________________
स्वोपज्ञलघुवृत्तिविभूषितं
शाकलादकञ् च | ६|३|१७३॥
अस्मात् तस्येदमर्थे संङ्घादावकञ् अण् च स्यात् । शाकलकः सङ्घादि:, शाकलकम्, शाकलं लक्षणम् || १७३ ।।
sara | ६ | ३|१७४॥
३४६
"
अग्नीधस्तस्येदमर्थे गृहे रण् स्यात् ध् च । आग्नीध्रम् ॥१७४॥ रथात् साssदेव वोढुङ्गे |६|३|१७५ ||
रथात् केवलात् सपूर्वाच्च तस्येदमर्थे रथस्य वोढरि अङ्गे एव च प्रत्ययः स्यात् | रथ्योऽश्वः, रथ्यं चक्रम्, द्विरथोऽश्वः, आश्वरथं चक्रम् || १७५ || यः | ६ |३|१७६ ॥
रथात् केवलात् सादेश्च तस्येदमर्थे यः स्यात् । रथ्यः पत्रपूर्वादऽञ् ।६।३।१७७॥
"
॥१८०॥
,
वाहनपूर्वाद् रथात् तस्येदमर्थेऽञ् स्यात् । आश्वरथं चक्रम् ॥१७७|| वाहनात् ।६।३।१७८ ॥
वाहनार्थात् तस्येदमर्थेऽञ् स्यात् । औष्ट्रो रथ:, [ हांस्तः ] ॥ १७८ ॥ वाह्य-पथ्युपकरणे । ६।३।१७९॥
वाहनादुक्तः प्रत्ययो वाह्यादावेव स्यात् । आश्वो रथः पन्था वा, आश्वं पल्ययनम् आश्वी कशा । अन्यत्र तु वाक्यमेव अश्वानां घासः || १७९|| वस्तुरिश्वादिः | ६ | ३ | १८०॥
,
बहेर्यस्तृशब्दस्तदन्तात् तस्येदमर्थेऽञ् स्यात् तुरादिरिश्व | सांवहित्रम्
,
,
,
शाकल:
Jain Education International
द्विरथः ।। १७६ ||
For Private & Personal Use Only
तेन प्रोक्ते । ६।३।१८१ ॥
तेनेति टान्तात् प्रोक्ते यथाविहितं प्रत्ययाः स्युः । भाद्रबाहवं शास्त्रम्, पाणिनीयम् बार्हस्पत्यम् ||१८१||
मौदादिभ्यः | ६ |३|१८२॥
१. संघादावणकञ्च स्यात् । शाकलः शाकलकः संघादिः । शाकलं शाकलकं लक्षणम् P3 विना ॥। २. [ ] P3सं० मध्ये वर्तते ॥
www.jainelibrary.org