________________
स्वोपज्ञलघुवृत्तिविभूषितं
ऊर्ध्वात् परस्य जानोर्बहुव्रीहौ जु-ज्ञौ वा स्याताम् । ऊर्ध्वजुः , ऊर्ध्वज्ञ: , ऊर्ध्वजानुः ।।१५६।।
सुहृद्-दुर्हन्मित्रा-ऽमित्रे।७।३।१५७॥ सु-दुल् परस्य हृदयस्य बहुव्रीहौ यथासंख्यं मित्रेऽमित्रे चार्थे हृद् निपात्य: । सुहन् मित्रम् , दुर्हद् अमित्रः । मित्रा-ऽमित्र इति किम् ? सुहदयो मुनिः , दुर्हदयो व्याधः ।।१५७॥
धनुषो धन्वन् ।७।३।१५८॥ बहुव्रीहौ स्यात् । शार्ङ्गधन्वा ।।१५८।।
वा नाम्नि ।७।३।१५९॥ धनुषो बहुव्रीहौ धन्वन् वा स्यात् , नाम्नि । पुष्पधन्वा , पुष्पधनुः ।।१५९।।
खर-खुरान्नासिकाया नस् ।७।३।१६०॥ आभ्यां परस्या नासिकाया बहुव्रीहौ नस् स्यात् , नाम्नि। खरणा: , खुरणा: ॥१६०॥
__ अस्थूलाच नसः ।७।३।१६१॥ स्थूलवर्जात् खर-खुराभ्यां च परस्या नासिकाया बहुव्रीहौ नसः स्यात् , नाम्नि । द्रुणसः , खरणसः , खुरणसः । अस्थूलादिति किम् ? स्थूलनासिक: ॥१६१।।
उपसर्गात् ।।३।१६२॥ अस्मात् परस्या नासिकाया बहुव्रीहौ नस: स्यात् । प्रणसं मुखम् ॥१६२।।
वेः खु-ख-ग्रम् ।७।३।१६३॥ वेरुपसर्गात् परस्या नासिकाया बहुव्रीहावेते स्युः । विखु: , विनः , विग्र: ||१६३।।
जायाया जानिः ।७।३।१६४॥ जायाशब्दस्य जानिर्बहुव्रीहौ स्यात् । युवजानिः ।।१६४।।
__ व्युदः काकुदस्य लुक् ।७।३।१६५॥ आभ्यां परस्यास्य बहुव्रीहौ लुक् स्यात् । विकाकुत् , उत्काकुत् ।।१६५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org