________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
४९५
भ्राष्ट्राग्नेरिन्धे ।३।२।११४।। भ्रासभ्लासभ्रम-र्वा ।३।४।७३।। भ्रुवोऽच्च-ट्योः ।२।४।१०१॥ भ्रुवो भ्रुव च ।६।१।७६।। भ्रूश्नो: ।२।११५३।। भ्वादिभ्यो वा ।५।३।११५|| भ्वादेर्दादेर्घः ।२।१।८३॥ भ्वादेर्नामिनो-ने ।२।१।६३।। मड्डुकझर्झराद्वाण् ।६।४।५८।। मण्यादिभ्यः |७।२।४४|| मतमदस्य करणे ।७।१।१४।। मत्स्यस्य य: ।२।४८७|| मथलप: ।५।२।५३।। मद्रभद्राद्वपने ।७।२।१४४।। मद्रादञ् ।६।३।२४॥ मधुबभ्रोर्बाह्म-के ।६।११४३।। मध्य उत्क-र: ।६।३।७७।। मध्यादिनण्णेया० ।६।३।१२६।। मध्यान्ताद्गुरौ ।३।२।२१।। मध्यान्मः ।६।३।७६।। मध्ये पदे नि-ने ।३।१।११।। मध्वादिभ्यो र: ।७।२।२६।। मध्वादेः ।६।२।७३।। मनः ।२।४।१४।। मनयवलपरे हे ।१।३।१५।। मनसश्चाज्ञायिनि ।३।२।१५।।
मनुर्नभो-ति ।१।१।२४॥ मनोरौ च वा ।२।४।६१॥ मनोर्याणौ षश्चान्तः ।६।१।९४।। मन्तस्य युवा-योः ।२।११०॥ मन्थौदनसक्तु-वा ।३।२।१०६।। मन्दाल्पाच मेघा० ।७।३।१३८।। मन्माब्जादेर्नाम्नि ।७।२।६७|| मन्यस्यानावा-ने ।२।२।६४।। मन्याण्णिन् ।५।१।११६।। मन्वन्क्वनि-चित् ।५।१११४७|| मयूरव्यंसकेत्यादयः ।३।११११६।। मरुत्पर्वणस्तः ।७।२।१५।। मादिभ्यो य: ।७।२।१५९।। मलादीमसश्च ।७।२।१४।। मव्यविश्रिवि-न ।४।१।१०९।। मव्यस्याः ।४।२।११३।। मस्जे: स: ।४।४।११०॥ महत:-डा: ।३।२।६८|| महत्सर्वादिकण् ।७।१४२।। महाकुलाद्वाजीनञौ ।६।१।९९।। महाराजप्रो-कण् ।६।२।११०। महाराजादिकण् ।६।३।२०५।। महेन्द्राद्वा ।६।२।१०६।। मांसस्यानड-वा।३।२।१४१।। माङयद्यतनी ।५।४।३९।।। माणवः कुत्सायाम् ।६।१।९५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org