________________
आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः
५४७
इतोऽर्थविशेषे आ लक्षिणः।
सकर्मकात्। १५२(१७१९) लक्षीण् दर्शनाङ्कनयोः। १७६(१७४३) मुदण् संसर्गे। १५३(१७२०) ज्ञाण मारणादिनियोजनेषु। १७७(१७४४) शृधण् प्रसहने । १५४(१७२१) च्युण सहने।
१७८(१७४५) कृपण् अवकल्पने। १५५(१७२२) भूण् अवकल्कने। १७९ (१७४६) जभुण् नाशने। १५६(१७२३) बुक्कण् भषणे। १८०(१७४७) अमण रोगे। १५७(१७२४) रक १५८(१७२५) लक १८१(१७४८) चरण असंशये। १५९(१७२६) रग १६०(१७२७) लगण् १८२(१७४९) पूरण आप्यायने । आस्वादने।
१८३(१७५०) दलण् विदारणे। १६१(१७२८) लिगुण चित्रीकरणे। १८४(१७५१) दिवण् अर्दने । १६२(१७२९) चर्चण् अध्ययने। १८५(१७५२) पश १८६(१७५३) पषण १६३(१७३०) अञ्चण् विशेषणे।
बन्धने। १६४(१७३१) मुचण् प्रमोचने। १८७(१७५४) पुषण धारणे। १६५(१७३२) अर्जण् प्रतियत्ने । १८८(१७५५) घुषण् विशब्दने, आङ: १६६(१७३३) भजण् विश्राणने ।
क्रन्दे । १६७(१७३४) चट १६८(१७३५) स्फुटण् १८९(१७५६) भूष १९०(१७५७) तसुण भेदे ।
अलंकारे। १६९(१७३६) घटण् संघाते, हन्त्यर्थाश्च। १९१(१७५८) जसण् ताडने। १७०(१७३७) कणण् निमीलने। १९२(१७५९) त्रसण् वारणे। १७१(१७३८) यतण निकारोपस्कारयोः, १९३(१७६०) वसण स्नेह-छेदानिरश्च प्रतिदाने।
ऽवहरणेषु। १७२(१७३९) शब्दण् उपसर्गाद् १९४(१७६१) ध्रसण उत्क्षेपे ।
__ भाषाविष्कारयोः। १९५(१७६२) ग्रसण् ग्रहणे। १७३(१७४०) षूदण् आस्रवणे । १९६(१७६३) लसण् शिल्पयोगे । १७४(१७४१) आङ: क्रन्दण् सातत्ये। १९७(१७६४) अर्हः पूजायाम् । १७५(१७४२) ष्वदण् आस्वादने, आ स्वदः १९८(१७६५) मोक्षण असने।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org