________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
५७
क्रियाश्रयस्य कर्तुः कर्मणो वाऽऽधारोऽधिकरणम् स्यात् । कटे आस्ते , स्थाल्यां तण्डुलान् पचति ॥३०॥
नामः प्रथमैक-द्वि-बहौ ।२।२।३१॥ एक-द्वि-बहावर्थमात्रे वर्तमानानाम्नः परा यथासंख्यं सि-औ-जस्लक्षणा प्रथमा स्यात् । डित्थः , गौः , शुक्ल: , कारक: , दण्डी ।।३१।।
आमन्त्र्ये ।२।२॥३२॥ आमन्त्र्यार्थवृत्ते ग्नः प्रथमा स्यात् । हे देव ! । आमन्त्र्य इति किम् ? राजा भव ।।३२॥
गौणात् समया-निकषा-हा-धिगन्तरा-ऽन्तरेणा-ऽति-येनतेनैर्द्वितीया ।२।२॥३३॥
समयादिभिर्युक्ताद् गौणानाम्न एक-द्वि-बहौ यथासंख्यममौ-शसिति द्वितीया स्यात् । समया ग्रामम् । निकषा गिरि नदी । हा ! मैत्रं व्याधिः । धिग् जाल्मम् । अन्तराऽन्तरेण वा निषधं नीलं च विदेहाः । अन्तरेण धर्मं सुखं न स्यात् । अतिवृद्धं कुरून् महद् बलम् । येन पश्चिमां गतः । तेन पश्चिमां नीत: ॥३३॥
द्वित्वेऽधोऽध्युपरिभिः ।२।२।३४॥ द्विरुक्तैरेभिर्युक्तानाम्नो द्वितीया स्यात् । अधोऽधो ग्रामम् , अध्यधि ग्रामम् , उपर्युपरि ग्रामं ग्रामा: । द्वित्व इति किम् ? अधो गृहस्य ।।३४।।
सर्वोभया-ऽभि-परिणा तसा ।२।२।३५॥ सर्वादिभिस्तसन्तैर्युक्ताद् द्वितीया स्यात् । सर्वत: , उभयतः , अभितः , परितो वा ग्रामं वनानि ॥३५॥
लक्षण-वीप्स्येत्थम्भूतेष्वभिना ।२।२॥३६॥ लक्षणं चिह्नम् , वीप्साकर्म वीप्स्यम् , इत्थम्भूतः कश्चित् प्रकारमापन्नः , एषु वर्तमानादभिना युक्ताद् द्वितीया स्यात् । वृक्षमभि विद्युत् , वृक्षं वृक्षमभि सेक: , साधुमैत्रो मातरमभि । लक्षणादिष्विति किम् ? यदत्र ममाभि स्यात् तद् दीयताम् ॥३६।।
भागिनि च प्रति-पर्यनुभिः ।२।२॥३७॥ स्वीकार्योंऽशो भागस्तत्स्वामी भागी , तत्र लक्षणादिषु च वर्तमानात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org