________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
४५९
उदित: स्वरान्नोऽन्तः ।४।४।९८।। उदितगुरो -ब्दे ।६।२।५।। उदुत्सोरुन्मनसि ।७।१।१९२।। उदोऽनूर्वे हे ।३।३।६२।। उद्यमोपरमौ ।४।३।५७|| उपज्ञाते।६।३।१९१|| उपत्यका-ऽधित्यके ।७।१।१३१।। उपपीडरुध-म्या ।५।४।७५।। उपमानं सामान्यैः ।३।१११०१।। उपमानसहित-रो: ।२।४।७५।। उपमेयं व्याघ्रा-क्तौ ।३।१११०२।। उपसर्गस्यानि-ति ।१।२।१९।। उपसर्गस्यायौ ।२।३।१००॥ उपसर्गात् ।७।३।१६२।। उपसर्गात् खल्घञोश्च ।४।४।१०७|| उपसर्गात् सुग्-त्वे ।२।३।३९।। उपसर्गादध्वनः ।७३।७९।। उपसर्गादस्योहो वा ।३।३।२५।। उपसर्गादात: ।५।३।११०॥ उपसर्गादातो-श्य: ।५।११५६।। उपसर्गादहो ह्रस्व: ।४।३।१०६।। उपसर्गाद: कि: ।५।३।८७|| उपसर्गादिव ।२।२।१७।। उपसर्गाद्देव-श: ।५।२।६९।। उपाजेऽन्वाजे ।३।१।१२।।
उपाज्जानुनीवि-ण ।६।३।१३९।। उपात् ।३।३।५८॥ उपात् किरो लवने ।५।४।७२।। उपात् स्तुतौ ।४।४।१०५।। उपात् स्थः ।३।३।८३॥ उपाद्भूषासमवाय-रे ।४।४।९२|| उपान्त्यस्यासमा-डे ।४।२।३५।। उपान्वध्यावस: ।२।२।२१।। उपायाधस्वश्च ।७।२।१७०|| उपेनाधिकिनि ।२।२।१०५।। उप्ते ।६।३।११८।। उभयाद् द्युस् च ।७।२।९९|| उमोर्णाद्वा ।६।२।३७|| उरसोऽग्रे ।७।३।११४॥ उरसो याणौ ।६।३।१९६।। उवर्णयुगादेर्यः ।७।१।३०॥ उवर्णात् ।४।४।५८॥ उवर्णादावश्यके ।५।१।१९।। उवर्णादिकण् ।६।३।३९|| उश्नोः ।४।३।२।। उषासोषस: ।३।२।४६।। उष्ट्रमुखादयः ।३।१।२३।। उष्ट्रादकञ् ।७।१।१८५।। उष्णादिभ्य: कालात् ।६।३।३३।। ऊङः ।३।२।६७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org