________________
मुखम् ||१४७||
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
पात् पादस्याऽहस्त्यादेः |७|३|१४८ ॥ हस्त्यादिवर्जादुपमानात् परस्य पादस्य बहुव्रीहौ पात् स्यात् । व्याघ्रपात् । अहस्त्यादेरिति किम् ? हस्तिपादः, अश्वपादः || १४८|| कुम्भपद्यादिः | ७|३|१४९॥
एते कृतपदन्ता ङचन्ता एव बहुब्रीहयो निपात्याः । कुम्भपदी, जालपदी
।। १४९ ।।
सु-संख्यात् ।७।३।१५०॥
सोः संख्यायाश्च परस्य पादस्य बहुव्रीहौ पात् स्यात् । सुपाद्, द्विपात् ॥ १५० ॥ वयसि दन्तस्य तृः | ७|३|१५१॥
सुपूर्वस्य संख्यापूर्वस्य च दन्तस्य बहुव्रीहौ वयसि गम्ये दतृः स्यात् । सुदन् कुमारः, द्विदन् बालः । वयसीति किम् ? सुदन्तः || १५१ ||
स्त्रियां नाम्नि | ७|३|१५२॥
बहुव्रीहौ स्त्रियां नाम्नि दन्तस्य दतृः स्यात्, अयोदती । स्त्रियामिति किम् ? वज्रदन्तः || १५२॥
"
श्यावा - sरोकाद् वा ।७।३।१५३॥
आभ्यां परस्य दन्तस्य बहुव्रीहौ दतृर्वा स्यात्, नाम्नि । श्यावदन्, श्यावदन्तः | अरोकदन्, अरोकदन्तः || १५३|| वाऽग्रान्त-शुद्ध-शुभ्र-वृप वराहाऽहि मूषिक- शिखरात् | ७|३|१५४।।
४२९
Jain Education International
अग्रान्तात्, शुद्धादिभ्यश्च परस्य दन्तस्य बहुव्रीहौ दतृर्वा स्यात् । कुड्मलाग्रदन् कुड्मलाग्रदन्तः ; शुद्धदन्, शुद्धदन्तः ; शुभ्रदन्, शुभ्रदन्तः ; वृषदन् , वृषदन्तः ; वराहदन् वराहदन्तः ; अहिदन्, अहिदन्तः :; मूषिकदन् मूषिकदन्तः; शिखरदन् शिखरदन्तः ॥ १५४॥
,
सं-प्राज्जानो - ज्ञौ ।७।३।१५५॥
आभ्यां परस्य जानोर्बहुव्रीहौ - ज्ञौ स्याताम् । संज्ञः संज्ञः प्रज्ञः,
प्रज्ञः || १५५ ||
बोर्ध्वात् ।७।३।१५६।।
-
,
For Private & Personal Use Only
,
www.jainelibrary.org