________________
स्वोपज्ञलघुवृत्तिविभूषितं
अगीष्ट गिरते वा ग्रासः स्वयमेव : णि- कारयते कट: स्वयमेव चोरयते
"
श्रि उच्छ्रयते दण्डः स्वयमेव
गौ: स्वयमेव ; स्नु- प्रस्नुते गौः स्वयमेव आत्मनेपदाकर्मक - विकुर्वते सैन्धवाः स्वयमेव || १३|| करणक्रियया क्वचित् | ३|४|९४ ॥
१७२
एकधातौ पूर्वदृष्टया करणस्थया क्रियया एकाकर्मक्रिये कर्त्तरि ञिक्यात्मनेपदानि क्वचित् स्युः । परिवारयन्ते कण्टका वृक्षं स्वयमेव । कचिदिति किम् ? साध्वसिश्छिनत्ति ॥९४॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां
सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ
तृतीयस्याध्यायस्य चतुर्थः पादः तृतीयोऽध्यायः समाप्तः || ३|४|
प्रतापतपनः कोऽपि, मौलराजेर्नवोऽभवत् । रिपुत्रीमुखपद्मानां न सेहे यः किल श्रियम् ||१२||
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org