________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
२३५
एते धात्वर्थमात्रे स्युः । कृत्वा , कर्तुम् , कारं कारं याति ॥१३॥
भीमादयोऽपादाने ।५।११४॥ एतेऽपादाने स्युः । भीम: , भयानकः ॥१४॥
संप्रदानाचान्यत्रोणादयः ।।१।१५॥ संप्रदानापादानादन्यत्रार्थे उणादय: स्युः । कारु: , कृषिः ॥१५॥
असरूपोऽपवादे वोत्सर्गः प्राक् क्तेः ।।११६॥ इत: सूत्रादारभ्य स्त्रियां क्ति: [५।३।९१] इत्यत: प्राग् योऽपवादस्तद्विषयेऽपवादेनासमानरूप औत्सर्गिक: प्रत्ययो वा स्यात्। अवश्यलाव्यम् , अवश्यलवितव्यम् । असरूप इति किम् ? घ्यणि यो न, कार्यम् । प्राक् क्तेरिति किम् ? कृतिः , चिकीर्षा ।।१६।।
ऋवर्ण-व्यञ्जनाद् घ्यण् ।५।११७॥ ऋवर्णान्ताद् व्यञ्जनान्ताच्च धातोर्ध्यण् स्यात् । कार्यम् , पाक्यम् ॥१७||
पाणि-समवाभ्यां सृजः ।५।१।१८॥ आभ्यां सृजेर्घ्यण् स्यात् । पाणिसर्या , समवसर्या रज्जुः ॥१८॥
___उवर्णादावश्यके ।।१।१९॥ अवश्यम्भावे द्योत्ये धातोरुवर्णान्ताद् घ्यण् स्यात् । लाव्यम् , अवश्यपाव्यम् ॥१९॥ आसु-यु-वपि-रपि-लपि-त्रपि-डिपि-दभि-चम्यानमः ।५।१२०॥
आङ्पूर्वाभ्यां सुग्-नम्भ्यां यौत्यादेश्व घ्यण् स्यात् । आसाव्यम् , याव्यम् , वाप्यम् , राप्यम् , लाप्यम् , अपत्राप्यम् , डेप्यम् , दाभ्यम् , आचाम्यम् , आनाम्यम् ।।२०।।
वाऽऽधारेऽमावस्या ।५।१॥२१॥ अमापूर्वाद् वसतेराधारे घ्यण् धातोर्वा ह्रस्वश्च निपात्यते । अमावस्या , अमावास्या ।।२१॥
संचाय्य-कुण्डपाय्य-राजसूयं क्रतो ।५।।२२॥ एते क्रतावर्थे घ्यणन्ता निपात्यन्ते । संचाय्य: , कुण्डपाय्यः , राजसूयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org