________________
५३०
आचार्यश्रीहेमचन्द्रसूरिप्रणीतो धातुपाठः
८७० ऊहि तर्के।
८९६ रञ्जी रागे। ८७१ गाहौङ् विलोडने।
८९७ रेट्टग् परिभाषण-याचनयोः । ८७२ ग्लहौङ् ग्रहणे।
८९८ वेशृग् गति-ज्ञान-चिन्ता-निशामन ८७३ बहुङ् ८७४ महुङ् वृद्धौ।
वादित्रग्रहणेषु। ८७५ दक्षि शैघ्ये च।
८९९ चतेग याचने। ८७६ धुक्षि ८७७ धिक्षि सन्दीपन-क्लेशन- ९०० प्रोथूग् पर्याप्तौ । जीवनेषु ।
९०१ मिश्रृग् मेधा-हिंसयोः। ८७८ वृक्षि वरणे।
९०२ मेथग सङ्गमे च। ८७९ शिक्षि विद्योपादाने।
९०३ चदेग् याचने। ८८० भिक्षि याच्ञायाम् ।
९०४ उबुन्दुग् निशामने। ८८१ दीक्षि मौण्डयेज्योपनयन-नियम- ९०५ णिदृग् ९०६ णेदृग् व्रतादेशेषु ।
कुत्सासन्निकर्षयोः। ८८२ ईक्षि दर्शने।
९०७ मिदृग् ९०८ मेदृग् मेधा- हिंसयोः । ॥ आत्मनेभाषाः ॥ ९०९ मेधृग् सङ्गमे च । ८८३ श्रिग् सेवायाम् ।
९१० शृधूग् ९११ मृधूग् उन्दे। ८८४ णींग प्रापणे।
९१२ बुधग् बोधने। ८८५ हंग् हरणे।
९१३ खनूगु अवदारणे। ८८६ भंग भरणे।
९१४ दानी अवखण्डने। ८८७ धुंग धारणे।
९१५ शानी तेजने। ८८८ डुइंग् करणे।
९१६ शपी आक्रोशे। ८८९ हिक्की अव्यक्ते शब्दे ।
९१७ चायग् पूजा-निशामनयोः । ८९० अञ्चूगू गतौ च ।
९१८ व्ययी गतौ। ८९१ डुयाचग याच्ञायाम्। ९१९ अली भूषण-पर्याप्ति-वारणेषु । ८९२ डुपचींष् पाके।
९२० धावूगू गति-शुद्धयोः। ८९३ राजृग् ८९४ दुभ्राजि दीप्तौ । ९२१ चीवृग् झषीवत् । ८९५ भजी सेवायाम्।
९२२ दाशृग् दाने।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org