________________
स्वोपज्ञलघुवृत्तिविभूपितं
नञ्तत्पुरुषात् ।।३।७१॥ अस्मात् समासान्तो न स्यात् । अनृक् , अराजा । तत्पुरुषादिति किम ? अधुरं शकटम् ||७||
पूजास्वतेः प्राक् टात् ।७।३।७२॥ पूजार्थस्वतिभ्यां परं यद् ऋगादि तदन्तात् टात् प्राग् य: समासान्तः स न स्यान । सुधू: , अतिधूरियम् । पूजेति किम् ? अतिराजोऽरिः । प्राक टादिति .किम ? स्वङ्गुलं काष्ठम् ।।७२।।
बहोर्डे ।७३।७३॥ ___डस्य प्राप्तिर्यतस्तत: समासान्तो ड: कच्च न स्यात् । उपबहवो घटा: : ? इति किम् ? प्रियबहुकः ।७३।।
इज् युद्धे ।।३।७४॥ युद्धे य: समास उक्तस्तस्मादिच् समासान्त: स्यात् । कशाकशि ।। ७ ।।
द्विदण्ड्यादिः ।।३।७५॥ एते इजन्ता: साधवः स्यु: । द्विदण्डि हन्ति , उभादन्ति ।।७. ! .
ऋक्-पू:-पथ्यपोऽत् ।।३।७६॥ ऋगाद्यन्तात् समासादः समासान्त: स्यात् । अर्धच: . त्रिपुरम . जारपथ. , द्वीपम् ।।७६।।
धुरोऽनक्षस्य ।७।३।७७॥ धुरन्तात् समासादोऽन्त: स्यात् , चंद धृनाउनग्य : गज्यधग : .. किम् ? अक्षधूः ॥७७||
__ सङ्ख्या-पाण्डूदक्-कृष्णाद् भूमः ।।३।७८।। सङ्ख्याऽर्थात् पाण्ड्वादेश्च परो यो भूमिस्तदन्ताद: समायान्त : स्यान दिन , पाण्डुभूमम् , उदग्भूमम् , कृष्णभूमम ।।७८।।
उपसर्गादध्वनः ।।७।। उपसर्गत्वयोग्यात् प्रादेः परादध्वनः अः समासान्तः स्यात् । प्राध्या
- अ
शकटम् । अनुचो माणवकः पा ! : ममामाददन्तः प... 3सं० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org