________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
[ तृतीय: पाद: ]
नमस् - पुरसो गतेः क ख - प - फि रः सः | २|३|१॥ गतिसंज्ञनमस्-पुरसोः क-ख-प- फि रस्य स्ं स्यात् । नमस्कृत्य, पुरस्कृत्य | गतेरिति किम् ? नमः कृत्वा, तिस्रः पुरः करोति ॥ १ ॥ तिरसो वा | २|३|२॥
गतेस्तिरसो रस्य कखपफ स् वा स्यात् । तिरस्कृत्य तिरःकृत्य । गतेरित्येव-तिरः कृत्वा काष्ठं गतः ||२||
पुंसः | २|३|३||
पुंसः सम्बन्धिनो रस्य कखपफि स् स्यात् । पुंस्कोकिलः पुंस्खात:, पुंस्पाकः पुंस्फलम् ॥३॥
शिरो - sधसः पदे समासैक्ये |२| ३ | ४ ||
"
7
"
अनयो रेफस्य पदशब्दे परे स् स्यात् समासैक्ये । शिरस्पदम् अधस्पदम् । समासेति किम् ? शिरः पदम् । ऐक्य इति किम् ? परमशिरःपदम् ||४|| अतः कृ- कमि कंस - कुम्भ- कुशा कर्णी पात्रेऽनव्ययस्य ॥२॥३॥५॥
,
७१
आत् परस्याऽनव्ययस्थस्य रस्य क्रादिस्थे कखपफि परे स् स्यात् समासैक्ये । अयस्कृत्, यशस्कामः पयस्कंसः, अयस्कुम्भः, अयस्कुशा, अयस्कर्णी
7
"
अयस्पात्रम् । अत इति किम् ? वा: पात्रम् । अनव्ययस्येति किम् ? स्व: कारः | समासैक्य इत्येव - उपपय: कारः ||५||
प्रत्यये | २|३|६||
,
Jain Education International
अनव्ययस्य रस्य प्रत्ययविषये कखपफि स् स्यात् । पयस्पाशम्, पयस्कल्पम् पयस्कम् । अनव्ययस्येत्येव-स्वः पाशम् ॥६॥
रोः काम्ये | २|३|७|
For Private & Personal Use Only
अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये स् स्यात् । पयस्काम्यति । रोरिति किम् ? अहः काम्यति ||७||
१. सः पा१,२ खं१,२ ॥ २. पुम्स: पा२ ॥ ३. पुम्स: खं२ पा१,२ ।। ४. सः खं२ ।।
५.
पयस्कर्णी पार विना ॥
www.jainelibrary.org