________________
स्वोपज्ञलघुवृत्तिविभूषितं
ङिडौँ ।।४।२५॥ इदुदन्तात् परो डिडौँ स्यात् । मुनौ , धेनौ । अदिदित्येव-बुद्धयाम् ।।२५||
केवलसखिपतेरौ ।।४।२६॥ केवलसखिपतिभ्यामिदन्ताभ्यां परो डिरौ स्यात् । सख्यौ , पत्यौ । इत इत्येव-सखायमिच्छति सख्यि । केवलेति किम् ? प्रियसखौ , नरपतौ ।।२६।।
न ना ङिदेत् ।।४॥२७॥ केवलसखिपतेर्यष्टाया ना , ङिति परे एच्चोक्तः , स न स्यात् । सख्या , पत्या । सख्ये , पत्ये । सख्युः पत्यु: आगतं स्वं वा । सख्यौ , पत्यौ । डिदिति किम् ? पतयः ।।२७||
स्त्रिया ङितां वा दै-दास्-दास्-दाम् ।।४।२८॥ स्त्रीलिङ्गादिदुदन्तात् परेषां ङिताम् डे-डसि-डस्-डीनां यथासंख्यं दै-दास्दास्-दामो वा स्युः । बुद्धयै , बुद्धये । बुद्धया: बुद्धेः आगतं स्वं वा , बुद्ध्याम् , बुद्धौ । धेन्वै , धेनवे , धेन्वाः, धेनोः, धेन्वाम् , धेनौ । प्रियबुद्धयै , प्रियबुद्धये पुंसे स्त्रियै वा ॥२८॥
स्त्रीदतः ।।४।२९॥ नित्यं स्त्रीलिङ्गादीदन्तादूदन्ताच्च परेषां स्यादेर्डितां यथासंख्यं दै-दास्-दास्दामः स्युः । नद्यै, नद्याः , नद्याः , नद्याम् । कुर्वै , कुर्वाः , कुर्वाः , कुर्वाम् । अतिलक्ष्म्यै पुंसे स्त्रियै वा । स्त्रीति किम् ? ग्रामण्ये खलप्वे स्त्रियै ।।२९।।
वेयुवोऽस्त्रियाः ।१।४।३०॥ इयुवो: स्थानिनौ यौ स्त्रीदूतौ तदन्तात् स्त्रीवर्जात् परेषां स्यादेर्डितां यथासंख्यं दै-दास्-दास्-दामो वा स्युः । श्रियै , श्रिये; श्रियाः , श्रियः ; श्रियाः , श्रिय: ; श्रियाम् , श्रियि । अतिश्रियै , अतिश्रिये पुंसे स्त्रियै वा । भ्रुवै , ध्रुवे ; भ्रुवाः , भ्रवः ; भ्रवाः , भ्रवः ; भ्रुवाम् , ध्रुवि । अतिभ्रुवै अतिभ्रुवे पुंसे स्त्रियै वा । इयुव इति किम् ? आध्यै । अस्त्रिया इति किम् ? स्त्रियै ।।३०।। १. ङिरौः खं२, पा३ ॥ २. सप्तम्यन्तम् । 'सखायमिच्छति क्यनि दीर्घत्वे सखीयतीति विपि 'य्वोः प्वव्यञ्जने [४|४|१२१] इति सूत्रेण यलोपे सखी , सख्यि । एवं पत्यि । केवलग्रहणं किम्' J3 ।। ३. स्त्रियै वा पा१ J3 विना नास्ति ।। ४. इयुत्स्थानिनौ खं१,३ J3 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org