________________
२४६
स्वोपज्ञलघुवृत्तिविभूषितं
कर्मणः पराद् धारेः संज्ञायां खः स्यात्, धारेश्च धर् | वसुन्धरा भूः ||११३॥ पुरन्दर - भगन्दरौ | ५|१|११४ ॥
एतौ संज्ञायां खान्तौ निपात्येते । पुरन्दरः शक्रः, भगन्दरो व्याधिः ||११४ || वाचंयमो व्रते |५|१|११५॥
व्रते गम्ये वाचः कर्मणः पराद् यमेः खो वाचोऽमन्तश्च स्यात् । वाचंयमो व्रती ॥ ११५ ॥
7
मन्याण्णिन् | ५ | १ | ११६ ॥
कर्मणः पराद् मन्यतेर्णिन् स्यात् । पण्डितमानी बन्धोः || ११६ || कर्तुः खश् ।५।१।११७॥
प्रत्ययार्थात् कर्तुः कर्मणः पराद् मन्यतेः खश् स्यात् । पण्डितम्मन्यः । कर्तुरिति किम् ? पटुमानी चैत्रस्य ॥११७॥
एजेः | ५ | १|११८||
कर्मणः परादेजयतेः खश् स्यात् । अरिमेजयः ॥ ११८ ॥
शुनी-स्तन- मुञ्ज - कूला-ssस्य पुष्पाधेः | ५ | ११११९ ॥
एभ्यः कर्मभ्यः दूधेः : खश् स्यात् । शुनिन्धयः, स्तनन्धयः मुञ्जन्धयः
कूलन्धयः, आस्यन्धयः, पुष्पन्धयः ॥ ११९ ॥
नाडी - घटी-खरी - मुष्टि- नासिका - वाताद् ध्मश्च ॥५॥१॥१२०॥
1
एभ्यः कर्मभ्यः पराद् ध्मः ट्धेश्च खश् स्यात् । नाडिन्धमः, नाडिन्धयः ; घटिन्धमः घटिन्धय: ; खरिन्धमः, खरिन्धयः ; मुष्टिन्धम मुष्टिन्धयः
;
वातन्धयः || १२० ॥
नासिकन्धमः, नासिकन्धयः ; वातन्धमः
"
?
पाणि - करात् |५|१|१२१॥
Jain Education International
आभ्यां कर्मभ्यां पराद् ध्मः खश् स्यात् । पाणिन्धमः, करन्धमः || १२१ || कूलादुद्रुजोद्वहः | ५|१|१२२॥
"
कूलात् कर्मणः पराभ्यामाभ्यां खश् स्यात् । कूलमुद्रुजः, कूलमुद्वहः ।।१२२|| वहा - भ्रालिः | ५|१|१२३॥
आभ्यां कर्मभ्यां पराल्लिहः खश् स्यात् । वहंलिहः, अभ्रंलिहः || १२३||
For Private & Personal Use Only
www.jainelibrary.org