________________
३८८
स्वोपज्ञलघुवृत्तिविभूषितं
__ संख्यारूपं यन्मानं तदर्थेभ्य एभ्य: स्यन्तेभ्य: षष्ठ्यर्थे संख्येये डतिर्वा स्यात् । यति , यावन्त: ; एवं तति , तावन्तः ; कति , कियन्तः ॥१५०॥
. अवयवात् तयट ।७।।१५१॥ अवयववृत्तेः संख्यार्थात् स्यन्तात् षष्ठ्यर्थेऽवयविनि तयट् स्यात् । पञ्चतयो यमः ॥१५१।।
द्वि-त्रिभ्यामयट् वा ।७१।१५२॥ आभ्यामवयवार्थाभ्यां स्यन्ताभ्यां षष्ठयर्थेऽयट् वा स्यात् । द्वयम् , द्वितयम् ; त्रयम् , त्रितयम् ।।१५२॥
व्यादेर्गुणान्मूल्य-क्रेये मयट् ।७।१।१५३॥ व्यादेर्गुणवृत्ते: स्यन्तात् षष्ठ्यर्थे मयट् स्यात् , व्यादिश्चेन्मूल्यार्थ: क्रयाओं वा । द्विमयमुदश्विद् यवानाम् , एवं त्रिमयम् ; द्विमया यवा उदश्वित: , एवं त्रिमया: । गुणादिति किम् ? द्वौ व्रीहि-यवौ मूल्यमस्य ।।१५३।।
अधिकं तत्सङ्ख्यमस्मिन् शत-सहस्रे शति-शद्-दशान्ताया डः १७१११५४॥
स्यन्तात् शत्याद्यन्तात् संख्यार्थादस्मिन्निति ड्यर्थे , शत-सहस्रे च ड: स्यात् , स्यन्तं चेदधिकं शतादिसंख्यं च वस्तु स्यात् । विंशं योजनशतं योजनसहस्रं वा , एवं त्रिंशम् , एकादशम् । तत्संख्यमिति किम् ? विंशतिर्दण्डा अधिका अस्मिन् योजनशते ।।१५४।।
सङ्ख्यापूरणे डट् ।७।१।१५५॥ संख्या पूर्यते येन तत्रार्थे संख्याया डट् स्यात् । एकादशी । संख्येति किम् ? एकादशानामुष्ट्रिकाणां पूरणो घटः ।।१५५।।
विंशत्यादेर्वा तमः ।।१।१५६॥ अस्या: संख्यायाः संख्यापूरणे तमट् वा स्यात् । विंशतितमः , विंशः ; त्रिंशत्तमः , त्रिंशः ॥१५६॥
शतादि-मासा-ऽर्द्धमास-संवत्सरात् ।७।१।१५७॥ शतादे: संख्याया मासादेश्च संख्यापूरणे तमट् स्यात् । शततमी , सहस्रतमी , मासतमः , अर्धमासतमः , संवत्सरतमो दिनः ।।१५७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org