________________
,
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
,
ण्यन्तस्य पिबते परे पीप्य् स्यात् न च द्विः । अपीप्यत् ||३३|| अडे हि- हनो हो घः पूर्वात् |४|१|३४|| हि-हनोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात् परस्य हो घः स्यात् । जंघन्यते । अङ इति किम् ? प्राजीयत् ||३४|| जेर्गि: सन्- परोक्षयोः |४|१|३५||
सन्-परोक्षयोर्द्वित्वे सति पूर्वात् परस्य जेर्गि: स्यात् । जिगीषति,
||३५||
ऋतोऽत् ||४|१|३८||
द्वित्वे सति पूर्वस्य ऋतोऽत् स्यात् । चकार ||३८||
ह्रस्वः |४|१|३९॥
द्वित्वे सति पूर्वस्य ह्रस्वः स्यात् । पपौ ||३९|| ग- होर्जः |४|१|४०॥
चे: किर्वा | ४|१| ३६॥
-परोक्षयोर्द्वित्वे सति पूर्वात् परस्य चे: किर्वा स्यात् । चिकीषति, चिचीषति ; चिक्ये चिच्ये ॥ ३६ ॥
पूर्वस्यास्वे स्वरे योरिव |४|१|३७||
द्वित्वे सति यः पूर्वस्तत्सम्बन्धिनोरिवर्णोतोरस्वे स्वरे परे इयुवौ स्याताम् । इयेष, अरियर्त्ति उवोष । अस्व इति किम् ? ईषतुः । स्वर इति किम् ? इयाज ||३७||
:
द्वित्वे सति पूर्वयोर्ग- होर्जः स्यात् । जगाम, जहास ||४०|| तेरि: |४|१|४१ ||
तेर्द्वित्वे सति पूर्वस्य इः स्यात् । दिद्युते ||४१ ||
१७७
प्रजिघाय
Jain Education International
विजिग्ये
द्वितीय- तुर्ययोः पूर्वौ |४|१|४२॥
द्वित्वे पूर्वस्य द्वितीय-तुर्ययोर्यथासङ्ख्यं पूर्वौ आद्य-तृतीयौ स्याताम् । चखान
झाम ||४२||
For Private & Personal Use Only
7
१. वर्णोवर्णयोरस्वे J3 P3 पा३, ४ विना । रिवर्णोतो [र]स्वे पा३ । “योः इकारस्य उकारस्य
च” इति बृहद्वृत्तौ पाठः ||
www.jainelibrary.org