________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
अमूर्द्ध-मस्तकात् स्वाङ्गादकामे | ३|२|२२||
मूर्द्धमस्तकवर्जात् स्वाङ्गवाचिनोऽद् व्यञ्जनात् परस्याः सप्तम्याः कामवर्जे उत्तरपदे लुब् न स्यात् । कण्ठेकालः । अमूर्द्धमस्तकादिति किम् ? मूर्द्धशिख: मस्तकशिखः । अकाम इति किम् ? मुखकामः ||२२|| For at नवा | ३|२|२३॥
"
बन्धे घञन्ते उत्तरपदे अद्-व्यञ्जनात् परस्याः सप्तम्या लुबू वा न स्यात् | हस्तेबन्धः, हस्तबन्धः ; चक्रेबन्धः चक्रबन्धः । घञीति किम् ? अजन्ते
हस्तबन्धः ||२३||
कालात् तन-तर-तम- काले | ३|२|२४||
अद्-व्यञ्जनान्तात् कालवाचिनः परस्याः सप्तम्यास्तनादिप्रत्ययेषु काले चोत्तरपदे वा लुब् न स्यात् । पूर्वाह्णेतनः, पूर्वाह्णतन: ; पूर्वाह्णेतराम् पूर्वाह्णतरे ; पूर्वाह्णतमाम् पूर्वाह्णतमे ; पूर्वाह्णेकाले पूर्वाह्नकाले । कालादिति किम् ? शुक्लतरे | अद्वयञ्जनादित्येव रात्रितरायाम् ||२४||
शय वासि वासेष्वकालात् | ३|२|२५||
;
अकालवाचिनोऽद्व्यञ्जनात् परस्याः सप्तम्या एषूत्तरपदेषु लुब् वा न स्यात् । बिलेशयः, बिलशयः वनेवासी, वनवासी ग्रामेवासः अकालादिति किम् ? पूर्वाशयः || २५ ||
;
ग्रामवासः ।
वर्ष-क्षर- वरा - sप्-सरः शरोरोमनसो जे | ३| २|२६||
,
||२६||
"
एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् वा न स्यात् । वर्षेज:, वर्षजः
क्षरेजः क्षरज: वरेज:
;
वरजः ; अप्सुजम्, अजम् ; सरसिजम्
"
सरोजम् ; शरेज:
; मनसिज:, मनोज:
,
Jain Education International
;
शरज: उरसिज: उरोज:
;
?
१२७
,
>
द्यु-प्रावृड्-वर्षा शरत्- कालात् । ३।२।२७||
एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् न स्यात् । दिविजः प्रावृषिजः
वर्षासुजः, शरदिज:, कालेजः ||२७||
For Private & Personal Use Only
,
अपो य - योनि मति-चरे | ३| २|२८||
अपः परस्याः सप्तम्या ये प्रत्यये योन्यादौ चोत्तरपदे लुब् न स्यात् । अप्सव्यः
www.jainelibrary.org