________________
||३२||
?
"
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
सन्- भिक्षा-ssशंसेरुः | ५|२|३३||
शीलादिसदर्थात् सन्नन्ताद् भिक्षा ऽऽशंसिभ्यां च उः स्यात् । लिप्सुः, भिक्षुः
आशंसुः ||३३||
विन्द्विच्छू |५|२|३४||
शीलादिसदर्थाभ्यां वेत्तीच्छतिभ्याम् उ: यथासङ्ख्यं नुपान्त्य च्छान्तादेशौ च निपात्येते । विन्दुः इच्छुः ||३४||
शृ-वन्देरारुः ।५।२।३५।।
"
-
आभ्यां शीलादिसदर्थाभ्याम् आरुः स्यात् । विशरारुः, वन्दारुः || ३५ || दा-- स-शद - सदो रुः | ५ | २|३६||
शीलादिसदर्थेभ्यो दारूप-टू-सि-शद - सद्भ्यो रुः स्यात् । दारुः
7
तन्द्रालुः, दयालुः पतयालुः, गृहयालुः, स्पृहयालुः ||३७|| ङौ सासहि - वावहि चाचलि - पापति |५|२|३८||
सेरुः, शद्रुः, सद्रुः ||३६||
शीङ्-श्रद्धा-निद्रा-तन्द्रा- दयि-पति- गृहि-स्पृहेरालुः |५|२|३७|| एभ्यः शीलादिसदर्थेभ्य आलुः स्यात् । शयालुः
Jain Education International
ܕ
"
1
सस्रि-चक्र- दधि- जज्ञि - नेमिः | ५|२|३९|
२५७
शीलादिसदर्थानां सहि वहि चलि - पतां यङन्तानां ङौ सति यथासङ्ख्यमेते
निपात्यन्ते । सासहिः वावहि: चाचलिः पापतिः ||३८||
"
"
श्रद्धालुः, निद्रालुः
f
एते शीलादौ सत्यर्थे द्वक्तिमन्तो यन्ता निपात्यन्ते । सस्रिः, चक्रि: दधि:, जज्ञिः, नेमिः ||३९||
,
धारुः
शू-कम-गम-हन-वृष-भू-स्थ उकण् |५|२|४० ॥
शीलादिसदर्थेभ्य एभ्य उकण् स्यात् । शारुकः कामुकः, गामुकः घातुकः, वर्षुकः, भावुकः
स्थायुकः ||४०|| लष-पत-पदः |५|२|४१ ॥
शीलादिसदर्थेभ्य एभ्य उकण् स्यात् । अभिलाषुकः, प्रपातुकः उपपादुकः
For Private & Personal Use Only
9
,
www.jainelibrary.org