________________
स्वोपज्ञलघुवृत्तिविभूषितं
राष्ट्र-क्षत्रियार्थाभ्यां सरूपाभ्यां यथासङ्ख्यं राजा -ऽपत्ययोरञ् स्यात्, स च द्रिः । विदेहा राजानः, अपत्यानि वा । सरूपादिति किम् ? सौराष्ट्रको राजा
॥११४॥
३०८
गान्धारि - साल्वेयाभ्याम् | ६|१|११५ ॥
आभ्यां राष्ट्र-क्षत्रियार्थाभ्यां सरूपाभ्यां यथासङ्ख्यं राज्ञ्यपत्ये च द्रिरञ् स्यात् । गान्धारयः, साल्वेया राजानोऽपत्यानि वा ॥ ११५ ॥
पुरु- मगध कलिङ्ग - सूरमस-द्विस्वरादण् | ६| १|११६ ॥
एभ्यो द्विस्वरेभ्यश्च राष्ट्र- क्षत्रियार्थेभ्य: सरूपेभ्यो यथासङ्ख्यं राज्ञ्यपत्ये च द्रिरण् स्यात् । पुरोरपत्यं पौरवः, मागधो राजाऽपत्यं वा एवं कालिङ्गः सौरमसः, आङ्गः ॥ ११६॥
,
साल्वांश-प्रत्यग्रथ-कलकूटाऽश्मकादिञ् ।६।१।११७॥
साल्वा जनपदः, तदंशेभ्यः प्रत्यग्रथादेश्व सरूपराष्ट्र - क्षत्रियार्थेभ्यो यथासंख्यं राज्ञ्यपत्ये च द्रिरिञ् स्यात् । औदुम्बरिः राजाऽपत्यं वा, एवं प्रात्यग्रथिः कालकूटि:, आश्मकिः ||११७||
दु-नादि - कुर्वित्- कोशला - ऽजादाञ्यः | ६|१|११८॥
7
दुभ्यो नादेः कुरोरिदन्तेभ्यः कोशला - ऽजादाभ्यां च सरूपराष्ट्र-क्षत्रियेभ्यो यथासंख्यं राज्ञ्यपत्ये च द्रिः स्यात् । आम्बष्ठयो राजाऽपत्यं वा एवं नैषध्यः
"
कौरव्यः, आवन्त्यः, कौशल्यः, आजाद्यः ॥ ११८ ॥
पाण्डोयण् ।६।१।११९॥
,
पाण्डो राष्ट्र - क्षत्रियार्थात् सरूपाद् यथासंख्यं राज्ञ्यपत्ये च द्रियण् स्यात् । पाण्ड्यो राजाऽपत्यं वा ॥ ११९ ॥
शकादिभ्यो द्रेर्लुप् ।६।१।१२०॥
एभ्यः परस्य द्विसंज्ञस्य लुप् स्यात् । शको राजाऽपत्यं वा एवं यवनः
,
॥१२०॥
Jain Education International
"
कुन्त्यवन्तेः स्त्रियाम् |६|१|१२१॥
,
आभ्यां परस्य द्रेर्न्यस्य लुप् स्यात् स्त्रियामर्थे । कुन्ती अपत्यम् एवम् अवन्ती । स्त्रियामिति किम् ? कौन्त्यः || १२१ ||
For Private & Personal Use Only
,
www.jainelibrary.org