________________
४८८
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
पश्यद्वाग्दि-ण्डे ।३।२।३२॥ पाककर्णपर्ण-त् ।२।४५५॥ पाठे धात्वादेो नः ।२।३।९७|| पाणिकरात् ।५।१।१२१॥ पाणिगृहितीति ।२४/५२।। पाणिघताडघौ-नि ।५।१।८९।। पाणिसमवाभ्यां सृज: ।५।१।१८॥ पाण्टाहति-णश्च ।६।१।१०४|| पाण्डुकम्बलादिन् ।६।२।१३२।। पाण्डोडर्यण् ।६।१।१२९।। पाते: ।४।२।१७॥ पात्पादस्याह-दे: ।७।३।१४८|| पात्राचिता-वा ।६।४।१६३।। पात्रात्तौ ।६।४।१८०॥ पात्रेसमि-य: ।३।१।९१।। पात्र्यशूद्रस्य ।३।१।१४३।। पादाद्योः ।।२८|| पाद्यार्थे ।७।१।२३॥ पानस्य भावकरणे ।२।३।६९।। पापहीयमानेन ।७।२।८६|| पारावारं-च ।७।१।१०१॥ पारावारादीनः ।६।३।६॥ पारेमध्ये-वा ।३।१।३०॥ पार्थादिभ्य:-ङः ।५।१११३५।। पाशाच्छासा-यः ।४।२।२०।। पाशादेश्च ल्यः ।६।२।२५||
पिता मात्रा वा ।३।१११२२।। पितुर्यो वा ।६।३।१५१॥ पितृमातुर्व्य-रि ।६।२।६२|| पित्तिथट्-घात् ।७।१।१६०|| पित्रो महट् ।६।२।६३॥ पिबैतिदाभूस्थ:-ट् ।४।३।६६।। पिष्टात् ।६।२।५३।। पीलासाल्वा-द्वा ।६।१।६८।। पील्वादे:-के ।७।१।८७|| पुंजनुषोऽनुजान्धे ।३।२।१३।। पुंनाम्नि घः ।५।३।१३०॥ पुंवत् कर्मधारये ।३।२।५७|| पुंसः ।२।३।३॥ पुंसो पुमन्स् ।१।४।७३॥ पुंस्त्रियो:-स् ।११।२९॥ पुच्छात् ।२।४।४।। पुच्छादुत्परिव्यसने ।३।४।३९॥ पुत्रस्यादि-शे ।१।३।३८॥ पुत्राद्येयौ ।६।४।१५४॥ पुत्रान्तात् ।६।१११११॥ पुत्रे ।३।२।४०॥ पूत्रे वा ।३।२।३१|| पुनरेकेषाम् ।४।१।१०।। पुनर्भूपुत्र-ञ् ।६।१।३९।। पुमनडु-त्वे ।७।३।१७३॥ पुमोऽशि-र: ।१।३।९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org