।३।५९|| युपूद्रोर्घञ् ।५।३।५४।। युवणवृदृवश-ह: ।५।३।२८।। युववृद्धं कुत्सार्चे वा ।६।१५।। युवा खलति-नैः ।३।११११३।। युवादेरण् ।७।११६७|| युष्मदस्मदो: ।२।१।६।। युष्मदस्मदो-दे: ।७३।३०|| यूनस्तिः ।।४/७७|| यूनि लुप् ।६।१।१३७|| यूनोऽके |७/४५०॥ यूयं वयं जसा ।२।१।१३॥ ये नवा ।४।२।६२।। येयौ च लुक् च ।७।१।१६४।। येऽवणे ।३।२।१००॥ यैयकञावसमासे वा ।६।१।९७|| योगकर्मभ्यां योकञौ ।६।४।९५।। योग्यतावीप्सा-श्ये ।३।१।४०॥ योद्धप्रयोजनाद्युद्धे ।६।२।११३।। योऽनेकस्वरस्य ।२।११५६॥ योपान्त्या -नञ् ।७।१।७०॥ योऽशिति ।४।३।८०|| यौधेयादेरञ् ।७।३।६५॥ य्यक्ये ।१।२।२५|| य्व: पदान्तात्-दौत् ।७।४/५|| यवृत् सकृत् ।४।१।१०२॥ वृवर्णाल्लघ्वादेः ।७।११६९॥ य्वो: प्वव्यञ्जने ।४।४।१२१।। र: कखप-पौ ।१।३।५।। र: पदान्ते ।१।३।५३॥ रक्तानित्यवर्णयोः ।७।३।१८।। रक्षदुञ्छतोः ।६।४।३०॥ रङ्को: प्राणिनि वा ।६।३।१५। रज:फलेमलाद् ग्रहः ।५।१।९८॥ रथवदे।३।२।१३१॥ रथात्सादेश्च वोद्रङ्गे ।६।३।१७५।। रदादमूर्च्छम-च ।४।२।६९।। रध इटि तु-व |४|४|१०|| रभलभशक-मिः ।४।१।२१।। रभोऽपरोक्षाशवि ।४।४।१०२।। रम्यादिम्य:-रि ।५।३।१२६।। रघुवर्णान्नो-रे ।२।३।६३॥ रहस्यमर्या-गे ।७।४।८३।। Page #548 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । ४९९ रागाट्टो रक्ते ।६।२।१॥ राजघ: ।५।११८८॥ राजदन्तादिषु ।३।१।१४९।। राजन्यादिभ्योऽकञ् ।६।२।६६।। राजन्वान् सुराज्ञि ।२।१।९८।। राजन्सखेः ।७।३।१०६।। रात्रौ वसो-द्य ।५।२।६।। रात्र्यह:सं-र्वा ।६।४।११०॥ रात्स: ।२।१।९०॥ रादेफ: ।७।२।१५७|| राधेर्वघे ।४।१।२२॥ राल्लुक् ।४।१।११०॥ राष्ट्रक्षत्रियात्-रञ् ।३।१११४॥ राष्ट्राख्याद् ब्रह्मण: ।७।३।१-७|| राष्ट्रादियः ।६।३।३॥ राष्ट्रेऽनङ्गादिभ्यः ।६।२।६५।। राष्ट्रेभ्यः ।६।३।४४॥ रि: शक्याशीर्ये ।४।३।११०॥ रिति ।३।२।५८॥ रिरिष्टात्-ता ।२।२।८२॥ रिरौ च लुपि ।४।१।५६।। रुचिकृप्य-षु ।२।२।५५॥ रुच्याव्यथ्यवास्तव्यम् ।५।१।६।। रुजार्थस्या-रि ।२।२।१३।। रुत्पञ्चकाच्छिदय: ।४।४।८८|| रुदविमुष-च ।४।३।३२।। रुधः ।३।४।८९।। रुधां स्वराच्छ्नो -च ।३।४।८२।। रुहः पः ।४।२।१४।। रूढावन्त:पुरादिकः ।६।३।१४०।। रूपात्प्रशस्ताहतात् ।७।२।५४।। रूप्योत्तरपदारण्याण्णः ।६।३।२२।। रेवतरोहिणाद् भे ।२।४।२६।। रेवत्यादेरिकण् ।६।११८६॥ रैवतिकादेरीय: ।६।३।१७०।। रो: काम्ये ।२।३।७॥ रोगात्प्रतीकारे ।७२।८२।। रोपान्त्यात् ।६।३।४२।। रोमन्थाद् व्याप्या-णे ।३।४।३२।। रोरुपसर्गात् ।५।३।२२।। रो रे लुग-तः ।१।३४।। रोर्यः ।१।३।२६।। रो लुप्यरि ।२।१७५॥ रोऽश्मादेः ।६।२।७९॥ र्नाम्यन्तात्-ढः ।२।११८०॥ लो वा ।।४।६७॥ दिर्ह-स्व-वा ।१।३।३१॥ लक्षणवीप्स्ये-ना ।२।२।३६।। लक्षणेनाभि-ख्ये ।३।१।३३।। लक्ष्म्या अनः ।७।२।३२।। लघोर्दीर्घोऽस्वरादेः ।४।१।६४।। लघोरुपान्त्यस्य ।४।३।४।। Page #549 -------------------------------------------------------------------------- ________________ ५०० श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । घोर्यपि | ४ | ३ |८६ ॥ लघ्वक्षरास-कम् ।३|१|१६०|| लङ्गिकम्प्यो- त्योः ||४|२|४७|| लभः |४|४|१०३॥ ललाटवात - कः | ५|१|१२५ || लवणादः | ६|४|६|| लषपतपदः |५|२|४१|| लाक्षारोचनादिकणू |६|२|२|| लिप्स्यसिद्धौ |५|३|१०|| लिम्पविन्दः | ५ | १|६०|| लियो नोऽन्तः - वे |४|२|१५|| लि लौ | १|३|६५|| लिहादिभ्यः | ५ | १|५०|| लीलिनो-पि | ३ | ३ | ९०|| लीलिनोर्वा | ४|२|९|| लुक् | १|३|१३|| लुक्चाजिनान्तात् | ७|३|३९|| लुक्युत्तरपदस्य कप्न् |७|३|३८|| लुगस्यादेत्यपदे |२| १|११३ ॥ लुगातोsनापः | २|१|१०७॥ लुप्यय्वृल्लेनत् |७|४|११२॥ लुबञ्चेः |७|२|१२३|| लुब् बहुलं पुष्पमूले |६|२|५७|| लुब्वाध्यायानुवाके | ७|२|७२|| लुभ्यश्चेर्विमोहा | ४|४|१४|| लूधूसू-त: |५|२|८७|| लूनवियतात् पशौ | ७|३|२१|| लोकंपूणम-नम् || ३ | २|११३|| लोकज्ञाते-र्ये | ७|४|८४|| लोकसर्व - |६|४|१५७|| लोकात् | १|१|३॥ लोमपिच्छादे: शेलम् |७|२|२८|| लोम्नोऽपत्येषु |६|१|२३|| लो लः |४|२|१६|| लोहितादिश-त् | २|४|६८|| लोहितान्मणौ | ७|३|१७|| वंशादेर्भा-त्सु |६|४|१६६।। वंश्यज्यायो - वा | ६ | १|३|| वंश्येन पूर्वार्थे | ३|१|२९| वचोऽशब्दनाम्नि | ४|१|११९|| वञ्चस्रंसध्वंस-नी |४|१|५०|| वटकादिन् | ७|१|१९६॥ वतण्डात् |६|१|४५ || वत्तस्याम् |१|१|३४|| वत्सशालाद्वा | ६ |३|१११|| वत्सोक्षाश्व-पित् |७|३|५१|| वदव्रजलः | ४|३|४८ || वदोऽपात् । ३।३।९७।। वन्यापञ्चमस्य |४/२/६५|| मि वा | २|३|८३ ॥ म्यविति वा |४| २|८७|| वय: शक्तिशीले |५|२|२४|| Page #550 -------------------------------------------------------------------------- ________________ श्रीविदहेमचन्द्राब्दानुशासनसमाध्यायीसूत्राणामकारायनुक्रमः । ५०१ - वयसि दन्त-तृ ।७।३।१५१।। वयस्यनन्त्ये ।२।४।२१॥ वराहादे: कण् ।६।२।९५।। वरुणेन्द्र-न्त: ।२।४।६२।। वर्गान्तात् ।६।३।१२८|| वर्चस्कादिष्व-यः ।३।२।४८|| वर्णदृढा-वा ७११५९|| वर्णाद्-णि ७।२।६९।। वर्णावकञ् ।६।३।२१।। वर्णाव्ययात्-रः ।७।२।१५६॥ वर्तमाना-महे ।३।३।६।। वर्तेर्वृत्तं ग्रन्थे ।४।४/५५॥ वर्त्यति गम्यादिः ।५।३।१।। वय॑ति-ले।५।४।२५।। वर्मणाऽचक्रात् ।६।१।३३।। वर्योपसर्या-ये ।५।१।३२।। वर्षक्षर-जे ।३।२।२६।। वर्षविघ्नेऽवाद् ग्रहः ।५।३।५०॥ वर्षाकालेभ्यः ।६।३।८०॥ वर्षादय: क्लीबे ।५।३।२९।। वर्षादश्च वा ।६।४।१११|| वलच्यपित्रादेः ।३।२।८२।। वलिवटि-र्भ: ।६।२।१६॥ वशेरयङि ।४।१।८३|| वसनात् ।६।४।१३८॥ वसातेर्वा ।६।२।६७|| वसुराटोः ३२।८११॥ वस्तेरेयञ् ।७।१।११२!! वरनात् ।६।४।१७ वहति रथयु-त् ।७।१।२।। रहाभ्राल्लिहः ।५।१।१२३|| वहीनरस्यैत् ।७४|४|| वहे: प्रवेयः ।२।२|७|| वहेस्तुरिश्वादिः ।६।३।१८०॥ वा करणे ।५।११३४॥ वहल्यूपिर्दि-नण् ।६।३।१४॥ वा: शेषे ।।४।८।। वाऽकर्मणा-णौ ।२।२।४॥ वाकाङ्क्षायाम् ।५।२।१०॥ वाक्यस्य परिर्वर्जने ।७।४।८८॥ वाक्रोशदैन्ये ।४।२।७८॥ वा क्लीबे ।२।२।९२।। वाक्षः ।३।४।७६।। वागन्तौ ।७।३।१४५|| वाग्रान्त-रात् ।७।३।१५४|| वाच आलाटौ ।७।२।२४।। वाच इकण् ।७।२।१६८|| वाचंयमो व्रते ।५।१।११५॥ वाचस्पति-सम् ।३।२।३६।। वा जाते द्विः ।६।२।१३७॥ वा ज्वलादि-र्ण: ।५।११६२। वाञ्जलेरलुक: ।७३।१०१|| Page #551 -------------------------------------------------------------------------- ________________ ५०२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। वाटाट्यात् ।५।३।१०३।। वाडवेयो वृषे ।६।१।८५॥ वाणुमाषात् ।७११८२।। वातपित्त-ने ।६।४।१५२॥ वातातीसार-न्तः ।७।२।६१॥ वा तृतीयाया: ।३।२।३।। वातोरिक: ।६।४।१३२।। वात्मने ।३।४।६३।। वात्यसंधिः ।१।२।३१॥ वा दक्षिणात्-आ: ।७।२।११९।। वादेश्च णक: ।५।२।६७|| वाद्यतनीक्रिया-र्गीङ् ।४।४।२८॥ वाद्यतनी पुरादौ ।५।२।१५।। वाद्यात् ।६।१।११।। वाद्रौ ।२।१।४६। वा द्विषातोऽन: पुस् ।४।२।९१|| वाधारेऽमावास्या ।५।१।२१।। वा नाम्नि ।१।२।२०।। वा नाम्नि ७।३।१५९|| वान्तिके ।३।१।१४७|| वान्तिमान्ति-षद् ।७।४।३१।। वान्यत:पुमान्-रे ।१।४।६२।। वान्येन ।६।१।१३३॥ वापगुरो णमि ।४।२।५।। वा परोक्षायङि ।४।१।९०॥ वा पाद: ।२।४।६।। वानोः ।४।३।८७|| वा बहुव्रीहे: ।२।४।५।। वाभिनिविश: ।२।२।२२।। वाऽभ्यवाभ्याम् ।४।११९९|| वामः ।४।२।५७|| वामदेवाद्यः ।६।२।१३।। वामाद्यादेरीन: ।७।११४॥ वामशसि ।२।११५५॥ वायनणायनिञो: ।६।१।१३८।। वा युष्मद-कम् ।६।३।६७|| वाय्वृतुपित्रुषसो य: ।६।२।१०९।। वारे कृत्वस् ।७।२।१०९।। वा लिप्सायाम् ।३।३।६१।। वाल्पे ।७।३।१४६॥ वावाप्यो-पी।३।२।१५६।। वा वेत्ते: क्वसुः ।५।२।२२।। वा वेष्टचेष्ट: ।४।१।६६।। वाशिन आयनौ ।७४|४६॥ वाश्मनो विकारे ।७४।६३।। वाश्वादीय: ।६।२।१९।। वाष्टन आ: स्यादौ ।१।४।५२।। वासुदेवार्जुनादकः ।६।३।२०७।। वा स्वीकृतौ ।४।३।४०॥ वाहनात् ।६।३।१७८।। वाहर्पत्यादयः ।१।३।५८।। वाहीकेषु ग्रामात् ।६।३।३६।। Page #552 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ५०३ वाहीकेष्वब्राह्म-भ्यः ।७३।६३।। वा हेतुसिद्धौ क्तः ।५।३।२।। वाह्यपथ्युपकरणे ।६।३।१७९।। वाह्याद्वाहनस्य ।२।३।७२।। विंशतिकात् ।६।४।१३९।। विंशते-ति ।७/४/६७|| विंशत्यादयः ।६।४।१७३।। विंशत्यादेर्वा तमट् ।७।१।१५६।। विकर्णकुषीत-पे ।६।१।७५।। विकर्णच्छगला-ये ।६।१।६४।। विकारे ।६।२।३०॥ विकुशमिपरे:-स्य ।२।३।२८।। विचारे पूर्वस्य ।७।४।९५|| विचाले च ।७।२।१०५|| विच्छो नङ् ।५।३।८६।। विजेरिट् ।४।३।१८।। वित्तं धनप्रतीतम् ।४।२।८२।। विदृग्भ्य:-णम् ।५।४।५४॥ विद्यायोनिसम्ब० ।६।३।१५०|| विधिनिमन्त्रणा-ने ।५।४।२८।। विध्यत्यनन्येन ।७।१।८।। विनयादिभ्यः ।७।२।१६९।। विना ते तृतीया च ।१।२।११५।। विनिमेयद्यूतपणं-ह्रोः ।२।२।१६।। विन्द्विच्छू ।५।२।३४॥ विन्मतोर्णीष्ठे-लुप् ।७।४।३२।। विपरिप्रात्सर्ते: ।५।२।५५॥ विभक्तिथ-भाः ।१।१।३३।। विभक्तिस-यम् ।३।१।३९॥ विभाजयित-च ।६।४।५२।। विमुक्तादेरण ।७।२।७३|| विय: प्रजने ।४।२।१३।। विरागाद्विरङ्गश्च ।६।४।१८३।। विरामे वा ।१।३।५१।। विरोधिनाम-स्वैः ।३।१।१३०॥ विवधवीवधाद्वा ।६।४।२५।। विवादे वा ।३।३।८०॥ विवादे द्वन्द्वादकल् ।६।३।१६३।। विशपतपद-क्ष्ण्ये ।५।४।८१|| विशाखाषा-ण्डे ।६।४।१२०॥ विशिरुहि-दात् ।६।४।१२२|| विशेषणं वि-श्च ।३।१।९६॥ विशेषणमन्तः |७|४|११३।। विशेषणस-हौ ।३।१।१५०।। विशेषाविव-श्रे।५।२।५।। विश्रमेर्वा ।४।३।५६।। विष्वचो विषुश्च ।७।२।३१।। विसारिणो मत्स्ये ।७३।५९।। वीप्सायाम् ।७।४।८०॥ वीरुन्न्यग्रोधौ ।४।१।१२१॥ वृकाट्टेण्यण् ।७।३।६४॥ वृगो वस्त्रे ।५।६।५२॥ Page #553 -------------------------------------------------------------------------- ________________ ५०४ श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । वृजिमद्राद्देशात्कः |६| ३|३८|| वृत्तिसर्गतायने | ३ | ३|४८|| वृत्तोऽपपाठोऽनुयोगे |६|४|६७|| वृत्त्यन्तोऽस | १|१|२५५|| वृद्धस्त्रिया:-णश्च |६|१|८७|| वृद्धस्य च ज्यः | ७|४|३५|| वृद्धानि |६|१|३०|| वृद्धिः स्वरेष्वा ते | ७|४|१|| वृद्धिरैदौत् |३|३|१|| वृद्धिर्यस्य स्व-दिः | ६|१|८|| वृद्धेञः | ६|३|२८|| वृद्धो यूना तन्मात्रभेदे ||३|१|१२४|| वृद्भिक्षिलुण्टिकः | ५|२|७०|| वृद्भयः स्यसनोः | ३|३|४५|| वृन्दादारकः | ७|२|११॥ वृन्दारकनागकुञ्जरैः ।३।१|१०८।। वृषाश्वान्मैथुने स्सो० | ४|३|११४ || वृष्टिमान वा | ५|४|५७ || वृतो नवाऽनाच | ४|४|३५|| वेः |२|३|५४|| वेः कृगः-शे ।३।३।८५॥ वेः खुख्रग्रम् |७|३|१६३॥ वेः स्कन्दोऽक्तयोः ।२|३|५१|| वे: त्रः | २|३|२३|| वेः स्वार्थे |३|३|५०॥ वेगे सर्त्तेर्धाव् ।४।२।१०७|| वेटोऽपतः |४|४|६२|| वेणुकादिभ्य ई |६|३|६६|| वेतनादेर्जीवति | ६ | ४|१५|| वेत्तिच्छिदभिदः कित् |५|२|७५|| वेत्तेः कित् | ३|४|५१|| वेत्तेर्नवा | ४|२| ११६|| वेदसहश्रु-नाम् |३|२|४१|| वेदूतोऽनव्य-दे | २|४|९८|| वेदे ब्राह्मणमत्रैव | ६ |२| १३०|| वेयिवदनाश्व-न -नम् |५|२|३|| वेयुवोऽस्त्रियाः | १|४|३०|| वेरयः |४|१|७४|| वेरशब्दे प्रथने |५|३|६९|| वेर्दहः |५|२|६४|| वेर्वय् |४|४|१९|| वेर्विकत्थनः | ५|२|५९|| वेर्विस्तृते- टौ | ७|१|१२३।। वेश्व द्रो: |५|२|५४ || वेष्ट्यादिभ्यः ||६|४|६५|| वेसुसोऽपेक्षायाम् |२|३|११ ॥ वैकत्र द्वयोः | २|२|८५|| वैकव्यञ्जने पूर्ये | ३ |२| १०५।। वैकात् |७|३|५५|| वैकात् ध्यमञ् |७|२।१०६|| वैडूर्यः |६।३।१५८|| वै कणः ||३|२७|| Page #554 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ५०५ वोतात् प्राक् ।५।४।११।। वोत्तरपद-ह्नः ।२।३।७५।। वोत्तरपदेऽर्धे ।७।२।१२५।। वोत्तरात् ।७।२।१२१|| वोदः ।५।३।६१॥ वोदश्वित: ।६।२।१४४॥ वोपकादेः ।६।१।१३०॥ वोपमानात् ।७।३।१४७|| वोपात् ।३।३।१०६।। वोपादेरडाकौ च ।७।३।३६।। वोमाभङ्गातिलात् ।७।१।८३।। वोर्तुग: सेटि ।४।३।४६।। वोर्णोः ।४।३।१९।। वोर्णोः ।४।३।६०॥ वोर्ध्वं द-सट् ।७।१।१४२।। वोर्ध्वात् ।७।३।१५६॥ वो विधूनने जः ।४।२।१९|| वोशनसो-सौ ।१।४।८०॥ वोशीनरेषु ।६।३।३७|| वौ वर्तिका ।।४।११०॥ वौ विष्करो वा ।४।४।९६।। वौ व्यञ्जनादे-य्व: ।४।६।२५|| वौष्ठौतौ-से ।१।२।१७॥ व्यः ।४।१७७|| व्यक्तवाचां सहोक्तौ ।३।३।७९।। व्यचोऽनसि ।४।११८२॥ व्यञ्जनस्या-लुक् ।४।१।४४॥ व्यञ्जनस्यान्त ई ।७।२।१२९।। व्यञ्जनाच्छ्रनाहेरान: ।३।४।८०।। व्यञ्जनात्तद्धितस्य ।२।४।८८|| व्यञ्जनात्प-वा ।१।३।४७|| व्यञ्जनादे म्युपा० ।२।३।८७।। व्यञ्जनादेवो-त: ।४।३।४७|| व्यञ्जनाद् घञ्।५।३।१३२।। व्यञ्जनादे: सश्च दः ।४।३।७८|| व्यञ्जनानामनिटि ।४।३।४।। व्यञ्जनान्तस्था-ध्यः ।४।२।७१।। व्यञ्जनेभ्य उपसिक्ते ।६।४।८।। व्यतिहारेऽनीहा-ञः ।५।३।११६।। व्यत्यये लुग्वा ।१।३।५६।। व्यधजपमद्भयः ।५।३।४७|| व्यपाभेर्लष: ।५।२।६०॥ व्ययोद्रो: करणे ।५।३।३८|| व्यवात्स्वनोऽशने ।२।३।४३।। व्यस्तव्यत्यस्तात् ।६।३।७|| व्यस्ताच क्र-क: ।६।४।१६।। व्यस्थवणवि ।४।२।३।। व्याघ्राभ्रे प्रा-सो: ।५।११५७|| व्याङ्परे रमः ।३।३।१०५।। व्यादिभ्यो णिकेकणौ ।६।३।३४।। व्याप्तौ ।३।१६१॥ व्याप्तौ स्सात् ।७।२।१३०॥ Page #555 -------------------------------------------------------------------------- ________________ ५०६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। व्याप्याच्चेवात् ।५।४।७१॥ व्याप्यादाधारे ।५।३।८८।। व्याप्ये क्तेनः ।२।२।९९।। व्याप्ये घुरके-च्यम् ।५।१।४।। व्याप्ये द्विद्रो-याम् ।२।२।५०|| व्याश्रये सुतः ।७।२।८१।। व्यासवरुट-चाक् ।६।११३८|| व्याहरति मृगे।६।३।१२।। व्युद:काकु-लुक् ।७।३।१६५।। व्युदस्तपः ।३।३।८७|| व्युपाच्छीङ ।५।३।७७|| व्युष्टादिष्वण् ।६।४।९९।। व्येस्यमोर्यङि ।४।१।८५।। व्योः ।।३।२३॥ व्रताद्भुजितन्निवृत्त्योः ।३।४।४३।। व्रताभीक्ष्ण्ये ।५।१।१५७|| वातादस्त्रियाम् ।७।३।६१॥ जातादीन ।६।४।१९।। व्रीहिशालेरेयण् ।७।१।८०॥ व्रीहे: पुरोडाशे ।६।२।५१॥ व्रीह्यर्थतन्दा-श्च ।७२।९।। व्रीह्यादिभ्यस्तौ ।७।२।५।। शंसंस्वयं-डुः ।५।२।८४॥ शंसिप्रत्ययात् ।५।३।१०५|| शक: कर्मणि ।४।४।७३॥ शकधृषज्ञारभ-तुम् ।५।४।९०|| शकटादण् ।७१७|| शकलकर्दमाद्वा ।६।२।३।। शकलादेर्यजः ।६।३।२७|| शकादिभ्यो नेर्लुप् ।६।१।१२०|| शकितकिचति-त् ।५।१।२९|| शकृत्स्तम्बाद् ग: ।५।१।१००॥ शकोऽजिज्ञासायाम् ।३।३।७३।। शक्तार्थवषट्नम:-भि: ।२।२।६८|| शक्तार्हे कृत्याश्च ।५।४।२५॥ शक्तियष्टेष्टीकण् ।६।४।६४॥ शक्ते: शस्त्रे ।२।४।३४॥ शङ्क्त्तर-च ।६।४।९०॥ शण्डिकादेर्य: ।६।३।२१५|| शतरुद्रात्तौ ।६।२।१०४।। शतषष्टेः पथ इकण् ।६।२।१२४|| शतात्केव-कौ ।६।४।१३१|| शतादिमासा-रात् ।७।१।१५७|| शताद्यः ।६।४।१४५|| शत्रानशावे-स्यौ ।५।२।२०|| शदिरगतौ शात् ।४।२।२३॥ शदे: शिति ।३।३।४१।। शन्शविंशते: ।७।१।१४६।। शप उपलम्भने ।३।३।३५।। शपभरद्वाजादात्रेये ।६।१।५०।। शब्दनिष्कघोषमि० ।३।२।९८॥ शब्दादेः कृतौ वा ।३।४।३५॥ Page #556 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः। ५०७ शमष्टकात्-ण् ।५।२।४९।। शमो दर्शने ।४।२।२८॥ शमो नाम्न्यः ।५।१।१३४|| शम्या रुरौ ।७।३।४८॥ शम्या लः ।६।२।३४।। शम्सप्तकस्य श्ये ।४।२।१११।। शयवासिवासे-त् ।३।२।२५|| शरदः श्राद्धे कर्मणि ।६।३।८१।। शरदर्भकूदी-जात् ।६।२।४७|| शरदादेः ।७।३।९२।। शर्करादेरण् ।७।१।११८॥ शर्कराया इक-एच ।६।२।७८।। शलालुनो वा ।६।४।५६॥ शषसे श-वा ।१।३।६।। शसोऽता-सि ।।४।४९।। शसो नः ।२।१।१७|| शस्त्रजीवि-वा ।७।३।६२।। शाकटशा-त्रे ।७।१।७८|| शाकलादकञ् च ।६।३।१७३।।। शाकीप-श्च ।७।२।३०।। शाखादेर्यः ।७।१।११४।। शाणात् ।६।४।१४६॥ शान्दान्मान्बधा-त: ।३।४।७|| शापे व्याप्यात् ।५।४।५२।। शाब्दिकदार्द-कम् ।६।४।४५।। शालयौदिषा-लि ।६।१।३७॥ शालीनकौ-नम् ।६।४।१८५।। शाससहन:-हि ।४।२।८४|| शासूयुधिदृशि-न: ।५।३।१४१।। शास्त्यसूवक्ति-रङ् ।३।४।६०।। शिक्षादेश्वाण ।६।३।१४८।। शिखादिभ्य इन् ।७।२।४।। शिखाया: ।६।२।७६।। शिट: प्रथ-स्य ।१।३।३५।। शिट्यघोषात् ।१।३।५५।। शिट्याद्यस्य द्विती० ॥१।३।५९|| शिड्ढेऽनुस्वारः ।१।३।४०|| शिदवित् ।४।३।२०॥ शिरसः शीर्षन् ।३।२।१०१॥ शिरीषादिककणौ ।६।२।७७।। शिरोऽधस:-क्ये ।२।३।४|| शिघुट ।१।१।२८॥ शिलाया एयच्च ।७।१।११३।। शिलालिपा-त्रे ।६।३।१८९।। शिल्पे ।६।४।५७॥ शिवादेरण् ।६।१।६०॥ शिशुक्रन्दा-यः।६।३।२००। शीङ: ए: शिति ।४।६।१०४।। शीङो रत् ।४।२।११५|| शीशद्धानिद्रा-लुः ।५।२।३७।। शीताच्च कारिणि ।७।१।१८६।। शीतोष्णादृतौ ।७।३।२०॥ Page #557 -------------------------------------------------------------------------- ________________ ५०८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । शीर्षः स्वरे तद्धिते | ३|२|१०३ || शीर्षच्छेदाद्यो वा | ६|४|१८४|| शीलम् |६|४|५९|| शीलिकामि - णः | ५|१|७३॥ शुक्रादियः | ६|२|१०३ ॥ शुङ्गाभ्यां भारद्वाजे | ६|१|६३ ।। शुण्डिकारण् |६| ३ | १५४।। शुनः | ३|२|९०|| शुनीस्तन - | ५ | ३|११९|| शुनो दूत् |७|१|३३|| शुभ्रादिभ्यः | ६ | १|७३।। शुष्कचूर्ण-व |५|४|६०|| शूर्पाद्वाञ् |६|४|१३७|| शूलात्पाके |७|२|१४२|| शूलोखाद्यः |६|२|१४१|| शृङ्खल-भेः |७|१|१९१॥ शृङ्गात् |७|२|१२| शृकमगम-कण् ||५|२|४०|| शृवन्देरारुः ।५।२।३५।। शेपपुच्छला-नः |३|२|३५|| शेवलाद्यादे-यात् ।७।३।४३॥ शेषात्परस्मै | ३ | ३|१००॥ शेषाद्वा | ७|३|१७५ ॥ शेषे | २|२|८१|| शेषे |६|३|१|| शेषे भविष्यन्त्ययौ |५|४|२०|| शेषे लुक् |२| १|८|| शोकापनुद-के |५|१|१४३॥ शोभमाने |६|४|१०२|| शो व्रते |४|४|१३|| शौनकादिभ्यो णिन् |५|३|१८६॥ शौ वा |४|२|९५|| श्रश्वातः |४|२| ९६ || श्नास्त्योर्लुक् ।४।२।९०।। यः शी द्रवमूर्ति - र्शे |४|१|९७|| यशवः | २|१|११६ ॥ श्यामलक्षणा-ष्टे |६|१|७४|| श्यावारोकाद्वा | ७|३|१५३|| श्येतैतहरित-नश्च | २|४|३६|| इयैनंपाता - ता | ६|२|११५ ॥ श्रः शृतं हविः क्षीरे | ४|१|१०० || श्रन्थग्रन्थो नलुक्-च ।४|१|२७|| श्रपेः प्रयोक्ये |४|१|१०१ || श्रवणाश्वत्थान्नाम्न्यः | ६ |२|८|| श्रविष्ठाषाढादीयण् ||६|३|१०५ || श्राणामांसौ-वा |६|४|७१ || श्राद्धमद्य-नौ |७|१|१३९ ॥ श्रितादिभिः | ३|१|६२|| श्रुमच्छमी - यञ् । ७।३।६८।। श्रुवोऽनाङ्प्रतेः | ३ | ३ |७१॥ श्रुसदवस्भ्य:- वा |५|२|१|| श्रुस्रुद्रुपु-‍ --र्वा | ४|१|६१ || Page #558 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ५०९ श्रेण्यादिकृता-र्थे ।३।१।१०४।। श्रोत्रियाद्यलुक् च ।७।१७१।। श्रोत्रौषधि-गे।७।२।१६६॥ श्रो वायुवर्णनिवृते ।५।३।२०।। श्रौतिकृवुधिवु-दम् ।४।२।१०८॥ श्वादिभ्यः ।५।३।९२।। श्लाघगुस्था-ज्ये ।२।२।६०॥ श्लिषः ।३।४।५६॥ श्लिषशी-क्त ।५।१।९।। श्वगणाद्वा ।६।४।१४।। श्वन्युवन्म-उ ।२।११०६।। श्वयत्यसूवच-प्तम् ।४।३।१०३।। श्वशूरः श्वश्रूभ्यां वा ।३।१।१२३।। श्वशुराद्यः ।६।१।९१।। श्वसजपवम-मः ।४।४।७५।। श्वसस्तादिः ।६।३।८४|| श्वसो वसीयसः ।७।३।१२१।। श्वस्तनी ता-तास्महे ।३।२।१४।। श्वादिभ्योऽञ् ।६।२।२६।। श्वादेरिति ।७।४।१०॥ . श्वेताश्वाश्वतर-लुक् ।३।४।४५।। श्वेर्वा ।४।१८९|| ष: सोऽष्टयै-ष्कः ।२।३।९८॥ षट्कति-थट् ।७।१।१६२॥ षट्त्वे षड्गव: ।७।१।१३५।। षड़व क-रे ।७।३।४०॥ षढो: क: सि ।२।१।६२।। षण्मासादवयसि-कौ ।६।४।१०८।। षण्मासाद्य-कण् ।६।४।११५।। षष्टयादेर-देः ।७।१।१५८|| षष्ठात् ।७।३।२५॥ षष्ठी वानादरे ।२।२।१०८|| षष्ठययत्नाच्छेषे ।३।११७६|| षष्ठया: क्षेपे ।३।२।३०॥ षष्ठया: समूहे ।६।२।९।। षष्ठया धर्थे ।६।४/५०॥ षष्ठयान्त्यस्य ।७।४।१०६।। षष्ठया रूप्य-ट् ।७।२।८०॥ षात्पदे ।२।३।९०॥ षादिहन्-णि ।२।१।११०।। षावटाद्वा ।२।४।६९।। षि तवर्गस्य ।।३।६४|| षितोऽङ् ।५।३।१७७|| ष्ठिवूक्लम्वाचमः ।४।२।११०॥ ष्ठिसिवोऽवा ।४।२।११२।। ष्या पुत्रपत्योः -षे ।२।४।८३।। सं-कटाभ्याम् ।७।३।८६।। संख्याक्ष-त्तौ ।३।१।३८|| संख्याङ्कात् सूत्रे ।६।२।१२८।। संख्याडते-क: ।६।४।१३०॥ संख्याता-वा ।७।३।११७|| संख्यातैक-रत् ।७।३।११९।। Page #559 -------------------------------------------------------------------------- ________________ ५१० श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । संख्यादे: पादा-च ।७।२।१५२।। संख्यादेर्गुणात् ।७।२।१३६।। संख्यादेर्हाय-सि ।।४।९।। संख्यादेश्चा-च: ।६।४।८०॥ संख्याधि-नि ।७।४।१८।। संख्यानां र्णाम् ।।४।३३॥ संख्याने ।३।१।१४६।। संख्यापाण्ड-मेः |७/३१७८।। संख्यापूरणे डट् ।७।१।१५५।। संख्यायाः संघ-ठे।६।४।१७१।। संख्याया धा ।७।२।१०४।। संख्याया नदी-म् ।७।३।९१।। संख्याव्ययादङ्गुले: ।७३।१२४।। संख्या समासे ।३।१।१६३।। संख्या समाहारे ।३।१।२८|| संख्या समाहारे-यम् ।३।१।९९।। संख्यासाय-वा ।।४।५०।। संख्यासंभ-र्च ।६।११६६।। संख्याहर्दिवा-ट: ।५।१।१०२।। संख्यैकार्था-शस् ।७।२।१५१|| संगतेऽजर्यम् ।५।१५।। संघघोषा-ञः ।६।३।१७२।। संघेऽनूधै ।५।३।८०॥ संचाय्यकुण्ड-तौ ।५।१।२२।। संज्ञा दुर्वा ।६।१।६।। संध्यक्षरात्तेन ।७।३।४२।। संनिवे: ।३।३।५७॥ संनिवेरर्दः ।४।४।६३॥ संनिव्युपाद्यम: ।५।३।२५।। संपरिव्यनुप्राद्वदः ।५।२।५८।। संपरे: कृग: स्सट् ।४।४।९१।। संपरेर्वा ।४।११७८॥ संप्रतेरस्मृतौ ।३।३।६९।। संप्रदानाच्चान्य-य: ।५।१।१५|| संप्राज्जा-ज्ञौ ।७।३।१५५॥ संप्राद्वसात् ।५।२।६१।। संप्रोने: सं-पे।७।१।१२५।। संबन्धिनां संबन्धे ।७।४।१२१।। संभवदवहरतोश्च ।६।४।१६२। संभावनेऽलमर्थे-क्तौ ।५।४।२२।। संभावने सिद्धवत् ।५।४।४॥ संमत्यसू-तः ।७।४।८९|| संमदप्रमदौ हर्षे ।५।३।३३॥ संयोगस्या -क् ।२।११८८|| संयोगात् ।२।११५२|| संयोगादिनः ।७।४।५३॥ संयोगादृतः ।४।४३७|| संयोगादृदर्तेः ।४।३।९।। संयोगादेर्वा-ष्ये: ।४।३।९५।। संवत्सराग्र-च ।६।३।११६।। संवत्सरात्-णोः ।६।३।९०॥ संविप्रावात् ।३।३।६३।। Page #560 -------------------------------------------------------------------------- ________________ संवे: श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । : सृजः | ५|२|५७|| संशयं प्राप्ते ज्ञेये | ६|४|९३|| संसृष्टे |६|४|५|| संस्कृते |६|४ | ३ || संस्कृते भक्ष्ये |६|२| १४०॥ संस्तोः |५|३|६६|| सः सिजस्तेर्दिस्योः |४|३|६५|| सक्त्थ्यक्ष्णः स्वाङ्गे |७|३|१२६|| सखिवणिग्दूताद्यः | ७|१ |६३ || सख्यादेरेयण् |६|२|८८|| सरव्युरितोऽशावैत् | १|४|८३ || सजुषः | २|१|७३ ॥ सञ्जेर्वा | २|३|३८|| सति |५|२|१९|| सतीच्छार्थात् |५|४|२४|| सतीर्थ्यः |६|४|७८|| सत्यागदास्तो: कारे | ३|२|११२|| सत्यादशपथे |७|२|१४३।। सत्यार्थवेदस्याः | ३|४|४४|| सत्सामीप्ये सद्वद्वा |५|४|१|| सदाधुने- र्हि | ७|२|९६॥ सदोऽप्रतेः-देः |२|३|४४|| सद्योऽद्य-ह्नि |७|२|९७|| सनस्तत्रा वा | ४ | ३|६९ || सनि |४|२|६१ || सनीङश्च |४|४|२५| ५११ सन्भिक्षाशंसेरुः ।५।२।३३|| सन्महत्परमो-याम् ।३|१|१०७|| सन्यङश्च | ४|१|३|| सन्यस्य |४|१|५९|| सपत्न्यादौ |२|४|५०॥ सपत्रनिष्पत्रा ने | ७|२|१३८|| सपिण्डे वयःस्थाना - द्वा | ६ | १|४|| सपूर्वात्-द्वा ।२।१।३२।। सपूर्वादिकण् |६|३|७०|| सप्तमी - ईमहि | ३ | ३|७|| सप्तमीचा - | २२|१०९|| सप्तमी चोर्ध्व - के | ५|३|१२|| सप्तमीद्वितीभ्यः |७|२|१३४|| सप्तमी यदि ||५|४|३४|| सप्तमी शौण्डाद्यैः | ३|१|८८|| सप्तम्यधिकरणे | २|२|९५ || सप्तम्यर्थे क्रि-त्ति: |५|४|९|| सप्तम्याः | ५ | १|१६९ || सप्तम्याः | ७|२/९४ || सप्तम्या आदिः | ७|४|११४|| सप्तम्या पूर्वस्य | ७|४|१०५ || सप्तम्या वा | ३|२|४|| सप्तम्युताप्यो | ५ | ४|२१|| सब्रह्मचारी |३|२|१५०|| समः क्ष्णोः | ३|३|२९|| समः ख्यः | ५ | ११७७ || Page #561 -------------------------------------------------------------------------- ________________ ५१२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । समः पृचैपूज्वरेः ।५।२।५६|| समजनिपन्निषद-णः |५|३|९९|| समत्यपाभि-रः |५|२|६२|| समनुव्यवाद्रुधः | ५|२/६३|| समयात् प्राप्तः | ६|४|१२४|| समयाद्-याम् |७|२| १३७|| समर्थ: पदविधिः | ७|४|१२२|| समवान्धात्तमसः | ७|३|८०|| समस्ततहिते वा | ३ | २|१३९|| समस्तृतीयया | ३ | ३ |३२|| समांसमीना | ७|१|१०५ || समानपूर्व - तू | ६ |३|७९ ॥ समानस्य धर्मादिषु ||३|२|१४९|| समानादमोऽतः | १|४|४६|| समानानां - र्घः | १|२|१|| समानामर्थेनैकः शेषः | ३|१|११८|| समाया ईनः | ६ | ४|१०९ || : समासान्तः | ७|३|६९|| समासेऽग्नेः स्तुतः |२|३|१६|| समासेऽसमस्तस्य |२|३|१३|| समिणा सुगः | ५ | ३|२३|| समिध-न्यणू |६|३|१६२।। समीपे | ३|१|३५|| समुदाङ समुदोऽजः पशौ | ५ | ३ |३०|| समुद्रान्नृनावोः | ६ | ३ | ४८|| ग्रन्थे | ३ | ३|९८|| समूहार्थात्समेवते ||६|| ४ | ४६|| सर्मेंशेऽर्द्धं नवा | ३|१|५४|| समो समो गिरः 'गमृ-शः | २|३|८४|| |३|३|६६ || समझो वा | २/२/५१ || - ||३|५८|| मोवा | ५ | १ | ४६॥ सम्राजः क्षत्रिये | ६ | १|१०१ || सम्राट् |१|३|१६| सयसितस्य |२| ३ | ४७|| सरजसोप-वम् ।७।३।९४|| सरूपाद् द्रे:—वत् |६|३|२०९|| सरोऽनो-म्नोः | ७|३|११५|| सः स्थिर-मत्स्ये |५|३|१७|| सर्त्त्यर्त्तेर्वा | ३ | ४|६१ ॥ सर्वचर्मण ने सर्वजनाण्ण्येनञ | ७|१|१९|| सर्वपश्चा- यः | ३|१|८०|| |६|३|१९५|| सर्वाणो वा | ७|१|४३|| सर्वात् सहश्च |५|१|१११ ॥ सर्वादयोऽस्यादौ | ३|२|६१|| सर्वादिविष्वग्-ञ्चौ |३|२|१२२|| सर्वादेः प-ति |७|१|९४|| सर्वादेः सर्वाः |२|२|११९|| सर्वादेः स्मै-स्मातौ | १|४|७|| सर्वादेर्डस्पूर्वाः | १|४|१८|| Page #562 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ५१३ सर्वादेरिन् ।७।२।५९।।। सर्वान्नमत्ति ।७।१९८॥ सर्वांश-यात् ।७।३।११८॥ सर्वोभया-सा ।२।२।३५|| सलातुरादीयण् ।६।३।२१७|| सविशेषण-क्यम् ।१।१।२६।। ससर्वपूर्वाल्लुप् ।६।२।१२७|| सस्त: सि ।४।३।९२।। सस्नौ प्रशस्ते ।७।२।१७२।। सस्मे ह्यस्तनी च ।५।४४०॥ सस्य शषौ ।१।३।६।। सस्याद् गुणात्-ते ।७।१।१७८।। सम्रि-चक्रि-दधि-मि: ।५।१।३९। सहराजम्यां-धे: ।५।१।१६७॥ सहलुभेच्छ-दे: ।४।४।४६।। सहसम: सध्रिसमि ।३।२।१२३।। सहस्तेन ।३।१।२४|| सहस्रशत-दण् ।६।४।१३६।। सहस्य सोऽन्यार्थे ।३।२।१४३।। सहात्तुल्ययोगे ।७।३।१७८|| सहायाद्वा ।७।११६२।। सहार्थे ।२।२।४५|| सहिवहे-स्य ।१।३।४३॥ साक्षादादिशळ्यर्थे ।३।१।१४।। साक्षाद्रष्टा ।७।११९७|| सातिहेतियूति-र्ति: ।५।३।९४|| सादेः ।२।४।४९।। सादेश्चातदः ।७।१।२५|| साधकतमं करणम् ।२।२।२४।। साधुना ।२।२।१०२॥ साधुपुष्यत्पच्यमाने।६।३।११७|| साधौ ।५।१११५५|| सामीप्येऽधो-रि ७४७९।। सायंचिरंप्रा-यात् ।६।३।८८|| सायाहादयः ।३।१॥५३॥ सारवैश्वा-यम् ।७४।३०॥ साल्वात् तौ ।६।३।५४।। साल्वांशप्रत्य-दिञ्।६।१।११७|| सास्य पौर्णमासी ।६।२।९८॥ साहिसातिवे-त् ।५।११५९।। सिकताशर्करात् ।७।२।३५।। सिचि-परस्मै-ति ।४।३।४४।। सिचोऽञ्जः ।४।४।८४|| सिचो यङि ।२।३।६०॥ सिजद्यतन्याम् ।३।४/५३।। सिजाशिषावात्मने ।४।३।३५।। सिज्विदोऽभुवः ।४।३।९२।। सिद्धि:-त् ।१।१।२॥ सिद्धौ तृतीया ।२।२।४३॥ सिध्मादि-ग्भ्यः [७/२।२१। सिध्यतेरज्ञाने ।४।२।११।। सिन्ध्वादेरञ् ।६।३।२१६।। ५।३।९४॥ Page #563 -------------------------------------------------------------------------- ________________ ५१४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। सिंहाद्यैः पूजायाम् ।३।१।८९।। सीतया संगते ।७।११२७|| सुः पूजायाम् ।३।१।४४॥ सुखादेः ।७।२।६३॥ सुखादेरनुभवे ।३।४।३४॥ सुगदुर्गमाधारे ।२।१।१३२।। सुग: स्यसनि ।२।३।६२।। सुग्-द्विषाहः-त्ये ।५।२।२६।। सुचो वा ।२।३।१०।। सुज्वार्थे सं-हिः ।३।१।१९।। सुतंगमादेरिञ् ।६।२।८५।। सुदुर्व्यः ।४।४।१०८॥ सुपन्थ्यादेर्व्यः ।६।२।८४।। सुपूत्युत्सु-णे ।७।३।१४४॥ सुप्रातसुश्व-दम् ।७।३।१२९।। सुभ्रवादिभ्यः ।७।३।१८२।। सुयजोवनिप् ।५।१।१७२॥ सुयाम्न: सौवी-निञ् ।६।१।१०३।। सुरा-सीधो: पिब: ।५।११७५|| सुवर्णकार्षापणात् ।६।४।१४३।। सुसंख्यात् ।७।३।१५०॥ सुसर्वा द्राष्ट्रस्य ।७।४।१५|| सुस्नातादि-ति ।६।४।४२।। सुहरित-तृण-त् ।७।३।१४२।। सुहृद्-दुर्हन्-त्रे ।७।३।१५७|| सूक्त-साम्नोरीयः ।७।२।७१॥ सूते: पञ्चम्याम् ।४।३।१३॥ सूत्राद्धारणे ।५।१।९३॥ सूयत्याद्योदित: ।४।२।७०॥ सूर्यागस्त्य-च ।२।४।८९।। सूर्याद्देवतायां वा ।२।४/६४॥ सृग्लहः प्रजनाक्षे ।५।३।३१।। सृघस्यदो मरक् ।५।२।७३। सृजः श्राद्धे-तथा ।३।४।८४|| सृजिदृशिस्कृ-वः ।४।४।७८|| सृजीण्नशष्ट्वरप् ।५।२।७७|| से: स्-द्-धां च रुर्वा ।४।३।७९।। सेट् क्तयोः ।४।३।८४| सेड् नानिटा ।३।१।१०६।। सेनाङ्गक्षुद्र-नाम् ।३।१।१३४।। सेनान्तका-च ।६।१।१०२।। सेनाया वा ।६।४।४८|| सेासे कर्मकर्त्तरि ।४।२।७३।। सेर्निवासादस्य ।६।३।२१३॥ सोदर्य-समानोदयौँ ।६।३।११२।। सो धि वा ।४।३।७२।। सोमात् सुग: ।५।१।१६३॥ सो रुः ।२।१।७२।। सो वा लुक् च ।३।४।२७|| सोऽस्य भृति-शम् ।६।४।१६८।। सोऽस्य मुख्यः |७११९०|| सौ नवेतौ ।।२।३८॥ Page #564 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ५१५ सौयामायनि-वा ।६।१।१०६।। सौवीरेषु कूलात् ।६।३।४७।। स्कन्द-स्यन्दः ।४।३।३०॥ स्कनः ।२।३।५५॥ स्कृच्छ्रतो-याम् ।४।३।८|| स्क्रसृवृभृ-या: ।४।४।८१॥ स्तम्बात् घनश्च ।५।३।३९।। स्तम्भू-स्तुम्भू-च ।३।४।७८।। स्ताद्यशितो-रिट् ।४।४।३२।। स्तुस्वञ्जश्चा-वा ।२।३।४९।। स्तेनानलुक् च ७११६४।। स्तोकाल्प-णे ।२।२।७९।। स्तोमे डट् ।६।१२६॥ स्त्यादिविभक्तिः ।१।१।१९।। स्त्रिया: ।२।१।५४॥ स्त्रिया: पुंसो-च्च ।७।३।९६।। स्त्रिया डितां-दाम् ।१।४।२८|| स्त्रियां क्ति: ।५।३।९१।। स्त्रियां नाम्नि ।७।३।१५२।। स्त्रियां नृतो-ौँ ।२।४।१।। स्त्रियां लुप् ।६।१।४६।। स्त्रियाम् ।१।४।९३।। स्त्रियाम् ।३।२।६९॥ स्त्रियामूधसो न् ।७।३।१६९।। स्त्रीदतः ।१।४।२९।। स्त्री पुंवच्च ।३।१।१२५।। स्त्री-बहुष्वायनञ् ।६।१।४८।। स्थण्डिलात्-ती ।६।२।१३९।। स्थलादेर्मधुक-ण् ।६।४।९१|| स्थाग्लाम्लापचि-स्नुः ।५।२।३१।। स्थादिभ्यः कः ।५।३।८२।। स्थानान्तगो-लात् ।६।३।११०|| स्थानीवाऽवर्णविधौ ।७।४।१०९।। स्थापास्नात्र: क: ।५।१।१४२॥ स्थामाजिना-प् ।६।३।९३।। स्थासेनिसेध-पि ।२।३।४०॥ स्थूल-दूर-नः ७४/४२॥ स्थेशभास-र: ।५।२।८१।। स्थो वा ।५।३।९६।। स्नाताद्वेदसमाप्तौ ।७।३।२२।। स्नानस्य नाम्नि ।२।३।२२।। स्नोः ।४।४।५२।। स्पर्द्ध ।७४।११९।। स्पृश-मृश-कृष-वा ।३।४।५४।। स्पृशादि-सृपो वा ।४।४।११२।। स्पृशोऽनुदकात् ।५।१।१४९।। स्पृहेाप्यं वा ।२।२।२६।। स्फाय स्फा ।४।२।२२।। स्फायः स्फी वा ।४।१।९४।। स्फुर-स्फुलोर्घत्रि ।४।२।४|| स्मिङ: प्रयोक्तु:० ।३।३।९१।। स्मृत्यर्थ-दयेश: ।२।२।११।। Page #565 -------------------------------------------------------------------------- ________________ ५१६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । स्मृदृत्वरप्रथ-र: ।४।११६५।। स्मृदृशः ।३।३।७२।। स्मे च वर्तमाना ।५।२।१६।। स्मे पञ्चमी ।५।४।३१|| स्म्य जसहिंस-र: ।५।२।७९।। स्यदो जवे ।४।२।५३॥ स्यादावसंख्येयः ।३।१।११९।। स्यादेरिवे ।७।११५२॥ स्यादौ वः ।२।११५७॥ स्यौजस-दिः ।१।१।१८॥ संस्-ध्वंस्-द: ।२।१।६८॥ स्वञ्जश्च ।२।३।४५|| स्वओर्नवा ।४।३।२२।। स्वज्ञाऽजभ-कात् ।२।४।१०८।। स्वतन्त्र: कर्ता ।२।२।२।। स्वपेर्यड्डे च ।४।१।८०॥ स्वपो णावुः ।४।१।६२॥ स्वयं सामी क्तेन ।३।१।५८|| स्वर-ग्रह-दृश-वा ।३।४।६९।। स्वर-दुहो वा ।३।४।१०।। स्वरस्य परे-धौ ।७।४।११०। स्वर-हनगमो:-टि ।४।१।१०४।। स्वराच्छौ ।१।४।६५॥ स्वरात् ।२।३।८५।। स्वरादयोऽव्ययम् ।१।१।३०॥ स्वरादुतो-रोः ।२।४।३५|| स्वरादुपसर्गात्-धः ।४।४।९।। स्वरादेर्द्वितीय: ।५।१।४॥ स्वरादेस्तासु।४।४।३१।। स्वरेऽतः ।४।३।७५|| स्वरेभ्यः ।१।३।३०॥ स्वरे वा ।१।३।२४॥ स्वरे वाऽनक्षे ।१।२।२९।। स्वर्ग-स्वस्ति-पौ ।६।४।१२३॥ स्वसृपत्योर्वा ।३।२।३८|| स्वस्नेहनार्था-ष: ।५।४।६५।। स्वाङ्गतश्च्व्य र्थे-श्च ।५।४।८६।। स्वाङ्गात्-नि ।३।२।५६।। स्वाङ्गादेरकृत-हे: ।२।४।४६।। स्वाङ्गाद्विवृद्धात्ते ।७।२।१०।। स्वाङ्गेनाध्रुवेण ।५।४।७९॥ स्वाङ्गेषु सक्ते ।७।१।१८०॥ स्वादे: अनुः ।३।४।७५॥ स्वाद्वर्थाददीर्घात् ।५।४।५३॥ स्वान्मिन्नीशे ।७।२।४९|| स्वामिचिह्न-एँ ।३।२।८४॥ स्वामि-वैश्येऽर्यः ।५।११३३।। स्वामीश्वरा-तैः ।२।२।९८|| स्वाम्येऽधिः ।३।१।१३।। स्वार्थे ।४।४।६०॥ स्वेशेऽधिना ।२।२।१०४॥ स्वैर-ण्याम् ।।२।१५।। Page #566 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ५१७ स्सटि समः ।१।३।१२।। हः काल-व्रीह्योः ।५।११६८॥ हत्या भूयं भावे ।५।१।३६।। हनः ।२।३।८२।। हन: सिच् ।४।३।३८|| हनश्च समूलात् ।५।४।६३॥ हनृत: स्यस्य ।४|४|४९।। हनो घि ।२।३।९४|| हनो घ्नीर्वधे ।४।३।९९।। हनो णिन् ।५।१।१६०॥ हनोऽन्तर्घना-देशे ।५।३।३४।। हनो वध आ-ौ ।४।४।२१।। हनो वा वध् च ।५।३।४६।। हनो हो घ्न् ।२।१।११२|| हरत्युत्सङ्गादेः ।६।१५५।। हलक्रोडाऽऽस्ये पुव: ।५।२।८९|| हलसीरादिकण् ।६।३।१६।। हलसीरादिकण् ।७।१।६।। हलस्य कर्षे 1७।१।२६।। हव: शिति ।४।१।१२।। हविरन्न-वा ।७।११२९।। हविष्यष्टन: कपाले ।३।२।७३।। हशश्वद्युगान्त:-च ।५।२।१३।। हशिटो ना-सक् ।३।४।५५।। हस्तदन्त-तौ ।७।२।६८॥ हस्तप्राप्ये चेरस्तेये ।५।३।७८।। हस्तार्थाद् ग्रह-त: ।५।४।६६।। हस्तिपुरुषाद्वाण् ।७१।१४१।। हस्तिबाहुकपा-क्तौ ।५।१।८६।। हाकः ।४।२।१००॥ हाको हिः क्त्वि ।४।४।१४।। हान्तस्थात् ञीड्भ्यां वा ।२।१।८१।। हायनान्तात् ।७१।६८।। हितनाम्नो वा ।७।४।६०|| हितसुखाभ्याम् ।२।२।६५|| हितादिभिः ।३।१।७१।। हिमहतिकाषिये पद् ।३।२।९६।। हिमादेलुः सहे ।७।१।९०॥ हिंसार्थादेकाप्यात् ।५।४७४।। हीनात् स्वाङ्गादः ।७।२।४५।। हुधुटो हेधिः ।४।२।८३।। हक्रोर्नवा ।२।२।८॥ हगो गतताच्छील्ये ।३।३।३८।। हृगो वयोऽनुद्यमे ।५।११९५।। हृदयस्य-ण्ये ।३।२१९४|| हृद्भगसिन्धोः ७/४/२५|| हृद्य-पद्य-तुल्य-र्म्यम् ।७।१।११।। . हषे: केशलोम-ते ।४।४।७६।। हे: प्रश्नाख्याने ।७।४।९७|| हेतुकर्तृकरणे-णे ।२।२।४४।। हेतुतच्छीला-त् ।५।१।१०३।। हेतुसहार्थेऽनुना ।२।२।३८॥ Page #567 -------------------------------------------------------------------------- ________________ ५१८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। हेतौ सं-ते ।६।४।१५३।। हेत्वषैस्तृ-द्या: ।२।२।११८|| हेमन्ताद्वा तलुक् च ।६।३।९१|| हेमादिभ्योऽञ् ।६।२।४५॥ हेमार्थात् माने ।६।२।४२॥ हेहैष्वेषामेव ।७।४।१००॥ होत्राभ्य ईय: ।७।१७६।। होत्राया ईयः ।७।२।१६३।। हो धुट्पदान्ते ।२।११८२।। हौ दः ।४।१।३१।। ह्रस्वः ।४।१।३९|| ह्रस्वस्य गुण: ।१।४।४१।। ह्रस्वस्य तः पित्कृति ।४।४।११३।। ह्रस्वात् ङ्नो द्वे ।१।३।२७|| ह्रस्वान्नाम्नस्ति ।२।३।२४|| ह्रस्वापश्च ।१।४।३२।। ह्रस्वे ।७३।४६।। ह्रस्वोऽपदे वा ।१।२।२२।। ह्यस्तनी-महि ।३।३।९।। ह्यो गोदोहादी-स्य ।६।२।५५।। ह्लादो हृत्-श्च ।४।२।६७|| ह्वः समाह्वयाह्वयौ-म्नो: ।५।३।४१|| ह्वः स्पर्धे ।३।३।५६।। हालिसिच: ।३।४।६२।। ह्विणोरप्विति व्यौ ।४।३।१५।। Page #568 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् । आचार्यभगवत्-कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिप्रणीतो धातुपाठः । भ्वादयः (१) २९ व् शोधने। १ भू सत्तायाम् । ३० ध्यें चिन्तायाम् । २ पां पाने । ३१ ग्लैं हर्षक्षये। ३ घ्रां गन्धोपादाने। ३२ म्लैं गात्रविनामे। ४ मां शब्दा-ऽग्निसंयोगयोः। ३३ चैं न्यङ्गकरणे। ५ ष्ठां गतिनिवृत्तौ। ३४ ३ स्वप्ने। ६ म्नां अभ्यासे। ३५ ३ तृप्तौ। ७ दां दाने। ३६ मैं ३७ - ३८ रै शब्दे। ८ जिं ९ प्रिं अभिभवे। ३९ष्टौं ४० स्त्ौं सङ्घाते च । १० किं क्षये। ४१ बैं खदने। ११ इं १२ ९ १३ १४ ४२ झै ४३ 0 ४४ सैं क्षये। १५ मुं गतौ। ४५ मैं ४६ . पाके। १६ धुं स्थैर्ये च । ४७ 4 ४८ ओवैं शोषणे। १७ सुं प्रसवैश्वर्ययोः। ४९ ष्णै वेष्टने। १८ स्मृ चिन्तायाम्। ५० फक्क नीचैर्गतौ। १९ गू २० घृ सेचने। ५१ तक हसने। २१ औस्व शब्दोपतापयोः । ५२ तकु कृच्छ्रजीवने । २२ हूँ वरणे। ५३ शुक गतौ। २३ व २४ हूं कौटिल्ये। ५४ बुक्क भाषणे। २५ सुं गतौ। ५५ओख ५६ राख ५७ लाख ५८ द्राख ५९ २६ कं प्रापणे च। ध्राख शोषणालमर्थयोः । २७ तृ प्लवन-तरणयोः । ६० शाख ६१ श्लाखु व्याप्तौ । २८ ट्धे पाने। ६२ कक्ख हसने। Page #569 -------------------------------------------------------------------------- ________________ ५२० आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः ६३ उख ६४ नख ६५ णख ६६ वख ६७ १२० लछ १२१ लाछु लक्षणे । मख ६८ रख ६९ लख ७० मखु ७१ रखु १२२ वाछु इच्छायाम् । ७२ लखु ७३ रिखु ७४ इख ७५ इखु ७६ १२३ आछु आयामे । ईखु ७७ वल्ग ७८ रगु ७९ लगु ८० तगु १२४ ह्रीछ लज्जायाम् । ८१ श्रगु ८२ श्लगु ८३ अगु ८४ वगु ८५ १२५ हुर्छा कौटिल्ये । मगु ८६ स्वगु ८७ इगु ८८ उगु ८९ रिगु १२६ मुर्छा मोह-समुच्छ्राययोः । ९० लिगु गतौ। १२७ स्फुर्छा १२८ स्मुर्छा विस्मृतौ । ९१ त्वगु कम्पने च। १२९ युछ प्रमादे। ९२ युगु ९३ जुगु ९४ बुगु वर्जने । १३० धृज १३१ धृजु १३२ ध्वज १३३ ध्वजु ९५ गग्घ हसने। १३४ ध्रज १३५ ध्रजु १३६ वज १३७ व्रज ९६ दघु पालने। १३८ षस्ज गतौ। ९७ शिघु आघ्राणे। १३९ अज क्षेपणे च । ९८ लघु शोषणे। १४० कुजू १४१ खुजू स्तेये। ९९ शुच शोके। १४२ अर्ज १४३ सर्ज अर्जने । १०० कुच शब्दे तारे। १४४ कर्ज व्यथने। १०१ क्रुञ्च गतौ। १४५ खर्ज मार्जने च। १०२ कुञ्च च कौटिल्याल्पीभावयोः । १४६ खज मन्थे। १०३ लुश्च अपनयने। १४७ खजु गतिवैकल्ये। १०४ अर्च पूजायाम्। १४८ एजृ कम्पने। १०५ अञ्चू गतौ च । १४९ ट्वोस्फूर्जा वज्रनिर्घोषे । १०६ वञ्चू १०७ चञ्चू १०८ तञ्चू १०९ १५० क्षीज १५१ कूज १५२ गुज १५३ त्वञ्चू ११० मञ्चू १११ मुञ्चू ११२ म॒ञ्चू गुजु अव्यक्ते शब्दे । ११३ ग्रुचू ११४ म्लुचू ११५ ग्लुञ्चू ११६ १५४ लज १५५ लजु १५६ तर्ज भर्त्सने । षस्च गतौ। १५७ लाज १५८ लाजु भर्जने च । ११७ ग्रुचू ११८ ग्लुचू स्तेये। १५९ जज १६० जजु युद्धे । ११९म्लेछ अव्यक्तायां वाचि। १६१ तुज हिंसायाम् । १. “अत्र मधुमण्डने इत्येके पठन्ति'' इति हैमधातुपारायणे ।। २. समुच्छ्रययोः प्रा० खं. १ ॥ ३. युच्छ प्रा० खं ।। Page #570 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीतो धातुपाठः १६२ तुजु बलने च । १६३ गर्ज १६४ गुजु १६५ गृज १६६ गृजु १६७ मुज १६८ मुजु १६९ मृज १७० मज शब्दे । १७१ गज मदने च । १७२ त्यजं हानौ । १७३ षञ्जं सङ्गे । १७४ कटे वर्षावरणयोः । १७५ शट रुजाविशरणगत्यवसादनेषु । १७६ वट वेष्टने । १७७ किट १७८ खिट उत्त्रासे । १७९ शिट १८० षिट अनादरे । १८१ जट १८२ झट संघाते । १८३ पिट शब्दे च । १८४ भट भृतौ । १८५ तट उच्छ्राये । १८६ खट काङ्क्षे | १८७ णट नृत्तौ । १८८ हट दीप्तौ । १८९ षट अवयवे । १९० लुट विलोटने । १९१ चिट प्रैष्ये । १९२ विट शब्दे । १९३ हेट विबाधायाम् | १९४ अट १९५ पट १९६ इट १९७ किट १९८ कट १९९ कटु २०० कटै गतौ । २०१ कुटु वैकल्ये । २०२ मुट प्रमर्दने । २०३ चुट २०४ चुटु अल्पीभावे । २०५ वटु विभाजने । २०६ रुटु २०७ लुटु स्तेये । २०८ स्फट २०९ स्फुट्ट विशरणे । २१० लट बाल्ये । ५२१ २११ रट २१२ रठ च परिभाषणे । २१३ पठ व्यक्तायां वाचि । २१४ वठ स्थौल्ये । २१५ मठ मद-निवासयोश्च । २१६ कठ कृच्छ्रजीवने । २१७ हठ बलात्कारे । २१८ उठ २१९ रुठ २२० लुठ उपघाते २२१ पिठ हिंसा - संक्लेशयोः । २२२ शठ कैतवे च । २२३ शुठ गतिप्रतीघाते । २२४ कुठु २२५ लुठु आलस्ये च । २२६ शुठु शोषणे । २२७ अठ २२८ रुठु गतौ । २२९ पुडु प्रमर्दने । २३० मुडु खण्डने च । २३१ मडु भूषायाम् । २३२ गडु वदनैकदेशे । २३३ शौडृ गर्वे । २३४ यौडृ सम्बन्धे । Page #571 -------------------------------------------------------------------------- ________________ ५२२ आचार्यश्रीहेमचन्द्रसूरिखणीतो धातुपाठः २३५ मेड २३६ ग्रेड २३७ म्लेड २३८ लोड २८१ चुतृ २८२ स्चुतृ २८३ स्च्युत क्षरणे २३९ लौड़ उन्मादे। २८४ जुतृ भासने। २४० रोड २४१ रौट्ट २४२ तौड अनादरे । २८५ अतु बन्धने । २४३ क्रीड़ विहारे। २८६ कित निवासे। २४४ तुट्ट [२४५ तुड्ड] २४६ तूड तोडने। २८७ ऋत घृणा-गति-स्पर्द्धषु । २४७ हुट्ट २४८ हट्ट २४९ हट्ट २५० हौड २८८ कुथु २८९ पुथु २९० लुथु २९१ म । गतौ। २९२ मन्थ २९३ मान्थ हिंसा-संक्लेशयोः २५१ खोड प्रतीपाते। २९४ खादृ भक्षणे। २५२ विड आक्रोशे। २९५ बद स्थैर्ये । २५३ अड उद्यमे । २९६ खद हिंसायां च । २५४ लड विलासे । २९७ गद व्यक्तायां वाचि। २५५ कडु मदे। २९८ रद विलेखने। २५६ कद्ड कार्कश्ये। २९९ णद ३०० निविदा अव्यक्ते शब्दे । २५७ अद्ड अभियोगे। ३०१ अर्द गति-याचनयोः। २५८ चुद्ड हावकरणे। ३०२ नई ३०३ णर्द ३०४ गर्द शब्दे। २५९ अण २६० रण २६१ वण २६२ व्रण ३०५ तर्द हिंसायाम् । २६३ बण २६४ भण २६५ भ्रण २६६ मण ३०६ कर्द कुत्सिते शब्दे । २६७ धण २६८ ध्वण २६९ ध्रण २७० कण ३०७ खर्द दशने । २७१ क्वण २७२ चण शब्दे । ३०८ अदु बन्धने। २७३ ओण अपनयने। ३०९ इदु परमैश्वर्ये । २७४ शोण वर्ण-गत्योः।। ३१० विदु अवयवे । २७५ श्रोण २७६ श्लोण संघाते। ३११ णिदु कुत्सायाम्। २७७ पैण गति-प्रेरण-श्लेषणेषु । ३१२ टुनदु समृद्धौ। २७८ चितै संज्ञाने। ३१३ चदु दीप्याह्लादयोः। २७९ अत सातत्यगमने। ३१४ त्रदु चेष्टायाम् । २८० च्युत आसेचने। ३१५ कदु ३१६ क्रदु ३१७ क्लदु। १. “संयुक्तडान्तोऽयमित्येके” इति हैमधातुपारायणे ।। २. श्च्युत प्रा० खं२ ।। Page #572 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीतो धातुपाठः ५२३ रोदनाह्वानयोः। ३६८ कुबु आच्छादने। ३१८ क्लिदु परिदेवने। ३६९ लुबु ३७० तुबु अर्दने । ३१९ स्कन्दूं गति-शोषणयोः। ३७१ चुबु वक्त्रसंयोगे। ३२० षिधू गत्याम् । ३७२ सृभू ३७३ सृम्भू ३७४ त्रिभू ३७५ ३२१ षिधौ शास्त्र-माङ्गल्ययोः । षिम्भू ३६७ भर्भ हिंसायाम् । ३२२ शुन्ध शुद्धौ। ३७७ शुम्भ भाषणे च। ३२३ स्तन ३२४ धन ३२५ ध्वन ३२६ चन ३७८ यभं ३७९ जभ मैथने । ३२७ स्वन ३२८ वन शब्दे । ३८० चमू ३८१ छम् ३८२ जमू ३८३ झमू ३२९ वन ३३० षन भक्तौ। ३८४ जिमू अदने। ३३१ कनै दीप्ति-कान्ति-गतिषु । ३८५ क्रम पादविक्षेपे। ३३२ गुपौ रक्षणे। ३८६ यमूं उपरमे। ३३३ तपं ३३४ धूप संतापे। ३८७ स्यम् शब्दे। ३३५ रप ३३६ लप ३३७ जल्प व्यक्ते वचने। ३८८ णमं प्रह्वत्वे । ३३८ जप मानसे च। ३८९ षम ३९० ष्टम वैक्लव्ये । ३३९ चप सान्त्वने। ३९१ अम शब्द-भक्त्योः । ३४० शप समवाये। ३९२ अम ३९३ द्रम ३९४ हम्म ३९५ मिमृ ३४१ सृप्लं गतौ। ३९६ गमलं गतौ। ३४२ चुप मन्दायाम् । ३९७ हय ३९८ हर्य क्लान्तौ च । ३४३ तुप ३४४ तुम्प ३४५ त्रुप ३४६ त्रुम्प ३९९ मव्य बन्धने। ३४७ तुफ ३४८ तुम्फ ३४९ त्रुफ ३५० त्रुम्फ ४००सूर्पा ४०१ ईय ४०२ ईर्ण्य ईर्ष्यार्थाः। हिंसायाम्। ४०३ शुच्यै ४०४ चुच्य अभिषवे। ३५१ वर्फ ३५२ रफ ३५३ रफु ३५४ अर्ब ४०५ त्सर छद्मगतौ । ३५५ कर्ब ३५६ खर्ब ३५७ गर्ब ३५८ चर्ब ४०६ क्मर हर्छने । ३५९ तर्ब ३६० नर्ब ३६१ पर्व ३६२ वर्ब ४०७ अभ्र ४०८ बभ्र ४०९ मध्र गतौ ३६३ शर्ब ३६४ षर्ब ३६३ सर्ब ३६६ रिबु ४१० चर भक्षणे च । ३६७ रबु गतौ। ४११ धोर गतेश्चातुर्ये । Page #573 -------------------------------------------------------------------------- ________________ ५२४ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः ४१२ खोर प्रतीपाते। ४५७ मर्व ४५८ धवु ४५९ शव गतौ। ४१३ दल ४१४ त्रिफला विशरणे। ४६० कर्व ४६१ खर्व ४६२ गर्व दर्पे । ४१५ मील ४१६ श्मील ४१७ स्मील ४१८ ४६३ ष्टिवू ४६४ क्षिवू निरसने । क्ष्मील निमेषणे। ४६५ जीव प्राणधारणे। ४१९ पील प्रतिष्टम्भे। ४६६ पीव ४६७ मीव ४६८ तीव ४६९ नीव ४२० णील वर्णे। स्थौल्ये। ४२१ शील समाधौ। ४७० उर्वै ४७१ तुर्वै ४७२ धुर्वै ४७३ दुवै ४२२ कील बन्धे। ४७४ धुर्वै ४७५ जुबै ४७६ अर्व ४७७ भर्व ४२३ कूल आवरणे। ४७८ शर्व हिंसायाम् । ४२४ शूल रुजायाम् । ४७९ मुर्वै ४८० मव बन्धने। ४२५ तूल निष्कर्षे । ४८१ गुर्वै उद्यमे। ४२६ पूल संघाते। ४८२ पिवु ४८३ मिवु ४८४ निवु सेचने। ४२७ मूल प्रतिष्ठायाम् । ४८५ हिवु ४८६ दिवु ४८७ जिवु प्राणने । ४२८ फल निष्पत्तौ। ४८८ इवु व्याप्तौ च। ४२९ फुल्ल विकसने। ४८९ अव रक्षण-गति-कान्ति-तृप्त्यवगमन४३० चुल्ल हावकरणे। प्रवेश-श्रवण-स्वाम्यर्थ-याचनक्रियेच्छा४३१ चिल्ल शैथिल्ये च । दीप्त्यवाप्त्या-ऽऽलिङ्गन-हिंसा-दहन-भाव४३२ पेल ४३३ फेल ४३४ शेल ४३५ षेल वृद्धिषु । ४३६ सेल ४३७ वेल ४३८ सल ४३९ तिल ४९० कश शब्दे । ४४० तिल्ल ४४१ पल्ल ४४२ वेल्ल गतौ। ४९१ मिश ४९२ मश रोषे च । ४४३ वेल ४४४ चेल ४४५ केल ४४६ क्वेल ४९३ शश प्लुतिगतौ। ४४७ खेल ४४८ स्खल चलने। ४९४ णिश समाधौ। ४४९ खल संचये च। ४९५ दृशं प्रेक्षणे। ४५० श्वल ४५१ श्वल्ल आशुगतौ । ४९६ दंशं दशने। ४५२ गल ४५३ चर्व अदने। ४९७ घुष शब्दे। ४५४ पूर्व ४५५ पर्व ४५६ मर्व पूरणे। ४९८ चूष पाने । Page #574 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः ५२५ ४९९ तूष तुष्टौ। ५४६ पिसृ ५४७ पेसृ ५४८ वेसृ गतौ । ५०० पूष वृद्धौ। ५४९ शसू हिंसायाम् । ५०१ लुष ५०२ मूष स्तेये। ५५० शंसू स्तुतौ च। ५०३ खूष प्रसवे । ५५१ मिहं सेचने। ५०४ ऊष रुजायाम् । ५५२ दहं भस्मीकरणे। ५०४ ईष उञ्छे । ५५३ चह कल्कने। ५०६ कृषं विलेखने। ५५४ रह त्यागे । ५५५ रहु गतौ । ५०७ कष ५०८ शिष ५०९ जष ५१० झष ५५६ दह ५५७ दहु ५५८ बृह वृद्धौ । ५११ वष ५१२ मष ५१३ मुष ५१४ रुष ५५९ बृहृ ५६० बृहु शब्दे च । ५१५ रिष ५१६ यूष ५१७ जूष ५१८ शष ५६१ उहृ ५६२ तुहृ ५६३ दुहृ अर्दने । ५१९ चष हिंसायाम् । ५६४ अर्ह ५६५ मह पूजायाम् । ५२० वृषू संघाते च । ५६६ उक्ष सेचने। ५२१ भष भर्त्सने। ५६७ रक्ष पालने। ५२२ जिषू ५२३ विषू ५२४ मिषू ५२५ निषू ५६८ मक्ष ५६९ मुक्ष सङ्घाते । ५२६ पृषू ५२७ वृषू ५२८ मृषू सहने च। ५७० अक्षौ व्याप्तौ च । ५२९ उषू ५३० श्रिषू ५३१ श्लिषू ५३२ पुषू ५७१ तक्षौ ५७२ त्वक्षौ तनूकरणे। ५३३ प्लुषू दाहे। ५७३ णिक्ष चुम्बने। ५३४ घृषू संहर्षे । ५७४ तृक्ष ५७५ स्तृक्ष ५७६ णक्ष गतौ । ५३५ हृषू अलीके। ५७७ वक्ष रोषे । ५३६ पुष पुष्टौ। ५७८ त्वक्ष त्वचने। ५३७ भूष ५३८ तसु अलङ्कारे । ५७९ सूर्भ अनादरे। ५३९ तुस ५४० ह्रस ५४१ ह्रस ५४२ रस ५८० काक्षु ५८१ वाक्षु ५८२ माक्षु शब्दे । काङ्क्षायाम् । ५४३ लस श्लेषण-क्रीडनयोः । ५८३ द्राक्षु ५८४ ध्राक्षु ५८५ ध्वाक्षु ५४४ घस्ज़ अदने। घोरवा शिते च। ५४५ हसे हसने। ॥ परस्मैभाषाः॥ १ वासिते खं१॥ Page #575 -------------------------------------------------------------------------- ________________ ५२६ आचार्यश्रीहेमचन्द्ररिप्रणीतो धातुपाठः ५८६ गांङ् गतौ। ६२२ ककुङ् ६२३ श्वकुङ् ६२४ त्रकुङ् ६२५ ५८७ ष्मिं ईषद्धसने। श्रुकुङ् ६२६ श्लकुङ् ६२७ ढौकङ् ६२८ नौकृङ् ५८८ डीङ् विहायसां गतौ। ६२९ ष्वष्कि ६३० वस्कि ६३१ मस्कि ६३२ ५८९ उंङ् ५९० कुंङ् ५९१ गुंङ् ५९२ धुंङ् तिकि ६३३ टिकि ६३४ टीकृङ् ६३५ सेकृङ् ५९३ डुङ् शब्दे। ६३६ स्रकृङ् ६३७ रघुङ् ६३८ लघुङ् ५९४ च्युङ् ५९५ ज्युङ् ५९६ जुंङ् ५९७ ___ गतौ। घु ५९८ प्लुङ् गतौ। ६३९ अघुङ् ६४० वधुङ् गत्याक्षेपे । ५९९ रुं रेषणे च। ६४१ मघुङ् कैतवे च । ६०० पूङ् पवने। ६४२ राघृङ् ६४३ लाघृङ् सामर्थ्ये । ६०१ मूङ् बन्धने। ६४४ द्राघृङ् आयासे च। ६०२ धुंङ् अविध्वंसने। ६४५ श्लाघृङ् कत्थने। ६०३ में प्रतिदाने। ६४६ लोचूङ् दर्शने। ६०४ दें ६०५ त्रैङ् पालने। ६४७ षचि सेचने। ६०६ श्यैङ् गतौ। ६४८ शचि व्यक्तायां वाचि । ६०७ प्यङ् वृद्धौ। ६४९ कचि बन्धने। ६०८ वकुङ् कौटिल्ये। ६५० क्रचुङ् दीप्तौ च। ६०९ मकुङ् मण्डने। ६५१ श्वचि ६५२ श्वचुङ् गतौ । ६१० अकुङ् लक्षणे। ६५३ वर्चि दीप्तौ। ६११ शीकृङ् सेचने। ६५४ मचि ६५५ मुचुङ् कल्कने। ६१२ लोकङ् दर्शने। ६५६ मचुङ् धारणोच्छ्राय-पूजनेषु च । ६१३ श्लोकृङ् सङ्घाते। ६५७ पचुङ् व्यक्तीकरणे। ६१४ द्रेकृङ् ६१५ धेकृङ् शब्दोत्साहे । ६५८ ष्टुचि प्रसादे। ६१६ रेकृङ् ६१७ शकुङ् शङ्कायाम् । ६५९ एजुङ् ६६० भ्रेजुङ् ६६१ भ्राजि ६१८ ककि लौल्ये। दीप्तौ। ६१९ कुकि ६२० वृकि आदाने। ६६२ इजुङ् गतौ। ६२१ चकि तृप्ति-प्रतीघातयोः । ६६३ ईजि कुत्सने च। Page #576 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीतो धातुपाठः ५२७ ६६४ ऋजि गतिस्थानार्जनोर्जनेषु । ६६५ ऋजुङ् ६६६ भृजैङ् भर्जने। ६६७ तिजि क्षमा-निशानयोः । ६६८ घट्टि चलने। ६६९ स्फुटि विकसने। ६७० चेष्टि चेष्टायाम् । ६७१ गोष्टि ६७२ लोष्टि संघाते। ६७३ वेष्टि वेष्टने। ६७४ अट्टि हिंसा-ऽतिक्रमयोः । ६७५ एठि ६७६ हेठि विबाधायाम् । ६७७ मठुङ् ६७८ कठुङ् शोके। ६७९ मुठुङ् पलायने। ६८० वठुङ् एकचर्यायाम् । ६८१ अठुङ् ६८२ पठुङ् गतौ। ६८३ हुडुङ् ६८४ पिडुङ् सङ्घाते । ६८५ शडुङ् रुजायां च । ६८६ तडुङ् ताडने। ६८७ कडुङ् मदे। ६८८ खडुङ् मन्थे। ६८९ खुडुङ् गतिवैकल्ये। ६९० कुडुङ् दाहे। ६९१ वडुङ् ६९२ मडुङ् वेष्टने। ६९३ भडुङ् परिभाषणे। ६९४ मुडुङ् मज्जने। ६९५ तुडुङ् तोडने। ६९६ भुडुङ् वरणे। ६९७ चडुङ् कोपे। ६९८ द्राडङ् ६९९ धाडङ् विशरणे। ७०० शाडङ् श्लाघायाम् । ७०१ वाट्टङ् आप्लाव्ये। ७०२ हेट्टङ् ७०३ होडङ् अनादरे । ७०४ हिडुङ् गतौ च। ७०५ घिणुङ् ७०६ घुणुङ् ७०७ घृणुङ् ग्रहणे। ७०८ घुणि ७०९ घूर्णि भ्रमणे। ७१० पणि व्यवहार-स्तुत्योः । ७११ यतैङ् प्रयत्ने। ७१२ युतृङ् ७१३ जुतृङ् भासने । ७१४ विश्रृङ् ७१५ वेशृङ् याचने । ७१६ नाथूङ उपतापैश्वर्याशी:षु च । ७१७ श्रथुङ् शैथिल्ये। ७१८ ग्रथुङ् कौटिल्ये। ७१९ कत्थि श्लाघायाम् । ७२० श्विदुङ् श्वैत्ये। ७२१ वदुङ् स्तुत्यभिवादनयोः। ७२२ भदुङ् सुख-कल्याणयोः । ७२३ मदुङ् स्तुति-मोद-मद-स्वप्न-गतिषु । ७२४ स्पदुङ् किञ्चिच्चलने । ७२५ क्लिदुङ् परिदेवने। ७२६ मुदि हर्षे । ७२७ ददि दाने। ७२८ हदिं पुरीषोत्सर्गे। Page #577 -------------------------------------------------------------------------- ________________ ५२८ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः कत्थने। ७२९ ष्वदि ७३० स्वर्दि ७३१ स्वादि गतौ। आस्वादने। ७६२ त्रपौषि लज्जायाम् । ७३२ उर्दि मान-क्रीडयोश्च । ७६३ गुपि गोपन-कुत्सनयोः । ७३३ कुर्दि ७३४ गुर्दि ७३५ गुदि ७६४ अबुङ् ७६५ रबुङ् शब्दे । क्रीडायाम्। ७६६ लबुङ् अवस्रंसने च। ७३६ षूदि क्षरणे। ७६७ कबृङ् वर्णे। ७३७ ह्रादि शब्दे। ७६८ क्लीबृङ् अधाष्टर्चे। ७३८ ह्लादैङ् सुखे च । ७६९ क्षीबृङ् मदे। ७३९ पर्दि कुत्सिते शब्दे। ७७० शीभृङ् ७७१ वीभृङ् ७७२ शल्भि । ७४० स्कुदुङ् आप्रवणे। ७४१ एधि वृद्धौ। ७७३ वल्भि भोजने। ७४२ स्पर्द्धि सङ्घर्षे। ७७४ गल्भि धार्टचे। ७४३ गाधृङ् प्रतिष्ठा-लिप्सा-ग्रन्थेषु । ७७५ रेभृङ् ७७६ अभुङ् ७७७ रभुङ् ७७८ ७४४ बाधृङ् रोटने। लभुङ् शब्दे । ७४५ दधि धारणे। ७७९ ष्टभुङ् ७८० स्कभुङ् ७८१ ष्टुभुड़ ७४६ बधि बन्धने। ७४७ नाधृङ् नाशृङ्बत् । ७८२ जभुङ् ७८३ जभैङ् ७८४ जुभुड़ ७४८ पनि स्तुतौ। गात्रविनामे । ७४९ मानि पूजायाम्। ७८५ रभिं राभस्ये। ७५० तिपृङ् ७५१ ष्टिपृङ् ७५२ ष्टेपृङ् ७८६ डुलभिष् प्राप्तौ । क्षरणे। ७८७ भामि क्रोधे। ७५३ तेपृङ् कम्पने च। ७८८ क्षमौषि सहने। ७५४ टुवेपृङ् ७५५ केपृङ् ७५६ गेपृङ् ७५७ ७८९ कमूङ् कान्तौ । कपुङ् चलने। ७९० अयि ७९१ वयि ७९२ पयि ७९ः ७५८ ग्लेपृङ् दैन्ये च। मयि ७९४ नयि ७९५ चयि ७९६ रयि ७५९ मेपृङ् ७६० रेपृङ् ७६१ लेपृङ् गतौ। स्तम्भे। Page #578 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः ५२९ ७९७ तयि ७९८ णयि रक्षणे च । ८३४ गेषङ् अन्विच्छायाम् । ७९९ दयि दान-गति-हिंसा-दहनेषु ८३५ येषङ् प्रयत्ने। ८३६ जेषङ् ८३७ णेषङ् ८३८ एपृङ् ८३९ ८०० उयै तन्तुसन्ताने। ___हेङ् गतौ। ८०१ पूयै दुर्गन्ध-विशरणयोः। ८४० रेषङ् ८४१ हेङ् अव्यक्ते शब्दे । ८०२ क्नूपैङ् शब्दोन्दनयोः। ८४२ पर्षि स्नेहने । ८०३ क्ष्मायैङ् विधूनने। ८४३ घुषुङ् कान्तीकरणे। ८०४ स्फायैङ् ८०५ ओप्यायैङ् वृद्धौ । ८४४ संसू प्रमादे। ८०६ तापृङ् सन्तान-पालनयोः। ८४५ कासृङ् शब्दकुत्सायाम् । ८०७ वलि ८०८ वल्लि संवरणे। ८४६ भासि ८४७ टुभ्रासि ८४८ टुभ्लासृङ् ८०९ शलि चलने च। दीप्तौ। ८१० मलि ८११ मल्लि धारणे। ८४९ रासृङ् ८५० णासृङ् शब्दे । १८१२ भलि ८१३ भल्लि परिभाषण-हिंसा- ८५१ णसि कौटिल्ये। दानेषु। ८५२ भ्यसि भये। ८१४ कलि शब्द-संख्यानयोः। ८५३ आङः शसुङ् इच्छायाम् । ८१५ कल्लि अशब्दे। ८५४ ग्रसूङ् ८५५ ग्लसूङ् अदने। ८१६ तेवृङ् ८१७ देवृङ् देवने। ८५६ घसुङ् करणे। ८१८ षेवृङ् ८१९ सेवृङ् ८२० केवृङ् ८२१ ८५७ ईहि चेष्टायाम्। खेवृङ् ८२२ गेवृङ् ८२३ ग्लेवृङ् ८२४ पेवृङ् ८५८ अहुङ् ८५९ प्लिहि गतौ । ८२५ प्लेवृङ् ८२६ मेवृङ् ८२७ म्लेवृङ् ८६० गर्हि ८६१ गल्हि कुत्सने । ८६२ वर्हि ८६३ वल्हि प्राधान्ये। ८२८ रेवृङ् ८२९ पवि गतौ। ८६४ बर्हि ८६५ बल्हि परिभाषण-हिंसा८३० काशृङ् दीप्तौ। च्छादनेषु। ८३१ क्लेशि बांधने। ८६६ वेहङ् ८६७ जेहङ् ८६८ वाहङ् ८३२ भाषि च व्यक्तायां वाचि। प्रयत्ने । ८३३ ईष गति-हिंसा-दर्शनेषु । ८६९ द्राह निक्षेपे। १. विबाधने खंसं२ ॥ सेवने। Page #579 -------------------------------------------------------------------------- ________________ ५३० आचार्यश्रीहेमचन्द्रसूरिप्रणीतो धातुपाठः ८७० ऊहि तर्के। ८९६ रञ्जी रागे। ८७१ गाहौङ् विलोडने। ८९७ रेट्टग् परिभाषण-याचनयोः । ८७२ ग्लहौङ् ग्रहणे। ८९८ वेशृग् गति-ज्ञान-चिन्ता-निशामन ८७३ बहुङ् ८७४ महुङ् वृद्धौ। वादित्रग्रहणेषु। ८७५ दक्षि शैघ्ये च। ८९९ चतेग याचने। ८७६ धुक्षि ८७७ धिक्षि सन्दीपन-क्लेशन- ९०० प्रोथूग् पर्याप्तौ । जीवनेषु । ९०१ मिश्रृग् मेधा-हिंसयोः। ८७८ वृक्षि वरणे। ९०२ मेथग सङ्गमे च। ८७९ शिक्षि विद्योपादाने। ९०३ चदेग् याचने। ८८० भिक्षि याच्ञायाम् । ९०४ उबुन्दुग् निशामने। ८८१ दीक्षि मौण्डयेज्योपनयन-नियम- ९०५ णिदृग् ९०६ णेदृग् व्रतादेशेषु । कुत्सासन्निकर्षयोः। ८८२ ईक्षि दर्शने। ९०७ मिदृग् ९०८ मेदृग् मेधा- हिंसयोः । ॥ आत्मनेभाषाः ॥ ९०९ मेधृग् सङ्गमे च । ८८३ श्रिग् सेवायाम् । ९१० शृधूग् ९११ मृधूग् उन्दे। ८८४ णींग प्रापणे। ९१२ बुधग् बोधने। ८८५ हंग् हरणे। ९१३ खनूगु अवदारणे। ८८६ भंग भरणे। ९१४ दानी अवखण्डने। ८८७ धुंग धारणे। ९१५ शानी तेजने। ८८८ डुइंग् करणे। ९१६ शपी आक्रोशे। ८८९ हिक्की अव्यक्ते शब्दे । ९१७ चायग् पूजा-निशामनयोः । ८९० अञ्चूगू गतौ च । ९१८ व्ययी गतौ। ८९१ डुयाचग याच्ञायाम्। ९१९ अली भूषण-पर्याप्ति-वारणेषु । ८९२ डुपचींष् पाके। ९२० धावूगू गति-शुद्धयोः। ८९३ राजृग् ८९४ दुभ्राजि दीप्तौ । ९२१ चीवृग् झषीवत् । ८९५ भजी सेवायाम्। ९२२ दाशृग् दाने। Page #580 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिखणीतो धातुपाठः ९२३ झषी आदान-संवरणयोः । ९४८ क्षुभि संचलने। ९२४ भेषग् भये। ९४९ णभि ९५० तुभि हिंसायाम् । ९२५ भ्रषग् चलने च। ९५१ सम्भूङ् विश्वासे। ९२६ पषी बाधन-स्पर्शनयोः । ९५२ भ्रंशूङ् ९५३ संसूङ् अवस्रंसने । ९२७ लषी कान्तौ। ९५४ ध्वंसू गतौ च । ९२८ चषी भक्षणे। ९५५ वृतूङ् वर्तने। ९२९ छषी हिंसायाम्। ९५६ स्यन्दौङ् स्रवणे। ९३० त्विषीं दीप्तौ। ९५७ वृधूङ् वृद्धौ। ९३१ अषी ९३२ असी गत्यादानयोश्च ।। ९५८ शृधूङ् शब्दकुत्सायाम् । ९३३ दासृग् दाने। ९५९ कृपौङ् सामर्थ्ये । ९३४ माहग् माने। ॥ वृत् द्युतादयः ॥ आत्मनेपदिनः ॥ ९३५ गुहौग् संवरणे। ९६० ज्वल दीप्तौ। ९३६ भ्लक्षी भक्षणे। ९६१ कुच् सम्पर्चन-कौटिल्य-प्रतिष्टम्भ ॥ उभयतोभाषाः॥ विलेखनेषु । ९३७ द्युति दीप्तौ। ९६२ पत्ल ९६३ पथे गतौ। ९३८ रुचि अभिप्रीत्यां च। ९६४ क्वथे निष्पाके। ९३९ घुटि परिवर्त्तने। ९६५ मथे विलोडने। ९४० रुटि ९४१ लुटि ९४२ लुठि ९६६ षद्लं विशरण-गत्यवसादनेषु । प्रतीपाते। ९६७ श→ शातने। ९४३ श्विताङ वर्णे। ९६८ बुध अवगमने। ९४४ जिमिदाङ् स्नेहने। ९६९ टुवमू उद्गिरणे। ९४५ निक्ष्विदाङ् ९४६ निष्विदाङ् मोचने ९७० भ्रमू चलने । ९७१ क्षर संचलने। ९४७ शुभि दीप्तौ। ९७२ चल कम्पने। १. "वृत् द्युतादिः २३, वृतादि ५ अन्तर्गणसहितो वर्तित: समाप्त इत्यर्थः । वृधेः विपि वृत्, वर्धितौ पूर्णावित्येके' इति हैमप्रकाशे पृ० ५७३, 'कृप: श्वस्तन्याम् ।३।३।४६।' इति सूत्रस्य व्याख्यायाम् ॥ Page #581 -------------------------------------------------------------------------- ________________ ५३२ आचार्यश्रीहेमचन्द्रसूरिप्रणीतो धातुपाठः ९७३ जल घात्ये। ९९८ वद व्यक्तायां वाचि। ९७४ टल ९७५ ट्वल वैक्लव्ये। ९९९ वसं निवासे। ९७६ ष्ठल स्थाने। ॥ परस्मैभाषाः॥ ९७७ हल विलेखने। ॥ वृत् यजादिः ॥ ९७८ णल गन्धे। १००० घटिष् चेष्टायाम् । ९७९ बल प्राणनधान्यावरोधयोः । १००१ क्षजुङ् गति-दानयोः । ९८० पुल महत्वे । १००२ व्यथिष् भय-चलनयोः । ९८१ कुल बन्धु-संस्त्यानयोः । १००३ प्रथिष प्रख्याने। ९८२ पल ९८३ फल ९८४ शल गतौ । १००४ म्रदिष् मर्दने। ९८५ हुल हिंसा-संवरणयोश्च । १००५ स्खदिष् खदने। ९८६ क्रुशं आह्वान-रोदनयोः । १००६ कदङ् १००७ क्रदुङ् १००८ क्लदुङ् ९८७ कस गतौ। वैक्लव्ये। ९८८ रुहं जन्मनि । १००९ क्रपि कृपायाम्। ॥ परस्मैभाषाः॥ १०१० भित्वरिष् सम्भ्रमे। ९८९ रमिं क्रीडायाम्। १०११ प्रसिष् विस्तारे। ९९० षहि मर्षणे। १०१२ दक्षि हिंसा-गत्योः। ॥ आत्मनेभाषौ॥ ॥ आत्मनेभाषाः ॥ ॥ वृत् ज्वलादिः ॥ १०१३ श्रां पाके। ९९१ यजी देवपूजा-सङ्गतिकरण-दानेषु । । १०१४ { आध्याने। ९९२ वेंग् तन्तुसन्ताने। १०१५ दु भये। ९९३ व्यंग संवरणे। १०१६ नृ नये। ९९४ लैंग् स्पर्धा-शब्दयोः। १०१७ ष्टक १०१८ स्तक प्रतीघाते । ९९५ टुवपी बीजसन्ताने। १०१९ चक तृप्तौ च । ९९६ वहीं प्रापणे। १०२० अक कुटिलायां गतौ। ॥ उभयतोभाषाः॥ १०२१ कखे हसने। ९९७ ट्वोश्वि गति-वृद्धयोः। १०२२ अग अकवत्। १. "वृत् ज्वलादिः, ज्वलादयो वृत्ता समाप्ता इत्यर्थः' इति हैमधातुपारायणे, पृ० १४५ ॥ २. "वृत् यजादिः । वर्तिता: समापिता यजादय इत्यर्थः” इति हैमधातुपारायणे पृ० १५१ ॥ Page #582 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः ५३३ १०२३ रगे शङ्कायाम् । इत्याचार्यश्रीहेमचन्द्रानुस्मृता भ्वादयो निरनु१०२४ लगे सङ्गे। बन्धा धातवः समाप्ताः ॥ १०२५ ह्रगे १०२६ ह्रगे १०२७ षगे १०२८ सगे १०२९ ष्टगे १०३० स्थगे संवरणे। अथ अदादयः (२) १०३१ वट १०३२ भट परिभाषणे। १(१०५९) अदं २(१०६०) प्सांक् १०३३ णट नतौ। भक्षणे। १०३४ गड सेचने। ३(१०६१) भांक् दीप्तौ। १०३५ हेड वेष्टने। ४(१०६२) यांक प्रापणे। १०३६ लड जिह्वोन्मन्थने। ५(१०६३) वांक् गति-गन्धनयोः । १०३७ फण १०३८ कण १०३९ रण ६(१०६४) ष्णांक् शौचे । गतो। ७(१०६५) श्रांक पाके। १०४० चण हिंसा-दानयोश्च । ८(१०६६) द्रांक् कुत्सितगतौ। १०४१ शण १०४२ श्रण दाने। ९(१०६७) पांक रक्षणे। १०४३ स्नथ १०४४ क्नथ १०४५ क्रथ १०(१०६८) लांक् आदाने । १०४६ क्लथ हिंसाः । ११(१०६९) रांक दाने। १०४७ छद ऊर्जने। १२(१०७०) दांव्क् लवने। १०४८ मदै हर्ष-ग्लपनयोः। १३(१०७१) ख्यांक् प्रथने। १०४९ ष्टन १०५० स्तन १०५१ ध्वन १४(१०७२) प्रांक पूरणे। शब्दे । १५(१०७३) मांक माने। १०५२ स्वन अवतंसने। १६(१०७४) इंक स्मरणे। १०५३ चन हिंसायाम् । १७(१०७५) इंण्क् गतौ। १०५४ ज्वर रोगे। १८(१०७६) वींक् प्रजन-कान्त्यर्सनखादने १०५५ चल कम्पने। च। १०५६ हल १०५७ ह्मल चलने । १९(१०७७) युंक् अभिगमे। १०५८ ज्वल दीप्तौ च । २०(१०७८) पुंक् प्रसवैश्वर्ययोः । ॥ परस्मैभाषाः॥ २१(१०७९) तुंक् वृत्ति-हिंसा-पूरणेषु । १. 'शन खं१ ॥ Page #583 -------------------------------------------------------------------------- ________________ ५३४ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः २२(१०८०) युक् मिश्रणे। ४८(११०६) हुँङ् अपनयने । २३(१०८१) णुक् स्तुतौ। ४९(११०७) षूडौक् प्राणिगर्भविमोचने । २४(१०८२) क्ष्णुक तेजने। ५० (११०८) पृचैङ् ५१(११०९) पृजुड़ २५(१०८३) स्नुक् प्रस्नवने। ५२(१११०) पिजुकि संपर्चने। २६(१०८४) टुक्षु २७(१०८५) रु ५३(११११) वृजैकि वर्जने। २८(१०८६) कुंक् शब्दे। ५४(१११२) णिजुकि शुद्धौ । २९(१०८७) रुदृक् अश्रुविमोचने। ५५(१११३) शिजुकि अव्यक्ते शब्द। ३०(१०८८) भिष्वपंक शये। ५६(१११४) ईडिक् स्तुतौ। ३१(१०८९) अन ३२(१०९०) श्वसक् ५७(१११५) ईरिक् गति-कम्पनयोः । प्राणने। ५८(१११६) ईशिक् ऐश्वर्ये । ३३(१०९१) जक्षक् भक्ष-हसनयोः । ५९(१११७) वसिक् आच्छादने । ३४(१०९२) दरिद्राक् दुर्गतौ। ६०(१११८) आङ: शासूकि इच्छायाम् । ३५(१०९३) जागृक् निद्राक्षये। ६१(१११९) आसिक् उपवेशने। ३६(१०९४) चकासृक् दीप्तौ। ६२(११२०) कसुकि गति-शातनयोः । ३७(१०९५) शासूक् अनुशिष्टौ। ६३(११२१) णिसुकि चुम्बने। ३८(१०९६) वचंक भाषणे। ६४(११२२) चक्षिक व्यक्तायां वाचि । ३९(१०९७) मृजौक् शुद्धौ। ॥ आत्मनेभाषाः ॥ ४०(१०९८) सस्तुक् स्वप्ने । ६५ (११२३) ऊर्गुग्क् आच्छादने। ४१(१०९९) विदक् ज्ञाने। ६६(११२४) ष्टुंग्क् स्तुतौ। ४२(११००) हनंक हिंसा-गत्योः। ६७(११२५) बॅगक व्यक्तायां वाचि । ४३(११०१) वशक् कान्तौ। ६८(११२६) द्विषींक अप्रीतौ। ४४(११०२) असक् भुवि । ६९(११२७) दुहीक क्षरणे। ४५(११०३) षसक् स्वप्ने यङ्लुप् च। ७०(११२८) दिहिंक् लेपे। ॥ परस्मैभाषाः ॥ ७१(११२९) लिहीक् आस्वादने । ४६(११०४) इंङ् अध्ययने । ॥ उभयतोभाषाः ॥ ४७(११०५) शीफू स्वप्ने। ७२(११३०) हुंक् दाना-ऽदनयोः। Page #584 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः ७३(११३१) ओहांक् त्यागे। ८(११५१) ब्रीडच् लज्जायाम् । ७४(११३२) त्रिभीक् भये। ९(११५२) नृतैच् नर्तने। ७५(११३३) ह्रींक् लज्जायाम् । १०(११५३) कुथच् पूतिभावे । ७६(११३४) पृक् पालन-पूरणयोः । ११(११५४) पुथच् हिंसायाम् । ७७(११३५) कंक गतौ। १२(११५५) गुधच् परिवेष्टने। ॥ परस्मैभाषाः ॥ १३(११५६) राधंच वृद्धौ। ७८(११३६) ओहां गतौ । १४(११५७) व्यधंच ताडने। ७९(११३७) मांङ् मान-शब्दयोः । १५(११५८) क्षिपंच प्रेरणे। ॥ आत्मनेभाषौ॥ १६(११५९) पुष्पच विकसने । ८०(११३८) डुदांग्क् दाने। १७(११६०) तिम १८(११६१) तीम ८१(११३९) डुधांग्क् धारणे च । १९(११६२) ष्टिम २०(११६३) ष्टीमच ८२(११४०) टुडुगक पोषणे च । आर्द्रभावे । ८३(११४१) णिजॅकी शौचे च। २१(११६४) षिवूच् उतौ। ८४(११४२) विजूंकी पृथग्भावे। २२(११६५) श्रिवूच गति-शोषणयोः । ८५(११४३) विष्लंकी व्याप्तौ। २३(११६६) ष्ठिवू २४(११६७) क्षिवूच् ॥ उभयतोभाषाः ॥ निरसने। इत्याचार्यश्रीहेमचन्द्रास्मृता अदादयः कितो २५(११६८) इषच् गतौ। धातवः समाप्ताः ॥ २६(११६९) ष्णसूच निरसने। २७(११७०) क्नसूच हृति-दीप्त्योः । अथ दिवादयः (३) २८(११७१) त्रसैच् भये। १(११४४) दिवूच् क्रीडा-जयेच्छा-पणि- २९(११७२) प्युसच् दाहे । युति-स्तुति-गतिषु। ३०(११७३) षह ३१(११७४) षुहच्शक्तौ। २(११४५) जृष् ३(११४६) पृष्च् जरसि। ३२(११७५) पुषंच पुष्टौ । ४(११४७) शोंच तक्षणे। ३३(११७६) उचच् समवाये। ५(११४८) दों ६(११४९) छोंच् छेदने। ३४(११७७) लुटच् विलोटने । ७(११५०) षोंच् अन्तकर्मणि। ३५(११७८) ष्विदांच् गात्रप्रक्षरणे। Page #585 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः ३६(११७९) क्लिदौच आर्द्रभावे । ६३(१२०६) वृशच् वरणे। ३७(११८०) जिमिदाच स्नेहने। ६४(१२०७) कृशच् तनुत्वे। ३८(११८१) निविदाच् मोचने च । ६५(१२०८) शुषंच् शोषणे। ३९(११८२) क्षुधंच् बुभुक्षायाम् । ६६(१२०९) दुष्च् वैकृत्ये। ४०(११८३) शुधंच शौचे। ६७(१२१०) श्लिषंच आलिङ्गने । ४१(१९८४) क्रुधंच कोपे। ६८(१२११) प्लुषूच् दाहे। ४२(११८५) षिधूंच् संराद्धौ। ६९(१२१२) बितृषच् पिपासायाम् । ४३(११८६) ऋधूच् वृद्धौ। ७० (१२१३) तुषं ७१(१२१४) हृषच् ४४(११८७) गृधूच् अभिकाङ्क्षायाम् । तुष्टौ। ४५(११८८) रधौच हिंसा-संराद्धयोः । ७२(१२१५) रुषच रोषे । ४६(११८९) तृपौच प्रीतौ। ७३(१२१६) प्युष् ७४(१२१७) प्युस् ४७(११९०) दृपौच् हर्ष-मोहनयोः । ७५(१२१८) पुसच् विभागे। ४८(११९१) कुपच् क्रोधे। ७६ (१२१९) विसच प्रेरणे। ४९(११९२) गुपच् व्याकुलत्वे । ७७(१२२०) कुसच् श्लेषे। ५०(११९३) युप ५१(११९४) रुप ७८(१२२१) असूच क्षेपणे । ५२(११९५) लुपच् विमोहने। ७९(१२२२) यसूच प्रयत्ने। ५३(११९६) डिपच् क्षेपे। ८०(१२२३) जसूच् मोक्षणे। ५४(११९७) ष्ट्रपच् समुच्छ्राये। ८१(१२२४) तसू ८२(१२२५) दसूच ५५(११९८) लुभच् गाद्धर्ये । उपक्षये। ५६(११९९) शुभच् संचलने। ८२(१२२६) वसूच स्तम्भे। ५७(१२००) णभ ५८(१२०१) तुभच् ८३(१२२७) वुसच् उत्सर्गे । हिंसायाम् ८४(१२२८) मुसच् खण्डने । ५९(१२०२) नशौच् अदर्शने। ८५(१२२९) मसैच् परिणामे। ६०(१२०३) कुशच् श्लेषणे। ८६(१२३.) शमू ८७(१२३१) दमूच् ६१(१२०४) भृशू ६२(१२०५) भ्रंशूच् उपशमे। अध:पतने। ८८(१२३२) तमूच् काङ्क्षायाम् । Page #586 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः ५३७ ८९(१२३३) श्रमूच् खेद-तपसोः । ९०(१२३४) भ्रमूच् अनवस्थाने । ९१(१२३५) क्षमौच सहने। ९२(१२३६) मदैच् हर्षे । ९३(१२३७) क्लमूच् ग्लानौ। ९५(१२३८) मुहौच वैचित्त्ये। ९६(१२३९) द्रुहौच जिघांसायाम् । ९७(१२४०) ष्णुहौच उद्गिरणे। - ९८(१२४१) ष्णिहौच प्रीतौ । ॥ वृत् पुषादिः ६७॥ ॥ परस्मैभाषाः॥ ९९(१२४२) षूडौच् प्राणिप्रसवे । १००(१२४३) दूङ्च् परितापे। १०१(१२४४) दीङ्च् क्षये। १०२(१२४५) धींग्च् अनादरे। १०३(१२४६) मींच् हिंसायाम् । १०४(१२४७) रींच् स्रवणे। १०५(१२४८) लींच् श्लेषणे। १०६(१२४९) डीच् गतौ। १०७(१२५०) बीडच् वरणे। ॥ वृत् स्वादिः ९॥ १०८(१२५१) पींच् पाने । १०९(१२५२) ईंच् गतौ । ११०(१२५३) प्रीङ्च् प्रीतौ। १११(१२५४) युजिंच् समाधौ। ११२(१२५५) सृजिंच् विसर्गे। ११३(१२५६) वृतूचि वरणे। ११४(१२५७) पदिंच् गतौ। ११५(१२५८) विदिंच् सत्तायाम् । ११६(१२५९) खिदिंच् दैन्ये। ११७(१२६०) युधिंच् सम्प्रहारे । ११८(१२६१) अनो रुधिंच कामे । ११९(१२६२) बुधिं १२०(१२६३) मनिंच् ज्ञाने। १२१(१२६४) अनिच् प्राणने। १२२(१२६५) जनैचि प्रादुर्भावे । १२३(१२६६) दीपैचि दीप्तौ। १२४(१२६७) तपिंच ऐश्वर्ये वा। १२५(१२६८) पूरैचि आप्यायने। १२६ (१२६९) घूरै १२७(१२७०) जूरैचि जरायाम्। १२८(१२७१) धूरैङ् १२९(१२७२) गुरैचि गतौ। १३० (१२७३) शूरैचि स्तम्भे। १३१(१२७४) तूरैचि त्वरायाम् । घूरादयो हिंसायां च । १३२(१२७५) चूरैचि दाहे। १३३(१२७६) क्लिशिच् उपतापे । १३४(१२७७) लिशिंच् अल्पत्वे । १३५(१२७८) काशिच् दीप्तौ। १३६(१२७९) वाशिच् शब्दे । ॥ आत्मनेभाषाः॥ - Page #587 -------------------------------------------------------------------------- ________________ ५३८ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः १३७(१२८०) शकींच् मर्षणे। १६(१३०१) तिक १७(१३०२) तिग १३८(१२८१) शुगैच् पूतिभावे । १८(१३०३) षघट हिंसायाम् ।। १३९(१२८२) रञ्जींच रागे। १९(१३०४) राधं २०(१३०५) साधंट १४० (१२८३) शपींच आक्रोशे । संसिद्धौ। १४१(१२८४) मृषीच तितिक्षायाम् । २१(१३०६) ऋधूट वृद्धौ । १४२(१२८५) णहीच बन्धने । २२(१३०७) आप्लंट् व्याप्तौ । उभयतोभाषाः॥ २३(१३०८) तृपट प्रीणने। इत्याचार्यश्रीहेमचन्द्रानुस्मृता दिवादयश्चितो २४(१३०९) दम्भूटू दम्भे । धातवः समाप्ताः ॥ २५(१३१०) कृवुट हिंसा-करणयोः । अथ स्वादयः (४) २६(१३११) धिवुट् गतौ। १(१२८६) पुंग्ट् अभिषवे । २७(१३१२) जिधृषाट प्रागल्भ्ये। २(१२८७) पिंगट बन्धने। ॥ परस्मैभाषाः॥ ३(१२८८) शिंग्ट् निशाने। २८(१३१३) ष्टिघिट आस्कन्दने । ४(१२८९) डुमिंग्ट प्रक्षेपणे। २९(१३१४) अशौटि व्याप्तौ । ५(१२९०) चिंगट् चयने । ॥ आत्मनेभाषाः॥ ६(१२९१) धूग्ट् कम्पने। इत्याचार्यश्रीहेमचन्द्रानुस्मृताः स्वादयष्टितो ७(१२९२) स्तुंगट आच्छादने। धातवः समाप्ताः ॥ ८(१२९३) कुंग्ट् हिंसायाम् । अथ तुदादयः (५) ९(१२९४) वृग्ट् वरणे। १(१३१५) तुदीत् व्यथने। ॥ उभयतोभाषाः ॥ २(१३१६) भ्रस्जीत् पाके। १०(१२९५) हिंट् गति-वृद्धयोः ।। ३(१३१७) क्षिपीत् प्रेरणे। ११(१२९६) श्रृंट् श्रवणे। ४(१३१८) दिशीत् अतिसर्जने। १२(१२९७) टुडुंट् उपतापे। ५(१३१९) कृषीत् विलेखने। १३(१२९८) पृट् प्रीतौ। ६(१३२०) मुच्छंती मोक्षणे। १४(१२९९) स्मृट् पालने च। ७(१३२१) षिचीत् क्षरणे। १५(१३००) शक्लंट् शक्तौ। ८(१३२२) विलंती लाभे। Page #588 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिखणीतो धातुपाठः ५३९ ९(१३२३) लुप्लंती छेदने। ३३(१३४७) प्रछंत् ज्ञीप्सायाम् ।। १०(१३२४) लिपीत् उपदेहे। ३४(१३४८) उब्जत् आर्जवे । - ॥विभाषिताः ॥ ३५(१३४९) सृजत् विसर्गे। ११(१३२५) कृतैत् छेदने। ३६(१३५०) रुजोत् भङ्गे। ,१२(१३२६) खिदंत् परिघाते। ३७(१३५१) भुजोत् कौटिल्ये। १३(१३२७) पिशत् अवयवे। ३८(१३५२) टुमस्जोंत् शुद्धौ। ॥वृत् मुचादिः ८॥ ३९(१३५३) जर्ज ४०(१३५४) झत्ि १४(१३२८) रिं १५(१३२९) पिंत् गतौ । परिभाषणे। १६(१३३०) धिंत् धारणे। ४१(१३५५) उद्झत् उत्सर्गे। १७(१३३१) क्षित् निवास-गत्योः । ४२(१३५६) जुडत् गतौ। १८(१३३२) षूत् प्रेरणे। ४३(१३५७) पृड ४४(१३५८) मृडत् १९(१३३३) मृत् प्राणत्यागे। सुखने। २०(१३३४) कृत् विक्षेपे। ४५(१३५९) कडत् मदे। २१(१३३५) गृत् निगरणे। ४६(१३६०) पृणत् प्रीणने। २२(१३३६) लिखत् अक्षरविन्यासे। ४७(१३६१) तुणत् कौटिल्ये। २३(१३३७) जर्च २४(१३३८) झर्चत् परि- ४८(१३६२) मृणत् हिंसायाम् । भाषणे। ४९ (१३६३) द्रुणत् गति-कौटिल्ययोश्च । २५(१३३९) त्वचत् संवरणे। ५०(१३६४) पुणत् शुभे। २६(१३४०) रुचत् स्तुतौ। ५१(१३६५) मुणत् प्रतिज्ञाने। २७(१३४१) ओव्रस्चौत् छेदने। ५२(१३६६) कुणत् शब्दोपकरणयोः । २८(१३४२) ऋछत् इन्द्रियप्रलय- ५३(१२६७) घुण ५४(१३६८) घूर्णत् मूर्तिभावयोः। भ्रमणे। २९(१३४३) विछत् गतौ। ५५(१३६९) चूतैत् हिंसा-ग्रन्थयोः । ३०(१३४४) उछत् विवासे। ५६(१३७०) णुदत् प्रेरणे। ३१(१३४५) मिछत् उत्क्लेशे। ५७(१३७१) षद्लंत् अवसादने । ३२(१३४६) उछुत् उञ्छे । ५८(१३७२) विधत् विधाने। Page #589 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः स्फुरणे। ५९(१३७३) जुन ६०(१३७४) शुनत् ८४(१३९८) स्फर ८५(१३९९) स्फल गतौ । ६१(१३७५) छुपत् स्पर्शे । ८६(१४००) किलत् श्चैत्य-क्रीडनयोः । ६२(१३७६) रिफत् कथन-युद्ध-हिंसा- ८७(१४०१) इलत् गति-स्वप्न-क्षेपणेषु । दानेषु । ८८(१४०२) हिलत् हावकरणे। । ६३(१३७७) तृफ ६४(१३७८) तृम्फत् ८९(१४०३) शिल ९०(१४०४) सिलर तृप्तौ। उञ्छे। ६५(१३७९) ऋफ ६६(१३८०) ऋम्फत् ९१(१४०५) तिलत् स्नेहने । हिंसायाम् । ९२(१४०६) चलत् विलसने । ६७.१३८१) दृफ ६८(१३८२) दृम्फत् ९३(१४०७) चिलत् वसने । उत्क्लेशे। ९४(१४०८) विलत् वरणे। ६९(१३८३) गुफ ७०(१३८४) गुम्फत् ९५(१४०९) बिलत् भेदने । ग्रन्थने। ९६(१४१०) णिलत् गहने। ७१(१३८५) उभ ७२(१३८६) उम्भत् ९७(१४११) मिलत् श्लेषणे । पूरणे। ९८(१४१२) स्पृशंत् संस्पर्शे । ७३(१३८७) शुभ ७४(१३८८) शुम्भत् ९९(१४१३) रुशं १००(१४१४) रिशंत शोभार्थे । __ हिंसायाम्। ७५(१३८९) दृभैत् ग्रन्थे। १०१(१४१५) विशंत् प्रवेशने । ७६(१३९०) लुभत् विमोहने । १०२(१४१६) मृशंत् आमर्शने । ७७(१३९१) कुरत् शब्दे । १०३(१४१७) लिशं १०४(१४१८) ऋषैर ७८(१३९२) क्षुरत् विखनने। गतौ। ७९(१३९३) खुरत् छेदने च। १०५(१४१९) इषत् इच्छायाम् । ८०(१३९४) घुरत् भीमार्थशब्दयोः। १०६(१४२०) मिषत् स्पर्द्धायाम् । ८१(१३९५) पुरत् अग्रगमने। १०७(१४२१) वृहौत् उद्यमे । ८२(१३९६) मुरत् संवेष्टने। १०८(१४२२) तृहौ १०९(१४२३) तुंहे ८३(१३९७) सुरत् ऐश्वर्य-दीप्त्योः । ११०(१४२४) स्तृहौ १११(१४२५) Page #590 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः शब्दे। स्तूंहौत् हिंसायाम्। संघाते। ११२(१४२६) कुटत् कौटिल्ये। १४० (१४५४) दुड १४१(१४५५) हुड ११३(१४२७) गुंत् पुरीषोत्सर्गे। १४२(१४५६) त्रुडत् निमज्जने । ११४(१४२८) Qत् गति-स्थैर्ययोः । १४३(१४५७) चुणत् छेदने । .११५(१४२९) णूत् स्तवने। १४४(१४५८) डिपत् क्षेपे। ११६(१४३०) धूत् विधूनने। १४५(१४५९) छुरत् छेदने । ११७(१४३१) कुचत् संकोचने। १४६(१४६०) स्फुरत् स्फुरणे। ११८(१४३२) व्यचत् व्याजीकरणे। १४७(१४६१) स्फुलत् संचये च । ११९(१४३३) गुजत् शब्दे। ॥ परस्मैभाषाः॥ १२०(१४३४) घुटत् प्रतीघाते। १४८(१४६२) कुंङ् १४९(१४६३) कूत् १२१(१४३५) चुट १२२(१४३६) छुट १२३(१४३७) त्रुटत् छेदने। १५० (१४६४) गुरैति उद्यमे। १२४(१४३८) तुटत् कलहकर्मणि। ॥ वृत् कुटादिः ॥ १२५(१४३९) मुटत् आक्षेप-प्रमर्दनयोः। १५१(१४६५) पुत् व्यायामे । १२६(१४४०) स्फुटत् विकसने। १५२(१४६६) इंङ्त् आदरे। १२७(१४४१) पुट १२८(१४४२) लुंठत् १५३(१४६७) धुंड्त् स्थाने। संश्लेषणे। १५४(१४६८) ओविजैति भय-चलनयोः । १२९(१४४३) कृडत् घसने। १५५(१४६९) ओलजैङ् १३०(१४४४) कुडत् बाल्ये च। १५६(१४७०) ओलस्जैति व्रीडे । १३१(१४४५) गुडत् रक्षायाम् । १५७(१४७१) ष्वजित् सङ्गे। १३२(१४४६) जुडत् बन्धे। १५८(१४७२) जुषैति प्रीति-सेवनयोः । १३३(१४४७) तुडत् तोडने। ॥ आत्मनेभाषाः॥ १३४(१४४८) लुड १३५(१४४९) थुड इत्याचार्यश्रीहेमचन्द्रानुस्मृतास्तुदादयस्तितो १३६(१४५०) स्थुडत् संवरणे। धातवः॥ १३७(१४५१) वुडत् उत्सर्गे च। अथ रुधादयः (६) १३८(१४५२) वुड १३९(१४५३) ध्रुडत् १(१४७३) रुधुंपी आवरणे । १. “डान्तोऽयमित्यन्ये' इति हैमधातुपारायणे पृ० २७३ ।। २. “कुटादि: तुदाद्यन्तर्गण: वर्तितः संपूर्ण इत्यर्थः ।" इति हैमधातुपारायणे पृ० २७६ ॥ Page #591 -------------------------------------------------------------------------- ________________ ५४२ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः २(१४७४) रिचूपी विरेचने। २४(१४९६) खिदिप दैन्ये। ३(१४७५) विचॅपी पृथग्भावे । २५(१४९७) विदिप विचारणे । ४(१४७६) युनूंपी योगे। २६(१४९८) जिइन्धैपि दीप्तौ। ५(१४७७) भियूपी विदारणे। ॥ आत्मनेभाषाः॥ ६(१४७८) छिद्रूपी द्वैधीकरणे। रुधादयः पितो धातवः ॥ ७(१४७९) क्षुद्रूपी संपेषे। ८(१४८०) अछूदृपी दीप्ति-देवनयोः । अथ तनादयः (७) ९(१४८१) ऊतृदूपी हिंसा-ऽनादरयोः। १(१४९९) तनूयी विस्तारे । ___|| उभयतोभाषाः ॥ २(१५००) षणूयी दाने। १०(१४८२) पृचैप् संपर्के। ३(१५०१) क्षणूग ४(१५०२) क्षिय ११(१४८३) वृचैप् वरणे। हिंसायाम् । १२(१४८४) तञ्चू १३(१४८५) तजौप् ५(१५०३) ऋणूयी गतौ। संकोचने। ६(१५०४) तृणूयी अदने। १४(१४८६) भञ्जोंप् आमर्दने। ७(१५०५) घृणूयी दीप्तौ। १५(१४८७) भुजंप पालना-ऽभ्यवहारयोः। ॥ उभयतोभाषाः ॥ १६(१४८८) अजौप् व्यक्ति-म्रक्षण- ८(१५०६) वनूयि याचने । गतिष। ९(१५०७) मनूयि बोधने। १७(१४८९) ओविजैप भय-चलनयोः।। ॥ आत्मनेभाषाः ॥ १८(१४९०) कृतैप वेष्टने। इत्याचार्यश्रीहेमचन्द्रानुस्मृतास्तनादयो यितं १९(१४९१) उन्दैप् क्लेदने। धातवः ॥ २०(१४९२) शिष्लँप् विशेषणे। २१(१४९३) पिप्लंप् संचूर्णने। अथ क्रयादयः (८) २२(१४९४) हिसु २३(१४९५) तृहप् १(१५०८) डुक्रींग्श् द्रव्यविनिमये । हिंसायाम्। २(१५०९) पिंगश् बन्धने । ३(१५१०) प्रींग्श् तृप्ति-कान्त्योः। ।। परस्मैभाषाः ॥ ४(१५११) श्रींग्श् पाके। ९/ Page #592 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूत्रिणीतो धातुपाठः ५४३ ५(१५१२) मींग्श् हिंसायाम् । ३१(१५३८) गृश् शब्दे। ६(१५१३) युंगश् बन्धने । ३२(१५३९) ऋश् गतौ। ७(१५१४) स्कुंग्श् आप्रवणे। ॥वृत् प्वादिः २२ ॥ ॥ ल्वादिः २१ ॥ ८(१५१५) क्नूगश् शब्दे । ३३(१५४०) ज्ञांश् अवबोधने। . ९(१५१६) गुश् हिंसायाम्। ३४(१५४१) क्षिष्श् हिंसायाम् । १०(१५१७) ग्रहीश उपादाने । ३५(१५४२) व्रीश् वरणे। ११(१५१८) पूगश् पवने। ३६(१५४३) भ्रींश् भरणे। १२(१५१९) लूगश् छेदने। ३७(१५४४) हेठश् भूतप्रादुर्भावे । १३(१५२०) धूग्श् कम्पने। ३८(१५४५) मृडश् सुखने। १४(१५२१) स्तृग्श् आच्छादने । ३९(१५४६) श्रन्थश् मोचन-प्रतिहर्षयोः । १५(१५२२) कृग्श् हिंसायाम् । ४०(१५४७) मन्थश् विलोडने। १६(१५२३) वृग्श् वरणे। ४१(१५४८) ग्रन्थश् संदर्भे । ॥ उभयतोभाषाः॥ ४२(१५४९) कुन्थश् संक्लेशे। १७(१५२४) ज्यांश् हानौ। ४३(१५५०) मृदश् क्षोदे। १८(१५२५) रीश् गति-रेषणयोः । ४४(१५५१) गुधश् रोषे। १९(१५२६) लींश् श्लेषणे। ४५(१५५२) बन्धंश् बन्धने। २०(१५२७) ब्लींश् वरणे। ४६(१५५३) क्षुभश् संचलने। २१(१५२८) ल्वीश् गतौ। ४७(१५५४) णम् ४८(१५५५) तुभश् २२(१५२९) कृ २३(१५३०) मृ हिंसायाम्। २४(१५३१) शृश् हिंसायाम् । ४९(१५५६) खवर हेठश्वत् । २५(१५३२) पृश् पालन-पूरणयोः । ५०(१५५७) क्लिशौश् विबाधने । २६(१५३३) बृश् भरणे। ५१(१५५८) अशश् भोजने। २७(१५३४) भृश् भर्जने च । ५२(१५५९) इषश् आभीक्ष्ण्ये। २८(१५३५) दृश् विदारणे। ५३(१५६०) विषश् विप्रयोगे। २९(१५३६) जृश् वयोहानौ। ५४(१५६१) पृष् ५५(१५६२) प्लुषश् ३०(१५३७) नृश् नये। स्नेह-सेचन-पूरणेषु । १. “प्वादिदिश्च वृत्, वर्तितः संपूर्ण इत्यर्थः ।" इति हैमधातुपारायणे पृ० ३०० ॥ Page #593 -------------------------------------------------------------------------- ________________ ५४४ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः शब्दे। ५६(१५६३) मुषश् स्तेये। १६(१५८३) तुजु १७(१५८४) पिजुए ५७(१५६४) पुषश् पुष्टौ।। हिंसा-बल-दान-निकेतनेषु ५८(१५६५) कुषश् निष्कर्षे । १८(१५८५) क्षजुण् कृच्छ्रजीवने। ५९(१५६६) ध्रसूश् उञ्छे। १९(१५८६) पूजण् पूजायाम् । ॥ परस्मैभाषाः ॥ २०(१५८७) गज २१(१५८८) मार्जन ६०(१५६७) वृश् सम्भक्तौ । आत्मनेभाषः ॥ २२(१५८९) तिजण् निशाने। ॥इत्याचार्यश्रीहेमचन्द्रानुस्मृताः क्रयादयः २३(१५९०) वज २४(१५९१) व्रजण शितो धातवः ॥ मार्गणसंस्कार-गत्योः। २५(१५९२) रुजण् हिंसायाम् । अथ चुरादयः (९) २६(१५९३) नटण् अवस्यन्दने । १(१५६८) चुरण स्तेये। २७(१५९४) तुट २८(१५९५) चु २(१५६९) पृण् पूरणे। २९(१५९६) चुटु ३०(१५९७) छुटप ३(१५७०) घृण स्रवणे। छेदने। ४(१५७१) श्वल्क ५(१५७२) वल्कण् ३१(१५९८) कुट्टण् कुत्सने च । भाषणे। ३२(१५९९) पुट्ट ३३(१६००) चुः ६(१५७३) नक्क ७(१५७४) धक्कण् ३४(१६०१) षुट्टण् अल्पीभावे । नाशने। ३५(१६०२) पुट ३६(१६०३) मुटण ८(१५७५) चक्क ९(१५७६) चुक्कण् संचूर्णने। व्यथने। ३७(१६०४) अट्ट ३८(१६०५) स्मिटण १०(१५७७) टकुण् बन्धने। अनादरे। ११(१५७८) अर्कण् स्तवने। ३९(१६०६) लुण्टण् स्तेये च। १२(१५७९) पिच्चण् कुट्टने। ४०(१६०७) स्निटण् स्नेहने । १३(१५८०) पचुण विस्तारे। ४१(१६०८) घट्टण चलने। १४(१५८१) म्लेच्छण् म्लेच्छने। ४२(१६०९) खट्टण् संवरणे। १५(१५८२) ऊर्जण् बल-प्राणनयोः। ४३(१६१०) षट्ट ४४(१६११) स्फिट्टण् Page #594 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः हिंसायाम् । ७१(१६३८) जुड ७२(१६३९) चूर्ण ४५(१६१२) स्फुटण् परिहासे ।। ७३(१६४०) वर्णण प्रेरणे। ४६(१६१३) कीटण् वर्णने । ७४(१६४१) चूण ७५(१६४२) तूणण् ४७(१६१४) वटुण् विभाजने । संकोचने। - ४८(१६१५) रुटण् रोषे । ७६ (१६४३) श्रणण् दाने। ४९(१६१६) शठ ५०(१६१७) श्वठ ७७(१६४४) पूणण संघाते । ५१(१६१८) श्वठुण संस्कार-गत्योः । ७८(१६४५) चितुण् स्मृत्याम् । ५२(१६१९) शुठण आलस्ये। ७९(१६४६) पुस्त ८०(१६४७) बुस्तण् ५३(१६२०) शुठुण् शोषणे। आदरा-ऽनादरयोः। ५४(१६२१) गुठुण् वेष्टने। ८१(१६४८) मुस्तण् संघाते । ५५(१६२२) लडण् उपसेवायाम्। ८२(१६४९) कृतण संशब्दने । ५६(१६२३) स्फुडण् परिहासे। ८३(१६५०) स्वर्त ८४(१६५१) पथुण् ५७(१६२४) ओलडुण् उत्क्षेपे। गतौ। ५८(१६२५) पीडण् गहने। ८५(१६५२) श्रथण् प्रतिहर्षे । ५९(१६२६) तडण् आघाते । ८६(१६५३) पृथण् प्रक्षेपणे। ६०(१६२७) खड ६१(१६२८) खडुण् ८७(१६५४) प्रथण् प्रख्याने । भेदे । ८८(१६५५) छदण् संवरणे। ६२(१६२९) कडुण् खण्डने च । ८९(१६५६) चुदण् संचोदने। ६३(१६३०) कुडुण् रक्षणे। ९०(१६५७) मिदुण् स्नेहने। -- ६४(१६३१) गुडुण् वेष्टने च। ९१(१६५८) गुर्दण् निकेतने। ६५(१६३२) चुडुण् छेदने। ९२(१६५९) छर्दण् वमने। ६६(१६३३) मडुण् भूषायाम्। ९३(१६६०) बुधुण हिंसायाम् । ६७(१६३४) भडुण् कल्याणे। ९४(१६६१) वर्धण् छेदन-पूरणयोः । ६८(१६३५) पिडुण् संघाते। ९५(१६६२) गर्धण् अभिकाङ्क्षायाम् । ६९(१६३६) ईडण् स्तुतौ। ९६(१६६३) बन्ध ९७(१६६४) बधण् ७०(१६३७) चडुण् कोपे। संयमने। Page #595 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिखणीतो धातुपाठः ९८(१६६५) छपुण् गतौ। १२४(१६९१) तलण् प्रतिष्ठायाम् । ९९(१६६६) क्षपुण् क्षान्तौ । १२५(१६९२) तुलण् उन्माने। १००(१६६७) ष्टूपण समुच्छ्राये । १२६(१६९३) दुलण् उत्क्षेपे। १०१(१६६८) डिपण् क्षेपे । १२७(१६९४) बुलण निमज्जने । १०२(१६६९) ह्रपण व्यक्तायां वाचि। १२८(१६९५) मूलण् रोहणे। १०३(१६७०) डुपु १०४(१६७१) डिपुण् १२९(१६९६) कल १३०(१६९७) किल संघाते। १३१(१६९८) पिलण् क्षेपे। १०५(१६७२) शूर्पण माने। १३२(१६९९) पलण रक्षणे। १०६(१६७३) शुल्बण सर्जने च। १३३(१७००) इलण् प्रेरणे। १०७(१६७४) डबु १०८(१६७५) डिबुण् १३४(१७०१) चलण् भृतौ। क्षेपे। १३५(१७०२) सान्त्वण सामप्रयोगे। १०९(१६७६) सम्बण् सम्बन्धे। १३६(१७०३) धूशण कान्तीकरणे। ११०(१६७७) कुबुण् आच्छादने। १३७(१७०४) श्लिषण श्लेषणे। १११(१६७८) लुबु ११२(१६७९) तुबुण् १३८(१७५०) लूषण हिंसायाम् । अर्दने। १३९(१७०६) रुषण रोपे। ११३(१६८०) पुर्बण निकेतने। १४०(१७०७) प्युषण् उत्सर्गे। ११४(१६८१) यमण परिवेषणे। १४१(१७०८) पसुण् नाशने। ११५(१६८२) व्ययण क्षये। १४२(१७०९) जसुण रक्षणे। ११६(१६८३) यत्रुण संकोचने । १४३(१७१०) पुंसण् अभिमर्दने । ११७(१६८४) कुद्रुण् अनृतभाषणे। १४४(१७११) ब्रूस १४५(१७१२) पिर ११८(१६८५) श्वभ्रण गतौ। १४६(१७१३) जस १४७(१७१४) बर्ह ११९(१६८६) तिलण् स्नेहने। हिंसायाम् । १२०(१६८७) जलण् अपवारणे। १४८(१७१५) प्लिहण् स्नेहने। १२१(१६८८) क्षलण् शौचे। १४९(१७१६) म्रक्षण म्लेच्छने। १२२(१६८९) पुलण् समुच्छ्राये। १५०(१७१७) भक्षण अदने। १२३(१६९०) बिलण् भेदे। १५१(१७१८) पक्षण परिग्रहे। १. संघाते खं१ ॥ Page #596 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः ५४७ इतोऽर्थविशेषे आ लक्षिणः। सकर्मकात्। १५२(१७१९) लक्षीण् दर्शनाङ्कनयोः। १७६(१७४३) मुदण् संसर्गे। १५३(१७२०) ज्ञाण मारणादिनियोजनेषु। १७७(१७४४) शृधण् प्रसहने । १५४(१७२१) च्युण सहने। १७८(१७४५) कृपण् अवकल्पने। १५५(१७२२) भूण् अवकल्कने। १७९ (१७४६) जभुण् नाशने। १५६(१७२३) बुक्कण् भषणे। १८०(१७४७) अमण रोगे। १५७(१७२४) रक १५८(१७२५) लक १८१(१७४८) चरण असंशये। १५९(१७२६) रग १६०(१७२७) लगण् १८२(१७४९) पूरण आप्यायने । आस्वादने। १८३(१७५०) दलण् विदारणे। १६१(१७२८) लिगुण चित्रीकरणे। १८४(१७५१) दिवण् अर्दने । १६२(१७२९) चर्चण् अध्ययने। १८५(१७५२) पश १८६(१७५३) पषण १६३(१७३०) अञ्चण् विशेषणे। बन्धने। १६४(१७३१) मुचण् प्रमोचने। १८७(१७५४) पुषण धारणे। १६५(१७३२) अर्जण् प्रतियत्ने । १८८(१७५५) घुषण् विशब्दने, आङ: १६६(१७३३) भजण् विश्राणने । क्रन्दे । १६७(१७३४) चट १६८(१७३५) स्फुटण् १८९(१७५६) भूष १९०(१७५७) तसुण भेदे । अलंकारे। १६९(१७३६) घटण् संघाते, हन्त्यर्थाश्च। १९१(१७५८) जसण् ताडने। १७०(१७३७) कणण् निमीलने। १९२(१७५९) त्रसण् वारणे। १७१(१७३८) यतण निकारोपस्कारयोः, १९३(१७६०) वसण स्नेह-छेदानिरश्च प्रतिदाने। ऽवहरणेषु। १७२(१७३९) शब्दण् उपसर्गाद् १९४(१७६१) ध्रसण उत्क्षेपे । __ भाषाविष्कारयोः। १९५(१७६२) ग्रसण् ग्रहणे। १७३(१७४०) षूदण् आस्रवणे । १९६(१७६३) लसण् शिल्पयोगे । १७४(१७४१) आङ: क्रन्दण् सातत्ये। १९७(१७६४) अर्हः पूजायाम् । १७५(१७४२) ष्वदण् आस्वादने, आ स्वदः १९८(१७६५) मोक्षण असने। Page #597 -------------------------------------------------------------------------- ________________ ५४८ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः १९९(१७६६) लोकृ २००(१७६७) तर्क निवासेषु। २०१(१७६८) रघु २०२(१७६९) लघु २४२(१८०९) मनिण् स्तम्भे। २०३(१७७०) लोच २०४(१७७१) विछ २४३(१८१०) बलि २४४(१८११) भलि २०५(१७७२) अजु २०६(१७७३) तुजु आभण्डने। २०७(१७७४) पिजु २०८(१७७५) लजु २४५(१८१२) दिविण् परिकूजने । २०९(१७७६) लुजु २१०(१७७७) भजु २४६(१८१३) वृषिण् शक्तिबन्धे । २११(१७७८) पट २१२(१७७९) पुट २४७(१८१४) कुत्सिण अवक्षेपे। २१३(१७८०) लुट २१४(१७८१) घट २४८(१८१५) लक्षिण् आलोचने। २१५(१७८२) घटु २१६(१७८३) वृत २४९(१८१६) हिष्कि २५०(१८१८ २१७(१७८४) पुथ २१८(१७८५) नद किष्किण हिंसायाम् । २१९(१७८६) वृध २२०(१७८७) गुप २५१(१८१८) निष्किण् परिमाणे। २२१(१७८८) धूप २२२(१७८९) कुप २५२(१८१९) तर्जिण संतर्जने । २२३(१७९०) चीव २२४(१७९१) दशु २५३(१८२०) कूटिण् अप्रमादे । २२५(१७९२) कुशु २२६(१७९३) त्रसु २५४(१८२१) त्रुटिण् छेदने । २२७(१७९४) पिसु २२८(१७९५) कुसु २५५ (१८२२) शठिण श्लाघायाम् । २२९(१७९६) दसु २३०(१७९७) वर्ह २५६(१८२३) कूणिण संकोचने। २३१(१७९८) वृहु २३२(१७९९) वल्ह २५७(१८२४) तूणिण् पूरणे। २३३(१८००) अहु २३४(१८०१) वहु २५८(१८२५) भ्रूणिण आशायाम् । २३५(१८०२) महुण् भासार्थाः। २५९(१८२६) चितिण संवेदने । ॥ परस्मैभाषाः॥ २६०(१८२७) वस्ति २३६(१८०३) युणि जुगुप्सायाम् । २६१(१८२८) गन्धिण् अर्दने। २३७(१८०४) गृणि विज्ञाने। २६२(१८२९) डपि २६३(१८३०) डिा २३८(१८०५) वञ्चिण् प्रलम्भने । २६४(१८३१) डम्पि २६५ (१८३२) डिमि २३९(१८०६) कुटिण् प्रतापने । २६६(१८३३) डम्भि २४०(१८०७) मदिण् तृप्तियोगे। २६७(१८३४) डिम्भिण् संघाते। २४१(१८०८) विदिण् चेतना-ऽऽख्यान- २६८(१८३५) स्यमिण वितर्के । Page #598 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः २६९(१८३६) शमिण् आलोचने । २९३(१८६०) पट २९४(१८६१) वटण् २७०(१८३७) कुस्मिण् कुस्मयने । ग्रन्थे। २७१(१८३८) गूरिण उद्यमे। २९५(१८६२) खेटण् भक्षणे। २७२(१८३९) तन्त्रिण कुटुम्बधारणे। २९६(१८६३) खोटण् क्षेपे। २७३(१८४०) मन्त्रिण गुप्तभाषणे। २९७(१८६४) पुटण् संसर्गे। २७४(१८४१) ललिण् ईप्सायाम्। २९८(१८६५) वटुण् विभाजने । २७५ (१८४२) स्पशिण ग्रहण-श्लेषणयोः। २९९(१८६६) शठ ३००(१८६७) श्वठण् २७६(१८४३) दंशिण् दशने। सम्यग्भाषणे। २७७(१८४४) दंसिण दर्शने च । ३०१(१८६८) दण्डण् दण्डनिपातने । २७८(१८४५) भर्त्सिण संतर्जने । ३०२(१८६९) व्रणण् गात्रविचूर्णने । २७९(१८४६) यक्षिण पूजायाम् । ३०३(१८७०) वर्णण वर्णक्रिया-विस्तार॥ आत्मनेभाषाः ॥ गुणवचनेषु । इतोऽदन्ताः । ३०४(१८७१) पर्णण हरितभावे । २८०(१८४७) अङ्कण् लक्षणे। ३०५(१८७२) कर्णण भेदे। २८१(१८४८) ब्लेष्कण दर्शने। ३०६(१८७३) तूणण् संकोचने । २८२(१८४९) सुख २८३(१८५०) द:खण् ३०७(१८७४) गणण सङ्ख्याने। तत्क्रियायाम्। ३०८(१८७५) कुण ३०९(१८७६) गुण २८४(१८५१) अङ्गण पद-लक्षणयोः । ३१०(१८७७) केतण् आमन्त्रणे। २८५(१८५२) अघण् पापकरणे। ३११(१८७८) पतण् गतौ वा। २८६(१८५३) रचण् प्रतियत्ने । ३१२(१८७९) वातण गति-सुखसेवनयोः । २८७(१८५४) सूचण् पैशून्ये। ३१३(१८८०) कथण् वाक्यप्रबन्धे । २८८(१८५५) भाजण् पृथक्कर्मणि। ३१४(१८८१) अथण दौर्बल्ये। २८९(१८५६) सभाजण् प्रीति-सेवनयोः । ३१५(१८८२) छेदण् द्वैधीकरणे। २९०(१८५७) लज ३१६(१८८३) गदण् गर्ने। २९१(१८५८) लजुण् प्रकाशने। ३१७(१८८४) अन्धण् दृष्टयुपसंहारे । २९२(१८५९) कूटण दाहे। ३१८(१८८५) स्तनण् गर्ने । Page #599 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः ३१९(१८८६) ध्वनण् शब्दे । ३४४(१९११) कुमारण् क्रीडायाम् । ३२०(१८८७) स्तेनण् चौर्ये । ३४५(१९१२) कलण संख्यान-गत्योः ३२१(१८८८) ऊनण् परिहाणे। ३४६(१९१३) शीलण उपधारणे। । ३२२(१८८९) कृपण दौर्बल्ये। ३४७(१९१४) वेल ३४८(१९१५) कालण् ३२३(१८९०) रूपण रूपक्रियायाम् । उपदेशे। ३२४(१८९१) क्षप ३२५(१८९२) लाभण ३४९(१९१६) पल्यूलण् लवन-पवनयोः । प्रेरणे। ३५०(१९१७) अंशण समाघाते। ३२६(१८९३) भामण् क्रोधे। ३५१(१९१८) पषण् अनुपसर्गः । ३२७(१८९४) गोमण उपलेपने । ३५२(१९१९) गवेषण मार्गणे। ३२८(१८९५) सामण् सान्त्वने। ३५३(१९२०) मृषण् क्षान्तौ। ३२९(१८९६) श्रामण् आमन्त्रणे। ३५४(१९२१) रसण आस्वादन. ३३०(१८९७) स्तोमण् श्लाघायाम् । स्नेहनयोः। ३३१(१८९८) व्ययण वित्तसमुत्सर्गे । ३५५(१९२२) वासण् उपसेवायाम् । ३३२(१८९९) सूत्रण विमोचने। ३५६(१९२३) निवासण् आच्छादने । ३३३(१९००) मूत्रण प्रस्रवणे। ३५७(१९२४) चहण् कल्कने । ३३४(१९०१) पार ३३५(१९०२) तीरण ३५८(१९२५) महण् पूजायाम् । कर्मसमाप्तौ । ३५९(१९२६) रहण त्यागे। ३३६(१९०३) कत्र ३३७(१९०४) गात्रण ३६०(१९२७) रहुण् गतौ । शैथिल्ये। ३६१(१९२८) स्पृहण् ईप्सायाम् । ३३८(१९०५) चित्रण चित्रक्रिया- ३६२(१९२९) रूक्षण् पारुष्ये । कदाचिदृष्टयोः। ॥ परस्मैभाषाः॥ ३३९(१९०६) छिद्रण भेदे। ३६३(१९३०) मृगणि अन्वेषणे। ३४०(१९०७) मिश्रण संपर्चने । ३६४(१९३१) अर्थणि उपयाचने । ३४१(१९०८) वरण् ईप्सायाम् । ३६५(१९३२) पदणि गतौ। ३४२(१९०९) स्वरण आक्षेपे । ३६६(१९३३) संग्रामणि युद्धे । ३४३(१९१०) शारण दौर्बल्ये। ३६७(१९३४) शूर ३६८(१९३५) वीरणि Page #600 -------------------------------------------------------------------------- ________________ जि. अमर्मभीषचन्द्रसुविठतो धातुपाठः __दैर्घ्य । विक्रान्तौ। ३९३(१९६०) क्रथ ३९४(१९६१) अर्दिण् ३६९(१९३६) सत्रणि सन्दानक्रियायाम् । हिंसायाम् । ३७०(१९३७) स्थूलणि परिवृंहणे। ३९५(१९६२) श्रथण् बन्धने च । ३७१(१९३८) गर्वणि माने। ३९६(१९६३) वदिण् भाषणे। ३७२(१९३९) गृहणि ग्रहणे। ३९७(१९६४) छदण् अपवारणे। ३७३(१९४०) कुहणि विस्मापने। ३९८(१९६५) आङ: सदण् गतौ । ॥ आत्मनेभाषाः॥ ३९९(१९६६छूदण् संदीपने। ३७४(१९४१) युजण संपर्चने । ४००(१९६७) शुन्धिण् शुद्धौ । ३७५(१९४२) लीण् द्रवीकरणे ४०१(१९६८) तनूण श्रद्धाघाते, उपसर्गाद् ३७६(१९४३) मीण मतौ। ३७७(१९४४) प्रीगण् तर्पणे। ४०२(१९६९) मानण् पूजायाम् । ३७८(१९४५) धूग्ण् कम्पने। ४०३(१९७०) तपिण् दाहे। ३७९(१९४६) वृग्ण आवरणे। ४०४(१९७१) तृपण् पृणने। ३८०(१९४७) जूण् वयोहानौ। ४०५(१९७२) आप्लण् लम्भने । ३८१(१९४८) चीक ३८२(१९४९) ४०६(१९७३) दृभैण भये । शीकण् आमर्षणे। ४०७(१९७४) ईरण क्षेपे। ३८३(१९५०) मार्गण् अन्वेषणे। ४०८(१९७५) मृषिण तितिक्षायाम् । ३८४(१९५१) पृचण् संपर्चने । ४०९(१९७६) शिषण असर्वोपयोगे, विपूर्वो ३८५(१९५२) रिचण् वियोजने च । अतिशये। ३८६(१९५३) वचण भाषणे। ४०१(१९७७) जुषण् परितर्कणे । ३८७(१९५४) अर्चिण् पूजायाम् । ४११(१९७८) धृषण् प्रसहने। ३८८(१९५५) वृजैण् वर्जने। ४१२(१९७९) हिसुण् हिंसायाम् । ३८९(१९५६) मृजौण् शौचा-ऽलङ्कारयोः। ४१३(१९८०) गर्हण विनिन्दने । ३९०(१९५७) कठुण् शोके। ४१४(१९८१) षहण् मर्षणे। ३९१(१९५८) श्रन्थ ३९२(१९५९) ग्रन्थण् ॥ परस्मैभाषाः ॥ सन्दर्भे । बहुलमेतन्निदर्शनम् । १. “संदेशने इत्यन्ये'' इति हैमधातुपारायणे पृ० ३५४ ॥ Page #601 -------------------------------------------------------------------------- ________________ ५५२ आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः **************** ।।इत्याचार्यश्रीहेमचन्द्रानुस्मृताश्चरादयो णितो १५(१९९६) मन्तु रोष-वैमनस्ययोः । धातवः समाप्ताः ॥ १६(१९९७) वल्गु माधुर्य-पूजयोः । १७(१९९८) असु मानसोपतापे । [अत्र असू असूग् इत्येके। अन्ये तु असूङ् दोषाविष्कृतौ रोगे श्रीहेमचन्द्रसूरिप्रणीते धातुपाठेऽपठिता चेत्याहुः ] धातवः १८(१९९९) वेट १९(२०००) लाट [क्लेविप्रभृतयो लौकिका धातवः ] वेड्वत्। १(१९८२) क्लवि विच्छायीभवने। लाट् जीवने इत्येके । वेट लाट् इत्यन्ये ।] २(१९८३) क्षीच् क्षये। २०(२००१) लिट् अल्पार्थे कुत्सायाञ्च । ३(१९८४) मृगच् अन्वेषणे। २१(२००२) लोट् दीप्तौ। [स्तम्भूप्रभृतयः सौत्रा धातवः] लेट् लोट् धौत्र्ये पूर्वभावे स्वप्ने चेत्येके । ४(१९८५) स्तम्भू ५(१९८६) स्तम्भू लेला दीप्ताविति केचित् ।] ६(१९८७) स्कम्भू ७(१९८८) स्कुम्भू २२(२००३) उरस् ऐश्वर्ये । रोधनार्थाः । २३(२००४) उषस् प्रभातीभावे। ८(१९८९) कगे। २४(२००५) इरस् ईर्ष्यायाम्। क्रियासामान्यार्थोऽयमित्येके। [इरज् इरग् इत्यपि केचित् ] अनेकार्थोऽयमित्यन्ये । [सौत्रः] । २५(२००६) तिरस् अन्तछौं । ९(१९९०) जूं गतौ। [सौत्रः] । २६(२००७) इयस् २७(२००८) इमस् १०(१९९१) कण्डूग गात्रविघर्षणे। २८(२००९) पयस् २९(२०१०) अस ११(१९९२) महीङ् वृद्धौ पूजायाञ्च । प्रसृतौ। १२(१९९३) हृणीङ् रोष-लज्जयोः। ३०(२०११) सम्भूयस् प्रभूतभावे । १३(१९९४) वेङ् धौत्र्ये पूर्वभावे स्वप्ने ३१(२०१२) दुवस् परिताप-परिचरणयोः । च। ३२(२०१३) दुरज् ३३(२०१४) भिषज़ १४(१९९५) लाङ् वेड्वत् । चिकित्सायाम्। १. संवत् १२९२ ज्येष्ठ सुदि १ लिखितम् खं२ ।। २. इत आरभ्य ६९(२०५०) चुलुम्प विनाशे । इतिपर्यन्ता धातव: पं.श्रीदक्षविजयगणिसम्पादितलघुवृत्तेः प्रथमपरिशिष्टादत्रोद्धृताः ।। Page #602 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूत्रिणीते धातुपाठेऽपठिता धातवः ५५३ ३४(२०१५) भिष्णुक् उपसेवायाम् ।। गतौ। [भिष्णज् उपसेवायामित्येके ५३(२०३४) उरण ५४(२०३५) तुरण ३५(२०१६) रेखा श्लाघा-सादनयोः त्वरायाम् । ३६(२०१७) लेखा विलास-स्खलनयोः। ५५(२०३६) पुरण गतौ । [अदन्तोऽयमित्यपरे ।] ५६(२०३७) भुरण धारण-पोषण-युद्धेषु । ३७(२०१८) एला ३८(२०१९) वेला ५७(२०३८) चुरण मति-चौर्ययोः । ३९(२०२०) केला ४०(२०२१) खेला हैमशब्दानुशासने-बुरण इति ] विलासे । [इला इत्यन्ये । खल इत्येके ।] ५८(२०३९) भरण प्रसिद्धार्थः । ४१(२०२२) गोधा ४२(२०२३) मेधा ५९(२०४०) तपुस ६०(२०४१) तम्पस् आशुग्रहणे। दु:खार्थः । [तन्तस पम्पस ४३(२०२४) मगध परिवेष्टने। इत्यन्यत्र ] [नीचदास्ये इत्यन्ये । ६१(२०४२) अरर आराकर्मणि। ४४(२०२५) इरध ४५(२०२६) इषुध ६२(२०४३) सपर पूजायाम् । शरधारणे। ६३(२०४४) समर युद्धे । ४६(२०२७) कुषुभ क्षेपे। ॥ इति कण्ड्वादयः ॥ [श्रीहैमशब्दानुशासने कुषुम्भ इति , क्रिया- ६४(२०४५) अन्दोलण् । रत्नसमुच्चये च कुरुरु क्षेपे इति पाठ:] ६५(२०४६) प्रेढोलण् अन्दोलने । ४७(२०२८) सुख ४८(२०२९) दुःख ६६(२०४७) वीजण वीजने । तत्क्रियायाम्। एते त्रयोऽप्यदन्ताः]। ४९(२०३०) अगद निरोगत्वे ।। ६७(२०४८) रिखिर्लिखे: समानार्थः । ५०(२०३१) गद्गद वाक्स्ख लने। ६८(२०४९) लुल कम्पने। ५१(२०३२) तरण ५२(२०३३) वरण ६९(२०५०) चुलुम्प विनाशे। Page #603 -------------------------------------------------------------------------- ________________ ५५४ आचार्यश्रीहेमचन्द्रसूरिप्रणीते धातुपाठेऽपठिता धातवः [मुनिराजश्रीमुनिचन्द्रविजयसम्पादितधातुपारायणस्य परिशिष्टेषु संगृहीताः कण्ड्वादिधातवः ।।] __१ कण्डूग् गात्रविनामे, कण्डूयति । एलायति केलायति खेलायति । ३७ मेधा २ महीङ् वृद्धचर्चयोः, महीयते । ३ हणीङ् आशुग्रहणे, मेधायति । ३८ मगध परिवेष्टने, रोषे, हणीयते । ४ मन्तु रोषे वैमनस्ये च, मगध्यति । ३९ समर युद्धे, समर्यति । ४० मन्तूयति । ५ असु मानसोपतापे, असूयति सुख सुखीभवने, सुख्यति । ४१ दुःख दुखीभ । ६ वल्गु माधुर्यपूजयोः, वल्गूयति । वने, दुःख्यति । ४२-४३ भुरण पुरण गतौ, ७-८-९-१० वे लाङ्वेट लाट धौत्र्ये अस्वप्ने भुरण्यति पुरण्यति। ४४ भरण धारण-पोषणपूर्वभावे च, वेयते, लायते, वेट्यति, लाट्यति युद्धेषु, भरण्यति । ४५ चुरण चौर्यचेतनयोः, । ११ लिट् अल्पार्थकुत्सयो:, लिट्यति । १२ चुरण्यति । ४६ इषध शरधारणे, इषध्यति । लोट् दीप्तौ, लोट्यति । १३-१४ इरज इरस ४७-४८ तन्तस पम्पस दुःखार्थों, तन्तस्यति, इायाम्, इरज्यति इरस्यति । १५ भिष्णज् पम्पस्यति। ४९ गद्गद वाक्यस्खलने, गद्गद्यते उपसेवायाम्, भिष्णज्यति । १६ भिषज् । ५० तुरण त्वरायाम्, तुरण्यति । ५१ सपर चिकित्सायाम्, भिषज्यति । १७ उरस ऐश्वर्ये, पूजायाम्, सपर्यति ।। उरस्यति । १८ नन्द समृद्धौ, नन्द्यति । १९ कुषुभ क्षेपे, कुषुभ्यति । २० संभूयस प्रभूतार्थे, सौत्रा धातवः ॥ संभूयस्यति । २१-२२ इयस इसस ईर्ष्यायाम्, १ स्तम्भू स्तम्भे । स्तनाति, स्तनोति इयस्यति, इसस्यति । २३ पुष्प सन्तोषे, पुष्पति ["स्तम्भू०' ३।४।७८ सूत्रे दर्शितः] ।। । २४ उपस प्रभातार्थे, उषस्यति । २५ रेषा २ तन्द्रा आलस्ये। तन्द्राति। ["शीश्रद्धा० चित्रे, रेषायति । २६ पयस् प्रसवे, पयस्यति ५।२।३७ सूत्रे दर्शितः] ।। । २७ वेला समयार्थे, वेलायति । २८ चरण ३ कि ज्ञाने । कयति [“जनिपणि." उ० गतो, चरण्यति । २९ अगद औषधे, अगद्यति १४० सूत्रे दर्शित:] ॥ । ३०-३१ तिरस तरण प्रसिद्धौ, तिरस्यति, ४ पति पतने । पतयति । [ 'शीशद्धा०' तरण्यति । ३२ टुवस परितापपरिचरणयोः, ५।२।३७ सूत्रे दर्शित:] || टुवस्यति । ३३ कुसुभ क्षेपे, कुसुभ्यति । ५ गृही ग्रहणे । गृहयति । [“शीश्रद्धा०' ३४-३५-३६ एला केला खेला विलासार्थे, ५।२।३७ सूत्रे दर्शित:] । १. उ० = उणादि ॥ Page #604 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीते धातुपाठेऽपढ़िता धातवः ५५५ ६ चिरिट् हिंसायाम्। चिरिणोति। [“चिरेरीटो दर्शितः ॥ भ् च" उ० १४९ सूत्रे दर्शित:] ॥ २२ पञ्ज रोधे । पञ्जति। ["ऋच्छिचटि०" ७ जुं वेगे । जवति । ["जनिपणि." उ० उ० ३९७ सूत्रे दर्शित:] ।। १४० सूत्रे दर्शित:] ।। २३ कञ्ज शब्दे । कञ्जति। [''अग्यङि." ८ क्रुङ् गतौ । क्रवते ।। उ० ४०५ सूत्रे दर्शित:] || ९ भूङ् प्राप्तौ । भावयते, भवते । ["भूङ: २४ रण्ट प्राणहरणे । रण्टति । [“कोरुरुण्टिप्राप्तौ गिङ्' ३।४।१९ सूत्रे दर्शित:] ॥ रण्टिभ्यः" उ० २८ सूत्रे दर्शितः] ।। १० तर्क विचारे । तर्कति ।। २५ घटु शब्दे । घण्टति ।। ११ कक्क १२ कर्क हासे। कर्कति। ["कर्केरारुः २६ मट ह्रासे । मटति । ["कृपृकटि०'' उ० " उ० ८१३ सूत्रे दर्शित:] ॥ ५८९ सूत्रे दर्शित:] । १३ सिक सेवने । सेकति ।। ["पृषिरञ्जि- २७ कुठ छेदने । कोठति । ["तुषिकुठिभ्यां सिकि०'' उ० २०८ सूत्रे दर्शित:] ॥ कित्'' उ० ४०७ सूत्रे दर्शित:] ।। १४ मर्क संप्रच्छने । मर्कति। ["दिव्यविषू." २८ क्रुड शब्दे । क्रोडति ।। उ० १४२ सूत्रे दर्शित:] ॥ २९ उड संघाते । ओडति । ["उडेरुपक् १५ चङ्कि भ्रमणे । चङ्कते । [“वाश्यसि०” उ० ३११ सूत्रे दर्शित:] ।। उ० ४२३ सूत्रे दर्शित:] ॥ ३० वड आग्रहणे । वडति । [“कृगृ०'' उ० १६ मकि गतौ । मकते । [“ककिमकि०' ३२९ सूत्रे दर्शित:] ॥ उ० २४५ सूत्रे दर्शित:] || ३१ णडण् भ्रंशे । नडति । [ “नडेर्णित्'' उ० १७ रिखि लिखेस्तुल्यार्थे । रेखति ॥ ७१२ सूत्रे दर्शित:] । १८ कगे मिथ: संप्रहारे । कगति । ["कगे- ३२ किणत् शब्दगत्योः । किणति । [“पिट वनू०' ४।२।२५ सूत्रे दर्शित:] ॥ षी.' उ० ५११ सूत्रे दर्शित:] ।। १९ अर्घ मूल्ये । अर्घति ।। ३३ कुत गुम्फप्रीत्योः । कोतति । ["भुजि. २० मर्चण् शब्दे । मर्चयति । [“भीण्- कुति.'' उ० ३०५ सूत्रे दर्शित: ॥ शलि.'' उ० २१ सूत्रे दर्शितः ॥ ३४ पुत गतौ । पोतति । ["कुतिपुति०' २१ मञ्ज सौन्दर्ये च । चकारात् शब्दे, मञ्जति उ० ७६ सूत्रे दर्शित:] ।। । ["ऋच्छिचटि०' उ० ३९७ सूत्रे ३५ लत आदाने । लतति । ["कुतिपुति०' १०७ सत्रे Page #605 -------------------------------------------------------------------------- ________________ ५५६ आचार्यश्रीहेमचन्द्ररिप्रणीते धातुपाठेऽपठिता धातवः उ० ७६ सूत्रे दर्शित:] || ५२ स्कुम्भू विसारणे च । विष्कम्नाति, ३६ सात सुखे । सातति । [“साहिसाति०' विस्कनोति । ["स्तम्भू०' ३।४।७८ सूत्रे ५।१।५९ सूत्रे दर्शित: ॥ दर्शित:] ॥ ३७ कथ वाक्यप्रबन्धे ।। ५३ दभ वञ्चने । दभति ॥ ३८ उद आघाते । ओदति । ["कुटिकुलि०" ५४ डिम हिंसायाम्। डेमति। ["डिमे: कित्'' उ० १२३ सूत्रे दर्शित:] || ० ३५६ सूत्रे दर्शित:] || ३९ क्षद हिंसासंवरणयोः । क्षदति । ["हुया- ५५ धम शब्दे । धमति । [“सदिवृति." मा०" उ० ४५१ सूत्रे दर्शित:] || उ०६८० सूत्रे दर्शित:] ।। ४० सुन्द हिंसासौन्दर्ययोः । क्षदति । ["ऋ- ५६ पीय पाने । पीयति । [‘खलिफलि." च्छिचटि०” उ० ३९७ सूत्रे दर्शितः ॥ उ० ५६० सूत्रे दर्शितः ॥ ४१ कदि वैक्लव्यछेदनयोः । कदते। [“कदेर्णिद् ५७ उर गतौ । ओरति । [""उरेरशक्' उ० वा' उ० ३२२ सूत्रे दर्शित:] ।। ५३१ सूत्रे दर्शितः ॥ ४२ मिधृग् मेधाहिंसासंगमेषु। मेधति, ५८ तुर त्वरणे । तोरति ।। मेधते ॥ ५९ तन्द्रि सादमोहयो: । तन्द्रते। [तृस्तृ०' ४३ धनक् धान्ये । दधन्ति । ["भृमृ०' उ० उ० ७११ सूत्रे दर्शित:] || ६० चुल परिवेष्टने ॥ ४४ रिप कुत्सायाम् । रेपति ।। ६१ उल दाहे । ["उले:०'' उ० ८२८ सूत्रे ४५ कप कम्पने । कम्पति । [“कटिपटि०" दर्शित:] || उ० ४९३ सूत्रे दर्शित:] । ६२ लुल कम्पने । लुल्यते। [ ''कुलिलुलि०" ४६ क्षुप ह्रासे । क्षोपति ।। उ० ३७२ सूत्रे दर्शित:] ॥ ४७ टुप संरम्भे । टोपति ।। ६३ सल्ल गतौ । [“दुक०' उ० २७ सूत्रे ४८ बिम्ब दीप्तौ । बिम्बति ।। दर्शितः ॥ ४९ रिभि ५० स्तम्भू ५१ स्कम्भू स्तम्भे । ६४ हल्ल घूर्णने ॥ विरेभते, स्तुभ्नाति, स्तुभ्नोति, विष्कम्नाति, ६५ भिलण भेदे । भेलयति । [“विलिभिलि. विस्कनोति ।। '' उ० ३४० सूत्रे दर्शित: ॥ ६६ धन्व ६७ तव गतौ । धन्वति । तवति Page #606 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीते धातुपाठेऽपठिता धातवः ५५७ । [“उक्षितक्षि०'' उ० ९०० सूत्रे “तवेर्वा' ३ हीलण निन्दायाम् ॥ उ० ५५० सूत्रे च दर्शितौ] ॥ ४ आन्दोलण् ५ हिन्दोलण् ६ प्रबोलण् दोलने ६८ पशी ६९ स्पशी बाधनग्रथनयोश्च । । [चलितं कंपितं धूतं वेल्लितान्दोलितेऽपि इति "स्मृदृ०'' ४।१।६५ सूत्रे दर्शित: ॥ अभिधानचि० ६।११७ प्रयोगानुसारेण] । ७० त्राशत् भतिस्तुत्योः । त्राशति । [“ऋशि ७ रुषण रूक्षणव्याप्त्योः । [करीव सोन्तर्गिरि जनि०' उ० ३६१ सूत्रे दर्शित: ।। रेणुरुषित: इति प्रयोगानुसारेण ॥ ७१ भिष भये । भेषति । ["भेषे:०" उ० वाक्यकरणीयाः धातवः ॥ १३१ सूत्रे दर्शित:] ।। १ चुलुम्प छेदने । चुलुम्पति ।। ७२ युषी सेवने । योषति । [“युष्यसि.'' २ कुच उद्भेदने । कुचति ।। [कुञ्चिकायां उ० ८९९ सूत्रे दर्शित:] || तु कूचिका] ७३ लुस हिंसायाम् । लोसति। [“ऋषिवृषि० ३ धटण् बन्धने । निर्धाटयति ।। '' उ० ३३१ सूत्रे दर्शितः || ४ अवधीरण अवज्ञायाम् । ["तन्न धर्ममव७४ पसी गतिबन्धननिवासेषु । पसते । धीरय धीर] ["मृशीपसी०' उ० ३६० सूत्रे दर्शित:] ॥ ५ उद्भुषत् ६ उल्लकसत् उच्छ्वसने । उद्धृषति, ७५ भसक् भर्त्सनदीप्त्योः । बभस्ति । [“हु- उच्छ्वसति । [रोमोद्गम उद्भुषणमुल्लकसनयामा०' उ० ४५१ सूत्रे दर्शित: ॥ मित्यपि अभिधानचि. २।२२०] ।। ७६ लुहं हिंसामोहयोः । लोहति ।। आगमिका धातवः ॥ ७७ रिहं हिंसाकत्थनादौ ॥ १ दट्ट आच्छादने। ७८ चुक्ष शौचे । चुक्षति ॥ २ विकुर्व विक्रियायाम् । ७९ चिक्षि विद्योपादाने । चिक्षते ।। ३ कुर्व करणे। लौकिक-वाक्यकरणीय-आगमिका धातवः। ४ उषण निवासे । लौकिका धातवः ॥ ५ युहं उद्धरणे। १ क्लवि वैक्लव्ये ॥ २ वीजण व्यजने । [राजहंसैरवीज्यत इति प्रयोगानुसारेण] ॥ Page #607 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् गणः गण: or or or or or or अन् २० आचार्यभगवत्-कलिकालसर्वज्ञश्रीहेमचन्द्रसूपिणीतस्य धातुपाठस्य अकारादिक्रमः। धातुः गणः गणक्रमाङ्कः धातुः गणः गणक्रमाङ्क: अंश ९ ३५० अठ् १ २२७ अंह १ ८५८ अड् १ २५३ अंह ९ २३३ अड्ड १ २५७ अक १ १०२० अण् १ २५९ अक्ष १ ५७० अण्ठ १ ६८१ अग् १ १०२२ अत् १ २७९ अघ ९ २८५ अद् २ अङ्क १ ६१० अङ्क ९ २८० अङ्ग १ ८३ अन्त १ अङ्ग् ९ २८२ अन्द् १ ३०८ अङ्घ १ ६३९ अन्धु ९ ३१७ अज् १ १३९ अभ्र १ ४०७ अञ्च १ १०५ अम् १ ३९१ अञ्च् १ ८९० अम् १ ३९२ अञ्च ९ १६३ अम् ९ १८० अञ्ज ६ १६ अम्ब् १ ७६४ अञ्ज ९ २०५ अम्भ १ ७७६ अट १ १९४ अय् १ ७९० अट्ट १ ६७४ अर्क ९ ११ अर्च् १ १०४ or or or ord ord orr or or m or ro rr or w or ord word or Page #608 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५५९ or a a इख् १ इव १ इङ्ग् १ इङ्ग् १ ७४ ७५ ८७ ६६२ on a अर्च् अर्ज अर्ज अर्थ अर्द अर्द अर्ब अ अर्ह अर्ह अल् अव् ३८७ १४२ १६५ ३६४ ३०१ ३९४ ३५४ ४७६ ५६४ १९७ ९१९ ९ १ ९ ९ १ ९ १ १ १ ९ १ १ १९६ on or on ४८८ on or ४८९ to so on or on an or or w on samo v aur mon or an oara ar an से on an o अस् अस् अस् १ २ ३ ४४ ७८ 5 १२३ आन्छ आप आप आस् to a १ ४ ९ २ ४०३ ६१ hir to ar n ईर्पा ईर्ण्य ४०७ ४०१ ४०२ or Page #609 -------------------------------------------------------------------------- ________________ ५६० आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः १ ५०५ ८३३ ८५७ ऊव् १ ऊष् १ ऊह १ rror a ४७० ५०४ ८७० १ ऋ २ ७७ उखु १ उङ्ग् १ उच ३ उञ्छ् ५ उञ्छ् ५ उज्झ ५ उठ् १ उन्द् ६ उब्ज् ५ ६३ ८८ . ३३ ३० ३२ ४१ २१८ १९ ३४ ऋच्छ् ५ ऋज् १ ऋञ्ज १ ऋण ७ ऋत् १ ६६५ ५ २८७ cr rrory or or or orm 3 33. or or boor var २ r are rndi KK Gror a roo १०४ उम्भ ५ ७२ १४८ ६५९ ६७५ ७४१ ८३८ एध् एष् १ Page #610 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५६१ कण्ड २५५ ओ १ १ कण्ड ओख ओण ६८७ ५५ २७३ कण्ड ६२ ओलण्ड् कत्थ भ . कया ३१३ कंस २ कंस् ९ कक् १ . ६२ २२८ ६१८ or or or ord or or or or or no o . क १००६ कक्ख कख r ७८९ ७५७ कड़ कच or or or १०२९ ६२२ ६४९ ६५० १७४ १९८ कञ्च or ३०६ r as 3 . ५ an or on २१६ or ८१४ 5 ३२८ ord on २५६ ३४५ or २७० कलर or ८१५ on १०३८ ४९० कण a or कण्ट on कस् १ ९८७ १७० १९९ ६७८ ३९० कण्ठ or काङ्क कामय् कण्ठ ७८९ Page #611 -------------------------------------------------------------------------- ________________ ५६२ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः काल् ३४८ कुट २३९ काश् १ काश ३ कास् १ किट १ ८३० १३५ ८४५ १७७ कुण कुण कुण्ट ५२ ३०८ २०१ १९७ ao r o s on or an a a man २६ कुण्ड् १ ६९० किल् किष्क् १३० २५० ४६ ४२२ कीट कील कुत्स् कुथ् कुन्थ् १० २८८ mr or n n 3 ' o or mr or or or 3r ४२ कुप् कुप् कु ५ कुंश् ९ कुस् ९ कुक् १ १४८ २२५ २२८ ६१९ ४८ २३२ ३४४ ११० कुमार कुम्ब् ९ 159 15y lty , , , , , , , , , o maa a s or arm a ७७ कुच् ९६१ कुज् कुञ्च् कुट १४० १०२ ११२ कुल् १ कुश् ३ कुष् ८ कुस् ३ कुस्म् ९ ९८१ ६० ५८ ७७ २७० Page #612 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५६३ to to o to ३७३ १४९ १५१ २५३ केप १ केल् १ केस १ __ or or or or or ७५५ ४४५ ८२० ३६ २९२ २५६ १०४४ २७ ८ m e 1 ७३३ क्नु ८ ८०२ ४२३ ८८८ ४०६ to How १०४५ m v or or ord word १२९ क्रथ् क्रन्द a 5 on a aa ar ar an x & 5 w x ara o mor s svuaa ३९३ ३१६ १००७ क्रन्द आङः क्रन्द् १७४ १००९ To Pronou For L P १७८ ३२२ ३८५ ५०६ क्रीड् or vr or m २४३ १०१ P ४१ How tow how to us to २० १५ २२ ८२ ३१० क्रुध् क्रुश् क्लथ् क्लन्द् क्लन्द् ९८६ १०४६ १००८ १ ३१७ Page #613 -------------------------------------------------------------------------- ________________ ५६४ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः क्षिप क्षिप् ३ ५ क्लम् ३ क्लिद् ३ क्लिन्द् १ क्लिन्द् १ क्लिश् ३ ३१८ ७२५ १५ ३ ४६४ २४ १५० क्षित् क्षीज क्लिश् क्लीन् क्षु २६ ५० ७६८ ८३१ २७१ क्लेश् क्वण ९६४ क्षुध् ३ क्षुभ् १ शुभ् ३ ३९ ९४८ ५६ ४५६ চালু m 5 or m on our w mor mus on na o on or mer or or १८ झै ४२ १००१ क्षज क्षण ७३ क्षप् ९ ३२५ ७८८ ९२ ८०३ ४१८ क्ष्माय क्ष्मील विद् विद् विद् ३०० ९४५ ३८ 9 a on ima on a ono og क्षल् क्षि क्षि क्षि क्षिण १२१ १० १७ ३४ ८ खज् खञ्ज खट खट् १४६ १४७ १८६ ४२ Page #614 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५६५ खड् खोर् ख्या ४१२ १३ १ ६८८ ६१ २९६ ९१३ or ९५ or गग्ध गज् गज् १७१ १४५ on an गञ्ज ३०७ ३५५ or १ ___wr Frrow on or rod xx १६४ १०३४ ३०७ on an गड् गण् गण्ड् गद् गद् गन्ध ४४९ u or २९४ २९७ ३१६ २६१ an १७८ n गर्जु गर्द १६३ ३०४ w ९५ or १ १ खिद् ५ ६ १ खुण्ड १ ५ ९ खेल १ खेत् १ खै १ ९ खोड् १ १२ २४ १४१ ६८९ ७९ २९५ ४४७ ८२१ ४१ २९६ २५१ गर्ह १ गर्ह ९ गल् १ गल्भ् १ गल्ह् १ x x dod or wr ३५७ ४६२ ३७१ ८६० ४१३ ४५२ ७७४ ८६१ Page #615 -------------------------------------------------------------------------- ________________ ५६६ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः गवेष गा ९ १ ३५२ ५८६ ३३७ गुर्द गुर्द गूर गुर गूर्व ७३४ ९१ १२९ २७१ ४८१ गाध् ७४३ गाह ८७१ ५९१ or ord or or or or md 3 ११३ १६५ १५२ गुज ११९ गृज् गृञ् गृध् गृह ४४ गुञ् १५३ ३७२ a or on or o ou 5 or so aa on nuor an nas s 5 on गेप गे गेषु २३७ ७५६ ८२२ ८३४ ३७ गोपाय or or or or ord or or voor गोम् गोष्ट्र ग्रन्थ ग्रन्थ ग्रन्थ ग्रस ग्रस् ३३२ ३२७ ६७१ ७१८ ४१ ३९२ ८५४ १९५ ५ १ १५० ९३५ Page #616 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५६७ ८ १० ११७ गृच् घुण्ण १ घुर् ५ १ घुष ९ ७०६ ८० ४९७ १८८ ८७२ ११४ घूर् १२४ ७०९ ७५८ ८२३ r or or or n n n n b wro or o god of 44 २० ८५६ १००० ७०७ १६९ ५३४ २१४ घ्रा 3 com or riverry rip or dr or ६६८ ५९३ r चक् ६२१ १०१९ ९ घस १ घिण्ण १ घु १ पुंष् १ घुट १ or or चक् चकाम् ४१ २१५ ५४४ ७०५ ५९२ ८४३ ९३९ १२० ७०८ ५३ or or 3 चक्क् ९८ चश् २ ६४ चञ्च् १०७ चट ९ १६७ चण् १ २७२ घुण १ घुण् ५ Page #617 -------------------------------------------------------------------------- ________________ ५६८ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः d १०४० ६९७ ७० ८९९ ९०३ ३२६ १०५३ चिट चित चित् चिन्त १९१ २७८ २५९ ७८ or or or or or » r rod sord ३३८ चिल. चिल्ल चीक् or ३३९ ३८१ ३८० an ९२१ २२३ ७९५ a ४१० a or 啊啊啊丽丽丽丽丽时明明取时时时丽丽丽丽明明派丽丽 ror ord or or or or an २०३ १८१ १६२ ३५८ ४५३ ९७२ १२१ 5 a २८ a ३३ १०५५ a १ २५८ २२ 5 १४३ an २०४ a or or rod ५१९ ९२८ ५५३ ३५७ ९१७ चुण्ट् चुण्ड् चुत् a ९ ९ १ ६५ २८१ on a ८९ on ३४२ Page #618 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५६९ चुम्ब् १ ३७१ चर ९१ १ ४३० ७४ ssssss ३९९ १३२ ३१५ ७२ s 5 w a am 15 or or on ४९८ ५५ १४२ ४४४ ६७० ५९४ जज् ज a ar a no on 5 or on or a ar to ar a a ona o or w जट ८ १५४ २८० जन् १२२ ३३८ १०४७ जप् जम्भ जभ जम् ८८ ३७९ ७८३ ३८२ ૭૮ર ३९७ ३८१ जम्भ ९८ जम्म wr or disord or ९२९ जर्च जर्ज जल् जल जल्प जष् ३९ छिद्र छुट ९ ५ ३३९ १२२ १२० ३३७ ५०९ Page #619 -------------------------------------------------------------------------- ________________ ५७० आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ९ १ १ जस ३ ८० जस् ९ १४६ जस् १ १९२ जाग २ ३५ जि १८ जिन्व् १ ४८७ जिम् १ ३८४ १ ५२२ जृ जेष जेह जै ज्ञा ज्ञा ज्या ज्यु ३८० ८३६ ८६७ ४३ ३३ १५३ १७ ५९५ जीव् ovr or or or or ५९६ जुगुप्स श्वर ज्वल ज्वल १०५४ ९६० १०५८ जुङ्ग or 3 3 १३२ झट् १८२ ३८३ २८४ झर्झ १५८ 3 3 or झष ९२३ or 33 or m vd rror or १२७ ४७५ ५१७ ७८४ or जृम्भ or ९७४ टीक् ६३३ जृ ८ २९ ट्वल् ९७५ Page #620 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५७१ ___ y ९ २६२ १०३ २६४ १०८ १२ १३ १८५ र०२ rur or or EEE १०७ o or २६६ ६८६ १४४ d २७२ ३३३ २६३ १०४ २६५ १२४ AAAAAAAAAAAAAAAA ४०३ १०८ ८९ a o ७९७ or + n १५६ to २५२ orm or ord ord or or or or r»» an ३०५ It ३५९ or १२४ a ८०६ on or तक १ तः १ तङ्क १ तङ्ग् १ ५१ ५७१ ५२ ८० on तिक १ तिक ४ तिग् ४ ६३२ १६ १७ an Page #621 -------------------------------------------------------------------------- ________________ ५७२ आचार्यश्रीहेमचन्द्रसूषिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः १ or ३४७ ६६७ २२ ७५० on m or n ३ u १७ ४८ EEEEEEEE ar ३४४ or ३४८ on & a on ४३९ ९१ ११९ ४४० on ३७० a ११२ तीम् १८ a ४७१ a तीर् ३३५ १२५ m ४६८ or wr or १६१ EEEEEEEEEEEEEEEEEEEEEEEE aor or तुङ्ग् तुज्ञ २४५ ७५ a a तुफ़ ५०G २५७ o १२४ २७ or १३१ as a on s 5 an २४४ on ४२५ १३३ an ४७ 5 तुण्ड् १ ६९५ तक्ष १ ५७४ तृण ७६ तृद् ६ ९ तृप् ३ ४६ तुप् १ ३४३ Page #622 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५७३ तृप् ४ तृप् ९ तृफ . ५ २३ ४०४ ६३ a १ w त्रुम्फ त्रै त्रौक् त्वक्षु त्वत् त्वङ् त्वच् त्वञ्च् त्वर् ३५० ६०५ ६२८ ५७२ ५७८ o m o or or or or or ors or or or or २१ w २५ or तृह तृ तेप तेव् तोडू ६ १ १ १०९ on १०१० २३ २७ ७५३ ८१६ २४६ २४२ १ or त्विष् ९३० on त्सर ४०५ १ १ or on त्रंस a ४७२ on or ६२४ ३१४ ७६२ ४९६ २२४ or in २७६ a १९२ 3 rivo ddddr or ord or २२९ १२३ २७७ s o दंस दंस् दक्ष दक्ष दङ् २५४ १४२ o on an ३४५ ८७५ १०१२ ९६ ३०१ ७२७ ३४९ ३४६ दद् Page #623 -------------------------------------------------------------------------- ________________ ५७४ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ७४५ m दीप् दु ३ १ १२३ १२ दध दम् दम्भ दय् १ ३ ४ १ ८८ २४ ७९९ दु:ख २८३ ४१३ १८३ ८२ s 10 ४७३ orr or or or or or or or or or or orm o tkhs S ८० ६४४ 阿阿阿阿可可可阿阿阿阿阿御何何佩佩斯帕加 ९१४ on xa o amor o m ar an 5 ms & as an or an u or on an ९२२ ६७ ७५ ९३३ ४८ ६८ १८४ दृप दृफ दृभ् दृश् दृम्फ दृश् दृह् दु दू दे देव २४५ r ४९५ ५५६ १०१५ २८ ६०४ ८१७ ७० m १ ३ १ १ ८८१ ९१४ Page #624 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिखणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५७५ दो ३ ५। م १ ९३७ धाव् १ धि ५ धिक्ष् १ धिन्व ४ धी ३ धुक्ष् १ ९२० १६ ८७७ २६ १०२ ८७६ ३९३ ५८३ or or or or or or or ६४४ ६४४ ३७८ 5 hrs EFFER Fhok kso has khet e ३३४ or a CEOS + २२१ १२८ o o x ma x s va or a man aan on & ar an xo or ar an ४७४ १३६ m v rrr b ६०२ ८८७ १५३ १ २२ १३० १३१ धक्क् ९ धण् १ धन् १ धन्व् १ धा २ ror or or ७ २६७ ३२४ ४५८ ८१ धृष धे धोर २७ ४११ २८ ४११ Page #625 -------------------------------------------------------------------------- ________________ ५७६ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ध्यै १ ३० १३४ १३५ २६९ ध्र on १०३३ on v . a १९४ on २१८ ध्रस धाख् ध्राङ्घ ध्राङ् ९ १ १ १ ५८४ ३१२ on , AAAAAAAAN or ५७ o ४७ ब्रेक ror or ord orm v www rror or or or or ६१५ ३८८ 3५ ७९४ or on or on an ७९८ ९५४ १३२ ३०२ १३३ ३०३ ध्वंस् १ ध्वज १ ध्वज्ञ ध्वण १ ध्वन् १ ध्वन् ध्वन् ध्वाङ्क्ष १ ___ २६८ नर्ब ३२५ ९७८ or ord or wri १०५१ ३१९ . ५८५ न नाथ् नाध् नास् निन्व न नक् ९६ नक्ष् १ ५७६ ८५१ १४२ ७१६ ७४७ ८५० ४८४ ३ १ १ १ १ Page #626 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५७७ r निन्स् २ पच् ८९२ ६३ ५७३ r नि निज् पञ्च १ पञ्च ९ ६५७ १३ . १९५ २११ निळ् निद् निन्द् निल १ १ २९३ २१३ 3 निवास ० ७१० निश् १ ६८२ निष् ९६२ or a २५१ ३११ ९६३ १ ८८४ + + + on or on ४२० ai AAAAAAAAAAAAAA ११४ wo rod rror ord or card worror ord or ३६५ r ७४८ o ८४ ७९२ s m on १०१६ Erry tru. ७३९ u ३६१ or ४५५ ९०६ ८३७ on ८४२ to a पल् पल पल्ल् ९८२ १३२ ४४१ पक्ष् ९ १५१ S Page #627 -------------------------------------------------------------------------- ________________ ५७८ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः पल्युल् ९ पी १०८ ३४९ ८२९ पश् ४१९ ४६६ पष् १४३ १२७ a or a a on saa san २१२ ३३४ पार पिंस २९७ २२७ पि २२९ पिञ्च् ९ पिङ् २ ma or on a sa a a d & or in a on & ar a orm van ma ११ पिङ्ग् पिञ्ज पुथ पुन्थ् २०७ पिट १८३ २१७ २८९ ८१ ९८० १२२ पिठ् पुल् १ ६८ ५३६ or or ord ord so or ४८२ पिश पुष् पुष पुष् पुष् पुष्प पुस् पुस्त् ३२ ५७ १८७ १६ ७५ ७९ पिस पिस् २१ ५४६ १४५ Page #628 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५७९ ८२४ पेव पेषु ५४७ पू पूज् ११ १९ ४७ ७७ २७७ प्याय् ८०५ ७३ on vaa on maa on or on a १८२ १४० ११३ २९ ७४ m N ५०० प्रच्छ ५ or or an ar an na n man & an a an smua or an u or an १००३ ८७ b १०११ ३८४ ३७७ पृच् पृञ् s as war o s o an ३८४ ५१ ९०० पृथ् पृष् ९ १ ८ १ ८६ ५२६ २५ ४३२ प्रोथ् प्लिह प्लु प्लुष् १ १ १ १ ८५९ ५९८ ५३३ Page #629 -------------------------------------------------------------------------- ________________ प्लुष् ३ प्लुष् ८ प्लेब १ प्सा फक्कू फणू फल् फलू FEF फल् १ १ फुल्ल् फेल् बंहू बण् बद् बध् ५८० बध् बन्ध् बन्धू बभ्रु ब बर्ह बर्ह बलू आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ६८ ५५ ८२५ ५० १०३७ ४१४ ४२८ ९८३ ४२९ ४३३ ८७३ २६३ २९५ ७४६ ९७ ४५ ९६ ४०८ ३६२ ८६४ १४७ ९७९ बल् बल्हू बाध् बिलू बिल् बीभेत्स् बुक्क् बुक्कू बुध् बुध् बुध् बुन्दू बुन्धू बुल् स्त् बृ ana ब्रू ब्रूस् ब्लेष्क् भक्षू भज् भज् भञ्ज् भञ्ज् भ २४३ ८६५ ७४४ ९५ १२३ ७४६ ५४ १५६ ९१२ ९६८ ११९ ९०४ ९३ ♡ 2 w g १२७ ८० २६ ६७ १४४ २८१ १५० ८९५ १६६ १४ २१० Page #630 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूप्रिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५८१ | १५५ भट भट् भण् भण्ड् १ १ १ १ १८४ १०३२ २६४ ६९३ भू भूषु dard १५५ ५३७ १८२ ८८६ ७२२ /२ २७८ ६६६ ३७६ orm ६१ ४७७ भल् ८१२ २४४ ८१३ ९२४ भल्ल् ८५२ भष् ९५२ or or or rm or or 3 ord or or ord or orar i. ro or or or or sur भ्रंश m २८८ ७८७ ३२६ ८३२ भ्रम् भ्रम् भ्रस्ज् भ्राज् भ्राज् भ्रास् भ्री १ ३ ५ १ १ १ ८ ८९४ ८४७ ३६ भ्रूण भ्रेष् २५८ ९२५ Page #631 -------------------------------------------------------------------------- ________________ ५८२ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः २४० ९३६ ८४८ # मन् ३ १२० मन् ७९ मन् ९ २४२ मन्थ् १ २९१ मन्थ १ r or or or ७२३ २७३ or ४०९ ७९३ मंह १ मंह ९ मक्ष १ मख् १ मङ्क १ मङ्ख १ मङ्ग् १ मथ् १ मच् १ मज् १ मज्ज ५ मञ्च १ मञ्च् १ मठ् .. १ मण् १ मण्ठ् १ मण्ड् १ मण्ड् १ मण्ड ९ मथ् १ मद् १ मद् ३ ८७४ २३८ ५६८ ६७ ६०९ ७० ८५ | ६४१ ६५४ १७० ३८ ११० ६५६ २१५ २६६ ६७७ २३१ ६९२ ६६ । ९६५ १०४८ ९३ ४५६ ८१० ८११ ४५७ ४८० ३९९ ___o 9 o ornvr or or or or or or or orm or wors or मध् १ मय् १ मर्व १ मल १ मल्ल १ म १ मन् १ मव्य १ मश् १ मष १ मस् ३ मस्क् १ मस्ज् ५ मह १ __ मह् ९ __मा २ ४९२ or or or rod r or ५१२ ८६ ६३१ ३८ ५६५ ३५८ १५ Page #632 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५८३ मीमांश् १ मीम् मान or or or ७४९ ३९५ ४१५ ४६७ ५६९ मा २ ७९ माझू १ ५८२ मान् १ ७४९ मान् ९ ४०२ मान्थ १ २९३ मार्ग ९३८ ९ २१ माह मि ४४ मिच्छ ५ ३१ मील मी मुक्ष् मुच् मुच् मुज् ९३४ or roorv 3 ६५५ ९०१ मुञ्ज १६८ २०२ मिद् 5 ar ar an na ९०७ ९४४ ३७ १२५ 3 ४८३ ar मुण्ठ ८७ ९७ २३० ६९४ ४११ ३४० ७२६ मुद् मुद् ५२४ १०६ or or or rod or vrd ८२ मिह १ ५५१ मी ३ १०३ मी ८५ मी ९ ३३६ मुष् मुण मुस् मुस्त ५६ ८५ ८१ Page #633 -------------------------------------------------------------------------- ________________ ५८४ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः मुह ३ ९५ मेड् or २३५ or १ or ९०८ मूर्छ मूत्र १२६ ३३४ ४७९ or or ४२७ or o १२८ r मूष् ५०२ d मृग ३६३ or or १००४ ११३ ११२ १ २३६ मृज् मृञ् मृड् मृड् an or on or on a on o ano ou s usuan & or ma a van ३८९ १६९ ४४ ३८ ४८ 阿兩和时删可珊职羽羽 阿丽网研动珊阿阿阿阿 ११४ ११९ १४ २३७ ९११ ८२७ १०२ Mor no or or rr or ord or २७९ ५२८ १४१ ३५३ ४०८ २३ २९१ मृ ७११ १७१ ३७८ Page #634 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूप्रिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५८५ on रख १ x r ६८ १०२३ a a d १५९ यम् १ ३८६ यम् ९ ११४ यन्त्र ९ ११६ यस् ३ ७९ या २४ याच् १ ८९१ यु २ २२ रङ् रङ्ग १ १ or o or r १ ord ७१ ७८ ६३७ २०१ २८६ ८९६ १३९ o रंच ९ a on रङ् ३ or or २११ यु ९ २३६ युङ्ग् १ ९२ युच्छ् १ १२९ युज् ३ १११ युज् ६४ युज ९ ३७४ युत् १ ७१२ a रठ or or २१२ २६० १०३९ २९८ or a on in रण रद् १ १ orm ११७ युप् n ३ or ५० ५१६ on or १ १ १ ८३५ र or यौड् or on to २३४ or an a ३३५ २५२ ७८५ ७८९ ३५३ ३६७ ७६५ ७७७ ७९६ or or or रंह रम्प रम्ब रम्ब् रम्भ रय् ५५५ ३६० १५७ ५६७ ९ ९ १ a or र Page #635 -------------------------------------------------------------------------- ________________ ५८६ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५ ९ ३६ २५ a रस् रह रह ५४२ ३५२ ५५४ ३५९ or اور اور مر بهر 31, قر قر مر کی ४८ २१९ ९ १ १ १ राख ६४२ २२८ o २९ अनु-रुध् or ११८. w or a on os on or on mx or s ar an was an o or m रुप् ३ रुश ५ रुष्१ रुष ३ ५१४ ७२ o १३९ ९८८ or a s ३६२ ३२३ ६१६ on or or रेप रेभ् रेव् ८९७ ७६० ७७५ ८२८ on १ १ an an nan on ८४० ९३८ रै on ३८ Page #636 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५८७ ३३६ २४० २४१ ७८६ ७६६ ७७८ १५८ १५२ २७४ ९२७ ५४३ 诞夜阿阿阿阿阿阿彌爾而彌阿阿阿 rred dur dr or or ord or or २४८ ६९ १०२४ १६० www.word irror or or १५६ ७२ ला लाख् लाथ् ६४३ लाज १५७ लाञ्छ् १२१ १५८ ला लाभ लिख PR लज् लज् लज् १ २०२ १२०० १५४ १५५ २९० १५५ २०८ २९१ २१० २५४ १०३६ ५५ ।। १० ल लज् or लट् लडू लड़ लड् लिङ्ग लिप लिश लिश् लिह ली ली १ १ १ ९ or ९ ५ ३ ५ २ ३ ८ १३४ १०३ ७१ १०५ १९ or Page #637 -------------------------------------------------------------------------- ________________ ५८८ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ९ ३७५ ६१२ ली लुञ्च १९९ २०९ or १ ९ १ ९ १ १९० २०३ ९४१ on २३८ or ७६२ on ३९ २२० ९४२ to १२८ a २३४ (99 on २०७ or ३९ on ६०८ or o ar an na ar an 5 5 or a or an ons mo or a on vaan २२५ ar ६४० ३८ SEEEEEEEEEEEEE वङ् वच् वच् वज् वज् वञ्च् वञ्च् वट वट् वट् वठ् १ २ ९ १ ९ १ ९ १ ३६९ ona १११ ५०१ ३८८ १३६ २३ १०६ २३८ १७६ १०३१ २९४ २१४ or १ on ११२ १३८ ७६१ a ९ १ Page #638 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५८९ on a १ १ ९ ९ २६१ २०५ ४७ २९८ ६८० ७७ ७७३ ८०८ ८६३ २३२ ४३ a १ वल्ग १ वल्भ् १ वल्ल १ वल्ह १ वल्ह ९ वश् २ वर्ष १ वस् १ वस् २ or as an ९९८ ५११ ९ ar ३९६ ३२८ or on ३२९ ८ 9 १९३ ८३० or ७२१ Alia 4, 4,4,4,AAAAAAAAAAAAA or or on a son on oma ar a ano on or on a ma or w २६० as an १ ९६९ ७९१ on ९९६ ५। ५८१ a ३४१ ६५३ १२२ on a वस्क् वस्त् वह् वा वाङ्क वाञ्छ् वाड् वात् वाश् वास् वाह विच् विच्छ विच्छ् ७०१ a ३०३ ३१२ a ९४ ३५१ or on ८६८ ८६२ २३० ८०७ ar an २०४ Page #639 -------------------------------------------------------------------------- ________________ ५९० आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः विज् २ ८४ विज ५ १५४ विज्६ १७ १९२ वुस्त् वंह वृंह वृह a on a on ८० ५६० २३१ ५५९ २५२ ७१४ ४१ विद् ६२० ८७८ ११५ ८ २५ २४१ विद६ ११ ५३ ५८ ३८८ __३१० s w or on or ons w a 5 or o s o n umr or a on om ११३ १०१ २१६ va ar an w ra ar na ar a mor or a or an ou ५२३ विष् विष १ २ ९५७ ८५ २१९ ७६ ५२७ २४६ ७७१ ३६८ वुड् वुस् ९४ १३७ ८४ वृह वृ ५५८ १०७ १६ Page #640 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूप्रिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५९१ v or व्री ८ ३५ वीड् ३८ वृड् ५ १३८ ब्ली ८ २० n v n n For शंस a or आ-शंस् १ or शक or or or .. वे १ ९९२ वेण १ ८९८ वेथ् १ ७१५ वेप् १ ७५४ वेल् १ ४४३ वेल् ९ ३४७ येल्ल १ ४४२ वेष्ट १ ६७३ वेस १ ५४८ वेह् १ ८६६ वेहलू १ ४३७ वै १ ४८ व्यच् ५ ११८ व्यथ् १ १००२ व्यध्३ १४ १ ९१८ व्यय् ९ ११५ व्यय ९ ३३१ व्ये १ ९९३ व्रज् १ १३७ व्रज् ९ २४ व्रण १ २६२ व्रण ९ ३०२ व्रस्च् ५ २७ श्री ३ १०७ शक् ४ शङ्क १ शच् १ शट १ शठ १ शठ ९ शठ ९ शठ ९ शण १ शण्ड् १ शद् १ शप् १ शप् ३ शब्द ९ शम् ३ शम् ९ शर्ब १ rrrrr or rod r rrrr or ५५० ८५३ १३७ १५ ६१७ ६४८ १७५ २२२ ४९ २५५ २९९ १०४१ ६८५ ९६७ ९१६ १४० १७१ or doi or word 3 २६९ ३६३ Page #641 -------------------------------------------------------------------------- ________________ - ५९२ आचार्यश्रीहेमचन्द्रसूत्रिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः श १ ४७८ ९ ३८२ ८०९ शीक शी शील ७७० शल् ९८४ १ ४२१ ७७२ शील् ४५९ शीशांस् on २१७ on or or or or or or ४९३ ५१८ ५४९ or ९९ शष् १ शस् १ शाख १ शाड् १ शुक् शुच् शुच् शुच्च् on m १ १ ३ १ ३१८ ४०३ ७०० ९१५ or २२३ ३४४ as ९ २ an rr ३७ ६० a शुण्ठ शुध् ९ ३ ४० शास् २ आ-शास् २ शि ४ शिक्षु १ शिङ् १ शिङ्ग् २ शिट १ ८ o ३२२ ३२२ a १७९ on ९४७ शिल ८९ i ७३ ५०८ or शुन्ध् शुन्ध् शुभ् शुभ शुम्भ शुभ्भ शुल्ब् शुष् शूर् ३७७ or s or war १ ९ १ ५ १ ५ ९ ३ ३ शिष् शिष् शिष शी शीक् २० ७४ s a m ४०९ ४७ ६११ १०६ . ६५ १३० Page #642 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५९३ शूर शूर्य शूल् ३६५ १०५ ४२४ or or or श्रम् ३ ९० श्रा १ १०१३ श्रा २७ श्राम ९ श्रि १ ८८३ श्रिव ३ २२ श्रिष् १ ५३० ३२९ ९५८ १७७ २४ or ord ४३४ or २७४ २३३ श्रोण् or २७५ २८२ or or or or or or or or or or or ord श्लङ्ग युत् श्मील or श्ला or २८३ ४१६ ६०६ ६२५ श्लाघ् ६५४ श्रङ्क श्रङ्ग ८१ ६७ १०४२ श्लिष् श्लिष् श्लिष् श्लोक् श्लाण् श्व ३ ९ १ १ १३७ ६१३ २७६ श्रथ् ९ ३१४ v / we ६२३ श्वच श्वञ्च श्रन्थ ७१७ ६५२ १ ८ ९ ३९ श्रन्थ् ३९१ श्वठ् श्वठ् ९ ३०० Page #643 -------------------------------------------------------------------------- ________________ ५९४ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः a a श्वण्ठ ९ ५१ । श्वभू ९ ११८ श्वल् १ ४५० श्वल्क् ९४ श्वल्ल on & १५१ a ord or or or श्वस् ३२ on श्वि 9 ९४३ an श्वित् श्विन्द् १ १ ७२० ष्ठिव् From word ३६९ ९६६ ५७ ३९८ ३३० २ ३४० २८९ ३८९ १०९ १४३ ३६४ ३६५ ४३८ ११६ ४५ १३८ ९९० सन् ९ सद् १ सद् ५ सद् ९ सन् १ सन् ७ सप् १ सभाज् सम् १ सम्ब् ९ सर्जु १ सर्ब १ सर्ब १ सल् १ सश्च १ सस् २ सस्ज् १ सह् १ सह ३ सह ९ साध् ४ सान्त्व् ९ साम् ९ सि ४ २३ ४९ वष्क ६२९ ३६६ संस्तु २ सग १ सघ ४ सच् १ सज्ज् १ सञ् १ सट् १ १०२७ १०२८ १८ ६४७ १३८ १७३ १८९ ४१४ २० १३५ ३२८ Page #644 -------------------------------------------------------------------------- ________________ ___ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५९५ ५०३ २ ७ १८० ३२० ३२१ ११२ ३५ ३४१ ३७२ ३७३ ३७५ ९० २१ १ 班可到四丽丽丽丽丽丽訂可 ६३६ or orm 3 rrrr or or or or orr or ४३४ ४३५ 4444 २० 每個細細細細個已过马明强环顾双双双双阻邸职珊珊 ८१८ ८१९ u o or on an man s mors xa as n rin sa ar or a ar an २८२ ४४ सो स्कन्द् स्कम्भ ७८० ८ ४९ ९९ १८ ७४० १००५ ४४८ २८७ स्कुन्द स्खद् स्खल् स्तक् स्तक् स्तन् स्तन् स्तन् ३३२ ७३६ १७३ ५७९ ४०० १०१७ १०१८ १ १ १ १ १ ३२३ १०५० १०४९ Page #645 -------------------------------------------------------------------------- ________________ ५९६ आचार्यश्रीहेमचन्द्रसूपिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः स्तन् स्तम् ९ १ ३१८ ३९० o स्थूल स्तम्भ स्तिम् स्तिप् स्थुड् ५ १३६ ३७० स्नथ् १ १०४३ स्नस् ३ २६ स्ना २६ स्निट ९ ४० स्निह ३ ९८ स्निह् ९ १४८ स्नु २ २५ स्नुह ३ स्नै १ ४९ स्तीम् ar nos or on ६६ ६५८ n ७८१ or ७२४ ७४२ २७५ स्तृ स्तृश् स्तृह् १ ९ ५ ९ ५७५ ९८ ११० ३६१ a 5 x or sua on a on an स्पर्द्ध स्पश् स्पृश् स्पृह् स्फर् स्फल् स्फट् स्फिट् s o ७५२ २०८ n ३३० a स्तोम् स्त्यै स्थग् स्फाय ८०४ स्फुट् २०९ स्थग् १०२९ १०३० ९७६ ५ स्थल स्था १ १ स्फुट स्फुट ५ ९ १२६ १६८ Page #646 -------------------------------------------------------------------------- ________________ आचार्यश्रीहेमचन्द्रसूरिप्रणीतधातुपाठे पठितानां धातूनामकारादिक्रमः ५९७ स्फुन्ट स्फुर स्वन् स्वन् १ १ स्फुल् १७५ १७६ ३२७ १०५२ ३० ३४२ ८३ 3 १४७ १२७ १४९ ५८७ or or स्वर स्व ९ ९ ३८ ७३० स्मील १ ७३१ ९४६ ४१७ १२८ १८ १०१४ स्मृ १ स्विद् स्विद् स्विन्द् ७२० २१ १४ ९५६ or on ३८७ १८८ a २६८ हठ् २१७ ७२८ or on an ८४४ ९५३ ९५१ ३७४ rror worrrr or or or ३९४ त्रिभ् ३९७ ३९८ wr or हल् हस् ९७७ ५४५ ८६ ८८ स्वङ्ग् १ स्वङ् ५ स्वद् १ ७२९ २ ७८ Page #647 -------------------------------------------------------------------------- ________________ ५९८ आचार्यश्रीहेमचन्द्रसूत्रिणीतधातुपाठे पठितानां धातूनामकारादिक्रमः हिंस् हिंस् हि ६ ९ ४ २२ ४१२ १० ८८९ हेड् हेष् होड़ १ १ १ १०३५ ८४१ ७०३ he to or on २५० on ७०४ an ४८५ ४८ १०५७ १०२५ o a ८८ २४९ r ७२ ७३७ ह्र मल् हग ह्रस् ह्राद् ही हीच्छ् हड् हेष् हग २ १ १ १ १ २ १ १ १ १ or hon kas ke kee २४७ & our १२४ on ६८३ or ९८५ २४१ ८३९ १०२६ १०२ on १२५ २४८ or ord or on ८८५ or ५४१ ७३८ or ५३५ ह्लाद् १ m (0 or ka hakiko ko kes or १९३ or or ©N (@ L १०५६ २४ ९९४ on ६७६ ३७ ७०२ १ or Page #648 -------------------------------------------------------------------------- ________________ चतुर्थं परिशिष्टम् । श्रीहेमहंसगणिना निर्दिष्टाः सौत्रादिधातूनां संग्रहश्लोकाः कण्ड्वादिरथ स्तम्भूस्तन्द्राः किपतिगृहिचिरिजुक्र स्तर्किः । कक्कि: कर्कि: सिकिमर्किचकिमकिरिखिकगार्धिमर्चाश्च ॥१|| आर्यागीतिः। मञ्जिः पञ्जिः कञ्जि रण्टिर्घटुमटिकुठकुडोडिवडिः । णडिघणिकिणिकुतिपुतिलतिसातिकथोदिक्षदिः सुन्दिः ।।२।। कदिभिधिधनिरिपिकपलिः क्षुपिटुपिबिम्बिस्तथा रिभिः स्तुम्मुः । स्कम्भुस्कुम्भूदभिडिमिधमिपीयिरुरिस्तुरिस्तन्द्रिः ।।३।। चुलिरुलिलुली च सल्लिर्हल्लिमिलिधन्वितविपशिस्पशयः । ऋशिभिषियुषिभिषिलुसिपसिभसिलुहिरिहिचुक्षिचिक्षिश्च ।।४।। इति सौत्रा स्यु: क्लविबीजिहीलिरन्दोलिरपिच हिन्दोलिः । प्रेङ्खोलिरुषिरित्यादिलौकिका: स्युचुलुम्पिकूचिधटिः ॥५॥ उल्लुडिरवधीयुद्धुष्युल्लक्कसाद्याश्च वाक्यकरणीयाः । खच्योजस्फुटतुच्छस्कन्धोषवसाश्च तद्भिन्नाः ।।६।। क्रुशुपिशुकुसुदसुसुत्रसुरित्यदर्शितार्थाश्च खंडपणवित्ताः । कर्त्तः कत्रः कत्यः श्लत्थः शरच्छदलभाः श्रपः खोदः ।।७।। स्तनध्वनौ स्वनस्यमौ । पमष्टमौ ललिमलिः ॥८॥ ॥जगौ विलासिनी छन्दः ॥ आद्येऽर्द्ध भमौ विक्रन्ता; तृतीयेऽहौ तयौ तनुमध्या; तुर्ये सभी गो वितानम् छन्दत्रयमीलने चात्र वृत्ते उपजातिच्छन्दः, सर्वासामुक्तादिजातीनां सङ्कर उपजातिरिति वृद्धा इति छन्दोऽनुशासनोक्तेः ॥९॥ गा माः किः क्षिजिरिचिईवीदीधीरुदाहृताः क्षीव्रीः । भ्रील्पील्वीज्रीखुधंगूंग¥घृसृहस्पृऋकृः ॥१०॥ वृश्चपदृज्योदकुतिकिटिकय: षेकिचिक्कवखुखक्खिः । लिखिघग्घिदघिस्तिघिचषधिमुचिद्विरचियाचिविचिः ॥११॥ चर्चिखचिगुर्चिपिच्छिलुजुध्रिजिरिजिनजिट्टजी वृजिर्मर्जिः । Page #649 -------------------------------------------------------------------------- ________________ सौत्रादिधातूनां संग्राहकाः श्लोकाः शौट्टिमेंट्रप्रेट्टग्लैंट्टस्तथा लौट्टः ।।१२।। स्फुटुमुटुनटिणटिरत्टयतिमिण्टिसुटिशटिशलिरुठुर्तुड्युक् । चुडुपिडिकड्डाड्डाचड्डितुडती श्वेडती अडिर्लण्डिः ।।१३।। लन्दिस्तुडिफण्यणिघृणिघणिरिन्तिज्युतिकितिः पतिर्वावृत् । वर्तिः पर्थिः पार्थि: पदि: कदिः क्रदिक्लदी मन्दिः ॥१४॥ खुर्दिगुधिवेदिबुन्धृणुदिवधतीणाधृसाधिषाधिगृधिः । मनति-जनिक्षपित्रपिसपिढेपिस्तुपितुम्पि - तुफितुम्फिः ||१५|| रिफितृपितृम्पिः स्तुपिना स्तूपिस्तुपिश्च घर्बिकम्बी च । खम्बिंगम्बिश्चम्बिस्तम्बिर्नम्बिश्च पम्बिश्च ।।१६॥ बम्बि: शम्बि: षम्बि: षाम्बिकुटुम्बी च सुम्भिनभिषुम्भिः । ष्टभुडभुडिभुदभुदिम्भिश्छद्मिः सामिस्तुरिपुरी च ।।१७।। गुन्द्रिस्खलिदलतिस्थलिबलिषिलिपुलिबलिवलिश्च मोलिश्च । पालिगली क्षीविश्वीविषान्त्विरशिवाशिलशिलषयः ॥१८|| दाशिखषिसूषिशूर्षिघषुधिषिमुषिधूषिधूसिधृषिजर्सिः । ष्णुसिना ष्णसिदासी द्विरुध्रसिगृहिस्रंही ष्टहिष्टही ॥१९॥ दंहि: ष्टक्षिर्जक्षिर्भक्षि ऋक्ष्याद्याश्च अन्यैरुक्ता एते सैद्धान्ताश्चाथामी ॥२०॥ ॥मौ सावित्री छन्दः ॥ दटिरथ विकुर्विकुर्वी उषियुहिरित्यादि सैष धातुगणः । लौकिकप्रभृतिर्लक्ष्यानुरोधत: सिद्धमध्यास्त ।।२१।। Page #650 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् । अनुबन्धफलम्। उच्चारणेऽस्त्यवर्णाद्य आः क्तयोरिनिषेधने । इकारादात्मनेपदमीकाराच्चोभयं भवेत् ।।१।। उदितः स्वरान्नोऽन्तश्चो: क्त्वादाविटो विकल्पनम् । रुपान्त्ये डे परेऽह्वस्व ऋकारादङ् विकल्पकः ।।२।। लकारादङ् समायात्येः सिचि वृद्धिनिषेधकः । ऐः क्तयोरिनिषेधः स्यादोः क्तयोस्तस्य नो भवेत् ।।३।। औकार इड्विकल्पार्थेऽनुस्वारोऽनिविशेषणे । तृकारश्च विसर्गश्चानुबन्धौ भवतो नहि ।।४।। कोऽदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः । गेनोभयपदी प्रोक्तो घश्च चजो: कगौ कृतौ ॥५॥ आत्मने गुणरोधे ङञ्चो दिवादिगणो भवेत् । जो वृद्धौ वर्त्तमाने क्त: टः स्वादिष्वथुकारकः ।।६।। त्रिमगर्थो डकार: स्याद् णश्चुरादिश्च वृद्धिकृत् । तस्तुदादौ नकारश्चेच्चापुंसीति विशेषणे ॥७॥ रुधादौ ना(ता ?)गमे पो हि मो दाम: संप्रदानके । यस्तनादौ रकार: स्यात् पुंवद्भावार्थसूचकः ||८|| स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत् । शः क्यादि: क्य: शिति प्रोक्त: षः षितोऽविशेषणे ॥९॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातूनां प्रत्ययानां चानुबन्ध: कथितो मया ॥१०॥ ધાતુ અને પ્રત્યાયના અનુબંધના ફળનું પ્રતિપાદન કરનારી કારિકાઓનો भावार्थ. - ___ अनुबध्यते कार्यार्थं संबध्यते इत्यनुबन्धः मा व्युत्पत्यर्थन अनुसारे, अमु आर्य માટે જે યોજાય તે અનુબંધ કહેવાય છે. અર્થાત્ ઉપદેશ અવસ્થામાં જે આપેલો હોય છતાં પ્રયોગ અવસ્થામાં જે દેખાતો ન હોય તે અનુબંધ કહેવાય છે. (૧) અવર્ણસંબંધી પ્રથમ અક્ષર = અનુબંધ માત્ર ઉચ્ચારણ માટે જ છે. જેમકે Page #651 -------------------------------------------------------------------------- ________________ ६०२ अनुबन्धफलम् ૧ નીતિૌ મિધાતુ લ૦] માં ધાતુ તો છ જ લેવાનો છે, છતાં ઉચ્ચાર સાંભળવો ગમે તે માટે પણ એવો ધાતુ ધાતુપાઠમાં આપ્યો છે. હૈમધાતુપારાયણમાં કહ્યું છે કે “૬૦ ઉ નીતિ, મર: શ્રુત્તિસુવાર્ય | પર્વ રોપેશ્વરજો !” (૨) ના અનુબંધ ગતિ: જાજા આ સૂત્રને અનુસાર માહિત્ ધાતુઓને જી તથા જીવતુ પ્રત્યયની આદિમાં રૂદ્ લગાડવો નહિ એમ જણાવવા માટે છે. જેમકે હું કૌટિ હૈિમધતુ ર૧] આ ધાતુ રિતુ હોવાથી તેના પછી જ અને વતુ પ્રત્યય આવે ત્યારે રૂ નો નિષેધ હોવાથી હૂ તથા ફૂવાનું પ્રયોગ સિદ્ધ થાય છે. (૩) ફુ અનુબંધ ‘રૂ-ડિ: રિ ૩ રૂારા આ સૂત્રથી ફરિત્ તથા ડિત ધાતુ આત્મોપદી છે' એમ જણાવે છે. જેમકે ફિૌજે ફ્રિમધાતુ ધ૮અહીં ફુ અનુબંધ હોવાથી તે એવું આત્મોપદી રૂપ થાય છે. (૪) હું અનુબંધ -તિ: રાફાલ આ સૂત્રથી ફુરિત્ તથા ધાતુઓને કર્તા ફળવાળો હોય ત્યારે આત્મપદ અને અન્યત્ર પરસ્મપદ લાગે છે આ રીતે રિંતુ તથા ત્િ ધાતુ ઉભયપદી છે તેમ જણાવે છે. જેમકે મની લેવાયામ્ મિધાતુ ૮૨૯] અહીં હું અનુબંધ હોવાથી મતિ તથા મનને એમ ઉભયપદના પ્રત્યયો લાગે છે. ૧. (૫) ૩ અનુબંધ લલિતઃ રામોડર્નો: Iકાકા૨૮ આ સૂત્રથી હિત ધાતુના સ્વર પછી નુ આગમ આવે છે એ જણાવવા માટે છે. જેમકે તેનું જૂનીવને મિતુલ ૧૨] આ ધાતુમાં ૩ અનુબંધ હોવાથી આગમ આવવાથી તનૂ+ બને છે, તેથી તતિ ઇત્યાદિ રૂપ થાય છે. (૬) ક અનુબંધ વત્તા પ્રત્યયની આદિમાં તો વા કાઝાખરા આ સૂત્રથી ત્િ ધાતુ પછી વિકલ્પ દ્ લાગે છે” એમ જણાવે છે. તેથી વઝૂ તિ દેિમાતુ ૩૦૬ આ ધાતુ તિ હોવાથી રૂ લાગે ત્યારે ઋy૬ ... કારારકા આ સૂત્રથી સેવા વિકલ્પ નિ થતો હોવાથી વત્વ અને વન્નિત્વ એવાં બે રૂપ થાય છે. (૭) અનુબંધ “ જેની પછી છે એવો જ પ્રત્યય સામે આવે ત્યારે પીન્યા ખારાવા સૂત્રથી થતો.ઉપાજ્ય સ્વરનો હ્રસ્વ હિન્દુધાતુમાં થતો નથી' એ જણાવવા માટે છે. જેમકે મોણ રોકસ્ટમર્યો. નિપાતુ હ૧] આ ધાતુ ઋહિત્ હોવાથી મા મન મોવિયત્ એવું રૂપ થાય છે. એ જ રીતે રાહુ મિયાતું વદ્દી માં પણ મરાહનું રૂપ થાય છે. (૮) – (દીધ) અનુબંધ ધાતુઓથી િિછ રાખવા સૂત્રથી અઘતનીમાં Page #652 -------------------------------------------------------------------------- ________________ अनुबन्धफलम् ગર્ પ્રત્યય વિકલ્પ થાય છે. જેમકે યુઠ્ઠાવને ફ્રેિમપાતુ ૨૮૦] આ ધાતુ ફિ હોવાથી અચુતળું અને મોતીતુ આવાં બે રૂપો અદ્યતનીમાં થાય છે. મારા (૯) ૨ અનુબંધવાળા ધાતુઓને કર્તરિ અધતનીમાં સ્ટફિ-ઘુતારિ૦ રાજદ્દકા એ સૂત્રથી સન્ પ્રત્યય લાગે છે. તેથી મર્દ તો મિજાતુ. ૩૨૬] આ ધાતુ હૃત્િ હોવાથી તેનું ગમતું એવું કર્તરિ અધતનીમાં રૂપ થાય છે. (૧૦) v અનુબંધ અઘતનીમાં સિદ્ પ્રત્યય સામે આવે ત્યારે વૃદ્ધિનો નિષેધ કરે છે. ચMનાપન્યત: 18ારા૪૭ી આ સૂત્રથી બંજનાદિ ધાતુના ઉપાજ્ય ની અદ્યતનીમાં સે સિદ્ પ્રત્યય સામે આવે ત્યારે પરમૈપદમાં વિકલ્પ વૃદ્ધિ થાય છે. પરંતુ વર્ષાવરપો: મિધાતુ ૭૪] આ ધાતુ પરિત્ હોવાથી નષિ-ના (૪૩૪૧] આ સૂત્રથી હિત માં વૃદ્ધિનો નિષેધ હોવાથી સારી એવું અધતનીમાં રૂપ થાય છે. (૧૧) જે અનુબંધ છે અને વહુ ની આદિમાં રૂ નો નિષેધ કરે છે. તેથી સ્ટે સાત મિધાતુ ૨૦૦] ધાતુ રિતુ હોવાથી ડારિત: યો: ઝાઝીદ્દશ આ સૂત્રથી તિત ધાતુ પછી જી અને વસ્તુ ની આદિમાં રૂ લાગતો ન હોવાથી અને છેવીનું રૂપ સિદ્ધ થાય છે. (૧૨) મો અનુબંધવાળા ધાતુના છે અને જીવતું ના ત નો જ થાય છે. તેથી મોર્વે રોષ (મધાતુ૪૮] આ ધાતુ ગોહિત્ હોવાથી તેનું સૂપત્યાઘોતિઃ ઝારા૭૦ આ સૂત્રથી વન અને પાનવીન એવું રૂપ સિદ્ધ થાય છે. સંસા (૧૩) ગો અનુબંધવાળા ધાતુઓને ર્ વિકલ્પ લાગે છે. તેથી ગૌરવૃ રોપતા: હૈિમધાતુ) ૨૨] આ ધાતુ કૌત્િ હોવાથી ધૂલિત: ફારૂ૮ આ સૂત્રથી વિકલ્પ રૂ લાગવાથી વાર્તા સ્વરિતા, સુતૂતિ સ્વિતિ ઇત્યાદિ પ્રયોગો સિદ્ધ થાય છે. (૧૪) - અનુસ્વાર અનુબંધવાળા ધાતુઓ અનિટુ ગણાય છે. તેથી સ્તારિતોત્રો ફેર ઝાઝારેરા આ સૂત્રથી ધાતુની પછી ત્ર અને ઉણાદિ સિવાયનો સ્ કારાદિ કે ( કારાદિ ત્િ પ્રત્યય આવે તો તેની પૂર્વે લાગે છે. પરંતુ સ્વરન્િસ્ફરત: કાકાલદ્દા આ સૂત્રથી એકસ્વરવાળા અનુવાત્ ધાતુની પછી રૂદ્ લાગતો નથી. તેથી ii ને હૈિમધાતુ) ૨] આ ધાતુ અનુસ્વાર અનુબંધવાળો હોવાથી પાતા, પસ્થિતિ ઈત્યાદિ રૂપો સિદ્ધ થાય છે. ૮ (દીર્ઘ) અને વિસર્ગ અનુબંધ થતા નથી. Ifજા (૧૫) અંતમાં ૬ અનુબંધવાળા ધાતુ મારિ ગણમાં ગણાય છે. અને જો પ્રત્યયમાં શું અનુબંધ હોય તો તેવો પ્રત્યય સામે આવે ત્યારે ધાતુના સ્વરનો ગુણ થતો નથી. જેમકે નં હિંસાત્યો ફ્રેિમધાતુ ૨૨૦૦] આ ધાતુ મા ગગનો હોવાથી Page #653 -------------------------------------------------------------------------- ________________ ६०४ अनुबन्धफलम् અને ઈન: રવુિં રાજાઉ આ સૂત્રથી અંદાદિમાં રા નો નિષેધ હોવાથી ન્તિ એવું રૂપ સિદ્ધ થાય છે. વાસ્તુ પ્રત્યય જિતું હોવાથી અને [િ પ્રત્યય સામે આવે ત્યારે નામનો ગુડવિડતિ કારાશ આ સૂત્રથી નામના ગુણનો નિષેધ હોવાથી મૂયાતુ ઇત્યાદિ રૂપો સિદ્ધ થાય છે. (૧૬) ર૬ અનુબંધ – આગમ કરવા માટે છે. તેથી વિત્યનવ્યયાષ મોન્તો હચ 1રારા?? આ સૂત્રથી અવ્યય સિવાયના સ્વરાન્ત શબ્દોની પછી તથા મહમ્ પછી રિવત્ પ્રત્યકાંત ઉત્તરપદ આવે ત્યારે મેં આગમ ઉમેરાય છે. તેથી નિંર્ જ્ઞાને જૈિનધાતુ ફ૨૬૨] આ ધાતુ પછી તું રવ વાશ??૭ી આ સૂત્રથી વેર પ્રત્યય લાગ્યા પછી પૂર્વના પદને અંતે મુ આગમ થાય છે, તેથી દુમાત્માને મને એ અર્થમાં ટુંમી એવો પ્રયોગ સિદ્ધ થાય છે. (૧૭) અંતમાં જ અનુબંધવાળા ધાતુ ઉભયપદી છે. જત: શરાલા સૂત્રથી રિત તથા જિલ્ ધાતુને કર્તા જ્યાં ફળવાળો હોય ત્યાં આત્મપદ તથા અન્યત્ર પરફ્યપદ એમ ઉભય પદના પ્રત્યયો લાગે છે. તેથી 2િ| લેવાયામ મિધાતુ૮૮૩] વગેરે જતુ ધાતુનાં તે, યતિ ઇત્યાદિ રૂપો સિદ્ધ થાય છે. પા. (૧૮) અનુબંધવાળા પ્રત્યયો સામે આવે ત્યારે નિય-ગી છે રિતિાકાશ?? આ સૂત્રથી જે પ્રત્યય સામે આવે ત્યારે જે ધાતુઓ અનિદ્ રહેતા હોય તેમના જૂ અને નો અનુક્રમે રૂ તથા જુ થાય છે. તેથી ડુપવીy પ [ગૈમધાતુ૮૧૨] આ પર્ ધાતુનું માવા-Sh– વારાફ૮ આ સૂત્રથી ભાવ અર્થમાં થમ્ એવો ત્િ પ્રત્યય સામે આવે ત્યારે એવું રૂપ સિદ્ધ થાય છે. તેમજ નવપૂન-સંપાતિકરણ નેવું ફ્રેિમધાતુ૨૧] આ વન્ ધાતુનું : રૂપ સિદ્ધ થાય છે. (૧૯) હું અનુબંધવાળા જો ધાતુઓ હોય તો તેમને (ડિતઃ સ્તર સારારા આ સૂત્રથી ત્િ તથા ડિતુ ધાતુઓ કર્તરિમાં આત્મપદી હોવાથી) આત્મપદના પ્રશ્યો લાગે છે. તેથી મા તો મિજાતુ ૧૮૬) વગેરે ધાતુઓના ના ઇત્યાદિ રૂપો સિદ્ધ થાય છે. હું અનુબંધ જો પ્રત્યયમાં હોય તો ડિતુ પ્રત્યય સામે આવે ત્યારે નામિનો Tગોહિતિ કારાશ આ સૂત્ર અનુસારે ધાતુના સ્વરનો ગુણ થતો નથી. તેથી ઉદાહરણ તરીકે જીતુ મિયાતુ ૨૩૭] ધાતુને અધતની પરસ્મપદમાં સ્ટદ્િ-ઘુતાઃિપુષ્યઃ પરમૈ રાઝદ્દ૪ આ સૂત્રથી મ પ્રત્યય લાગે ત્યારે તેનું યુતનું રૂપ સિદ્ધ થાય છે. (૨૦) અંતમાં ૬ અનુબંધવાળા ધાતુ દિવાદ ગણમાં ગણાય છે. તેથી તેમને વિ : રાઝાછરા આ સૂત્રથી ફિલ્ પ્રત્યયો સામે આવે ત્યારે રૂ થાય છે. Page #654 -------------------------------------------------------------------------- ________________ अनुबन्धफलम् ६०५ તેથી કુય પૂતિમ નિધાતુ ૭૬૩] ઇત્યાદિ વિન્ ધાતુઓનાં મુતિ આદિ રૂપો થાય છે. (૨૧) – અનુબંધ પ્રત્યયમાં હોય તો નિત્ પ્રત્યય સામે આવે ત્યારે ધાતુના સ્વરની સ્થિતિ કારાક સૂત્રથી (બિતથા તુ પ્રત્યય સામે આવે ત્યારે) વૃદ્ધિ થાય છે. ઉદાહરણ તરીકે મૂ સત્તાયામ્ હૈિમધાતુ ૨] આ ધાતુને માવ-કર્મળો: રાજા દ્દઢ આ સૂત્રથી અદ્યતનીમાં ત્રિર્ લાગે ત્યારે મન-૩-મૂ-ગિન્ = ન્યૂમાવિ એમ રૂપ સિદ્ધ થાય છે. તેમ જ બિ અનુબંધવાળો જો ધાતુ હોય તો તેવા ગીત ધાતુઓને વર્તમાન અર્થમાં જ્ઞાનેચ્છી-ડર્ય-ગીષ્ઠીત્યાદ્રિમ્યઃ : વારાફરા આ સૂત્રથી # પ્રત્યય લાગે છે, તેથી ગિરિમા નેને મિયા ૨૪૪] આ ધાતુનું મત્તે અર્થમાં ભિન્ન રૂપ સિદ્ધ થાય છે. (૨૨) અંતમાં અનુબંધવાળા ધાતુ સ્વાદિ ગણમાં ગણાય છે. જેમકે યુદ્ વિવે મિધાતુ ફર૮૬] આ ધાતુ હિન્દુ હોવાથી સ્વતિ હોવાને લીધે ત્યારે રઃ રાજાબ, આ સૂત્રથી સુનીતિ ઇત્યાદિ રૂપો સિદ્ધ થાય છે. અને જે ટુ અનુબંધ હોય તો દ્વિતોડશુ: વિરારા આ સૂત્રથી દ્વિત્ ધાતુને ભાવ આદિ અર્થમાં વધુ પ્રત્યય લાગતો હોવાથી તુવેyટુ વજીને મિધાતુ ૮૧૪] આ ધાતુનું વેપણુ રૂપ સિદ્ધ થાય છે. દા. (૨૩) ડું અનુબંધવાળા ધાતુને દ્વિતશ્વિમ તસ્કૃતમ્ વારા૮૪ આ સૂત્રથી તસ્કૃત અર્થમાં ત્રિમ પ્રત્યય લાગે છે. ઉદાહરણ તરીકે સુપવ૬ મિયાતુ ૭૧૨] માં | ધાતુધિતુ હોવાથી પાન વૃતમ્ એ અર્થમાં પવિત્રમ” શબ્દ સિદ્ધ થાય છે. (૨૪) અંતમાં નુ અનુબંધવાળા ધાતુઓ ગુરારિ ગણના ગણાય છે. તેમ જ પ્રત્યયમાં જો જૂ અનબંધ હોય તો તે સ્થિતિ કારાકી તથા નામનોસ્ટિઃ જારાશ આ સૂત્રથી યથાયોગ્ય પૂર્વના સ્વરની વૃદ્ધિ કરનારો થાય છે. જેમકે ગુર| સ્તરે મિધાતુ ઉદ્દ૮] ધાતુ તું હોવાથી ગુરારિ ગણન છે અને તેથી પુરાણ્યિો દ્િ રાજાઉ૭આ સૂત્રથી પ્રત્યય લાગવાથી વીરપતિ રૂપ સિદ્ધ થાય છે. તથા હું તો ફ્રેિમપાતુ ૨] આ ટુ ધાતુને પરોક્ષાનો ૬ પ્રત્યય લાગે ત્યારે નવું પ્રત્યય ત્ હોવાથી પૂર્વના સ્વરની વૃદ્ધિ થવાથી સુરાવ રૂપ સિદ્ધ થાય છે. (૨૫) અંતમાં અનુબંધવાળા ધાતુ તુ ગણના ગણાય છે તેથી તુરતુ ચયને મિધાતુ) ૨૩૨૬] આ ધાતુ તિતું હોવાને લીધે તુરારિ હોવાથી તો શક રાજાશા આ સૂત્રથી રા પ્રત્યય લાગે છે અને તે વિ રિતુ હોવાથી ફિવિતુ જાફાર સૂત્રથી હિતુ જેવો બને છે. તેથી નામનો ગુડિતિ ખારાશ તથા થોપાત્ત્વય કારાજા આ સૂત્રને અનુસારે ગુણ થતો ન હોવાથી તુતિ રૂપ સિદ્ધ થાય છે. Page #655 -------------------------------------------------------------------------- ________________ ६०६ अनुबन्धफलम् (૨૬) નું અનુબંધ સુપુત્તરપદ્ર પુનું મુળરારૂઢા આ સૂત્રથી થતા નું પ્રત્યયમાં આવે છે, તેથી ફાસોનિપજે રાજા સૂત્રના વિષયમાં ઉપયોગી છે. શા (૨૭) જૂ અનબંધવાળા ધાતુ સુધારિ ગણમાં ગણાય છે. તેથી સધાં વરરાનો ન ચ ારા૪૮૨ા આ સૂત્રથી ધાર્દિ ગણના ધાતુઓમાં સ્વર પછી ન આગમ થાય છે. તેથી ખૂંપી ગવરજે નિયg૦ ૪૭૩] આ ધુ ધાતુ પિત્ હોવાને લીધે હાઃિ ગણનો હોવાથી તેનું રુદ્ધિ રૂપ સિદ્ધ થાય છે. હસ્તલિખિત આદર્શોમાં ત અને ન લગભગ સરખા લખાતા હોવાથી અહીં જો હા તારીને પાઠ હોય તો તેનો અર્થ એવો થાય છે કે ૬ અનુબંધ ધાતુમાં હોય તો ધારિ ગણનો સૂચક છે, અને પ્રત્યયમાં ૬ અનુબંધ હોય તો ક પિત્ત પ્રત્યય સામે આવે ત્યારે સૂર્ય ત: પતિ રાજારા આ સૂત્રથી હસ્ય સ્વરપછી તુ આગમ આવે છે. અને તેથી દ-વૃ-તુ-કુતિ-રા: વાશ૪૦ ઇત્યાદિ સૂત્રોથી તુ એવા પૂ આદિ પ્રત્યયો સામે આવે ત્યારે માદા, સ્તુત્વઃ, કૃત્ય: ઈત્યાદિ પ્રયોગો સિદ્ધ થાય છે. (૨૮) ૬ અનુબંધ સામ સમૃદ્દાનેવધર્મે માત્મને જ રિારારા આ સૂત્રમાં ઉપયોગી છે. ટ્રા ધાતુ અનેક પ્રકારના છે. પરંતુ ટ્રાન્ કહેવાથી ઢાંમ્ રાને મધતુ 9] જ અહીં વિવક્ષિત છે. (૨૯) અનુબંધવાળા ધાતુ તનાદિ ગણના ગણાય છે. તેથી ઉદાહરણ તરીકે તન્વી વિસ્તાર મિતુ. ૪૨૧] આ તન ધાતુ વિત્ હોવાને લીધે તનાઃિ ગણનો હોવાથી T-તના [રાજા૮૩] આ સૂત્રથી તેનું નોતિ એવું રૂપ થાય છે. (૩૦) અનુબંધ પુંવર્ભાવ રૂપ અર્થનો સૂચક હોવાથી પુંવર્ભાવ માટે ઉપયોગી છે. જેમકે પર્વ પ્રાથs: આ અર્થમાં પ્રશ્નો નાતી [છારા%] સૂત્રથી નાતર પ્રત્યય લાગે છે અને તે રિતું હોવાથી રિતિ [૩રાવ૮આ સૂત્રથી પુંવર્ભાવ થવાથી પનાતીય આવું રૂપ સિદ્ધ થાય છે. (૩૧) અનુબંધ સ્ત્રીલિંગને સૂચવે છે. નામલિંગાનુશાસનના ૨૩મા શ્લોક અનુસાર જિતુ પ્રત્યય જેને અંતે છે એવા શબ્દો સ્ત્રીલિંગી બને છે. ઉદાહરણ તરીકે મ-નન-વન્યુ-કાન-સીયાત્િ તત્ દ્દારારા આ સૂત્રથી સમૂહ અર્થમાં ત્િ એવો ત પ્રત્યય લાગતાં નનતા આદિ રૂપ બને છે. (૩૨) – અનુબંધ ૩ મૌર્વિતિ ગૃષ્ણને [કારાબ૨] આ સૂત્રમાં ઉપયોગી છે. દ્વયુક્ત સિવાયના ઉRIના ધાતુઓના ૩ નો વ્યંજનાદિ વિતું પ્રત્યય સામે આવે ત્યારે ગૌ થાય છે. જેમકે યુ મિત્રને મિયાતુ ૨૦૮૦] આ પુ ધાતુનું તિલ્ પ્રત્યય Page #656 -------------------------------------------------------------------------- ________________ अनुबन्धफलम् સામે આવે ત્યારે તિવુ પ્રત્યય વિતું હોવાથી ચૌતિ એવું રૂપ થાય છે. (૩૩) રા અનુબંધવાળા ધાતુ યાગિણના ગણાય છે. જેમકે સુદ્ધાં વ્યવિનિમવે ફ્રેિમવતુ ૧૦૮] આમાં જ ધાતુ રિતુ હોવાને લીધે યાદ્રિ ગણનો હોવાથી પાવે રાજા૭૧ આ સૂત્રથી રના પ્રત્યય લાગે છે તેથી તેનું નાતિ રૂપ સિદ્ધ થાય છે. તથા પ્રત્યયોમાં જ્યારે અનુબંધ હોય ત્યારે તેના અનેક પ્રયોજનો હોય છે. ઉદાહરણ તરીકે . રતિ રાજા૭૦ આ સૂત્રથી ભાવે અને કર્મણિમાં રિતું પ્રત્યયો લાગે ત્યારે ધાતુને ૧ લગાડવામાં આવે છે. તેથી મૂયતે ઈત્યાદિ રૂપો સિદ્ધ થાય છે. (૩૪) ૬ અનુબંધ ‘ષિતોડફ઼ બારા?૦ણ આ સૂત્રથી પિતું ધાતુને ભાવ આદિ અર્થમાં ડા પ્રત્યય લાગે છે' એમ સૂચવે છે. તેથી સુપરીન્ પ કિધાતુ ૮૨] માં પૂર્ ધાતુ પિતું હોવાથી તેને ભાવ આદિ અર્થમાં સત્ પ્રત્યય લાગતાં પર્વ રૂપ સિદ્ધ થાય છે. (૩૫) જૂ અનબંધ પ્રત્યયમાં આવે છે અને તે દ્વત માટે ઉપયોગી છે. જેમકે વંતુ શબ્દ થી મવતોરિણીયસ દ્દારા આ સૂત્રથી વત્ પ્રત્યય લાગે છે. તેથી નામ સિચ્ચશ્નને [શશ૨૬] આ સૂત્રથી સિત્ એવો વસ્ પ્રત્યય પર હોય ત્યારે મવત્ શબ્દ પદ બનતો હોવાથી પુરસ્કૃતીયઃ રાશાદ્દા આ સૂત્રથી પદાન્ત ( નો – થવાથી મવીય રૂપ સિદ્ધ થાય છે. આ અનુબંધકારિકામાં જે અનુબંધો કહ્યા નથી તે અનુબંધો અહીં નથી. અર્થાત્ અનુબંધો આટલા જ છે. આ રીતે ધાતુ અને પ્રત્યયોના અનુબંધો મેં કહ્યા છે. ૧ળા અહીં એક વાત ધ્યાનમાં રાખવાની છે કે અહીં જે અનુબંધોનું ફળ કહ્યું છે તે ઉપરાંત પણ કોઇક કોઇક અનુબંધોનાં બીજાં ફળો છે. જેમકે ધાતુને અંતે ત્ અનુબંધ હોય તો તે સ્વાઢેિ ગણનો ધાતુ ગણાય છે એમ ટુ અનુબંધનું ફળ કહ્યું છે, તે ઉપરાંત હેં ને ફ્રેિમધાતુ ૨૮] માં છે ધાતુ ટિતુ હોવાથી ગયેળુ-નર્ગ-ન-ટિતામ્રાકારીઆસૂત્રથી લાગવાથી જુની-તન-મુન્નજૂ-ssણ્ય-પુષ્કાળે લાશ??? આ સૂત્રથી દુનિયી રૂપ સિદ્ધ થાય છે. ત્ અનુબંધનું કારિકામાં જે ફળ બતાવ્યું છે તે ઉપરાંત ર્ જ્યાં રૂતુ હોય ત્યાં હિન્દુસ્વરા નિરાશા આ સૂત્રથી રિતુ સામે આવે ત્યારે અંત્યસ્વરાદિ શબ્દનો લોપ થાય છે. તેથી મુનિ શબ્દની સામે સપ્તમી વિભક્તિનો હિડી શકારવા આ સૂત્રથી સૌ પ્રત્યય આવે ત્યારે હૈ પ્રત્યય હિન્દુ હોવાથી મુનિ શબ્દના ડું નો લોપ થઈને Page #657 -------------------------------------------------------------------------- ________________ ६०८ अनुबन्धफलम् मुनौ ३५ सिद्ध थाय छे. त्या सम से. -:धातुगणज्ञापकानुबन्धश्लोकद्वयम् - अदादय: कानुबन्धश्चानुबन्धा दिवादयः । स्वादयष्टानुबन्धास्तानुबन्धास्तुदादयः ।।१।। रुधादय: पानुबन्धा यानुबन्धास्तनादयः । क्रयादय: शानुबन्धा णानुबन्धाश्चरादयः ।।२।। અર્થ:- અંતમાં fઅનુબંધવાળા ધાતુઓ વારિ કહેવાય છે. અંતમાં અનુબંધવાળા दिवादि, अंतमा ट् अनुबंधवाणा स्वादि, अंतमा त् अनुसंधा। तुदादि, प् अनुसंधा। रुधादि, य अनुसंधाणा तनादि, अंतमा श् अनुसंधा। क्यादि તથા અંતમાં જુ અનુબંધવાળા ગુરાદ્રિ ગણના ધાતુઓ ગણાય છે. Page #658 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् । अन्तर्गणफलम् । ‘ધાતુપારાયણ’ આદિ ગ્રંથોમાં ધાતુઓના મુખ્ય નવ વિભાગો પાડયા છે. તે એક એક વિભાગ એક એક ‘ગણ’ કહેવાય છે, તેથી ધાતુસમૂહને નવ ગણના ધાતુઓ તરીકે ઓળખાવાય છે. તે નવ ગણ ક્રમશ: નીચે મુજબ છે - ? સ્વાતિયાળ, ૨ ગાવિયાળ, ૩ વિવાવિાળ, ૪ સ્વાતિાળ, બે રુધાવિાળ, ૭ તનારિયળ, ૮ વારિનળ, તથા o પુરાવિન હૈમધાતુપાઠમાં ૧૦૫૯ થી ૧૧૪૩ સુધીના ધાતુઓને બીજા જ્ઞાતિ ગણમાં ગણેલા છે. પાણિનીયવ્યાકરણકારે ૧૦૫૯ થી ૧૧૨૯ સુધીના ધાતુઓને બીજા અહિ ગણના માનેલા છે તેમજ ૧૧૩૦ થી ૧૧૪૩ સુધીના ધાતુઓને ત્રીજા નુત્તોત્પાતિ ગણના ગણેલા છે. તેથી પાણિનીય ધાતુપાઠ પ્રમાણે ધાતુસમૂહના નીચે મુજબ ૧૦ ગણ પડે છે. ? સ્વાતિયાળ, ૨ સવાવિયા, રૂ ખુદ્દોત્યાવિાળ, ૪ વિવાાિળ, બે સ્વાવિાળ, દ્દ તુવાવિયાળ, ७ रुधादिगण, ८ तनादिगण, ९ क्रयादिगण, १० चुरादिगण અહિં હૈમધાતુપાઠ પ્રમાણે નવ ગણને આશ્રયીને વિચાર કરીએ ગણ તરીકે ધાતુના વિભાગ પાડવાનું ફળ, જુદી જુદી જાતના વિકરણ પ્રત્યયોથી જણાય છે. જુઓ ૧ પહેલા ખ્વાદિગણનું ફળ ‘રાવ’ ૨ બીજા અદાદિગણનું ફળ ‘૦’ ૩ ત્રીજા દિવાદિગણનું ફળ ‘વ’ ૪ ચોથા સ્વાદિગણનું ફળ ‘શ્રુ’ ૫ પાંચમા તુદાદિગણનું ફળ ‘રા’ ૬ છઠ્ઠા રૂધાદિગણનું ફળ ‘’ ૭ સાતમા તનાદિગણનું ફળ ‘૩’ ૮ આઠમા ક્યાદિગણનું ફળ ‘T’ ૯ નવમાં ચુરાદિગણનું ફળ ‘પ્િ’ વિકરણ પ્રત્યય છે. ઉપર જણાવેલા ગણમાં પણ જે અન્તર્ગણ-પેટાગણો બતાવ્યા છે, તેનું શું ફળ છે તેને જણાવનારી કારિકાઓ નીચે પ્રમાણે છે. द्युतादेरद्यतन्यां चाङात्मनेपदमिष्यते । વૃદ્રારિપક્વમ્યો વા, સ્વ-સનોરાત્મનેવવમ્ ।।।। Page #659 -------------------------------------------------------------------------- ________________ ६१० अन्तर्गणफलम् ज्वलादेो विकल्पेन, यजादेः संप्रसारणम् । घटादीनां भवेद् ह्रस्वो, णौ परेऽजीघटत् सदा ॥२॥ अद्यतन्यां पुषादित्वादङ् परस्मैपदे भवेत् । स्वादित्वाच्च क्तयोस्तस्य नकारः प्रकटो भवेत् ।।३।। प्वादीनां गदितो ह्रस्वो ल्वादे: क्तयोश्च नो भवेत् । युजादयो विकल्पेन, ज्ञेयाश्चुरादिके गणे ॥४॥ मुचादे गम: शे च, कुटादित्वात् सिचि परे । गुण-वृद्धयोरभावश्च, कथितो हेमसूरिणा ॥५॥ अदन्तानां गुणो वृद्धिर्यङ् चुरादेश्च नो भवेत् । संक्षेपेण फलं चैतदीषितं वानरेण हि ॥६॥ भावार्थ - [1] प्रथम भ्वादि गामा पांय अंतगगो - पेट शो छ. १ द्युतादि, २ वृतादि, ३ ज्वलादि, ४ यजादि तथा ५ घटादि. मार्नु ण मशः नीय भु (१)८७ थी ८५८ सुधीन। २3 पातुमो द्युतादि छे. युद्भयोऽद्यतन्याम् ३।३।४४| આ સૂત્રથી ઘુતાદિ ધાતુઓને કર્તરિમાં અધતનીમાં આત્મપદ વિકલ્પ થાય છે. भेटले. जयारे ५२स्मैप थाय त्यारे लदिद-धुतादि-पुष्यादे: परस्मै ३।४।६४ मा सूत्रथी કર્તરિ અધતનીમાં પરફ્યપદમાં પ્રત્યય લાગે છે. એટલે ઉદાહરણ તરીકે યુતિ दीप्तौ [९३७] मा पातुन। तरि अघतनीमा अद्युतत् तथा अद्योतिष्ट अवां ले ३५ थाय छे. (२)वृतादि (M५५ थी लपट) पांय पातुमो द्युतादिनो पारा अंत छ. तेथी वृतूङ् वर्तने [९५५] माहि पांय धातुमाने वृद्भ्य: स्य-सनोः ।३।३।४५। मासूत्रथी स्य भने सन् प्रत्यय मावे त्यारे तरिमा मात्मनेपद विस्पे मागेछ. तेथी वय॑ति, वर्तिष्यते, विवृत्सति, विवर्तिषते त्या३पो थाय छे. (3)८६० थी ८८० सुधीन। ३१ धातुमो ज्वलादि छे. तेथी ज्वल दीप्तौ [९६०] आदि धातुमओने वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोर्णः ।५।११६२ मा सूत्रथी उपसर्ग न खोय. त्यारे ण प्रत्यय विस्पे थाय छे. तेथी ज्वल: ज्वाल: त्या ३५ो थाय छ. (४)८८१थी सुधीना नवधातुमओ यजादिछ.तेथी यजादिवश्वच: सस्वरान्तस्था यवृत् ।४।१।७२। यजादि वचे: किति ।४।१।७९। सा सूत्रथी संप्रसा| य्वृत् [इ उ ऋ] थाने बीधे यजी देवपूजा-संगतिकरण-दानेषु [९९१] आदि यातुमोना इयाज, . ईजु: छत्यादि ३५ो सिद्ध थाय छे. Page #660 -------------------------------------------------------------------------- ________________ अन्तर्गणफलम् ६११ (૫) ૧૦ થી ૧૮૫૮ સુધીના ૫૯ ધાતુઓ ઘર છે. તેથી તે ધાતુઓના પદ્ધ તીર્ષતુ વા બિનપૂરે કરારકા આ સૂત્રથી ઘટયતિ, ગવારિ, પરિ, વારંવાદનું, ઘરમ્ ઇત્યાદિ રૂપ સિદ્ધ થાય છે. તેમજ પોર્ટુડવા જાદ્દા આ સૂત્રથી મનીયરત્ આદિ રૂપ બને છે. [2]રિવારિ ગણમાં બે અંતર્ગણ છે. ૧૧૭૫ થી ૧૨૪૧ સુધી ૬૭ ધાતુઓ પુષાદ્રિ છે. તથા ૧૨૪૨ થી ૧૨૫૦ સુધી ૯ ધાતુઓ વારિ છે. પુરિ પણાને લીધે રિ-યુનાટ્રિ-પુષ્યા પર રાજદ્દકા આ સૂત્રથી કર્તરિ અધતનીમાં પરસ્મપદમાં મ પ્રત્યય લાગે છે. સ્વારિ પણાને લીધે પૂછી પ્રાપ્રિય [૨૪] આદિ ધાતુઓને સુવાક્યોતિ: જારા૭૦) આ સૂત્રથી અને તુ ના તો નો ન થાય છે. તેથી સૂન: અને સૂનવાનું આદિ રૂપો સિદ્ધ થાય છે. [3] યતિ ગણમાં ૧૫૧૮ થી ૧૫૩૯ સુધીના ૨૨ ધાતુઓ વાઢિ છે. તેમાં પણ ૧૫૧૯ થી ૧૫૩૯ સુધીના ૨૧ ધાતુઓ સ્વાદ્રિ છે. વાર્તસ્વ: કારાવા આ સૂત્રથી પૂરા પવને [૨૮] આદિ ધાતુઓના પુનતિ ઇત્યાદિ રૂપ થાય છે. સત્તાપાં તો નોકg: Iઝારાક્ટ આ સૂત્રથી સૂાર છે [૧] ઇત્યાદિ ધાતુ પછી તિ, છે અને જીવતું સામે આવે ત્યારે તે નો ન થાય છે. તેથી જૂનિટ, જૂના, સૂનવીન ઇત્યાદિ રૂપો સિદ્ધ થાય છે. [4]ગુરાગિણમાં ૧૯૪૧થી ૧૯૮૧ આ૪૧ ધાતુઓયુનારિ છેયુનર્નવા રૂાકા૨૮ આ સૂત્રથી તેમને નિર્ વિકલ્પ લાગતો હોવાથી ગુન સંપર્વને [૨૧૪૭] ઇત્યાદિ ધાતુઓનાં વોનયતિ, વનતિ એવાં રૂપો સિદ્ધ થાય છે. [5]તુટ્ટાદ્રિ ગણમાં બે અંતર્ગણ છે. ૧૩૨૦ થી ૧૩૨૭ આ આઠ ધાતુઓ મુવાદ્રિ છે તથા ૧૪૨૬ થી ૧૪૬૪ આ ૩૯ ધાતુઓ ઃિ છે. તેથી મુત્યંત માને [૨૩૨૦] વગેરે ધાતુઓને મુવારિ-તૃ-દ-મુ-સુમોમ: રાજકા૨૧/ આ સૂત્રથી સામે આવે ત્યારે ન આગમ લાગવાથી મુન્નતિ ઈત્યાદિ રૂપો સિદ્ધ થાય છે. ટર્તિાિર્ ારા આ સૂત્રથી કુરારિ ધાતુઓને લાગતો બિસ્ તથા ન્ સિવાયનો પ્રત્યય ડિતુ જેવો થવાથી ફુટિતા આદિ રૂપો સિદ્ધ થાય છે. તેમજ સિનિ પુરશ્ન સમાનસ્થsરિતિ 18ારાજા ચંદ્મનીનામનિટ કારાવા આ સૂત્રથી અધતનીમાં સિ સામે આવે ત્યારે વૃદ્ધિ ન થવાથી મટી ઈત્યાદિ રૂપો સિદ્ધ થાય છે. [6]પુરાગિણમાં મફ્ર૧૮૪૭થી સ્મિાપને ૧૯૪૦સુધીના૯૪ધાતુઓ મન્ત છે. તેથી ત: જો સાર આ સૂત્રથી નો લોપ થયા પછી સુરત [૨૮૪૨] આદિ ધાતુઓમાં તથા ર પ્રતિયત્ન [૨૮૧૨] આદિ ધાતુઓમાં Page #661 -------------------------------------------------------------------------- ________________ ६१२ अन्तर्गणफलम् ઉપાજ્યમાં નમિ કે ૩ ન હોવાથી નમિનો Tોગડિતિ કારા પર 18ારાજા સૂત્ર ન લાગવાથી નામિનો ગુણ થતો નથી તેમ જ ાિતિ કારા સૂત્રથી ૩ ની વૃદ્ધિ થતી નથી. એટલે સુરતિ તથા રતિ આદિ રૂપો સિદ્ધ થાય છે. તેમજ અનેક સ્વરવાળા ધાતુ થવાને લીધે સુરવ આદિ ધાતુઓમાં ગ્નના વેરાન્ મૃમીક્યૂ યર્ વ રાજા આ સૂત્રથી થર્ પણ લાગતો નથી. એટલે મૃર પુનઃ પુન સુવાતિ એમ વાક્ય જ રહે છે. Page #662 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । एकस्वरादनुस्वारेतः । ४।४।५६। इति सूत्रस्य बृहद्वृत्तौ निर्दिष्टाः अनिट्कारिका: [महोपाध्यायश्रीविनयविजयवाचकविरचितवृत्तिसहिताः] श्विनिडीशीयुरुक्षुक्ष्णुणुस्नुभ्यश्च वृगो वृङः । ऊद्वदन्ता युजादिभ्य: स्वरान्ता धातवोऽपरे ॥१॥ पाठ एकस्वरा: स्युर्येऽनुस्वारेत इमे मताः । द्विविधोऽपि शकिश्चैवं वचिर्विचि-रिची पचिः ॥२।। सिञ्चतिर्मुचिरतोऽपि पृच्छतिभ्रंस्जि-मस्जि-भुजयो युजिर्यजिः । वञ्जि-रजि-रुजयो निजि-विजृ सजि-भञ्जि-भजयः सृजि-त्यजी ॥३॥ स्कन्दि-विद्य-विद्ल-विन्तयो नुदि: स्विद्यति: शदि-सदी भिदि-च्छिदी। तुद्यदी पदि-हदी खिदि-क्षुदी राधि-साधि-शुधयो युधि-व्यधी॥४|| बन्धि-बुध्य-रुधयः क्रुधि-क्षुधी सिध्यतिस्तदनु हन्ति-मन्यती । आपिना तपि-शपि-क्षिपि-च्छुपो लुम्पतिः सृपि-लिपी वपि-स्वपी ।।५।। यभि-रभि-लभि-यमि-रमि-नमि-गमय: क्रुशि-लिशि-रुशि-रिशि-दिशति-दशयः । स्पृशि-मशति-विशति-दृशि-शिष्ल-शुषयस्त्विषि-पिषि-विष्लू-कृषि-तुषि-दुषि-पुषयः ॥६|| मणिगुणनिकरच्छन्दः । श्लिष्यतिर्द्विषिरतो घसि-वसती रोहति हि-रिही अनिड् गदितौ । देग्धि-दोग्धि-लिहयो मिहि-वहती नातिर्दहिरिति स्फुटमनिटः ॥७॥ ___“एषामयर्थ:- ‘दोश्वि गतिवृद्ध्योः' 'श्रिग् सेवायाम्' द्वौ हस्वेदन्तौ। ‘डीङ् विहायसां गतौ' 'डीच् गतौ' 'शी स्वप्ने', त्रयो दीर्घदन्ताः । 'युक् मिश्रणे' 'रुक् टुक्षुक् शब्दे' 'क्ष्णुक् तेजने' ‘णुक् स्तुतौ' 'मुक् प्रस्नवने' उदन्ता: षट् । 'वृकुट् वरणे' 'वृङ्ग् संभक्तौ' संभक्तिः संसेवा, द्वौ ह्रस्वत्रकारान्तौ । 'भू सत्तायाम्' ‘णूत् स्तुतौ' 'लूगूश् छेदने' 'पूडू पवने' 'मूङ् बन्धने' इत्यादयो दीर्घोदन्ताः । 'तृ प्लवनतरणयोः' इत्यादयो ये दीर्घऋकारान्ताः युजादयश्चराद्यन्तर्गता: अदन्ता धातवः, एभ्य: परे (एभ्योऽपरे) ३० ये स्वरान्ता अनुस्वारेतो धातवस्ते सर्वेऽप्यनिटो ज्ञेयाः । यथा “पां पाने' । धात्वादेशा अपि धातव एवेति तेऽप्यनुस्वारेतोऽनिट एव । 'चक्षो वाचि क्शांग् ख्यांग्' (४|४|४) आक्शाता आख्याता | 'जि जिं अभिभवे' जेता । ‘णींग् प्रापणे' नेता । अजेर्वी प्रचेता । 'शुं गतौ' शोता । ‘स्मृ चिन्तायाम्' स्मर्ता । ३३ तथा व्यञ्जनान्ता अपि पाठे धातुपाठे ये एकस्वरा Page #663 -------------------------------------------------------------------------- ________________ ६१४ अनिट्कारिकाः अनुस्वारेतस्तेऽनिटस्ते च इमे वक्ष्यमाणा मता ज्ञाता वाचार्यैरिति शेषः । द्विविधोऽपि शकिरिति शक्लॅट शक्ती, शकींच मर्षणे, द्वौ कान्तौ; शक्ता शक्तुम् । शक्यतेरिटमिच्छन्त्येके शकिता । वचंक् परिभाषणे ब्रूगादेशो वा वक्ता वक्तुम् । विचूंपी पृथग्भावे, वेक्ता, विवेक्तुम् । रिचुंपी विरेचने, विरेचनं नि:सारणं, रेक्ता । डुपचींष् पाके, पक्ता, किंचीत् क्षरणे, सेक्ता, मुच्छ्रेती मोक्षणे, मोक्ता, चान्ताः षट् । प्रछंत् ज्ञीप्सायाम्, ज्ञीप्सा जिज्ञासा, प्रष्टा, छान्त एक: । भ्रस्जीत् पाके, भ्रष्टा, भर्टा । टुमस्जोंत् शुद्धौ, शुद्धया स्नानं बुडनं च लक्ष्यते, मता, भुजोंत् कौटिल्ये, भुजंप पालनाभ्यवहारयोः, भोक्ता, युजिंच समाधौ, युपी योगे, योक्ता, यजी देवपूजादिषु, यष्टा, ष्वजित् सङ्गे परिष्वता, रञ्जीं रागे, रता, रुजोत् भनें, रोक्ता, णिजूं शौचे, नेक्ता निर्णेक्ता, विजूंकी पृथगभावे, विवेक्ता, षजं सङ्गे, ससा, भञ्जौप् आमर्दने, भता, भजी सेवायाम्, भक्ता, सृजिंच विसर्गे सृजत् अतिसर्जने, स्रष्टा, त्यजं हानौ, त्यक्ता, एकोनविंशतिर्जान्ताः ।।१९।। स्कंदूंगतिशोषणयोः, स्कन्ता, विदिच् सत्तायाम्, सत्ता भावः, विद्द्वंती लाभे, विदिप विचारणे, वेत्ता, विन्दतेरिटमिच्छन्त्येके, वेदिता धनस्य, णुदत् प्रेरणे, नोत्ता ।।५।। ष्विदांच गात्रप्रक्षरणे, स्वेत्ता, शद्लं शातने, षद्लं विशरणगत्यवसाद नेषु, सत्ता, भिवृंपी विदारणे, भेत्ता, छिद्रूपी द्वैधीकरणे, छेत्ता १० । तुदीत् व्यथने, तोत्ता, अदंक भक्षणे, अत्ता, जिघत्सति, पदिंच गतौ, पत्ता, हदीं परीषोत्सर्गे, हत्ता, खिदिंच दैन्ये १५ । खिदित् परिघाते, मुचादि:, खिदिप दैन्ये, खेत्ता, खिदतेरिटमिच्छन्त्येके खेदिता, क्षुद्रूपी संपेषे, क्षोत्ता, अष्टादश दान्ता: १८। साधंच् वृद्धौ, राधंट् संसिद्धौ, राधा, साधंट संसिद्धौ, साद्धा, शुधंच् शौचे, शोद्धा, युधिंच् सम्प्रहारे, योद्धा, व्यधंच् ताडने, व्यद्धा, बन्धश् बन्धने, सम्बद्धा, बुधिंच ज्ञाने, बोद्धा, रुधुंपी आवरणे, रोद्धा, क्रुधंच कोपे, क्रोद्धा, क्षुधंच् बुभुक्षायाम्, क्षोद्धा, षिधंच् संराद्धौ, सेद्धा, धान्ता द्वादश । हनंक् हिंसागत्योः, हन्ता, मनिंच ज्ञाने, मन्ता । नान्तौ द्वौ । आप्लंट् व्याप्तौ, आप्ता, तपं सन्तापे तपिंच ऐश्वर्ये वा । तपं सन्तापे इत्यस्यैव धातोरैश्वर्येऽर्थे दिवादित्वमात्मनेपदं वा विधीयते । तथा शपी आक्रोशे, शपींच आक्रोशे, शप्ता, क्षिपंच प्रेरणे, क्षेप्ता, छुपंत स्पर्श, छोप्ता, लुप्लुती छेदने, लोप्ता, सृष्ठं गतौ, सप्ता सप्ता, लिंपीत् उपदेहे, उपदेहो वृद्धि: लेप्ता, टुवपीं बीजसन्ताने, वप्ता, निष्वपंक् शये, स्वप्ता । पान्तास्त्रयोदश । यभं मैथुने, यब्धा, रभिं राभस्ये, राभस्यं कार्योपक्रमः, आरब्धा, डुलभिंष् प्राप्तौ, लब्धा । भान्तास्त्रयः । य{ उपरमे, उपरमो निवृत्तिः, यन्ता, रमिं क्रीडायाम्, रन्ता, णमं प्रह्वत्वे, प्रह्वत्वं नम्रत्वम्, नन्ता, गम्खं गतौ, गन्ता । मान्ताश्चत्वारः । क्रुशं आह्वानरोदनयोः, क्रोष्टा, लिशंत् गतौ, लेष्टा, रुशंत् रिशंत् हिंसायाम्, रोष्टा रेष्टा, दिशीत् अतिसर्जने, अतिसर्जनं त्यागः, देष्टा, दंशं दशने, दंष्टा, स्पृशंत् संस्पर्शे, स्प्रष्टा स्पा, मृशंत् आमर्शने, भ्रष्टा मर्टा, विशंत् प्रवेशने, वेष्टा, दृशृं प्रेक्षणे, द्रष्टा । शकारान्ता दश । शिष्लँप् विशेषणे, विशेषणं गुणान्तरोत्पादनम्, शेष्टा, शुषंच् शोषणे, Page #664 -------------------------------------------------------------------------- ________________ अनिट्कारिकाः ६१५ शोष्टा, त्विषीं दीप्तौ, त्वेष्टा, पिष्लूप् सञ्चूर्णने, पेष्टा, विष्लंकी व्याप्ती, वेष्टा, कृषं कृषीत् विलेखने, क्रष्टा की, तुषंच तुष्टौ, तोष्टा, दुषंच वैकृत्ये, दोष्टा, पुषंच पुष्टौ, पोष्टा, श्लिषंच् માજિને, શ્રેષ્ટા, ક્રિપી મીતૌ, કેષ્ટા | પરાન્તા હવસ | વહ્ બને, વસ્તા, वसं निवासे, वस्ता सान्तौ द्वौ । रुहं जन्मनि, रोढा, लुहं रिहं इति हिंसार्थों सौत्रौ, अत एवैतौ अनिड् गदितौ, धातुपाठे अपठितावित्यर्थः, लोढा रेढा । एतावनिटौ नेच्छन्ति केचित् હિદી ૩પ, રે, હજ ક્ષણે, રોધ, ચિઠ્ઠી આવીને, શ્રેઢી, મિદં સેવને, मेढा, वहीं प्रापणे, वोढा, णहींच् बन्धने, बद्धा, दहं भस्मीकरणे, दग्धा । हान्ता दश છે. નિદ્ અને વેધાતુની ઓળખાણ – ધાતુપાઠમાં જે ધાતુને માથે બિંદુરૂપ અનુસ્વાર(અનુબંધ) હોય તે ધાતુ નિઃ જાણવો. ધાતુપાઠમાં જે ધાતુને માથે ગૌ અનુબંધ લાગેલો હોય તે ધાતુ વેર્ જાણવો. અને જે ધાતુને અનુસ્વાર કે ગૌ પૈકી એકેય અનુબંધ ના હોય તે ધાતુ સે સમજવો. આ રીતે અનુબંધ ઉપરથી જ ધાતુ ક્ષેત્ છે, મનિટુ છે કે વેત્ છે તે સ્પષ્ટ સમજાય તેવું જ છે, “તીરાડગોળારિ” [૪ જા રૂ૨] આ સૂત્ર ધાતુને જો તરીકે ઓળખાવે છે. તેનો અર્થ એ છે કે ધાતુથી પર રહેલા (ર, ત્ર અને ૩Mારિવર્જિત) સકારાદિ અને તકારાદિ પ્રત્યયોની આદિમાં થાય છે. જે ધાતુઓથી પર રહેલા સકારાદિ અને હકારાદિ પ્રત્યયો, પોતાની આદિમાં ૮ પ્રત્યય લેતા હોય, તે ધાતુઓ સે કહેવાય છે, એટલે કે ર્ પ્રત્યય લેનાર ધાતુ શેર્ કહેવાય નિદ્ ધાતુને ઓળખાવનાર સૂત્ર “સ્વરાદિનુવાત:” [૪ કા ઉદ્દ] છે. આનો અર્થ એ છે કે – એક સ્વરવાળા અને મનુસ્વરેતુ (=અનુસ્વાર અનુબંધવાળા) ધાતુથી પર વિધાન કરાયેલા રિા ભિન્ન સકારાદિ અને સકારાદિ પ્રત્યયની આદિમાં ર્ થતો નથી. એટલે એક સ્વરવાળો તેમજ અનુસ્વાર અનુબંધવાળો ધાતુ નિદ્ કહેવાય છે. વેદ્ ધાતુને ઓળખાવનાર સૂત્ર “ધૂતિઃ ” [૪ ૪ ૩૮] છે. તેનો અર્થ એ છે કે પૂજુ ધાતુ અને ગોહિત્ (ગૌ અનુબંધવાળા) ધાતુથી પર રહેલા (શિસ્ ભિન્ન) સકારાદિ અને સકારાદિ પ્રત્યયની આદિમાં 3 વિકલ્પ થાય છે. એટલે વિકલ્પ લેનાર ધૂ અને ગૌવિત્ ધાતુઓ વે કહેવાય છે. ધાતુથી પર રહેલા જે સકારાદિ કે તકારાદિ પ્રત્યયો પોતાની આદિમાં નિત્ય ર્ લેતા હોય તે સે, ન લેતા હોય તે નિદ્ અને વિકલ્પ લેતા હોય તે Page #665 -------------------------------------------------------------------------- ________________ ६१६ अनिट्कारिकाः વૈ ધાતુઓ કહેવાય છે. ધાતુના મુખ્ય બે વિભાગ છે. સ્વરાંત ને વ્યંજનાંત. તેમાં શરૂઆતમાં સ્વરાત ધાતુઓના સેáનિર્તનું વિવેચન કર્યા પછી વ્યંજનાના ધાતુઓના સેટ-અનિરુપણાનું વિવેચન કરે છે. તેમાં પણ સ્વરાંત વિભાગમાં સે ધાતુઓને બતાવી, બાકીનાને શનિ તરીકે ઓળખાવે છે; અને વ્યંજનાન્ત વિભાગમાં નિદ્ ધાતુઓ બતાવીને બાકીનાને સે તરીકે દર્શાવે છે. (કુલ સાત કારિકાઓ છે, તે પૈકી શરૂઆતની દોઢ કારિકામાં સ્વરાજો વિભાગ છે અને આગળની કારિકાઓમાં વ્યંજનાન્ત વિભાગ છે, માટે દોઢ કારિકા અલગ પાડી વિવેચન કરેલ છે.) ચિ----૩-ર-શું-શુ--r૫ર્ચ વૃો વૃ૬: ઉત્ત-યુઝામ્યિ , સ્વર/ન્તા ધાતિવ: પરે શા पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः। વિવેચન - ધાતુપાઠ માં જે એક સ્વરવાળા હોય અને અનુસ્વારેત્ (=અનુસ્વાર અનુબંધવાળા) હોય તે અનિ ધાતુઓ જાણવા. આ અનિટ્ર ધાતુનું લક્ષણ સ્વરાંત કે વ્યંજનાન્ત બન્ને માટે સરખું છે. આ પ્રથમ કારિકામાં બતાવેલા તમામ સ્વરાંત, ધાતુઓ લે છે, તેથી કરીને તે સિવાયના એક સ્વરવાળા અનુસ્વારે સ્વરાંત જે જે ધાતુઓ હોય તે તમામ અનિઃ જાગવા. એ રીતે નીચે (આગળની કારિકામાં)બતાવેલા એક સ્વરવાળા અનુસ્વારે એવા વ્યંજનાન્ત ધાતુઓ નિદ્ જાણવા, અને તે સિવાયના વ્યંજનાન્ત ધાતુઓ સે જાણવા. આ બન્ને પ્રકારના પણ ધાતુઓ કે જે દિત (= ગૌઅનુબંધવાળા) ન હોય તે લેવા, કારણ કે મૌરિત્ ધાતુઓને અનુબંધફળ પ્રતિપાદક પ્રકરણમાં વે કહેલા છે. પ્રથમ કારિકામાં છેલ્લો શબ્દ ફરે છે, તેનો અર્થ બીજા અથવા અન્ય થાય છે. ‘ચિ-પ્રિ-ડી-સી-પુરુ-શુ-ળુ--નુમ્મ:, વૃr:, વૃઢ , મન્ત-યુનાટ્રિમ્પ:' આટલા ધાતુથી અન્ય. આનો વિસ્તૃત અર્થ નીચે મુજબ છે. - સ્વરાંત સે ધાતુઓ fષ = ૧૧૭ ધિ (f) અતિવૃઢ્યો ! श्रि = ८८३ श्रिग् (श्रि) सेवायाम् ।। ૩ = ૧૮૮ડી (ડી) વિદાય ગીત | ૨૪ ડી () ર્તાિ | રળી = ૨૨૦૦ (1) સ્વને ! યુ = ૨૦૮૦ યુ (૬) મિત્રો | અહિં , એ સામાન્ય નિર્દેશ છે, તો પણ રુ ને શુ ના સહચાર થી ‘પુ મિશ્રી' એ ધાતુ જ લેવો, પણ ૧૨૩ jરા () Page #666 -------------------------------------------------------------------------- ________________ अनिट्कारिकाः बन्धने मे पातु न पो. qणी १८०४ युणि (यु) जुगुप्सायाम् मा धातु तो यु।हि ગણનો હોવાથી અનેકસ્વરત્વને લઈને સ્વત: સે છે જ. रु = १०८५ रुक् (रु) शब्दे । महिं रु में सामान्य निर्देश डोवाथी अधीनतना रु धातु- ग्रडा थjोगे तो पा क्षु वगैरे घातुन। सध्यारथी 'रुक् शब्दे' मेधातु सेवो, परंतु ५९९ रुंङ् (रु) रेषणे च' धातु न सेवो. क्षु = १०८४ टुक्षुक् (क्षु) शब्दे । १०८२ क्ष्णुक् (क्ष्णु) तेजने । णु = १०८१ णुक् (नु) स्तुतौ। स्नु = १०८३ स्नुक् (स्नु) प्रस्नवने। वृगो = १२९४ वृन्ट् (वृ) वरणे । १९४७ वृग्ण् (वृ) आवरणे मे पातुनो युजादि પાઠમાં જ સમાવેશ કરેલો છે. वृङ: = १५६७ वृश् (वृ) सम्भक्तौ । अदृदन्त = भू वगैरे तमाम घीई ऊकारान्त धातुमो तथा तृ पोरे तमाम ही ऋकारान्त धातुमो. युजादि = युना राम दा (स्वरात ६) धातुमओ.पा - १९४३ लीण् (ली) द्रवीकरणे । १९४४ मीण (मी) मतौ । १९४५ प्रीगण (प्री) तर्पणे । १९४६ धूग्ण (धू) कम्पने (भा पातु ऊकारान्त डोवाथी पा सेट छ.) । १९४७ वृगण् (वृ) आवरणे । १९४८ जूण् () वयोहानौ ( मा पातु ऋकारान्त खोपाथी या सेट छ.)। આ ઉપર બતાવેલા તમામ સ્વરાંત ધાતુઓ તે જાણવા, અને તે સિવાયના એક સ્વરવાળા અને અનુસ્વરાનુબંધવાળા સ્વરાંત સર્વ ધાતુઓ નિદ્ સમજવા ।।१।।. નીચેની કારિકાઓ દ્વારા વ્યંજનાન્ત નિ ધાતુઓને બતાવે છે. द्विविधोऽपि शकिश्चैवं वचिर्विचि-रिची पचि: ।।२।। सिञ्चतिर्मुचिरतोऽपि पृच्छतिभ्रंस्जि-मस्जि-भुजयो युजिर्यजि: । ष्वजि-रजि-रुजयो णिजि-विज़-जि-भजि-भजय: सृजि-त्यजी ॥३॥ स्कन्दि विद्य-विदल-विन्तयो नुदि: स्विद्यति: शदि-सदी भिदि-च्छिदी । तुद्यदी पदि-हदी खिदि-क्षुदी राधि-साधि-शुधयो युधी-व्यधी ॥४॥ बन्धि-बुध्य-रुधय: क्रुधि-क्षुधी सिध्यतिस्तदनु हन्ति-मन्यती। आपिना तपि-शपि-क्षिपि-च्छुपो लुम्पति: सृपि-लिपी वपि-स्वपी ॥५॥ यभि-रभि-लभि-यमि-रमि-नमि-गमय: क्रुशि-लिशि-रुशि रिशि-दिशति-दशयः । स्पृशि-मृशति-विशति-दृशि-शिष्ल-शुषय Page #667 -------------------------------------------------------------------------- ________________ ६१८ अनिट्कारिकाः स्त्विषि-पिषि-विष्ल-कृषि-तुषि-दुषि-पुषयः ॥६॥ श्लिष्यति-विषिरतो घसि-वसती रोहति हि-रिही अनिगदितौ । देग्घि-दोग्घि-लिहयो मिहि-वहती नातिर्दहिरिति स्फुटमनिटः ।।७|| द्विविधोऽपि शकिः = १२८० शकिंच् (शक्) मर्षणे । १३०० शक्लंट (शक्) शक्तौ । (म िशकि शथी शक् पातु वानो छ, माटे शक् धातु । शकि: શબ્દથી કારિકામાં લીધેલ છે.) वचिः = १०९६ वचंक् (वच्) भाषणे । ११३५ बृंगुक् (ब्रू) व्यक्तायां वाचि' એ ટૂ ધાતનો જે વન્ આદેશ થાય છે તે છે કે લાક્ષણિક છે, તો પણ અહિં લેવો. આટલા જ કારણ સર ટૂ ધાતુને કારત્ત પણું હોવાથી સેક્ષણાની પ્રાપ્તિ તો હતી જ, તો પણ ધાતુપાઠમાં અનુસ્વાર સહિત નિર્દેશ હોવાથી ટૂ ધાતુનું अनिट्या प्रतिपादन रेगुं छे, माटे वचि थी वच् माहेशवाणा ब्रू धातुनुं पाग ગ્રહણ થાય છે. १९५४ वचण (वच्) भाषणे' मा धातुनो युजादिमा पा6 डोवाथी सेट समनपो. विचि=११४७५ विचूपी (विच्) पृथग्भावे । रिची=१४७४ रिपी (रिच्) विरेचने । १९५३ रिचण् (रिच्) वियोजने च मा धातु युजादिमा पति डोवाथी से छे. (विचि-रिची' मडिं उतने घातुना द्वन्ध સમાસથી દ્વિવચન થયેલ છે.) __ पचि:=८९२ डुपचींष् (पच्) पाके ।।२।। सिञ्चतिः= १३२१ षिचीत् (सिच्) क्षरणे। (माघातुनु, स्व३५मां श्तिव् प्रत्यय थवाथी सिञ्चति भे ३५ अनेछ). मुचि:=१३२० मुच्छंती (मुच्) मोक्षणे । '१७३१ मुचण् (मुच्) प्रमोचने' से बात તો ચુરાદિનો હોવાથી અનેક સ્વરવાળો થાય છે, માટે તે સેટુ મનાય છે. पृच्छति: १३४७ प्रछंत् (प्रच्छ) ज्ञीप्सायाम् । भ्रस्जि=१३१६ भ्रस्जीत् (भ्रस्ज) पाके । मस्जि:१३५२ टुमस्जोंत् (मस्ज्-मज्ज) शुद्धौ । भुजयः=१३५१ भुजोंत् (भुज्) कौटिल्ये। १४८७ भुजंप (भुज्) पालनाभ्यवहारयोः । (मा पूर्वना पातुभो साथे द्वन्द्व समास થવાથી બહુવચન આપેલ છે). युजि:= १२५४ युजिंच (युज्) समाधौ । १४६६ युपी (युज्)योगे । '१९४२ युजण् (युज्) सम्पर्चने' मे धातु युजादि पठित હોવાથી સેટ છે. Page #668 -------------------------------------------------------------------------- ________________ अनिट्कारिकाः __ ६१९ यजि:=९९१ यजी (यज्) देवपूजा-संगतिकरण-दानेषु । ष्वञ्जि=१४७१ ष्वर्जित् (स्वफ़) सङ्गे। रञ्जि=८९६ रञ्जी (रङ्ग्) रागे । १२८२ रञ्जींच् (रङ्ग्) रागे । रुजयः=१३५० रुजोत् (रुज्) भङ्गे । '१५९२ रुजण् (रुज्) हिंसायाम्' -मे पातु तो युहिनो खोपाथी અનેક સ્વરવાળો હોઈ સે છે. (બહુવચન પૂર્વના ધાતુઓ સાથેના સમાસથી थये छ). णिजि=११४१ णिजूंकी (निज्) शौचे च। विजृ=११४२ विज़ुकी (विज्) पृथग्भावे । माई रिमा (विजृ) मेवोही ऋid ५। खोपाथी, मा पृथभाव अर्थवाणानुं ग्रहा। थाय छ, परंतु १४६८ ओविजैति (विज्) भय-चलनयोः' मे पातुर्नु तथा १४८९ ओविजैप् (विज्) भय-चलनयो: मे ધાતુનું પણ ગ્રહણ થતું નથી. पञ्जि = १७३ षजं (सङ्ग्) सङ्गे। भञ्जि = १४८६ भञ्जोंप् (भञ्) आमर्दने । भजयः = ८९५ भजी (भज्) सेवायाम् । ___ १७३३ भजण् (भज्) विश्राणने' मा धातु यहि हो भने स्व२वाणो થવાથી સેટું મનાય છે. બહુવચન સમાસથી થયેલ છે.] सृजि = १२५५ सृजिंच (सृज्) विसर्गे । १३४९ सृजेत् (सृज्) विसर्गे। त्यजी = १७२ त्यजं (त्यज्) हानौ। (माई बन्द समासने भी विवयन छ.) ॥3॥ स्कन्दि = ३१९ स्कन्दं (स्कन्द्) गति-शोषणयोः । विद्य = १२५८ विदिंच् (विद्) सत्तायाम् । मलिं 'श्य' मेयोथा हिवाहिनी वि४२।प्रत्यय छ, भने ते सहित 'विद्य' मेपो निर्देश ३६ छ, तेथी पाहि ગણનો સાર્થક વિદ્ ધાતુ જ લીધો છે. विद्ल = १३२२ विद्लंती (विद्) लभि । म िल मनुषंध सहित निर्देश खोपाथी ल अनुष्यवाणो धातु बीघो छे. विन्तयः = १४९७ विदिप (विद्) विचारणे । अखि विन्तयः मे विन्ति नु नछुपयन छ, मने विन्ति मे न वि.२१॥ प्रत्ययवाणो या छ, अनेन सातमा रुधादि ગણનો વિકરણ પ્રત્યય છે. તેથી ધારિણીય વિદ્ ધાતુનું ગ્રહણ કરવામાં આવ્યું છે. (બહુવચન તો પૂર્વના ધાતુઓની સાથે કરેલા દ્વન્દ સમાસને અંગે છે, આગળ પણ એમ જ સમજવું.) उपर्युत प्रा२ना विद् धातुनुं विशेषत: अडए खोपाथी १०९९ विदक् Page #669 -------------------------------------------------------------------------- ________________ अनिट्कारिकाः (विद्) ज्ञाने' मे पातुनो माई निषे५ थाय छे. मने १८०९ विदिण् (विद्) चेतनाख्यान-निवासेषु' अधातु तो युर। गगनो खोपाथी अने: स्वरवाणो , તેનું સેદ્ પણું તો સ્વત: સિદ્ધ છે. સાર એ આવ્યો કે પાંચ પ્રકારનો વિસ્ ધાતુ छे, तेमाथी 'दिवादि, तनादि भने रुधादि' मेजर राना मानिद भने अदादि તથા ગુરઃ ગણના સેટુ છે. અર્થાત પાંચ પૈકી ત્રાગ અનિદ્ અને બે સેટુ છે. नुदि: = १३७० णुदंत् (नुद्) प्रेरणे। स्विद्यतिः = ११७८ ष्विदाचं (स्विद्) गात्रप्रक्षरणे । माडिं श्य वि७२ सहित निर्देश डोपाथी 3 पाहिनी घातुन देवानो छ, परंतु १४६ अिष्विदाङ् (स्विद्) मोजने च' से धातु देवानो नथी.. शदि = ९६७ शळं (शद्) शातने। सदी = ९६६ षद्ल (सद्) विशरण-गत्यवसादनेषु । १३७१ षत् (सद्) अवसादने (અહિં દ્વન્દ સમાસ પ્રયુક્ત દ્વિવચન છે. આગળ પણ એમ જ સમજવું.) भिदि = १४७७ भिदूंपी (भिद्) विदारणे। छिदी = १४७८ छिद्रूपी (छिद्) द्वैधीकरणे। तुद्यदी = १३१५ तुर्दित् (तुद्) व्यथने । १०५९ अदंक् (अद्) भक्षणे। बन्धि = १५५२ बन्धंश् (बन्ध्) बन्धने । '१६६३ बन्धण् (बन्ध्) संयमने' मे पातु यु डोपाथी भने स्प२वाणो खोई सेट छे. बुध्य = १२६२ बुधिंच् (बू) ज्ञाने । माडं 'बुध्य' मे श्य १ि४२|सहित निर्देश डोपाथी त पातु । वेपो, परंतु '९१२ बुधृग् (बुध्) बोधने तथा ९६८ बुध (बुध्) अवगमने' मेमे पातु न पा. पदि = १२५७ पदिंच् (पद्) गतौ । '१९३३ पदणि (पद्) गतौ मे पातु तो यहि ગણનો હોવાથી, અનેકસ્વરવાળો હોઈ સેટુ છે. हदी = ७२८ हदिं (हद्) पुरीषोत्सर्जे। खिदि = १२५९ खिदिच् (खिद्) दैन्ये । १३२६ खिदंत् (खिद्) परिधाते । १४९६ खिदिप (खिद्) दैन्ये। क्षुदी = १४७९ क्षुदुंपी (णुद्) संपेषे । राधी = ११५६ राधंच् (राध्) वृद्धौ । १३०४ राधंट (राध्) संसिद्धौ । साधी = १३०५ साधंट (साध्) संसिद्धौ । शुधय: = ११८३ शुधंच् (शुध्) शौचे । युधि = १२६० युधिंच (युध्) संप्रहारे । Page #670 -------------------------------------------------------------------------- ________________ अनिट्कारिकाः ६२१ व्यधी = ११५७ व्यधंच (व्यध्) ताडने ।।४।। रुधयः = १४७३ रुधुंपी (रुध्) आवरणे । १२६१ अनो रुधिंच (अनु-रुध्) कामे । क्रुधि = ११८४ क्रुधंच (क्रुध्) कोपे। णुधी = ११८२ णुधंच (णुध्) बुभुक्षायाम्। सिध्यतिः = ११८५ षिवूच (सिध्) संराद्धौ । महिं 'सिध्यति' से श्य १ि७२१२ सहित निर्देश डोपाथी ३२० षिधू (सिध्) गत्याम्' तथा '३२१ षिधौ (सिध्) शास्त्र-माङ्गल्ययोः' એ બે ધાતુ ન લેવા, પણ ઉક્ત ધાતુ લેવો. तद्नु = त्यार पाइ हन्ति = ११०० हनंक (हन्) हिंसागत्योः । मन्यती = १२६३ मनिंच (मन्) ज्ञाने । मडिं 'मन्यति' मेवो श्य वि४२१॥ प्रत्यय सखित निर्देश खोपाथी 53 धातु न लेवो, परंतु '१५०७ मनूयि (मन्) बोधने' मेधातु न सेवो. तथा १८१० मनिण् (मन्) स्तम्भे' मे पातु तो युरानो હોઇ અનેક સ્વરવાળો થવાથી સેટ છે. आपिना = १३०७ आपलण् (आप) व्याप्तौ । १९७३ आप्लण (आप) लम्भने' से ધાતુનો યુનાદિ ગણમાં પાઠ હોવાથી સે જ છે. અહિના એ તૃતીયા વિભક્તિનો डोपाथी तेनो 'सहित' मेपो अर्थ देवो मेटले 3 'आप् सडित जी मागण બતાવાતા ઉપકારાન્ત ધાતુઓ” એવો અર્થ સમજવો. तपि = ३३३ तपं (तप्) संतापे । १२६७ तपिंच (तप्) ऐश्वर्ये वा । '१९७१ तपिण् (तप्) दाहे' मे धातु तो युजादिभां पति खोपाथी सेट छे. शपि = ९१६ शपी (शप्) आक्रोशे । १२८३ शपींच (शप्) आक्रोशे। क्षिपि = ११५८ क्षिपंच (क्षिप्) प्ररणे । १३२७ क्षिपित् (क्षिप्) प्ररणे। छुपः = १३७५ छुपत् (छुप्) स्पर्शे । लुम्पतिः = १३२३ लुप्लंती (लुप्) छेदने । म&ि लुम्पति थे मागम सहित निर्देश खोपाथी त पातु ॥ देवो पा ११९५ लुपच् (लुप्) विमोहने' मे पातु न सेवो. सृपि = ३४१ सृप्लं (सृप्) गतौ।। लिपी = १३२४ लिपीत् (लिप्) उपदेहे । वपि = ९९५ टुवपी (वप्) बीजसन्ताने । स्वपी = १०८८ भिष्वपंक् (स्वप्) शये ॥५।। यभि = ३७८ यभं (यभ) मैथुने । रभि = ७८५ रभिं (रभ्) राभस्ये। लभि = ७८६ डुलभिष् (लभ) प्राप्तौ । Page #671 -------------------------------------------------------------------------- ________________ ६२२ अनिट्कारिकाः यमि = ३८६ यमू (यम्) उपरमे । रमि = ९८९ रमिं (रम्) क्रीडायाम् । नमि = ३८८ णमं (नम्) प्रहृत्वे । गमयः = ३९६ गम्लं (गम्) गतौ । (गमय: मे गमि नु ज यन- ३५ छे.) क्रुशि = ९८६ क्रुशं (क्रुश्) आह्वान-रोदनयोः । लिशि = १२७७ लिशिंच (लिश) अल्पत्वे । १४१७ लिशंत (लिश) गतौ । रुशि = १४१३ रुंशत् (रुश्) हिंसायाम् । रिशि = रिशंत् (रिश्) हिंसायाम् । दिशति = १३१८ दिशीत् (दिश्) दर्शने । (माहिं दशय: मे दशि नुं मधुपयनk ३५ छे.) स्पृशि = १४१२ स्पृशंत् (स्पृश्) संस्पर्शे । भृशति = १४१६ भृशंत् (भृश्) आमर्शने । विशति = १४१५ विशंत् (विश्) प्रवेशने । दृशि = ४९५ दृशं (दृश्) प्रेक्षणे। शिष्ल = १४९२ शिष्लंप् (शिष्) विशेषणे । माई शिष्ल मेवो ल सहित निर्देश डोपाथी 6 पातु वो, परंतु ५०८ शिष (शिष्) हिंसायाम्' मे पातु न देवो. वणी १९७७ शिषण (शिष) असर्वोपयोगे से धातु तो युनाहमा पति डोवाथी सेट छ।. शुषयः = १२०८ शुषंच् (शुष्) शोषणे । (शुषयः भे शुषि - मधुपयन छे.) त्विषि = ९३० त्विषीं (त्विष्) दीप्तौ। पिषि = १४९३ पिष्ठूप् (पिष्) संचूर्णने। विष्ल = ११४३ विष्लंकी (विष्) व्याप्तौ । अखि ल सहित प्रखएडोपाथी 3d धातु । देवो, ५ '५२३ विषू (विष्) सेचने' तथा १५६० विषश् (विष्) विप्रयोगे' એ બે ધાતુઓ ન લેવા. कृषि = ५०६ कृषं (कृष्) विलेखने । १३१९ कृषीत् (कृष्) विलेखने। तुषि = १२९३ तुषंच् (तुष्) तुष्टौ । दुषि = १२०९ दुषंच (दुष्) वैकृत्ये । पुषयः = ११७५ पुषंच (पुष्) पुष्टौ । दुष् धातुना सध्यारथी (११७५ भो) उत्त धातु ॥ देवो, परंतु '५२३ पुष (पुष्) पुष्टौ' तथा '१५६४ पुषश् (पुष्) पुष्टौ' में धातुमो देवानलिं, सणी १७५५ पुषण (पुष) धारणे' मे पातु हि खोपाथी અનેક સ્વરવાળો હોઈ સ્વત: સેટ જ છે. સાર એ આવ્યો કે ચાર પ્રકારનો પુ૬ Page #672 -------------------------------------------------------------------------- ________________ अनिट्कारिकाः ६२३ ધાતુ છે, તેમાંથી ફક્ત ચુરાદિનો જ અનિદ્ સમજવો. ૬ો સિષ્યતિ = ૨૨૨૦ સિવંજૂ (f) ગારિફને અહિં વિકરણ સહિત નિર્દેશ હોવાથી ઉકત દિવાદિ ગાગનો જ ધાતુ લેવો, અને “૨૭૦૪ ઋિષ (fy) શ્રેષને એ ધાતુ તો ચુરાદિ હોવાથી સ્વત: સેટુ છે જ. દ્વિષિક = ૨૨૨૬ દ્વિષી (ક્રિષ) સતી | ગત: = આથી આગળ વણિ = ૧૪૪ વર્લ્ડ () ગ . વસતી = ૧૧૧ વર્લ (વ) નિવાસે | અહિં વસતી એ “વસતિ” શબ્દ નું દ્રિવચન છે, અને તેનો રાવું વિકરણ પ્રત્યય સહિત નિર્દેશ છે. તેથી ઉકત ધાતુ જ લેવો, પરંતુ ૨૨૩૭ વણિક (1) ગાઝી” તથા “રરર૬ વસૂત્ (વસ) તમે એ બે ધાતુઓ ન લેવા, “૨૭૬૨ વસ[ (4) સૈદ-ઝેવિપુ : એ ધાતુ તો ચુરાદિ હોવાથી અનેક સ્વરવાળો હોઈ સ્વત: સે છે જ. સાર એ આવ્યો કે વસ્ ધાતુ ચાર ગણમાં આવે છે, તેમાથી પહેલાં ગણનો જ અનિટુ છે, બીજા સેટું છે, એમ સમજવું. રોતિઃ = ૧૨૮ () નન્મનિ ! સુદિ વિઠ્ઠી નિદ્ વિતી = જુદું અને રિ, આ બે ધાતુઓ અનિટુ કહ્યા છે. કારિકામાં કહેલા આ બે ધાતુ ધાતુપાઠમાં દેખાતા નથી, તેથી એવી સંભાવના કરાય કે ઉક્ત બન્ને ધાતુઓ કાં તો છીન્સ છે ને કાં તો મતાંતરીય છે. થિ = ૨૨૮ રિહીન (હિ) છે . હોષિ = ૨૨૨૭ ટુ (૬) સરને . જિ: = ૨૨૨૨ ાિં (૬) માસ્વાને (સિ: એ દિ નું સમાસ પ્રયુક્ત બહુવચન છે.) મિટ્ટિ = મહું (મિ) સેવને ! વતી = ૧૨૬ વર () પ્રાપt I (અહિં વહતી એ વક્તિ નું સમાસકૃત દ્વિવચન નાતિ: = ૨૮ નહીં (ન) વન્યને ! दहि: ५५२ दहं (दह्) भस्मीकरणे। તિ દમનિટ: = એ પ્રમાણે ઉપર બતાવેલા વ્યંજનાન્ત ધાતુઓ સ્પષ્ટ રીતે અનિટુ છે. આ સિવાયના બાકીના વ્યંજનાન્ત ધાતુઓ સે સમજવા. એ રીતે સ્વરાંત તેમજ વ્યંજનાન્ત ધાતુઓના સેપણાનું તથા અનિપણાનું વિસ્તૃત વિવેચન પૂરું થયું મા || સમાસ નિરિ: ! Page #673 -------------------------------------------------------------------------- ________________ अष्टमं परिशिष्टम् । द्विकर्मका धातवः "नी-ह-वहि-कृषो ण्यन्ता दुहि-बू-पृच्छि-भिक्षि-चि-रुधि-शास्वर्थाः । पचि-याचि-दण्डि-कृ-ग्रह-मथि-जिप्रमुखा द्विकर्माण: ॥१॥" આ કારિકામાં બતાવેલા ધાતુઓ દ્વિકર્મક જાણવા – દ્વિકર્મક ધાતુ ઉદાહરણ તથા અર્થ સહિત १ ‘णींग प्रापणे' [८८४] ग्राममजां नयति । परीने गाममा १६०५ छे. २ 'हंग हरणे' [८८५] निवासं हरति घासम् । घास घर मे रे छ. ३ 'वहीं प्रापणे' [९९६] ग्रामं भारं वहति । जो गाममा बनय छे. ४ 'कृषं विलेखने' [५०६] हलं कर्षति महीम् । थी जमीन छ. ५ ण्यन्त- 'नां गन्धोपादाने' [३] प्रापयति पुष्पाणि जिनदासम् । निसने इस સુંઘાડે છે. दुह, ब्रू, प्रच्छ्, भिक्ष, चि, रूध् भने शास् धातुना नेपा अर्थवाणा पातुमओ પણ દ્વિકર્મક છે. ६ ‘दुहीक् क्षरणे' [११२७] गां दोग्घि पयः । गायथा दूध होवे छे. ७ 'बूँगक व्यक्तायां वाचि' [११२५] भव्यान् धर्मं ब्रूते । भव्य छपाने धर्म से छे. ८ 'प्रछंत ज्ञीप्सायाम्' [१३४७] जनं मागं पृच्छति । भागसने २स्तो पछे छे. ९ 'भिक्षी याञायाम् [८८०] भिक्षते गां राजानम् । राग पासे गाय मांगे छे. १० 'चिंग्ट् चयने' [१२९०] वृक्षं पुष्पाणि अवचिनोति । वृक्षथी पुष्पो तोडे छे. ११ ‘रुधुंपी आवरणे' [१४७३] शठं गृहमवरुणद्धि । सुथ्याने घरमा रो छ. १२ ‘शासूक् अनुशिष्टौ' [१०९५] मनुष्यं धर्मं शास्ति । भानपने धनो उपदेश आये १३ 'डुपचींश् पाके' [८९२] तण्डुलान् ओदनं पचति । तंदना-(या योपाना) ભાત બનાવે છે. १४ ‘डुयाचग याच्ञायाम्' [८९१] नृपं धनं याचते । २।०१ पासे धननी यायना रे छे. १५ ‘दण्डण् दण्डनिपाते' [१८६८] देवदत्तं शतं दण्डयति । हेपत्तनो १०० (३पिया) ६३. छे. १६ 'डुकंग करणे' [८८८] मृदं घटं करोति । भाटीनो घडो बनावे छे. १७ 'ग्रहिश् उपादाने' [१५१७] द्रव्यं धान्यं प्रतिगृह्णाति । पैसा मापी माना। Page #674 -------------------------------------------------------------------------- ________________ द्विकर्मका धातवः દૂર લાવે છે. ૨૮ ‘મન્ય વિજોયને” [૪૭] સમુદ્રમમૃતમમખાતુ | સમુદ્રથી અમૃત વલોવ્યું. ૨૬ “જિં ગ” [૮] કારિકામાં પ્રમુવ શબ્દ આપેલ હોવાથી બીજા ધાતુ પણ લેવા જેમકે ૨૦ “મુષ તે’ [૬૩] ગોવિન્દ્ર રાત મુળાતિ ગોવિંદના ૧૦ રૂા. ચોરે છે. મતાન્તરીય કારિકાને આશ્રયીને આ વ્યાખ્યા છે. કારણ કે- શ્રી હેમચન્દ્રસૂરિ ભગવાન્ તો ‘ફ, મિક્ષિ, પ, પ્રજીિ, વિજુ, કૂT, રાઈ, વિ અને ગતિ આદિ, તથા ની, દ, ૬ અને ઉર્દૂ માં બે કર્મ બતાવે છે. અહિં આદિમાં શબ્દ આપેલ હોવાથી, ઉપરમાં અધિક ધાતુઓ બતાવ્યા તે સમજવા, અથવા મતાંતર જાણવું. Page #675 -------------------------------------------------------------------------- ________________ नवमं परिशिष्टम्। नकारजावनुस्वारपञ्चमौ धुटि धातुषु । सकारज: शकारश्चे र्षाट्टवर्गस्तवर्गजः ॥१॥ ધાતુમાં ધુસંજ્ઞક વર્ગનો અક્ષર પર છતાં, જે અનુસ્વાર કે વર્ગનો પાંચમો અક્ષર દેખાતો હોય, તે નાના સ્થાનમાં થયેલો સમજવો. જેમકે “હું તને [અદ્દ અહીં અનુસ્વાર નકારના સ્થાનમાં થયેલ છે, તેથી તેને નકાર માનીને લંકા-સગ્નરવિ ઝારા આ સૂત્રથી લુફ કરવાથી “રાતિ” રૂપ થાય છે. ‘ તૃત્ તૃણૌ' [૨૩૭૮] અહીં નકારના સ્થાનમાં પંચમાક્ષર માર થયેલ છે, તેથી નકાર માનીને નો ચગ્નનામુદ્રિત: જારાવા આ સૂત્રથી લુફ કરવાથી કૃતિ રૂપ થાય છે. વાર પર છતાં જે રશિR તે સાર ના સ્થાનમાં થયેલ સમજવો. જેમકે “યુદ્ધ ક્ષણે' અહીં સકારના સ્થાનમાં શકાર થયેલ છે, તેથી તેને સકાર માનીને “સંયો સ્થિતિ સર્જક' રાશ૮૮ એ સૂત્રથી લુક થવાથી મધુતતિ ને પહેલાં વિપુ, પછી , તે પછી વિવ૬ પ્રત્યય લાગતાં “મધુ પ્રયોગ બને છે. આ વાત મતાંતરને ઉદ્દેશીને છે. સ્વમતમાં તો “તું” એવો જ પાઠ છે. ૧ અને ૬ થી પર રહેલ જે રિ, તે નના સ્થાનમાં થયેલ સમજવો. જેમકે “ સાચ્છદ્રિ [૨૨] , અહીં નકારના સ્થાનમાં ણકાર થયો છે, તેથી તેને નકાર સમજીને દ્વિર્ભાવમાં ઝળુનાવ કરેલ છે. નહિંતર ‘ાળુવ' એવો અનિષ્ટ પ્રયોગ થઈ જાત. વળી “ તિનિવૃ’ [૧] અહીં ઠાર “” ના સ્થાનમાં થયેલ છે, માટે તૌ રૂપ સિદ્ધ થાય છે. WWW.jainelibrary.org Page #676 -------------------------------------------------------------------------- ________________