________________
आचार्यश्रीहेमचन्द्रसूपिणीतो धातुपाठः
५२५
४९९ तूष तुष्टौ।
५४६ पिसृ ५४७ पेसृ ५४८ वेसृ गतौ । ५०० पूष वृद्धौ।
५४९ शसू हिंसायाम् । ५०१ लुष ५०२ मूष स्तेये।
५५० शंसू स्तुतौ च। ५०३ खूष प्रसवे ।
५५१ मिहं सेचने। ५०४ ऊष रुजायाम् ।
५५२ दहं भस्मीकरणे। ५०४ ईष उञ्छे ।
५५३ चह कल्कने। ५०६ कृषं विलेखने।
५५४ रह त्यागे । ५५५ रहु गतौ । ५०७ कष ५०८ शिष ५०९ जष ५१० झष ५५६ दह ५५७ दहु ५५८ बृह वृद्धौ । ५११ वष ५१२ मष ५१३ मुष ५१४ रुष ५५९ बृहृ ५६० बृहु शब्दे च । ५१५ रिष ५१६ यूष ५१७ जूष ५१८ शष ५६१ उहृ ५६२ तुहृ ५६३ दुहृ अर्दने । ५१९ चष हिंसायाम् ।
५६४ अर्ह ५६५ मह पूजायाम् । ५२० वृषू संघाते च ।
५६६ उक्ष सेचने। ५२१ भष भर्त्सने।
५६७ रक्ष पालने। ५२२ जिषू ५२३ विषू ५२४ मिषू ५२५ निषू ५६८ मक्ष ५६९ मुक्ष सङ्घाते । ५२६ पृषू ५२७ वृषू ५२८ मृषू सहने च। ५७० अक्षौ व्याप्तौ च । ५२९ उषू ५३० श्रिषू ५३१ श्लिषू ५३२ पुषू ५७१ तक्षौ ५७२ त्वक्षौ तनूकरणे। ५३३ प्लुषू दाहे।
५७३ णिक्ष चुम्बने। ५३४ घृषू संहर्षे ।
५७४ तृक्ष ५७५ स्तृक्ष ५७६ णक्ष गतौ । ५३५ हृषू अलीके।
५७७ वक्ष रोषे । ५३६ पुष पुष्टौ।
५७८ त्वक्ष त्वचने। ५३७ भूष ५३८ तसु अलङ्कारे । ५७९ सूर्भ अनादरे। ५३९ तुस ५४० ह्रस ५४१ ह्रस ५४२ रस ५८० काक्षु ५८१ वाक्षु ५८२ माक्षु शब्दे ।
काङ्क्षायाम् । ५४३ लस श्लेषण-क्रीडनयोः । ५८३ द्राक्षु ५८४ ध्राक्षु ५८५ ध्वाक्षु ५४४ घस्ज़ अदने।
घोरवा शिते च। ५४५ हसे हसने।
॥ परस्मैभाषाः॥ १ वासिते खं१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org