________________
५१२
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
समः पृचैपूज्वरेः ।५।२।५६|| समजनिपन्निषद-णः |५|३|९९|| समत्यपाभि-रः |५|२|६२||
समनुव्यवाद्रुधः | ५|२/६३|| समयात् प्राप्तः | ६|४|१२४|| समयाद्-याम् |७|२| १३७|| समर्थ: पदविधिः | ७|४|१२२||
समवान्धात्तमसः | ७|३|८०|| समस्ततहिते वा | ३ | २|१३९|| समस्तृतीयया | ३ | ३ |३२|| समांसमीना | ७|१|१०५ || समानपूर्व - तू | ६ |३|७९ ॥ समानस्य धर्मादिषु ||३|२|१४९|| समानादमोऽतः | १|४|४६|| समानानां - र्घः | १|२|१|| समानामर्थेनैकः शेषः | ३|१|११८||
समाया ईनः | ६ | ४|१०९ ||
:
समासान्तः | ७|३|६९|| समासेऽग्नेः स्तुतः |२|३|१६|| समासेऽसमस्तस्य |२|३|१३||
समिणा सुगः | ५ | ३|२३||
समिध-न्यणू |६|३|१६२।। समीपे | ३|१|३५|| समुदाङ समुदोऽजः पशौ | ५ | ३ |३०|| समुद्रान्नृनावोः | ६ | ३ | ४८||
ग्रन्थे | ३ | ३|९८||
Jain Education International
समूहार्थात्समेवते ||६|| ४ | ४६||
सर्मेंशेऽर्द्धं नवा | ३|१|५४||
समो
समो गिरः
'गमृ-शः | २|३|८४||
|३|३|६६ ||
समझो वा | २/२/५१ ||
-
||३|५८||
मोवा | ५ | १ | ४६॥
सम्राजः क्षत्रिये | ६ | १|१०१ ||
सम्राट् |१|३|१६| सयसितस्य |२| ३ | ४७|| सरजसोप-वम् ।७।३।९४|| सरूपाद् द्रे:—वत् |६|३|२०९|| सरोऽनो-म्नोः | ७|३|११५|| सः स्थिर-मत्स्ये |५|३|१७|| सर्त्त्यर्त्तेर्वा | ३ | ४|६१ ॥ सर्वचर्मण ने सर्वजनाण्ण्येनञ | ७|१|१९|| सर्वपश्चा- यः | ३|१|८०||
|६|३|१९५||
सर्वाणो वा | ७|१|४३|| सर्वात् सहश्च |५|१|१११ ॥ सर्वादयोऽस्यादौ | ३|२|६१|| सर्वादिविष्वग्-ञ्चौ |३|२|१२२||
सर्वादेः प-ति |७|१|९४|| सर्वादेः सर्वाः |२|२|११९|| सर्वादेः स्मै-स्मातौ | १|४|७|| सर्वादेर्डस्पूर्वाः | १|४|१८||
For Private & Personal Use Only
www.jainelibrary.org