________________
१७६
स्वोपज्ञलघुवृत्तिविभूषितं
; त्रेपे ; फेलुः , फेलिथ ; भेजुः , भेजिथ ।।२५।।
जु-भ्रम-वम-त्रस-फण-स्यम-स्वन-राज-भ्राज-भ्रास-भ्लासो वा ।४।१।२६॥
एषां स्वरस्याऽवित्परोक्षा-सेट्थवोरेर्वा स्यात् , न च द्विः । जेरुः , जजरु: ; जेरिथ , जजरिथ । भ्रमुः , बभ्रमुः ; भ्रमिथ , बभ्रमिथ । वेमुः , ववमु: ; वेमिथ , ववमिथ । त्रेसुः , तत्रसुः ; त्रेसिथ , तत्रसिथ । फेणु: , पफणु: ; फेणिथ , पफणिथ । स्येमुः , सस्यमु: ; स्येमिथ , सस्यमिथ । स्वेनुः , सस्वनुः ; स्वेनिथ , सस्वनिथ । रेजुः , रराजुः ; रेजिथ , रराजिथ । भ्रेजे , बभ्राजे । भ्रसे , बभ्रासे । भ्लेसे , बभ्लासे ॥२६॥
वा श्रन्थ-ग्रन्थो न्लुक् च ।४।१।२७॥ अनयोः स्वरस्यावित्परोक्षा-सेट्थवोरेर्वा स्यात् , तद्योगे च नो लुक् , न च द्विः । श्रेथु: , शश्रन्थुः ; श्रेथिथ , शश्रन्थिथ । ग्रेथुः , जग्रन्थुः ; ग्रेथिथ , जग्रन्थिथ ॥२७॥
दम्भः ।४।१।२८॥ दम्भे: स्वरस्यावित्परोक्षायाम् ए: स्यात् , न च द्विः , तद्योगे च नो लुक् । देभुः ॥२८॥
थे वा।४।२९॥ दम्भे: स्वरस्य थवि एर्वा स्यात् , तद्योगे च नो लुक् , न च द्विः । देभिथ , ददम्भिथ ।।२९||
न शस-दद-वादि-गुणिनः ।४।१॥३०॥ शसि-दद्योदिनां गुणिनां च स्वरस्य एर्न स्यात् । विशशसुः , विशशसिथ ; दददे ; ववले ; विशशरु: , विशशरिथ ॥३०॥
हौ दः ।४।१।३१॥ दासंज्ञस्य हौ परे ए: स्यात् , न च द्विः । देहि , धेहि ॥३१।।
देर्दिगिः परोक्षायाम् ।४।१॥३२॥ देङ: परोक्षायां दिगि: स्यात् , न च द्विः । दिग्ये ।।३२।।
उ पिबः पीप्य् ।४।१॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org