________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
स्युः । भ्रातुष्पुत्रः, परमयजुष्पात्रम् ; कस्कः, कौतस्कुतः || १४ || नाम्यन्तस्था- कवर्गात् पदान्तः कृतस्य सः शिड्- नान्तरेऽपि । २।३।१५ ॥ एभ्यः परस्य पदस्यान्तर्मध्ये कृतस्य कृतस्थस्य वा सस्य ष् स्यात्, शिटा नकारेण चाऽन्तरेऽपि । आशिषा, नदीषु वायुषु वधूषु पितृषु एषा गोषु, नौषु, सिषेवे गीर्षु, हल्षु; शक्ष्यति क्रुषु । शिड्नान्तरेऽपि-सर्पिष्षु यजूंषि । पदान्तरिति किम् ? दधिसेक् । कृतस्येति किम् ? बिसम् || १५ | समासेऽग्नेः स्तुतः | २|३|१६॥
,
;
,
|
अग्नेः परस्य स्तुतः सस्य समासे ष् स्यात् । अग्निष्टुत् ||१६|| ज्योतिरायुर्भ्यां च स्तोमस्य | २|३|१७||
7
आभ्यामग्नेश्च परस्य स्तोमस्य सस्य समासे ष् स्यात् । ज्योतिष्टोमः आयुः ष्टोमः, अग्निष्टोमः । समास इत्येव - ज्योतिः स्तोमं याति ||१७| मातृ-पितुः स्वसुः | २|३|१८||
"
आभ्यां परस्य स्वसुः सस्य समासे ष् स्यात् । मातृष्वसा पितृष्वसा ॥ १८ ॥ अलुपि वा । २।३।१९॥
मातृपितुः परस्य स्वसुः सस्याऽलुपि समासे वा ष् स्यात् । मातुःष्वसा मातुःस्वसा ; पितुःष्वसा पितुःस्वसा ॥ १९ ॥
नि - नद्याः स्नातेः कौशले | २|३|२०||
7
Jain Education International
७३
For Private & Personal Use Only
,
आभ्यां परस्य स्नातेः सस्य समासे ष् स्यात्, कौशले गम्यमाने । निष्णो निष्णातो वा पाके, नदीष्णो नदीष्णातो वा प्रतरणे | कौशल इति किम् ? निस्नातः, नदीस्रः यः स्रोतसा ह्रियते ॥ २० ॥
प्रतेः स्नातस्य सूत्रे | २|३|२१|
1
प्रतेः परस्य स्नातस्थस्य सस्य समासे ष् स्यात्, सूत्रे वाच्ये । प्रतिष्णातं सूत्रम् । प्रत्ययान्तोपादानं किम् ? प्रतिस्रातृ सूत्रम् ||२१||
नाना | २|३॥२२॥
,
प्रतेः परस्य स्नानस्य सः समासे ष् स्यात्, सूत्रविषये नानि । प्रतिष्णाम् सूत्रमित्यर्थः ||२२||
वेः स्त्रः ।२।३।२३॥
www.jainelibrary.org