________________
४९०
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
श्रीमिटर
पृष्ठाद्य: ।६।२।२॥ पृभृमाहाङामिः ।४।१।५८|| पैङ्गाक्षीपुत्रादेरीय: ।६।२।१०२।। पैलादेः ।६।१।१४२॥ पोटायुवति-ति ।३।१।१११।। पौत्रादि वृद्धम् ।६।१।२।। प्याय: पी ।४।११९१॥ प्रकारे जातीयर् ।७।२।७५॥ प्रकारे था ।७।२।१०२।। प्रकृते मयट् ।७।३।१॥ प्रकृष्टे तमप् ।७।३।५।। प्रघणप्रघाणौ गृहांशे ।५।३।३५|| प्रचये नवा-स्य ||४|४३।। प्रजाया अस् ।७।३।१३७|| प्रज्ञादिभ्योऽण् ।७।२।१६५।। प्रज्ञापर्णोद-लौ ।७।२।२२॥ प्रज्ञाश्रद्धा-र्णः ।७।२।३३।। प्रणाय्यो नि-ते ।५।१।२३।। प्रतिजनादेरीनञ् ।७।१।२०।। प्रतिज्ञायाम् ।३।३।६५॥ प्रतिना पञ्चम्या: ।७२।८७|| प्रतिपथादिकश्च ।६।४।३९।। प्रतिपरोऽनो-वात् ।७।३।८७।। प्रतिश्रवण-गे।७।४/९४|| प्रते: ।४।१।९८।। प्रते: स्नातस्य सूत्रे ।२।३।२१||
प्रतेरुरस: सप्तम्या: ।७।३८४|| प्रतेश्च वधे ।४।४।९४॥ प्रत्यनोर्गुणा-रि ।२।२।५७|| प्रत्यन्ववात्सामलोम्नः १७।३।८२।। प्रत्यभ्यते: क्षिपः ।३।३।१०२।। प्रत्यय:-दे: ।७।४।११५|| प्रत्ययस्य ।७।४।१०८|| प्रत्यये ।२।३।६।। प्रत्यये च ।१।३।२।। प्रत्याङः श्रु-नि ।२।२।५६।। प्रथमाद-छः ।१।३।४॥ प्रथमोक्तं प्राक् ।३।१।१४८॥ प्रभवति ।६।३।१५७|| प्रभूतादि-ति ।६।४।४३।। प्रभृत्यन्यार्थ-रैः ।२।२।७५।। प्रमाणसमासत्त्योः ।५।४।७६।। प्रमाणान्मात्रटू ।७।१।१४०|| प्रमाणीसंख्याड्डः ।७।३।१२८।। प्रयोक्तृव्यापारे णिग् ।३।४।२०।। प्रयोजनम् ।६।४।११७|| प्रलम्भे गधिवञ्चेः ।३।३।८९|| प्रवचनीयादय: ।५।१।८|| प्रशस्यस्य श्रः ।७।४।३४।। प्रश्नाख्याने वेञ् ।५।३।११९।। प्रश्ना_विचा-र: ।७।४।१०२।। प्रश्ने च प्रतिपदम् ।७।४।९८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org