________________
२६६
स्वोपज्ञलघुवृत्तिविभूषितं
पद-रुज-विश-स्पृशो घञ् ॥५॥३॥१६॥ एभ्यो घञ् स्यात् । पाद: , रोगः , वेश: , स्पर्शः ॥१६॥
सर्तेः स्थिर-व्याधि-बल-मत्स्ये ।५।३॥१७॥ सत्तेरेषु कर्तृषु घञ् स्यात् । सारः स्थिर: , अतीसारो व्याधिः , सारो बलम् , विसारो मत्स्य: ॥१७॥
भावा-ऽकोंः ॥५॥३॥१८॥ भावे कर्तृवर्जे च कारके धातोर्घन् स्यात् । पाक: , प्राकार: , दायो दत्त:
॥१८॥
इङोऽपादाने तु टिद् वा ।५।३॥१९॥ इडो भावा-ऽकोंर्घञ् स्यात् । स चापादाने वा टित् । अध्याय: , उपाध्यायी , उपाध्याया ॥१९॥
श्रो वायु-वर्ण-निवृत्ते ।५।३॥२०॥ श्रो भावा-ऽकोरेष्वर्थेषु पञ् स्यात् । शारो वायुर्वर्णो वा , नीशार: प्रावरणम् |॥२०॥
निरभेः पू-ल्वः ।५।३।२१॥ निरभिभ्यां पराभ्यां यथासङ्ख्यमाभ्यां भावा-ऽकोंर्घञ् स्यात् । निष्पावः , अभिलाव: ॥२१॥
रोरुपसर्गात् ।५।३॥२२॥ उपसर्गपूर्वाद् रौतेर्भावा-ऽकोंर्घञ् स्यात् । संराव: ।।२२।।
भू-श्र्यदोऽल् ।५।३।२३॥ एभ्य: उपसर्गपूर्वेभ्यो भावा-ऽकोरल् स्यात् । प्रभवः , संश्रयः , विघस: । उपसर्गादित्येव-भावः , श्राय: , घासः ॥२३॥
न्यादो नवा ।५।३॥२४॥ निपूर्वाददेरलि घस्लभावोऽतो दीर्घश्च वा स्यात् । न्यादः , निघसः ।।२४।।
सं-नि-व्युपाद् यमः ।५।३॥२५॥ १. उपाध्यायी उपाध्याया अध्यायः J1 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org