________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
४६३
कबरमणि-दे: ।२।४।४२।। कमेर्णिङ् ।३।४।२।। कम्बलान्नाम्नि ।७।१।३४।। करणं च ।२।२।१९।। करणक्रियया कचित् ।३।४।९४|| करणाद्यजो भूते ।५।१।१५८॥ करणाधारे ।५।३।१२९।। करणेभ्य: ।५।४।६४।। कर्कलोहि-च ।७।१।१२२।। कर्णललाटात्कल् ।६।३।१४१|| कर्णादेर्मूले जाहः ।७।१।८८।। कर्तरि ।२।२।८६॥ कर्तरि ।५।१।३॥ कतर्यनदभ्य: शव् ।३।४।७१।। कर्तुः विप्-डित् ।३।४।२५।। कर्तुः खश् ।५।१।११७॥ कर्तुर्जीवपुरुषा-ह: ।५।४।६९।। कर्तुर्णिन् ।५।१।१५३।। कर्तुर्व्याप्यं कर्म ।२।२।३॥ कर्तृस्थांमूर्ताप्यात् ।३।३।४०॥ कर्मजा तुचा च ।३।१।८३।। कर्मण: संदिष्टे ।७।२।१६७।। कर्मणि ।२।२।४०॥ कर्मणि कृतः ।२।२।८३।। कर्मणोऽण् ।५।३।१४।। कर्मण्यग्न्यर्थे ।५।१।१६५॥
कर्मवेषाद् यः ।६।४।१०३॥ कर्माभिप्रेय: संप्रदा० ।२।२।२५।। कलापिकुथु-ण: ।७।६।२४॥ कलाप्यश्वत्थ-कः ।६।३।११४।। कल्यग्नेरेयण ।६।१।१७।। कल्याण्यादेरिन् चा० ।६।१।७७|| कवचिह-कण् ।६।२।१४।। कवर्गकस्वरवति ।२।३।७६।। कष: कृच्छ्रगहने ।४।४।६७|| कषोऽनिट: ।५।३।३।। कष्टकक्षकृच्छ्र-णे ।३।४।४१।। कसमासे-द्धः ।१।१।४१॥ क-सोमात् ट्यण ।६।२।१०७|| काकतालीयादयः १७।१।११७|| काकवौ वोष्णे ।३।२।१३७|| काकाद्यैः क्षेपे ।३।१।९०॥ काक्षपथोः ।३।२।१३४|| काण्डाऽऽण्डभाण्डा० |७२।३८॥ काण्डात् प्रमा-।।२।४।२४॥ कादिर्व्यञ्जनम् ।१।१।१०॥ कामोक्तावकञ्चिति ।५।४।२६।। कारकं कृता ।३।११६८॥ कारणम् ।५।३।१२७|| कारिका स्थित्यादौ ।३।१।३।। कार्षापणा-वा ।६।४।१३३॥ काल: ।३।११६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org