________________
स्वोपज्ञलघुवृत्तिविभूषितं [द्वितीयः पादः ]
परस्परा-ऽन्योन्येतरेतरस्याम् स्यादेर्वाऽपुंसि | ३ |२| १ ||
एषामपुंवृत्तीनां स्यादेराम् वा स्यात् । इमे सख्यौ कुले वा परस्परां परस्परम् अन्योन्यामन्योन्यम्, इतरेतरामितरेतरं भोजयत: । आभिः सखीभिः कुलैर्वा परस्परां परस्परेण, अन्योन्यामन्योन्येन, इतरेतरामितरेतरेण भोज्यते । अपुंसीति किम् ? नराः परस्परं भोजयन्ति ॥ १ ॥ .
अमव्ययीभावस्याऽतोऽपञ्चम्याः | ३| २|२॥
१२४
,
अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात्, न तु पञ्चम्याः । उपकुम्भमस्ति , उपकुम्भं हि । अव्ययीभावस्येति किम् ? प्रियोपकुम्भोऽयम् । अत इति किम् ? अधिस्त्रि | अपञ्चम्या इति किम् ? उपकुम्भात् ||२||
T
वा तृतीयायाः | ३ | २|३॥
अदन्तस्याव्ययीभावस्य तृतीयाया अम् वा स्यात् । किं नः उपकुम्भम् , किं नः उपकुम्भेन । अव्ययीभावस्येत्येव — प्रियोपकुम्भेन || ३ ||
सप्तम्या वा | ३|२|४||
अदन्तस्याव्ययीभावस्य सप्तम्या अम् वा स्यात् । उपकुम्भम्, उपकुम्भे धेहि । अव्ययीभावस्येत्येव - प्रियोपकुम्भे ||४||
ऋद्ध - नदी - वंश्यस्य | ३ |२|५||
एतदन्तस्याऽव्ययीभावस्याsदन्तस्य सप्तम्या अम् नित्यं स्यात् । सुमगधम् उन्मत्तगङ्गम्, एकविंशतिभारद्वाजं वसति ||५||
अनतो लुप् ।३।२।६।।
अदन्तवर्जस्याऽव्ययीभावस्य स्यादेर्लुप् स्यात् । उपवधु, उपकर्तृ । अनत इति किम् ? उपकुम्भात् । अव्ययीभावस्येत्येव-प्रियोपवधुः ||६||
अव्ययस्य | ३|२|७|
"
अव्ययानां स्यादेर्लुप् स्यात् । स्वः प्रात: । अव्ययस्येति किम् ? अत्युच्चैस:
,
11611
१. इमे नराः J3 ।। २. देहि खं२ विना ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org