________________
५०६
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
व्याप्याच्चेवात् ।५।४।७१॥ व्याप्यादाधारे ।५।३।८८।। व्याप्ये क्तेनः ।२।२।९९।। व्याप्ये घुरके-च्यम् ।५।१।४।। व्याप्ये द्विद्रो-याम् ।२।२।५०|| व्याश्रये सुतः ।७।२।८१।। व्यासवरुट-चाक् ।६।११३८|| व्याहरति मृगे।६।३।१२।। व्युद:काकु-लुक् ।७।३।१६५।। व्युदस्तपः ।३।३।८७|| व्युपाच्छीङ ।५।३।७७|| व्युष्टादिष्वण् ।६।४।९९।। व्येस्यमोर्यङि ।४।१।८५।। व्योः ।।३।२३॥ व्रताद्भुजितन्निवृत्त्योः ।३।४।४३।। व्रताभीक्ष्ण्ये ।५।१।१५७|| वातादस्त्रियाम् ।७।३।६१॥ जातादीन ।६।४।१९।। व्रीहिशालेरेयण् ।७।१।८०॥ व्रीहे: पुरोडाशे ।६।२।५१॥ व्रीह्यर्थतन्दा-श्च ।७२।९।। व्रीह्यादिभ्यस्तौ ।७।२।५।। शंसंस्वयं-डुः ।५।२।८४॥ शंसिप्रत्ययात् ।५।३।१०५|| शक: कर्मणि ।४।४।७३॥ शकधृषज्ञारभ-तुम् ।५।४।९०||
शकटादण् ।७१७|| शकलकर्दमाद्वा ।६।२।३।। शकलादेर्यजः ।६।३।२७|| शकादिभ्यो नेर्लुप् ।६।१।१२०|| शकितकिचति-त् ।५।१।२९|| शकृत्स्तम्बाद् ग: ।५।१।१००॥ शकोऽजिज्ञासायाम् ।३।३।७३।। शक्तार्थवषट्नम:-भि: ।२।२।६८|| शक्तार्हे कृत्याश्च ।५।४।२५॥ शक्तियष्टेष्टीकण् ।६।४।६४॥ शक्ते: शस्त्रे ।२।४।३४॥ शङ्क्त्तर-च ।६।४।९०॥ शण्डिकादेर्य: ।६।३।२१५|| शतरुद्रात्तौ ।६।२।१०४।। शतषष्टेः पथ इकण् ।६।२।१२४|| शतात्केव-कौ ।६।४।१३१|| शतादिमासा-रात् ।७।१।१५७|| शताद्यः ।६।४।१४५|| शत्रानशावे-स्यौ ।५।२।२०|| शदिरगतौ शात् ।४।२।२३॥ शदे: शिति ।३।३।४१।। शन्शविंशते: ।७।१।१४६।। शप उपलम्भने ।३।३।३५।। शपभरद्वाजादात्रेये ।६।१।५०।। शब्दनिष्कघोषमि० ।३।२।९८॥ शब्दादेः कृतौ वा ।३।४।३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org