________________
२७२
स्वोपज्ञलघुवृत्तिविभूषितं
विपूर्वात् सो गायत्र्यादिसंज्ञाविषये घञ् स्यात् । विष्टारपङ्क्तिः ॥७०।।
क्षु-श्रोः ।५।३।७१॥ विपूर्वाभ्यामाभ्यां भावा-ऽकोंर्घञ् स्यात् । विक्षाव: , विश्रावः ॥७१।।
न्युदो ग्रः ।५।३।७२॥ आभ्यां पराद् ग्रो भावा-ऽकोंर्घञ् स्यात् । निगारः , उद्गारः ॥७२।।
किरो धान्ये ।५।३।७३॥ न्युत्पूर्वात् किरतेर्धान्यविषयार्थाद् भावा-ऽकोंर्घञ् स्यात् । निकारः , उत्कारो धान्यस्य । धान्य इति किम् ? फलनिकरः ।।७३।।
नेषुः ।५।३।७४॥ निपूर्वाद् वुर्धान्यविषयेऽर्थे भावा-ऽकोंर्घञ् स्यात् । नीवारा ब्रीहयः ॥७४।।
इणोऽभ्रेषे ।५।३।७५॥ स्थितेरचलनमभ्रेषः , तद्विषयार्थाद् निपूर्वादिणो भावा-ऽकोंर्घञ् स्यात् । न्यायः । अभ्रेष इति किम् ? न्ययं गतश्चौरः ॥७५।।
परेः क्रमे ।५।३।७६॥ क्रमः परिपाटिः , तद्विषयार्थात् परिपूर्वादिणो भावा-ऽकोंर्घञ् स्यात् । तव पर्यायो भोक्तुम् । क्रम इति किम् ? पर्ययो गुरोः ॥७६।।
व्युपात् शीङः ।५।३।७७॥ आभ्यां परात् क्रमविषयार्थात् शीडो भावा-ऽकोंर्घञ् स्यात् । तव राजविशाय: , मम राजोपशाय: । क्रम इति किम् ? विशयः ॥७७||
हस्तप्राप्ये चेरस्तेये ।५।३।७८॥ हस्तेन प्राप्तुं शक्यं हस्तप्राप्यम् , तद्विषयात् चिगो भावा-ऽकोंर्घञ् स्यात् , न चेत् चेरर्थश्चौर्येण । पुष्पप्रचायः । हस्तप्राप्य इति किम् ? पुष्पप्रचयं करोति वृक्षाग्रे । अस्तेय इति किम् ? स्तेयेन पुष्पप्रचयं करोति ।।७८॥
चिति-देहा-ऽऽवासोपसमाधाने कश्वाऽऽदेः ।५।३॥७९॥ एष्वर्थेषु चेर्भावा-ऽकोंर्घञ् स्यात् , तद्योगे च चेरादेः क् । चीयत इति १. विशेषे पा१ पासं२ पा३, P3 बृहद्वृत्तौ च ।। २. कः पा२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org