________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः।
५०७
शमष्टकात्-ण् ।५।२।४९।। शमो दर्शने ।४।२।२८॥ शमो नाम्न्यः ।५।१।१३४|| शम्या रुरौ ।७।३।४८॥ शम्या लः ।६।२।३४।। शम्सप्तकस्य श्ये ।४।२।१११।। शयवासिवासे-त् ।३।२।२५|| शरदः श्राद्धे कर्मणि ।६।३।८१।। शरदर्भकूदी-जात् ।६।२।४७|| शरदादेः ।७।३।९२।। शर्करादेरण् ।७।१।११८॥ शर्कराया इक-एच ।६।२।७८।। शलालुनो वा ।६।४।५६॥ शषसे श-वा ।१।३।६।। शसोऽता-सि ।।४।४९।। शसो नः ।२।१।१७|| शस्त्रजीवि-वा ।७।३।६२।। शाकटशा-त्रे ।७।१।७८|| शाकलादकञ् च ।६।३।१७३।।। शाकीप-श्च ।७।२।३०।। शाखादेर्यः ।७।१।११४।। शाणात् ।६।४।१४६॥ शान्दान्मान्बधा-त: ।३।४।७|| शापे व्याप्यात् ।५।४।५२।। शाब्दिकदार्द-कम् ।६।४।४५।। शालयौदिषा-लि ।६।१।३७॥
शालीनकौ-नम् ।६।४।१८५।। शाससहन:-हि ।४।२।८४|| शासूयुधिदृशि-न: ।५।३।१४१।। शास्त्यसूवक्ति-रङ् ।३।४।६०।। शिक्षादेश्वाण ।६।३।१४८।। शिखादिभ्य इन् ।७।२।४।। शिखाया: ।६।२।७६।। शिट: प्रथ-स्य ।१।३।३५।। शिट्यघोषात् ।१।३।५५।। शिट्याद्यस्य द्विती० ॥१।३।५९|| शिड्ढेऽनुस्वारः ।१।३।४०|| शिदवित् ।४।३।२०॥ शिरसः शीर्षन् ।३।२।१०१॥ शिरीषादिककणौ ।६।२।७७।। शिरोऽधस:-क्ये ।२।३।४|| शिघुट ।१।१।२८॥ शिलाया एयच्च ।७।१।११३।। शिलालिपा-त्रे ।६।३।१८९।। शिल्पे ।६।४।५७॥ शिवादेरण् ।६।१।६०॥ शिशुक्रन्दा-यः।६।३।२००। शीङ: ए: शिति ।४।६।१०४।। शीङो रत् ।४।२।११५|| शीशद्धानिद्रा-लुः ।५।२।३७।। शीताच्च कारिणि ।७।१।१८६।। शीतोष्णादृतौ ।७।३।२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org