________________
श्री सिद्धहेमचन्द्रशब्दानुशासनम् ।
ऐकार्थ्ये | ३|२|८||
ऐकार्थ्यम् ऐकपद्यम्, तन्निमित्तस्य स्यादेर्लुप् स्यात् । चित्रगुः पुत्रीयति औपगवः । अत एव लुब्विधानाद् नाम नाम्ना० [ ३|१|१८ ] इत्युक्तावपि स्याद्यन्तानां समासः स्यात् । ऐकार्थ्य इति किम् ? चित्रा गावो यस्येत्यादिवाक्ये मा भूत् ||८||
न नाम्येकस्वरात् खित्युत्तरपदेऽमः ॥३॥२२९॥
समासारम्भकमन्त्यं पदम् उत्तरपदम् तस्मिन् खित्प्रत्ययान्ते परे नाम्यन्तादेकस्वरात् पूर्वपदात् परस्याऽमो लुब् न स्यात् । स्त्रियंमन्यः, नावंमन्यः | नामीति किम् ? क्ष्मंमन्यः । एकस्वरादिति किम् ? वर्धुमन्या । खितीति किम् ? स्त्रीमा ||९|
असत्त्वे ङसेः । ३।२।१०॥
असत्त्वे विहितस्य ङसेरुत्तरपदे परे लुब् न स्यात् । स्तोकान्मुक्तः । असत्त्व इति किम् ? स्तोकभयम् । उत्तरपद इत्येव - निःस्तोकः ||१०||
ब्राह्मणाच्छंसी | ३|२|११॥
"
अत्र समासे ङसेर्लुबभावो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनाद् ऋत्विग्विशेषादन्यत्र लुबेव - ब्राह्मणशंसिनी स्त्री ||११||
ओजोऽञ्जः सहो -sम्भस् - तमस् - तपसष्टः । ३।२।१२॥
१२५
एभ्यः परस्य टावचनस्योत्तरपदे परे लुब् न स्यात् । ओजसाकृतम्, अञ्जसाकृतम् सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम्, तपसाप्राप्तम् । ट इति किम् ? ओजोभावः ||१२||
7
,
पुंजनुषोऽनुजा -s | ३|२|१३||
पुम्जनुर्भ्यां परस्य टो यथासंख्यमनुजेऽन्धे चोत्तरपदे लुब् न स्यात् । पुंसाऽनुजः जनुषाऽन्धः । ट इत्येव - पुमनुजा ||१३||
आत्मनः पूरणे | ३| २|१४||
अस्मात् परस्य टः पूरणप्रत्ययान्ते उत्तरपदे लुब् न स्यात् । आत्मनाद्वितीयः
आत्मनाषष्ठः || १४ ||
१. तपसाप्तम् पा२ । तपसाकृतम् खं१ ।। २. ओजसो भाव ओजोभावः पा१ ॥
7
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org