________________
स्वोपज्ञलघुवृत्तिविभूषितं
शीलादिसदर्थेभ्यो विपूर्वेभ्य एभ्यो घिनण् स्यात्। विवेकी , विकत्थी , विस्रम्भी , विकाषी , विकासी , विलासी , विघाती ॥५९॥
व्यपा-ऽभेर्लषः ।५।२।६०॥ एभ्य: परात् लषे: शीलादिसदाद घिनण् स्यात् । विलाषी , अपलाषी , अभिलाषी ॥६०॥
सम्-प्राद् वसात् ।५।२।६१॥ आभ्यां पराद् वसते: शीलादिसदाद घिनण् स्यात् । संवासी , प्रवासी ॥६१।।
समत्यपा-ऽभि-व्यभेश्वरः ।५।२।६२॥ एभ्यः परात् चरे: शीलादिसदर्थाद् घिनण् स्यात् । सञ्चारी , अतिचारी , अपचारी , अभिचारी , व्यभिचारी ||६२।।
समनु-व्यवाद् रुधः ।५।२।६३॥ एभ्य: पराच्छीलादिसदर्थाद् रुधो घिनण् स्यात् । संरोधी , अनुरोधी , विरोधी , अवरोधी ।।६३॥
वेर्दहः ।५।२।६४॥ विपूर्वात् शीलादिसदर्थाद् दहेर्घिनण् स्यात् । विदाही ॥६४||
परेर्दै वि-मुहश्च ।५।२।६५॥ परिपूर्वाभ्यां शीलादिसदाभ्यामाभ्यां दहश्च घिनण् स्यात् । परिदेवी , परिमोही , परिदाही ॥६५॥
क्षिप-रटः ।५।२।६६॥ परिपूर्वाभ्यामाभ्यां शीलादिसदाभ्यां घिनण् स्यात् । परिक्षेपी , परिराटी ॥६६॥
वादेश्व णकः ।५।२।६७॥ परिपूर्वात् शीलादिसदाद वादेः क्षिप-रड्भ्यां च णक: स्यात् । परिवादक: , परिक्षेपकः , परिराटकः ।।६७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org