________________
आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः
३६(११७९) क्लिदौच आर्द्रभावे । ६३(१२०६) वृशच् वरणे। ३७(११८०) जिमिदाच स्नेहने। ६४(१२०७) कृशच् तनुत्वे। ३८(११८१) निविदाच् मोचने च । ६५(१२०८) शुषंच् शोषणे। ३९(११८२) क्षुधंच् बुभुक्षायाम् । ६६(१२०९) दुष्च् वैकृत्ये। ४०(११८३) शुधंच शौचे।
६७(१२१०) श्लिषंच आलिङ्गने । ४१(१९८४) क्रुधंच कोपे।
६८(१२११) प्लुषूच् दाहे। ४२(११८५) षिधूंच् संराद्धौ। ६९(१२१२) बितृषच् पिपासायाम् । ४३(११८६) ऋधूच् वृद्धौ।
७० (१२१३) तुषं ७१(१२१४) हृषच् ४४(११८७) गृधूच् अभिकाङ्क्षायाम् ।
तुष्टौ। ४५(११८८) रधौच हिंसा-संराद्धयोः । ७२(१२१५) रुषच रोषे । ४६(११८९) तृपौच प्रीतौ।
७३(१२१६) प्युष् ७४(१२१७) प्युस् ४७(११९०) दृपौच् हर्ष-मोहनयोः । ७५(१२१८) पुसच् विभागे। ४८(११९१) कुपच् क्रोधे।
७६ (१२१९) विसच प्रेरणे। ४९(११९२) गुपच् व्याकुलत्वे । ७७(१२२०) कुसच् श्लेषे। ५०(११९३) युप ५१(११९४) रुप ७८(१२२१) असूच क्षेपणे । ५२(११९५) लुपच् विमोहने। ७९(१२२२) यसूच प्रयत्ने। ५३(११९६) डिपच् क्षेपे।
८०(१२२३) जसूच् मोक्षणे। ५४(११९७) ष्ट्रपच् समुच्छ्राये। ८१(१२२४) तसू ८२(१२२५) दसूच ५५(११९८) लुभच् गाद्धर्ये ।
उपक्षये। ५६(११९९) शुभच् संचलने। ८२(१२२६) वसूच स्तम्भे। ५७(१२००) णभ ५८(१२०१) तुभच् ८३(१२२७) वुसच् उत्सर्गे । हिंसायाम्
८४(१२२८) मुसच् खण्डने । ५९(१२०२) नशौच् अदर्शने। ८५(१२२९) मसैच् परिणामे। ६०(१२०३) कुशच् श्लेषणे। ८६(१२३.) शमू ८७(१२३१) दमूच् ६१(१२०४) भृशू ६२(१२०५) भ्रंशूच्
उपशमे। अध:पतने।
८८(१२३२) तमूच् काङ्क्षायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org