________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
४७५
तमिस्रार्णवज्योत्स्ना: ।७।२।५२।। तयोरु-याम् ।७।४।१०३।। तयोः समू-षु ।७।३।३।। तरति ।६।४।९।। तरुतृणधान्य-त्वे ।३।१।१३३।। तव मम डसा ।२।१।१५॥ तवर्गस्य श्च-गौँ ।१।३।६०॥ तव्यानीयौ ।५।१।२७|| तसिः ।६।३।२११।। तस्मै भृता-च ।६।४।१०७|| तस्मै योगादेः शक्ते ।६।४।९४।। तस्मै हिते ।७।१।३५॥ तस्य ।७।११५४॥ तस्य तुल्ये कः ।७।१।१०८।। तस्य वापे ।६।४।१५१|| तस्य व्याख्या -त् ।६।३।१४२।। तस्येदम् ।६।३।१६०॥ तस्याहे-वत् ।७।११५१॥ तादर्थ्ये ।२।२।५४।। ताभ्यां वा-त् ।२।४|१५|| तारका वर्णका-त्ये ।२।४।११३।। तालाद्धनुषि ।६।२।३२।। तिककितवादौ द्वन्द्वे ।६।१।१३१॥ तिकादेरायनिञ् ।६।१।१०७|| तिक्कृतौ नाम्नि ।५।११७१॥ ति चोपान्त्या-दुः ।४।१।५४।।
तित्तिरिवर-यण् ।६।३।१८४|| तिरसस्तिर्यति ।३।२।१२४॥ तिरसो वा ।२।३।२॥ तिरोऽन्तौ ।३।१।९।। तिर्यचापवर्गे ।५।४।८५॥ तिर्वा ष्ठिव: ।४।१।४३॥ तिलयवादनाम्नि ।६।२।५२।। तिवां णव: परस्मै ।४।२।११७|| तिलादिभ्य:-ल: ७।१।१३६।। तिष्ठते: ।४।२।३९।। तिष्ठग्वि -य: ।३।११३६॥ तिष्यपुष्ययोर्भाणि ।२।४।९०॥ तीयं ङित्-वा ।१।४।१४॥ तीयशम्ब-डाच् ।७।२।१३५।। तीयाट्टीकण-चेत् ।७।२।१५३।। तुः ।४।४/५४॥ तुदादे: शः ।३।४।८१|| तुभ्यं मह्यं ड्या ।२।१।१४॥ तुमहादिच्छायां-नः ।३।४।२१।। तुमश्च मनः कामे ।३।२।१४०॥ तुमोर्थे भा-त् ।२।२।६१॥ तुरायणपा-ने ।६।४।९२।। तुल्यस्थाना-स्वः ।१।१।१७|| तुल्याईस्तृतीयाष० ।२।२।११६।। तूदीवर्मत्या एयण् ।६।३।२१८।। तूष्णीकः ।६।४।६१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org