________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
ऋते द्वितीया च ।२।२।११४॥ ऋतेशब्देन युक्ताद् द्वितीया पञ्चमी च स्यात् । ऋते धर्मं धर्माद् वा कुतः सुखम् ? ॥११४॥
विना ते तृतीया च ।२।२।११५॥ विनाशब्देन युक्तात् ते द्वितीया पञ्चम्यौ तृतीया च स्यात् । विना वातं वाताद् वातेन वा ॥११५||
तुल्याथैस्तृतीया-षष्ठ्यौ ।२।२।११६॥ तुल्यार्थैर्युक्तात् तृतीया-षष्ठ्यौ स्याताम्। मात्रा मातुर्वा तुल्य: समो वा॥११६।।
द्वितीया-षष्ठयावेनेनाऽनञ्चेः ।२।२।११७॥ एनप्रत्ययान्तेन युक्ताद् द्वितीया-षष्ठ्यौ स्याताम् , न चेत् सोऽश्चे: पर: स्यात् । पूर्वेण ग्रामं ग्रामस्य वा । अनश्चेरिति किम् ? प्राग् ग्रामात् ।११७||
हेत्वषैस्तृतीयायाः ।२।२।११८॥ हेतुर्निमित्तम् , तद्वाचिभिर्युक्तात् तृतीयाऽऽद्या: स्युः । धनेन हेतुना , धनाय हेतवे , धनाद्धेतो: , धनस्य हेतोः , धने हेतौ वा वसति । एवं निमित्तादिभिरपि ॥११८॥
सर्वादेः सर्वाः ।२।२।११९॥ हेत्वथैर्युक्तात् सर्वादे: सर्वा विभक्तय: स्युः । को हेतु: , कं हेतुम् , केन हेतुना , कस्मै हेतवे , कस्माद्धेतोः , कस्य हेतोः , कस्मिन् हेतौ वा याति ||११९।।
असत्त्वारादर्थात् टा-ङसि-यम् ।२।२।१२०॥ असत्त्ववाचिनो दूरादिन्तिकार्थाच टा-ङसि-ड्चमः स्युः । गौणादिति निवृत्तम् । दूरेण दूरात् दूरे दूरं वा ग्रामस्य ग्रामाद् वा वसति । एवं विप्रकृष्टेनेत्यादि । अन्तिकेन अन्तिकात् अन्तिके अन्तिकं वा ग्रामस्य ग्रामाद् वा वसति , एवमभ्याशेनेत्यादि । असत्त्व इति किम् ? दूरोऽन्तिको वा पन्थाः ॥१२०।।
जात्याख्यायां नवैकोऽसंख्यो बहुवत् ।२।२।१२१॥ जातेराख्या अभिधा , तस्यामेकोऽर्थोऽसंख्यः संख्याविशेषणरहितो बहुवद् वा स्यात् । संपन्ना यवाः , संपन्नो यवः । जातीति किम् ? चैत्रः । आख्यायामिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org