________________
आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः
शब्दे।
स्तूंहौत् हिंसायाम्।
संघाते। ११२(१४२६) कुटत् कौटिल्ये। १४० (१४५४) दुड १४१(१४५५) हुड ११३(१४२७) गुंत् पुरीषोत्सर्गे। १४२(१४५६) त्रुडत् निमज्जने । ११४(१४२८) Qत् गति-स्थैर्ययोः । १४३(१४५७) चुणत् छेदने । .११५(१४२९) णूत् स्तवने।
१४४(१४५८) डिपत् क्षेपे। ११६(१४३०) धूत् विधूनने। १४५(१४५९) छुरत् छेदने । ११७(१४३१) कुचत् संकोचने। १४६(१४६०) स्फुरत् स्फुरणे। ११८(१४३२) व्यचत् व्याजीकरणे। १४७(१४६१) स्फुलत् संचये च । ११९(१४३३) गुजत् शब्दे।
॥ परस्मैभाषाः॥ १२०(१४३४) घुटत् प्रतीघाते। १४८(१४६२) कुंङ् १४९(१४६३) कूत् १२१(१४३५) चुट १२२(१४३६) छुट १२३(१४३७) त्रुटत् छेदने। १५० (१४६४) गुरैति उद्यमे। १२४(१४३८) तुटत् कलहकर्मणि।
॥ वृत् कुटादिः ॥ १२५(१४३९) मुटत् आक्षेप-प्रमर्दनयोः। १५१(१४६५) पुत् व्यायामे । १२६(१४४०) स्फुटत् विकसने। १५२(१४६६) इंङ्त् आदरे। १२७(१४४१) पुट १२८(१४४२) लुंठत् १५३(१४६७) धुंड्त् स्थाने। संश्लेषणे।
१५४(१४६८) ओविजैति भय-चलनयोः । १२९(१४४३) कृडत् घसने। १५५(१४६९) ओलजैङ् १३०(१४४४) कुडत् बाल्ये च। १५६(१४७०) ओलस्जैति व्रीडे । १३१(१४४५) गुडत् रक्षायाम् । १५७(१४७१) ष्वजित् सङ्गे। १३२(१४४६) जुडत् बन्धे।
१५८(१४७२) जुषैति प्रीति-सेवनयोः । १३३(१४४७) तुडत् तोडने।
॥ आत्मनेभाषाः॥ १३४(१४४८) लुड १३५(१४४९) थुड इत्याचार्यश्रीहेमचन्द्रानुस्मृतास्तुदादयस्तितो १३६(१४५०) स्थुडत् संवरणे।
धातवः॥ १३७(१४५१) वुडत् उत्सर्गे च।
अथ रुधादयः (६) १३८(१४५२) वुड १३९(१४५३) ध्रुडत् १(१४७३) रुधुंपी आवरणे ।
१. “डान्तोऽयमित्यन्ये' इति हैमधातुपारायणे पृ० २७३ ।। २. “कुटादि: तुदाद्यन्तर्गण: वर्तितः संपूर्ण इत्यर्थः ।" इति हैमधातुपारायणे पृ० २७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org