________________
४५८
श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः ।
इर्वृद्धिमत्यविष्णौ | ३ | २|४३|| इलश्च देशे |७|२|३६| इवर्णादे-लम् |१|२|२१||
इवृध-सनः |४|४|४७॥
इश्व स्थादः |४|३|४१|| इषोऽनिच्छायाम् ।५।३।११२||
इष्टादेः |७|१|१६८|| इसासः शासोव्यञ्जने | ४|४|११८ || इसुसोर्बहुलम् |७|२|१२८|| ईषोमवरुणेऽग्नेः | ३|२|४२||
ईगितः ।३।३।९५||
ईङौ वा | २|१|१०९|| ई च गणः |४|१|६७|| ईतोऽकञ् ।६।३।४१।। ईदूदे-नम् | १|२|३४|| ईनञ् च |६|४|११४॥ ईनयौ चाशब्दे |६| ३ | १२९||
ईनेऽध्वात्मनोः | ७|४|४८|| सोऽह्नः क्रतौ |६| २|२१|| ः ७|१|२८||
"ईय: स्वसुश्च |६|१|८९| ईयकारे | ३|२|१२१।।। ईयसोः *।७|३१७७|| ई व्यञ्जनेऽपि | ४ | ३ | ९७|| ईशीड : - मोः | ४|४|८७|| ईवाववर्ण-स्य |४| ३|१११॥
Jain Education International
ईषद्गुणवचनैः | ३ | ३|६४|| ई३वा | १|२|३३|| उ:पदान्तेऽनूत् ।२।१।११८|| उक्ष्णो लुक् |७|४|५६||
उणादयः १५/२/९३ ॥
उत और्विति व्य-द्वेः |४|३|५९ |
उति शवर्हा-भे | ४|३|२६|| उतोऽनुडुच्चतुरो वः | १|४|८१|| उतोsप्राणिनउत्करादेरीयः उत्कृष्टेऽनूपेन | २|२|३९||
-ऊङ् |२|४|७३॥
: १६/२/९१ ||
उत्तरादाहञ् |६|३|५|| उत्थापनादेरीयः ।६।४|१२१|| उत्पातेन ज्ञाये | २|२|५९||
उत्सादेरञ् |६|१|१९|| उत्स्वराद्-पात्रे ।३।३।२६|| उदः पचि-दे: |५|२|२९|| उदः श्रे: |५|३|५३||
उद: स्थास्तम्भः सः | १|३|४४ || उदकस्योदः पेषंधि-ने | ३|२| १०४
उदग्ग्रामाद्यमः | ६ |३|२५||
उदङ्को तोये | ५ | ३ | १३५|| उदच उदीच् | २|१|१०३ ।। उदन्वानब्धौ च | २|१|९७|| उदरे त्विकणाद्यूने | ७|१|१८१ ।।
उदश्वरः साप्यात् | ३ | ३|३१||
For Private & Personal Use Only
www.jainelibrary.org